<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
devatācbhiṣekapaṭalaṃ vyākhyāsyāmaḥ | svahṛdi svabījān niścārya kṛṣṇadīptarasmyāṃkuśākārayā traidhātukasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāthyante | oṁ abhiṣiñcantu māṃ sarvvatathāgatā icti
tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśair abhiṣicyate | abhiṣicyamānaḥ puṣpavṛṣṭir bhavati | dundubhiśabdocchalati | kuṃkumavṛṣṭir bhavati |
rūpavajrādibhics saṃpūjyate | vajragītyā locanādibhir gīyate | abhiṣicyamāno mūrddhāyāṃ svakuleśo bhavati | etena herukaniṣpannaḥ trisandhyādhiṣṭhānabhāvanāṃ bhāvya uttiṣṭhet | devatāmūrttyā sthātavyaṃ
abhiṣekapaṭalaś caturthaḥ || ||