<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyacte bhrātā bhaginī cāpi na saṃsayaḥ |
ekāṃguliṃ darśaye|| __​_​_​_​ ||d yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrām vijācnīyāt | vāmāṅguṣṭhanipīḍanāt |
anāmikān tu yo ddadyād rdadyāt tasya kaniṣṭhikāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradecśikāṃ |
anāmikāṃ darśayed yas tu grīvān tasya pradarśayet |
paṭaṃ darśaye....... triśūlaṃ tasya darśaye
stanaṃ darśayed yas tu sīcvān tasya pradarśayet |
medanīṃ darśayed yas tu cakraṃ tasya pradarśayet |
bhṛkuLṭīṃ darśayed yas tu śikṣāmokṣo vidhīyate |
lalācṭaṃ darśayed yas tu pṛṣṭha ...
...ndukena tu |
mudrāṃ pratimudreṇa bheda... ctu |
vadanti yoginyas tatra aho ...
... militavyam iti kathayanti |
mālā... kṛtvā samaye tiṣṭha suvrata |
bāhye ...
bhikṣan tatra melāyāṃ yad vadanti yoginyas tat sarvaṅ kacrttavyaṃ |
he bhagavan ke te ...
...pīṭhañ ca kṣetrañ copakṣetram eva ca |
chandohañ copaccchandohaṃ | melāpako...
...paśmaśānañ ca | etā dvādasa bhūmayaḥ |
dasabhūmīsvacran nātham ebhir ...
...ha |
pīṭhañ jālandharaṃ khyātaṃ udyāyanan tathaiva ca ||
cpīṭha porṇṇagiriñ caiva ...
... Lsindhu nagaram eva ca |
kṣetraṃ mummuni khyātaṃ kṣetraṃ kāruc...
...
...tā proktaṃ arbudañ can tathaiva ca |
godāvarī himādicś ca upa...
...
lampākaṃ kāñcikaṃ caiva saurāṣṭrañ ca tathaiva ca |
kalicṅgam upacchandohaṃ dvīpañ ...
...bhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca c|
caritraṃ kośalaṃ caiva vindhyā ...
...jragarbha mahākṛpa |
smasānaṃ pretasaṃhātaṃ smasānaṃ cocdadhes taṭaṃ |
udyānam vāpikā...
...prava pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre cyoginītantre sarvasatvārthahe...
...
pretapakṣe caturddasyām aṣṭamyāñ ca viśeṣataḥ |
dhvacjaṃ śastrahatañ caiva saptāvartañ ca ...
... Lkriyate viduḥ |
kṛpāhīnā na sidhyanta | tasmāt karuṇācm upārjjayet |
duṣṭāvatāraṇe sarvaṃ vidhi mukhyāt prasidhyati |
tatraivam mantavyaṃ |
dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |
nākāryacm vidyate kiñcin nābhakṣyaṃ vidyate | sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāsubham |
yathātmani tathā satvaṃ tathātmani | ahaṃ paraṃ ||
citi saṃcintya yogātmā khānapānādim ārabhet |
yāvanto 'ṅgavikṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīcherukapade sthite ||
śrīkāram advayaṃ jñānaṃ he iti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ ||
yeṣāṃ yeṣācn tu jantūnāṃ pisitam aśnīyate buddhaiḥ |
te te sattvā vasaṃ yānti vajrakapālayogataḥ ||
cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || __​_​ ||