<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
Loṁ namo vajrasatvāya ||
evam mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |
tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃmm bhaṭṭārakaṃ guhyātiguhyataram iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhicsatvasya vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrākhyaṃ śṛṇu |
vajragarbha uvāca |
vajrasatvam bhavet kathaṃ mahāsatvam bhavat kasmāt |
samayasatvam bhavet kena kathayatu bhagavān macyi ||
bhagavān āha ||
abhedyaṃ vajram ity uktaṃ satvaṃ tṛbhavasyaikatā |
anayā prajñayā yuktyā vajrasatva iti smṛtaḥ ||
mahājñānarasaiḥ pūrṇṇo mahāsatveti nigadyate |
nityaṃ samayapravṛttatvāt sacmasatvo 'bhidhīyate |
vajragarbha uvāca |
hevajran tu bhavet kena īdṛśaṃ nāmasaṃgrahaṃ |
hekāreṇa kim ākhyātaṃ vajreṇāpi ta..kimu
bhagavān āha |
hekāreṇa mahākaruṇā | vajraṃ prajñā ca bhacṇyate |
prajñopāyātmakan tantran tan me nigaditaṃ śṛṇu |
dṛṣṭyākrṣṭimahācchommaṃ sāmarthyaṃ bahuvidhan viduḥ |
stambhanoccāṭanañ caiva sai...nyastambhābhicārukaṃ |
...yoginī1inīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ |
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ |
prathaman tāvad bhaved ekaṃ herukotpattikāraṇaṃ |
bhāvenaiva vimucyante vajragarbha mahākṛpa |
badhyante bhāvaL...kena mucyate tatparijñayā |
...bhāvyaṃ bhāvyaṃ1 bhāvyaṁ bhavet prājña abhāvañ ca parijñayā |
tadvad dheherukaṃ bhāvyam abhāvañ ca parijñayā |
dehasthaṃ mahājñānaṃ sarvvasaṅkalpavarjjitaṃ |
vyāpaka sarvvavastūnāṃ dehastho pi na ...
...| he bhagavan vajradehe katameā nāḍyaḥ |
bhagavān āha | dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahāḥ | mahāsukhasthāne sravantyaḥ | tāsām madhye trīṇi nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti |
lalanā prajñāsvabhāvena | rasanopāyena saṃsthitā c|
avadhūtī madhyadeśe tu grāhyagrāhakavarjjitā ||
akṣobhyāvahā lalanā | rasanā raktapravāhinī |
prajñācandrāvahākhyātā | avadhūtī sā prakīrttitā ||
abhedyā sūkṣmarūpā ca | divyā vāmā tu cvāmanī |
kūrmmajā bhāvakī sekā doṣā aviṣṭā ca | mātarā
sarvvarī sītadā | coṣmā | lalanā | avadhūtī | rasanā |
praṇavā surupā ca kṛṣṇavarṇṇā svaruṇī sāmānyā | hetudāyikā |
viyogā | premaṇī | sicddhā | pāvakī | sumanās tathā |
tṛvṛttā | kāminī | gehā | caṇḍākā tyāyinī | māradārikāḥ |
etā dvātriṃśan nāḍyaḥ | vajragarbbhaṃ uvāca | bhagavan kīdṛśāḥ |
bhagavan āha |
tṛbhavapariṇatāḥ sarvvā grāhyagrāhakavarjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpitāḥ |
samvarabhedaś ca kathyate | ālikāli prajñopāya dharmmasambhoganirmmāṇa | kāyavākcitta
evaṃ mayā | ekāreṇa locanādevī | vaṃkāre 𑑎 māmakī smṛtā |
makāre pāṇḍarādevī | yākāre tāriṇī smṛtā |
nirmmāṇacakre padmañ catuḥṣaṣṭidalaṃ | dharmmacakre aṣṭadalaṃ Lsambhogacakre ṣoḍaśadalaṃ | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanaṃ |
catvāraḥ kṣaṇāḥ | vicitravipākavimarddavilakṣaṇaś ceti |
caturāryasatyāni duḥkhasamudayanirodhamārgaḥ |
catvāras tatvāḥ | ātmatatvaṃ mantratatvaṃ devatātattvaṃ | jñānatattvaṃ |
catvāra anandāḥ | ānandaḥ | paramānandaḥ | viramānandaḥ | sahajānandaś ceti |
catvāro nikāyāḥ | sthāvarī | sarvvāstivādaḥ | samvidī | mahāsaṃghī |
candrasūrya vāmadakṣiṇa ālikāli prajñopāya ṣoḍaśasaṃkrānti | cactuḥṣaṣṭidaṇḍaḥ | dvātriṃśan nāḍī | catvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |
caṇḍālī jvalitā nābhau dahati pañcatathāgatān |
dahati locanādīnāṃ dagdhe haṃ śravate śaśī ||
vajrakulapaṭalaḥ prathacmaḥ || ||