User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
devatāabhiṣekapaṭalaṃ vyākhyāsyāmaḥ || svahṛdi svabīja cniścārya kṛṣṇadīptinayāṃkuśākārarūpatā | traidhātukagatān buddhānām ākṛṣya aṣṭamātṛbhiḥ saṃpūjyānunāthyate || oṃ abhiṣicaṃtu māṃ sarvavajratathāgactā iti |
tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛttapañcas tathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣiṃcyamāno puṣpavṛṣṭir bhavati | dunducbhiśabdo bhavati | kuṅkumavṛṣṭir bhavati |
rūpavajrādibhiḥ pūjyate | vajragītyā locanādibhi gīyate | Labhiṣicyamāno mūrdhnāyāṃ svakuleso bhavati | etena hecrukaniṣpannaḥ trisandhyādhiṣṭhānabhāvanāṃ vibhāvya uttiṣṭhet | devatāmūrttyā sthātavyaṃ || ||
abhiṣekapaṭalaś caturthaḥ || ||