User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyate bhrātā cbhaginīṃ cāpi na saṃsayaḥ |
ekāṃgulin darśayed yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrā vijānīyād vāmāṃguṣṭhanipīḍanāt |
anāmikān tu yo dadyāt tasya kanicṣṭhikāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradesikāṃ |
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭṭisaṃ darśayed yas tu triśūlaṃ tasya pradarśayet |
stanaṃ darśacyed yas tu sīmāṃ tasya pradarśayet |
medinīn darśayed yas tu vaktraṃ tasya pradarśayet |
bhṛkuṭiṃ darśayed yas tu ...Lkṣāmokṣo bhidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradacrśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa bhedayet samayena tu |
vadantri .......nīs tatra aho putra mahākṛpā |
yadi mālāhastaṃ darśayanti cmilitavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrate |
bāhyeti tatra melāyāṃ divyagocaram āśritāyāṃ |
tatra melāyāṃ yad vadanti yoginyacs tat sarvaṃ karttavyaṃ ||
he bhagavan ke te melāpakasthānāḥ || bhagavān āha ||
pīṭhaṃ copapīṭhañ ca kṣetropakṣetram eva ca |
cchandohaṃ copacchandohaṃ melāpakomelāpakas tacthā |
pīlavaṃ copapīlavaś ceva smaśānaṃ ca upasmaśānaṃ ca || ete dvādasa bhūmayaḥ |
daśabhūmīśvarā nāthā ebhir anyair na kathyaṃte ||
he bhagavan ke te pīṭhādayaḥ || bhagavācn āha ||
pīṭhaṃ jālandharaṃ khyātam uḍyāyanaṃ tathaiva ca |
pīṭhaṃ polagiraṃ kāmarūpaṃ tathaiva ca |
upapīṭhaṃ Lmālavaṃ proktaṃ sindhu nagaram eva ca |
kṣetraṃ mummunī khyātaṃ ckṣetraṃ kāraṇyapāṭakaṃ |
devikoṭṭan tathā kṣetraṃ kṣetraṃ karmmārapāṭakaṃ |
upakṣetra kulatā proktā arbudaṃ ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣicpet |
cchandohaṃ harikelaṃ ca lavaṇasāgaramadhyajaṃ |
laṃpākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca |
kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitaṃ |
koṅkaṇañ copacchandohaṃ csamāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca |
cāritra kośalaṃ caiva vindhyā kaumāripaurikā |
upapīlavaṃ tathānveṣaṃ vajragarbha mahākṛpa |
smasāna pretasaṃghātaṃ śmasāna codadhis taṭaṃ |
udyānaṃ vāpikātīram upasmasānan nigadyate ||
divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītacntre sarvasatvārthahetunā |
he bhagavan ke te divasāḥ || bhagavān āha ||
pretapakṣe caturdasyāṃ aṣṭamyāñ ca ...Lva ca |
dhvajaṃ śastrahataṃ caiva saptāvarttañ ca khādyate |
kṛpācm utpādya yatnena māraṇaṃ krīyate viduḥ |
kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet |
duṣṭā...tāraṇe sarvaṃ vidhi mukhyāt prasiddhyati ||
tatra evam macntavyaṃ ||
dinas tu bhagavān vajrī naktaṃ prajñā ca prakathyate |
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā |
nācityam vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ |
yathātmani tathā sactve tathātmany aham paraṃ |
iti saṃcintya yogātmā khānapānādim ārabhet |
yāvanto 'ṅgavikṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthitaḥ |
śrīkāram advayajñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ |
yeṣāṃ yeṣān tu jaṃtūnāṃ pisitam asnīyate budhaiḥ ||
te te satvā vaśaṃ yānti vacjrakāpālayogataḥ ||
|| cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||