<?xml version='1.0' encoding='UTF-8'?>
NAK 7/11 (NGMPP A 993/7)
-
National Archives Kathmandu
- Known as: NAK 7/11, NGMPP A 933/7.
- Siglum: Na
A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
---|
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
45 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
---|
Date of production |
|
Place of origin |
|
Lmṛtā |
makāre paṇḍaravāsinī | yākāre tāriṇī smṛctāḥ |
nirmmmāṇacakre padmaṃ catuṣaṣṭidalaḥ | dharmmacakre aṣṭadalaḥ | saṃbhogacakre ṣoḍasaḥ | ⸤mahāsukhacakre dvātriṃśaddala | cakrasaṃkhyākrameṇa vyavacsthāpanaṃ ||
catvāraḥ kṣaṇāḥ | vicitra vipāka vimarda vilakṣaṇa |
caturāryasatyaḥ | duḥkhasamudayani⸤rodhamārggaḥ ||
catvāras tatvaḥ | ātmatatva mantratatva devactātatva jñānatattvaṃ ||
catvāro ānandāḥ | ānanda paramānanda viramānanda sahajānandaḥ ||
catvāro nikā⸤yāḥ | sthāvarī sarvāstivāda saṃvidī mahāsaṅghī ||
cacndrasūrya ālikāli ṣoḍaśasaṃkrānti catuḥṣaṣṭidaṇḍaḥ | dvātriṃśannālī | catvāra praharāḥ || evaṃ sarve ca⸤tvāraḥ ||
caṇḍālī jvalitā nābhau dahati pañcañcatathāgactān |
dahati locanādīnāṃ dagdhe haṃ sravate sasī ||
|| vajrakulapaṭalaḥ prathamaḥ ||