<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
atha cchommāpaṭalaṃ vyākhyāsyāmaḥ—
yena vijñāyate bhrātā bhaginī cāpi saṃśayaḥ || 1 ||
ekāṅguliṃ darśayed yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt || 2 ||
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikām |
madhyamāṃ darśayed yas tu dadyāt tasya pradeṣikām || 3 ||
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭṭisaṃ darśayed yas tu triśūlaṃ tasya pradarśayet || 4 ||
stanaṃ darśayed yas tu sīmāntaṃ tasya pradarśayet |
medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || 5 ||
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo 'bhidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet || 6 ||
pādatalaṃ darśayed yas tu krīḍate nandakena tu |
mudrāṃ pratimudreṇa bhedayet samayena tu || 7 ||
vadanti yoginyas tatra aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti || 8 ||
mālābhipreṣitaṃ kṛtvā samaye tiṣṭha suvrata |
bāhye tatra melāyāṃ divyagocaram āśritāyām |
tatra melāyāṃ yad yad vadanti yoginyas tat sarvaṃ kartavyam || 9 ||
he bhagavan ke te melāpakasthānāḥ | bhagavān āha—
pīṭhaṃ copapīṭhaṃ ca kṣetropakṣetram eva ca |
chandohaṃ copacchandohaṃ melāpakopamelāpakaṃ tathā || 10 ||
pīlavopapīlavaṃ caiva śmaśānopaśmaśānaṃ ca etā dvādaśa bhūmayaḥ ||
daśabhūmīśvaro nātha ebhir anyair na kathyate || 11 ||
he bhagavan ke te pīṭhādayaḥ |
⸤bhagavān āha—
pīṭhaṃ jālandharaṃ khyātam uḍḍyāyanaṃ tathaiva ca |
pīṭhaṃ porṇagiriṃ caiva kāmarūpaṃ tathaiva ca || 12 ||
upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca |
kṣetraṃ munmuni khyātaṃ kṣetraṃ kāruṇyapāṭakam |
devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam || 13 ||
upakṣetraṃ kulatā proktam arbudaṃ ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet || 14 ||
chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam |
lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || 15 ||
kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitam |
koṅkaṇaṃ copacchandohaṃ samāsenābhidhīyate || 16 ||
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalaṃ caiva vindhyā kaumārapaurikā |
upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || 17 ||
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭam |
udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate || 18 ||
divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakam |
hevajre yoginītantre sarvasattvārthahetunā || 19 ||
he bhagavan ke te divasāḥ |
⸤bhagavān āha—
pretapakṣe caturdaśyām aṣṭamyāṃ ca tathaiva ca || 20 ||
dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca khādyate |
kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ || 21 ||
kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet |
duṣṭāvatāraṇe sarvo vidhir mukhyāt pratiṣidhyate || 22 ||
tatraivaṃ mantavyam |
dinas tu bhagavān vajrī naktaṃ prajñā prakalpyate || 23 ||
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubham || 24 ||
yathātmani tathā sattve tathātmani ahaṃ param |
iti sañcintya yogātmā khānapānādim ārabhet || 25 ||
yāvanto hy aṅgavikṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || 26 ||
śrīkāram advayaṃ jñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitam || 27 ||
yeṣāṃ yeṣāṃ tu jantūnāṃ piśitam aśnīyate budhaiḥ |
te te sattvā vaśaṃ yānti vajrakapālayogataḥ || 28 ||
chommāpīṭhanirṇayapaṭalaḥ saptamaḥ || ||