<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyate bhrātā bhaginī cāpi na saṃcśayaḥ |
ekāṃgulīn darśayed yas tu svāgatam ity uktam bhavati | dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyāt | vāmāṅguṣṭhanipīḍanāt |
anāmikāṃ yo dadyād dadyāt tasya kaniṣṭhikāṃ |
macdhyamān darśayed yas tu dadyāt tasya pradeśikāṃ |
anāmikāṃ darśayed yas tu grīvān tasya pradarśayet |
bhṛkuṭin darśayed yas tu śikṣāmokṣo vidhīyate |
lalāṭan darśayed yas tu pṛṣṭhan tasya pradarśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa prabhedayet samayena tu
vadanti yoginyas tratra aho putra mahākṛpaḥ |
yadi mālāhastan darśayanti tadā militavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrataḥ |
bāhye tatra melāyāṃ divyagocaram āśritāyāṃ |
tatra melāyāṃ yad yad vadanti yoginyaLs tu tat sarvvañ karttavyaṃ |
he bhagavan ke te melāpakasthānāḥ | bhagavān āha |
pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca |
kandohañ copacchandohaṃ | melāpakopamelāpakan tathā |
pīlavopapīlavañ caiva | śmaśānopaśmaśānañ ca | etā dvādaśa bhūmayaḥ |
daśabhūmīśvaraṃ nāthaṃ ebhir anyair nna kathyate |
he bhagavān ke te pīṭhāmālavedayaḥ | bhagavān āha |
pīṭhañ jālandharaṃ khyātam | udyāyanantaṃ tathaiva ca |
pīṭhaṃ porṇṇagirañ caiva kāmarūpan tathaiva ca |
upapīṭhaṃ mālavaṃ procktaṃ sindhu nagara eva ca ||
kṣetraṃ munamunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ |
devīkoṭaṃ tathā kṣetraṃ karmmārapāṭakaṃ tathā |
upakṣetraṅ kullatā proktaṃ | arbbudañ ca tathaiva ca |
godāvarī himācdriś ca upakṣetraṃ hi saṃkṣepataḥ |
kandoha harikelañ ca | lavaṇasāgaramadhyajaṃ
lampākaṃ kāñcikañ caiva | saurāṣṭrañ ca tathaiva ca |
kaliṅgam upacchandohaṃ | dīpañ cāmīkarānvitaṃ |
koṅkacṇañ copacchandohaṃ | samāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalañ caiva vindhyā kau...
upapīlavan tu tatsanniveśaṃ | vajragarbha mahākṛpa ||
śmaśānaṃ pretasaṃhātaṃ | śmaśānañ codadhe taṭaṃ |
udyānaṃ vāpikātīraṃ | upaśmaśānaṃ nigadyate |
divasaṃ caiva pravakṣyāmi | yogi...
... yoginītantre sarvvasattvārthahetunā |
he bhagavan | ke te divasāḥ | bhagavān āha
pretapakṣe caturddaśyāṃ aṣṭamyāñ ca tathaiva |
dhvajaṃ śastrahatañ caiva saptāvarttañ ca khādya...
...Lyate viduḥ |
kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet |
duṣṭāvatāraṇe sarvvam vidhi pramukhyāt pratiṣidhyati |
tatra eva mantavyaṃ
dinas tu bhagavān vajrī | naktaṃ prajñā ...
...ñcin nābhakṣyaṃ vidyate sadā ||
nācintyaṃ vidyate hy atra nāvācyaṃ yat subhāśubhaṃ |
yathātmani tathā satvaḥ | tathātmani ahaṃ paraṃ |
iti sañcintya yogātmā khānapānādi samā...
...kṣepā vacasaḥ prasarāṇi ca |
tāvanto macntramudrāḥ syuḥ śrīherukapade sthiteḥ ||
śrīkāram advayaṃ jñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ | ka iti ........... sthitaṃ |
yeṣāṃ yeṣān tu jantūnāṃ piśitam aśnīyate budhaicḥ |
te te satvā vaśaṃ yānti vajrakapālayogataḥ |
kommāpīṭhanirnnayapaṭalaḥ saptamaḥ || ||