<?xml version='1.0' encoding='UTF-8'?>
Edition by Tripathi and Negi
In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti
Edited by Ram Shankar Tripathi and Thakur Sain Negi
Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.
Physical description |
Language/Script |
|
Format |
book |
Material |
paper |
Extent |
188 pages. 345 |
History |
Date of production |
|
Place of origin |
|
devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ—
svahṛdi svabījād raśmiṃ niścārya krṣṇadīptayāṅkuśākārayā traidhātukavyavasthitān buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāyayati | oṃ abhiṣiñcantu māṃ sarvatathāgatā iti || 1 ||
tair buddhair herukākārarūpaiḥ pañcāmṛtabhṛtaiḥ pañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate | abhiṣicyamāne puṣpavṛṣṭir bhavati | ⸤dundubhiśabda uccalati kuṅkumavṛṣṭir bhavati || 2 ||
rūpavajrādibhiḥ saṃpūjyate | vajragītyo locanādibhir gīyante | abhiṣicyamāne mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ vibhāvyottiṣṭhet | devatāmūrtyā sthātavyam || 3 ||
abhiṣekapaṭalaś caturthaḥ |