<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Latha chomāpaṭalaṃ vyākhyāsyāmaḥ—
yena vijñāyate bhrātā bhaginī ca na saṃśayaḥ || 1 ||
aṅgulīṃ darśayed yas tu āgatam ity uktaṃ bhavet |
dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt || 2 ||
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikām |
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikām || 3 ||
Lanāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭaṃ saṃdarśayed yas tu triśūlaṃ tasya darśayet || 4 ||
stanaṃ darśayed yas tu sīmān tasya pradarśayet |
medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || 5 ||
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo vidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭaṃ tasya pradarśayet || 6 ||
pādatalaṃ darśayed yas tu krīḍate kautukena tu |
mudrā pratimudreṇa bhedayet samayena tu || 7 ||
Lvadanti tatra yoginya aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti tatra militavyam iti kathayanti || 8 ||
mālām abhipreṣitāṃ kṛtvā samaye tiṣṭha suvratā |
bhajeti tatra melāyāṃ divyagocaram āśritya |
yad dhi vadanti yoginyas tat sarvam eva karttavyam || 9 ||
vajragarbha uvāca—he bhagavan ! ke te melāpakasthānāḥ | bhagavān āha—
te pīṭhaṃ copapīṭhaṃ ca kṣetropakṣetram eva ca |
chandohaṃ copacchandohaṃ melāpakopamelāpakas tathā |
pīlavaṃ copapīlavaṃ śmaśānopaśmaśānakam || 10 ||
Letā dvādaśa bhūmayaḥ |
daśabhūmīśvaro nātha ebhir anyair na kathyate || 11 ||
vajragarbha uvāca—he bhagavan ! ke te pīṭhādayaḥ | bhagavān āha—
pīṭhaṃ jālandharaṃ khyātam oḍḍiyānaṃ tathaiva ca |
pīṭhaṃ paurṇagiriś caiva kāmarūpaṃ tathaiva ca || 12 ||
upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca |
kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakam |
devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam || 13 ||
upakṣetraṃ kulatā proktam arbudaś ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet || 14 ||
chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam |
lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || 15 ||
Lkaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitam |
kokaṇaṃ copacchandohaṃ samāsenābhidhīyate || 16 ||
pīlavaṃ ca grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalaṃ caiva vindhyā kaumārapaurikā |
upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || 17 ||
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭam |
udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate || 18 ||
divasaṃ caiva vakṣyāmi yoginīnāṃ sumelakam |
hevajre yoginītantre sarvasattvārthahetunā || 19 ||
vajragarbha uvāca—he bhagavan, ke te divasāḥ | bhagavān āha—
pretapakṣe caturdaśyām aṣṭamyāñ ca tathaiva ca || 20 ||
Ldhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet |
kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ || 21 ||
kṛpāhīnā na sidhyanti tasmāt kṛpām utpādayet |
duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasidhyati || 22 ||
tatraivaṃ mantavyam |
dinas tu bhagavān vajrī naktaṃ prajñā ca bhaṇyate || 23 ||
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubham || 24 ||
yathātmani tathā sattve tathātmani ahaṃ param |
iti saṃcintya yogātmā khānapānādim ārabhet || 25 ||
Lyāvanto hy aṅgavikṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || 26 ||
śrīkāram advayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā |
rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitam || 27 ||
yeṣāṃ yeṣāṃ ca jantūnāṃ piśitam aśnīyate budhaiḥ |
te te sattvā vaśaṃ yānti vajrakapālayogataḥ || 28 ||
chomāpaṭalaḥ saptamaḥ ||