MS Kathmandu KL 699, duplicate folio: Cikitsāsthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: Kb

This is a leaf with MS KL 699 that duplicates material in the main manuscript and is written by a different scribe.

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • Kb
(From folio 112_r1)
Lasminn eva kaṣāyeṇa tailaṃ dhīro vipācayet ||
gojīviḍaṅgamadhukasarvacgandhais samanvitasamanvitaṃ ||
etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇam iṣyate ||
upadaṃśadvaye śeṣe pratyākhyāyācacret kriyāṃ |
eteṣām eva yojyaṃ tu vīkṣya doṣabalābalaṃ ||
svehasvedopanāhāś ca ślīpade nilaje bhiṣak ||
kṛtvā gulphopari sirāṃ vyādhayec caturaṅgule ||
samāpyāyictadehaś ca bastibhiḥ samupācaret |
māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ ||
mahauṣadhavipakvena payacsā cānnam ādiśet |
tṛvṛtaṃ copayuñjīta hitaś cātrāgnir ucyate ||
gulphasyādhaḥ śirāṃ vidhyec chlīpade pittasambhave ||
pittaghnāś ca kriyāḥ kuryāt pittārbudavisarpavat |
sicrāṃ suviditā vidhyed aṅguṣṭhe śleṣmaślīpade |
madhuyuktāni cābhīkṣṇa kaṣāyāṇi piben naraḥ |
pibed vā py abhayāckalkam mūtreṇānyatamena vai ||
pibed idaṃ guḍucīm vā nāgaram bhadradāru vā |
hitaś cālepaṇan nityaṃ citrako devadāru ca ||
viḍaṅgamaricākeṣu nāgaracitrake thavā ||
bhadradārvelakākṣaś ca sarveṣu lavaṇeṣu ca ||
tailaṃ pakvam pibed vāpi yavānnañ ca hitaṃ sadā |
pibet sadā ca tailena cślīpadānāṃ nivṛttaye ||
pūtīkarañjācchadajaṃ rasañ cāpi yathābalaṃ |
anenaiva vidhācnena putraṃjīvakajaṃ rasaṃ |
prayuñjīta bhiṣak prājñaḥ kālasamyagvibhāgavit ||
kākācdanī kākajaṃghā bṛhatīṃ kaṇṭhakārikāṃ |
kadambapuṣpīm āndārīṃ lambā śukanasān tathā |
dagdhvā mūtreṇa tam bhasma cśrāvayet kṣārakalkavat |
tatra dadyāt pratīvāpaṃ kākodurikārasaṃ |
madanāc ca phalaṅ kvāthaṃ svarasañ ca śukākhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti secvitaḥ |
apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca |
abhaktarocakañ caiva hanyāt sarvaṃ viṣāṇi ca ||
ceṣv eva siddhaṃ tailañ ca nasyābhyaṅgeṣu sevitaṃ ||
etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ |
drantī dravantī trivṛtā nīlī syācmā tathaiva ca |
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa Lgālayet |
dadyāc ca triphalākvātham eṣa kṣāras tu sādhitaḥ |
adho gacchati cpītas tu pūrvaś cāpy āśiṣaḥ samāḥ |
kriyābhis samyag ārabdhā yadi naivopaśāmyati |
sve sve bhāgye csamutpādya cchedayitvā sirāṃ vyadhyet |
sirāmukhe ca matimāṃ dahet samyak chalākayā |
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||

ci 19 c||0||

(From folio 112_v2)
(From folio 112_v2)
athātaḥ kṣudrarogāṇāñ cikitsitam vyākhyāsyāmaḥ ||
tatrādita eva jagallikām apakvāñ jaclāyukābhir grāhayet |
yavakṣārasurāṣṭrikākākolīkalkaiś cālepayet |
syāmāpāṭhālāṅgalīkalkair vā pakvām vā pākavidhānenopacaret ||
yavacprakhyām ambālajī panasikām pāṣāṇagardabhaṃ kacchapikāṃ ca svedayitvā suradārukuṣṭhaharitāclamanaḥśilākalkair ālepayet | pakvām vā pākavidhānenopacaret ||
vivṛtām indraviddhāṃ gardabhikāṃ jālagardabham irivellikāṃ gandhanāmā kakṣyām vicsphoṭāṃś ca pittavisarpavidhānenopacaret || pakvāṃś ca madhurauṣadhasiddhena sarpiṣā ropayet |
cipyān ctūṣṇāmbunā pariṣecyotkṛtyāpanayec cakratailenābhyajya sarjasacūrṇṇenācūrṇṇya bandhenopacared evam asakyam agninā dahet | madhurauṣadhasiddhena ca taiclenopacaret |
anuśayī śleṣmavidradhivad upacaret |
vidārikām abhyajya parisvedya vimlāpayect | bilvamūlanāgadantikāvarṣābhūkalkaiś cālepayet | vraṇabhāvaṇam āpanna madhurakaṣāyauṣadhasiddhena tailena ropayet |
śarkarārbuda medorbudavacd upacaret |
kacchavicarcikārakaśāsu kuṣṭhavat pratīkāro viśeṣatas tu śatāhvāsarṣapakalkaicr ālepayet | siddhārthakadāruharidrākalkair vā | saralātailena vā | kaṭuLkauṣadhasiddhenābhyañjyāt | naktamālataiclena vā |
pakvāṃś ca pakvavidhānenopacaret pādadāryāṃ tu sirām vidhyet |
pādau snehasvedopapannā cmadhūcchiṣṭā ghṛtavasāmajjābhi yavakṣāramiśrair ālepayet |
alase tv āmlakāñjikasiktau caraṇau paṭolapicumardatilakāsīsarocanākalkair ālepacyet |
nidigdhikārasasiddhena ca sarṣapatailenābhyajya kāsīsarocanāmanaḥśilācūrṇṇaiḥ pratisāracyet | kadaram uddhṛtya dahet snehena |
indralupte tu sirasi sirām vidhvā manaḥśilāmaricakalkair ālepayet
kuṭaṃnaṭābhadradārukalkair vā | jātīcitrackakaravīranaktamālakalkasiddhena tailenābhyañjyāt | raśāyanavidhānañ cāsetvavena | avagācḍhapadaṃ pracchayitvā guṃjāphalakalkai bhūyo bhūyaḥ pradihyāt ||
arūṃṣikā tu jalūkābhiḥ śoṇitam avasicya nimbodakena parisicyāsvaviḍrasena lacvaṇapragāḍheṇanālepayet paṭolapicumardaharidrākalkair vā | madhukotpalatilairaṇḍamārkacvapatrair vā | indraluptoktena tailenābhyañjyāt || dāruṇake tu snigdhasvinnasya lalāṭe sirāṃ vyadhet |
avapīḍaśiro bastyabhyaṃgāś cāsecvet | kodravatṛṇakṣārauprakaprakṣālanañ ca || ❈ ||
(From folio 113_r5)