<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
Loṃ namaḥ śrīhevajrāya ||
evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra | (1)
tatra bhagavān āha | sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataraṃ | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva [bodhisattvasya] vajrasattvasya mahāsattvasya samayasattvasya [jñānasattvasya] hṛdayaṃ hevajrasaṃkhyaṃ śṛṇu | (2)
vajragarbha uvāca
vajrasattvo bhavet kasmāt mahāsattvo bhavet kathaṃ ||
samayasattvo bhavet kena kathayatu bhagavān mayi || (3)
bhagavān āha |
abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā ||
anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || (4)
mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate ||
nityasamayapravṛttatvāt samayasattvo 'bhidhīyate || (5)
[bodhicaryāsamāsena bodhisattvo nigadyate ||
prajñājñānasamāyogāj jñānasattvas tathāgataḥ ||] (5a)
vajragarbha uvāca |
hevajran tu bhavet kena īdṛśaṃ nāmasaṃgrahaṃ ||
hekāreṇa kim ākhyātaṃ vajreṇāpi kim [tathā] ucyate || (6)
bhagavān āha |
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate ||
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || (7)
dṛṣṭyākrṣṭimahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ ||
stambhanoccāṭanaṃ caiva sainyastambhābhicārukaṃ || (8)
yoginīnāṃ yathānyāyam utpattisthitikāraṇaṃ ||
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ || (9)
prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇaṃ ||
bhāvenaiva vimucyante vajragarbha mahākṛpa || (10)
badhyante bhāvabandhena mucyante tatparijñayā ||
bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā ||
tadvac chrīherukaṃ bhāvyam abhāvaṃ ca parijñayā || (11)
dehasthaṃ ca mahājñānaṃ sarvasaṃkalpavarjitaṃ ||
vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || (12)
Lvajragarbha āha | he bhagavan vajradehe katamā nāḍyaḥ |
bhagavān āha | dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti | (13)
lalanā prajñāsvabhāvena rasanopāyasaṃsthitā ||
avadhūtī madhyadeśe grāhyagrāhakavarjitā || (14)
akṣobhyāvahā lalanā rasanā raktavāhinī ||
prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || (15)
abhedyā sūkṣmarūpā ca divyā vāmā tu vāminī ||
kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī || (16)
śavarī śītadā coṣmā lalanāvadhūtī rasanā ||
pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā hetudāyikā || (17)
viyogā premaṇī siddhā pāvakī sumanās tathā ||
traivṛttā kāminī gehā caṇḍikā māradārikā || (18)
vajragarbha uvāca | etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ |
bhagavān āha | (19)
tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ ||
athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || (20)
saṃvarabhedaś ca kathyate | āli-kāli-candra-sūrya-prajñopāya-dharma-saṃbhoga-nirmāṇa-mahāsukha-kāya-vāk-cittaṃ | evaṃ mayā || (21)
ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā ||
makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā || (22)
nirmāṇacakre padmaṃ catuḥṣaṣṭidalaṃ | dharmacakre aṣṭadalaṃ | saṃbhogacakre ṣoḍaśadalaṃ | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanaṃ | (23)
catvāraḥ kṣaṇāḥ | vicitravipākavimardavilakṣaṇāś ceti (24)
catvāry aṅgāni | sevāupasevāsādhanāmahāsādhanāś ceti (25)
caturāryasatyāni | duḥkhasamudayanirodhamārgāś ceti | (26)
catvāni tattvāni | ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ceti (25)
catvāra ānandāḥ | ānandaḥ paramānando viramānandaḥ sahajānandaś ceti | (28)
catvāro nikāyāḥ | sthāvarī sarLvāstivādaḥ saṃvidī mahāsaṅghī ceti | (29)
candra-sūrya āli-kāli ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ prahārā evaṃ sarve catvāraḥ | (30)
caṇḍālī jvalitā nābhau || dahati pañcatathāgatān ||
dahati ca locanādīḥ || dagdhe 'haṃ sravate śaśī || (31)
sarvatathāgatakāyavākcittahevajrakulapaṭalaḥ prathamaḥ |