<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Loṃ namaḥ śrīhevajrāya ||
evaṃ mayā śrutam | ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || 1 ||
Ltatra bhagavān āha—sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataraṃ iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva [bodhisattvasya] vajrasattvasya mahāsattvasya samayasattvasya [jñānasattvasya] hṛdayaṃ hevajrākhyaṃ śṛṇu || 2 ||
Lvajragarbha uvāca—
vajrasattvo bhavet kasmāt mahāsattvo bhavet katham |
samayasattvo bhavet kena kathayatu bhagavān mayi || 3 ||
bhagavān āha—
abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā |
anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || 4 ||
Lmahājñānarasaiḥ pūrṇo mahāsattvo nigadyate |
nityaṃ samayapravṛttatvāt samayasattvo 'bhidhīyate || 5 ||
bodhicaryāsamāsena bodhisattvo nigadyate |
prajñājñānasamāyogāj jñānasattvas tathāgataḥ ||
Lvajragarbha uvāca—
hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham |
hekāreṇa kim ākhyātaṃ vajreṇāpi kim ucyate || 6 ||
Lbhagavān āha—
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || 7 |
Ldṛṣṭyākrṣṭi mahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ |
stambhanoccāṭanaṃ caiva sainyastambhābhicārukam || 8 ||
yoginīnāṃ yathānyāyam utpattisthitikāraṇam |
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayam || 9 ||
prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇam |
bhāvenaiva vimucyante vajragarbha mahākṛpa || 10 ||
Lbadhyante bhāvabandhena mucyante tatparijñayā |
bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā |
tadvac chrīherukaṃ bhāvyaṃ abhāvaṃ ca parijñayā || 11 ||
Ldehasthaṃ ca mahājñānaṃ sarvasaṃkalpavarjitam |
vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || 12 ||
Lvajragarbha āha—he bhagavan ! vajradehe katamā nāḍyaḥ |
bhagavān āha—dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti || 13 ||
Llalanā prajñāsvabhāvena rasanopāyasaṃsthitā |
avadhūtī madhyadeśe grāhyagrāhakavarjitā || 14 ||
Lakṣobhyāvahā lalanā rasanā raktavāhinī |
prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || 15 ||
abhedyā sūkṣmarūpā ca divyā vāmā tu vāminī |
kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī || 16 ||
śavarī śītadā coṣmā lalanāvadhūtī rasanā |
pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā hetudāyikā || 17 ||
Lviyogā premaṇī siddhā pāvakī sumanās tathā |
traivṛttā kāminī gehā caṇḍikā māradārikā || 18 ||
vajragarbha uvāca—etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ || 19 ||
bhagavān āha—
tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ |
athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || 20 ||
Lsaṃvarabhedaś ca kathyate—āli-kāli-candra-sūrya-prajñopāya-dharma-saṃbhoga-nirmāṇa-mahāsukha-kāya-vāk-cittam | evaṃ mayā || 21 ||
Lekāreṇa locanā devī vaṃkāreṇa māmakī smṛtā |
makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā || 22 ||
nirmāṇacakre padmaṃ catuḥṣaṣṭidalam | dharmacakre aṣṭadalam | saṃbhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalam | cakrasaṃkhyākrameṇa vyavasthāpanam || 23 ||
Lcatvāraḥ kṣaṇāḥ—vicitra-vipāka-vimarda-vilakṣaṇāś ceti || 24 ||
catvāry aṅgāni—sevā-upasevā-sādhanā-mahāsādhanāś ceti || 25 ||
caturāryasatyāni—duḥkha-samudaya-nirodha-mārgāś ceti || 26 ||
catvāri tattvāni—ātmatattvaṃ-mantratattvaṃ-devatātattvaṃ-jñānatattvaṃ ceti || 27 ||
catvāra ānandāḥ—ānandaḥ paramānando viramānandaḥ sahajānandaś ceti || 28 ||
catvāro nikāyāḥ—sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti || 29 ||
Lcandra-sūrya āli-kāli ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ praharā evaṃ sarve catvāraḥ || 30 ||
Lcaṇḍālī jvalitā nābhau dahati pañcatathāgatān |
dahati ca locanādīḥ dagdhe haṃ sravate śaśī || 31 ||
iti sarvatathāgatakāyavākcittahevajrakulapaṭalaḥ prathamaḥ |