User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
Lmṛtā |
makāre paṇḍaravāsinī | yākāre tāriṇī smṛctāḥ |
nirmmmāṇacakre padmaṃ catuṣaṣṭidalaḥ | dharmmacakre aṣṭadalaḥ | saṃbhogacakre ṣoḍasaḥ | mahāsukhacakre dvātriṃśaddala | cakrasaṃkhyākrameṇa vyavacsthāpanaṃ ||
catvāraḥ kṣaṇāḥ | vicitra vipāka vimarda vilakṣaṇa |
caturāryasatyaḥ | duḥkhasamudayanirodhamārggaḥ ||
catvāras tatvaḥ | ātmatatva mantratatva devactātatva jñānatattvaṃ ||
catvāro ānandāḥ | ānanda paramānanda viramānanda sahajānandaḥ ||
catvāro nikāyāḥ | sthāvarī sarvāstivāda saṃvidī mahāsaṅghī ||
cacndrasūrya ālikāli ṣoḍaśasaṃkrānti catuḥṣaṣṭidaṇḍaḥ | dvātriṃśannālī | catvāra praharāḥ || evaṃ sarve catvāraḥ ||
caṇḍālī jvalitā nābhau dahati pañcañcatathāgactān |
dahati locanādīnāṃ dagdhe haṃ sravate sasī ||
|| vajrakulapaṭalaḥ prathamaḥ ||