User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
ata paraṃ visuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarveṣāṃ khalu vacstūnāṃ visuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathyate ||
ṣaḍ endriyaṃ pañca skandhaṃ ṣaḍ āyatana pañca mahābhūtaṃ |
svabhāvena viśuddham ajñānakleśair āvṛtaṃ visocdhyate |
svasamvedyātmikā śuddhir nānyaśuddhyā vimucyate |
viṣayāṇāṃ śuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ |
paviṣayādi ye py anye pratibhāsante hi yogināṃ |
sarve te cśuddhabhāvā hi yasmād buddhamayaṃ jagat ||
he bhagavan ke te aviśuddhāḥ || bhagavān āha || rūpādayaḥ kasmā...Lhyagrāhakabhāvāt || vajragarbha uvāca ke te grāhyagrāhakāś ceti ||
bhagavān āha ||c
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena gṛhyate |
gandhaṃ nāsikayā ceti jihvayā svādanaṃ viduḥ |
kāyena spṛsyate vastu manaḥ sukhādim āpnute ||
sevitavyā ime sevyā nirviṣīckṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā gaurī vedanāyā smṛtā |
saṃjñāyā vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmayoginī |
sadā hy āsāṃ cviśuddhyā tu sidhyante tatvayoginaḥ ||
aiśānye pukkasī khyātā agnau śabarī tathaiva ca |
naiṛtye sthāpya caṇḍālī vāyavye ḍombinī sthitā ||
paścād bāhyapuṭaṃ vakṣye apacrā gauryādidevatī ||
indre gaurī yame caurī vettālī vāruṇe disi |
kauvere ghasmarī caiva adhare bhūcarī smṛtā |
ūrdve khecarī proktā utpattikramapakṣataḥ ||
cbhavanirvāṇasvabhāvena sthitāv etau dvidevatī |
rūpe gaurī sadākhyātā sabde caurī prakīrttitā |
vettāLlī gandhabhāge ca rase ghaśmarī prakīrttitā ||
sparśe bhūcarī khyāctā khecarī dharmadhātutaḥ ||
sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā śuddhiś caraṇai māraśuddhitaḥ |
mukhāś cāṣṭavimokṣeṇa netraśuddhis trivajriṇāṃ |
pṛcthivī pukkasī khyātā abdhātu śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrttitā ||
dveṣākhyāpitā vajrī rāgā ca vāriyoginī
īrṣyā vajraḍākī ca paiśunyā gucptagaurikā |
mohe vajrā tathākhyātā dveṣādīnāṃ visodhanaṃ |
etena sodhyate skandha utpattikramapakṣataḥ ||
yena tu yena badhyati lokes
tena tu tena tu bandhana muñce |
loko cmuhyati veti na tatvaṃ
tatvavivarjita siddhi na lapsye ||
tasmād gandha na śabda na rūpaṃ
naiva rasaṃ na ca cittaviśuddhiḥ |
sparśa na dharma na sarvaviśuddhyā
sucddhasahāva jagau jaga manye ||
viśuddhipaṭalo navamaḥ || ||