User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha chomāpaṭalaṃ vyākhyāsyāmaḥ ||
yena vijñāyate bhrāta bhaginī ca na saṃśayaḥ || (1)
Laṅgulīṃ darśayed yas tu āgatam ity uktaṃ bhavet ||
dvābhyāṃ susvāgato bhavet ||
kṣemamudrāṃ vijñānīyād vāmāṅguṣṭhanipīḍanāt || (2)
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikāṃ ||
madhyamān darśayed yas tu dadyāt tasya pradeṣikāṃ || (3)
anāmikān darśayed yas tu grīvāṃ tasya pradarśayet ||
paṭaṃ saṃdarśayed yas tu triśūlaṃ tasya darśayed || (4)
stanaṃ darśayed yas tu sīmān tasya pradarśayet ||
medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || (5)
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo vidhīyate ||
lalāṭaṃ darśayed yas tu pṛṣṭaṃ tasya pradarśayet || (6)
pādatalaṃ darśayed yas tu krīḍate kautukena tu ||
mudrā pratimudreṇa bhedayet samayena tu || (7)
vadanti tatra yoginya aho putra mahākṛpa ||
yadi mālāhastan darśayanti tatra militavyam iti kathayanti || (8)
mālā<m a>bhipreṣitāṃ kṛtvā samaye tiṣṭha suvratā ||
bhajeti tatra melāyāṃ divyagocaram āśritya ||
yad <dhi> vadanti yoginyas tat sarvam <eva> kartavyaṃ || (9)
vajragarbha uvāca | he bhagavan ke te melāpakasthānāḥ | bhagavān āha |
<te> pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca ||
chandohañ copacchandohaṃ melāpakopamelāpakas tathā ||
pīlavaṃ copapīlavaṃ śmaśānopaśmaśānakaṃ || (10)
etā dvādaśabhūmayaḥ ||
daśabhūmīśvaro nātha ebhir anyair na kathyate || (11)
vajragarbha uvāca | he bhagavan ke te pīṭhādayaḥ | bhagavān āha |
pīṭhaṃ jālandharaṃ khyātam oḍḍiyānaṃ tathaiva ca ||
pīṭhaṃ paurṇagiriś caiva kāmarūpan tathaiva ca || (12)
upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca ||
kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakaṃ ||
devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapātakaṃ || (13)
upakṣetraṃ kulatā proktam arbudaś ca tathaiva ca ||
goḍāvarī hi mādriś ca upakṣetraṃ hi saṃkṣipet || (14)
chandohaṃ harikelañ ca lavaṇasāgaramadhyajaṃ ||
lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || (15)
kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitaṃ ||
Lkokaṇaṃ copacchandohaṃ samāsenābhidhīyate || (16)
pīlavaṃ <ca> grāmantaṣṭham pīlavaṃ nagarasya ca ||
caritraṃ kośalaṃ caiva vindhyākaumārapaurikā ||
upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || (17)
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭaṃ ||
udyānaṃ vāpikātīram upaśmaśānam ucyate || (18)
divasaṃ caiva vakṣyāmi yoginīnāṃ sumelakaṃ ||
hevajre yoginītantre sarvasattvārthahetunā || (19)
vajragarbha uvāca | he bhagavan ke te divasāḥ | bhagavān āha |
pretapakṣe caturdaśyām aṣṭamyāñ ca tathaiva ca || (20)
dhvajaṃ śastrahataṃ caiva saptāvartañ ca bhakṣayet ||
kṛpām utpādya yatnena māraṇaṃ krīyate viduḥ || (21)
kṛpāhīnā na sidhyanti tasmāt kṛpām utpādayet ||
duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasidhyati || (22)
tatraivaṃ mantavyaṃ |
dinas tu bhagavān vajrī naktaṃ prajñā ca bhaṇyate || (23)
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā ||
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ || (24)
yathātmani tathā sattve tathātmani <hy> ahaṃ paraṃ ||
iti saṃcintya yogātmā khānapānādim ārabhet || (25)
yāvanto <hy> aṅgavikṣepā vacasaḥ prasarāṇi ca ||
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || (26)
śrīkāram advayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā ||
rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitaṃ || (27)
yeṣāṃ yeṣāṃ ca jantūnāṃ piśitam aśnīyate budhaiḥ ||
te te sattvā vaśaṃ yānti vajrakapālayogataḥ || (28)
chomāpaṭalaḥ saptamaḥ ||