<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena jñāyate bhrātā | bhagniṃ cāpi na saṃśayaḥ |
ekāṅguliṃ darśayed yas tu dvābhyāṃ susvāgacto bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt |
anāmikān tu yo dadyād dadyāt tasya kaniṣṭhakāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikām |
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭaṃ darśayed yasya triśūlaṃ tasya pradarśayet |
stanaṃ darśayed yas tu sīmāṃ tasyāḥ pradarśayet
medinīṃ darśayed yas tu cakraṃ tasyāḥ pradarśayet
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo bhidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu
Lmudrāṃ pratimudreṇa bhedayet samayena tu |
vadanti yoginī tatra aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrate |
bāhye tatra melāyāṃ divyagocaram āśritāyāṃ |
tatra melāyāṃ yad yad vadanti yoginyaḥ tat sarvvaṃ karttavyaṃ |
he bhagavan ke te melāpakasthānāḥ bhagavān āha |
pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca
cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā
pīlavopapīlavaṃ tathaiva | smaśānopaśmaśānañ cam eva ca | etā dvādasa bhūmayaḥ |
daśabhūmīśvaro nāthaḥ ebhir anyair na kathyate |
he bhagavan ke te pīṭhādayaḥ |
pīṭhañ jāclandharaṃ khyātam odyānan tathaiva ca |
pīṭhaṃ porṇṇagiriñ caiva | kāmarūpaṃ tathaiva ca |
upapīṭhaṃ mālavaṃ proktaṃ sindhur nnagaram eva ca |
kṣetraṃ mummunī khyātaṃ | ckṣetraṃ kāruṇyapāṭakaṃ
devikoṭaṃ tathā kṣetraṃ | kṣetraṃ kārmmārapāṭakaṃ |
upakṣetraṃ kulatā proktām arbbudañ ca tathaiva ca |
godāvarī himādriñ ca | upakṣetraṃ saṃkṣepataḥ |
cchandohaṃ harikelañ ca lavaṇasāgaramadhyajaḥ |
lampāka kāñcikañ caiva saurāṣṭraṃ tathaiva ca |
kaliṅgam upacchandohaṃ | dīpaṃ cāmīkarānvitaṃ |
koṅkaṇañ copacchandohaṃ samāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ koLśalañ caiva vindhyā kaumārapaurikā |
upapīlavaṃ tatsāmveṣaṃ vajragarbha mahākṛpa |
śmaśānaṃ pretasamata śmasānañ codadhes taṭaṃ |
udyānaṃ vāpikātīraṃ upaśmasānaṃ nigadyate |
divasañ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītantre sarvvasatvārthahetunā |
he bhagavan ke te divasāḥ |
pretapakṣe caturddaśyām | aṣṭamyān tathaiva ca |
dhvajaṃ śastrahatañ caiva saptāvarttañ ca khādyate |
kṛpām utpādya yatnena māracṇaṃ krīyate budaḥ
kṛpāhīnā na sidhyanti tasmāt karuṇām upāryayet |
duṣṭāvatāraṇe sarvvaṃ vidhi mukhyāt pratisidhyate ||
tatra evaṃ mantavyaṃ
dinas tu bhagavān vajrī | naktaṃ cprajñā prakalpyate |
nākāryam vidyate kiñcit nābhakṣaṃ vidyate sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ |
yathā ātmani tathā satvaḥ tathātmani achaṃ paraṃ |
iti saṃcintya yogātmā khānapānādim ārabhet |
yāvanto aṅgavikṣepāḥ | vacasaḥ prasarāṇi ca |
tāvanto mantramudrā syuḥ śrīherukapade sthite |
śrīkāram advayaṃ jñānaṃ hetu hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ | ka iti na kvacit sthitaṃ |
...yantūnāṃ piśitam aśrūyate budhaiḥ |
te te satvāḥ vasaṃ yānti vajrakapālayogataḥ ||
cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||