The Nepalese Version of the Suśrutasaṃhitā, Cikitsāsthāna 1-20, based on the Nepalese MSS

Published in 2020-2023 by The Suśruta Project (https://sushrutaproject.org ) in The University of Alberta.

  • Siglum: NE

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script|

  • NE

[Adhyāya 1: draft based on MS H 2023-10-22]

4.1.1athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ |
4.1.3dvau vraṇau bhavataḥ | śarīrasamutthaś cāgantuś ca tayoḥ śarīrasamuttho vātapittakaphaśoṇitasannipātanimitta āgantukaḥ puruṣa mṛga paśu pakṣi vyāḍasarīsṛpa patanapīḍana prahārāgniviṣāsthi sakalakapālakhaḍga cakreṣu paraśuśaktikuntādyāyudhaprahareṇābhighātanimittaḥ | tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīyaḥ ity ucyate |
4.1.4sarvvasminn eva cāgantau vraṇe tat kālam eva kṣatoṣmaṇaḥ | prasṛtasyaupaśamārtham pittavacchītakriyāvibhāgaḥ | sandhānārthañ ca madhughṛtopayoga iti | etad vikāraṇotthānaprayojanam uttarakālan tu doṣopaplavaviśeṣād avasthāntaraviśeṣāḥ śārīravat pratīkāraḥ |
4.1.5doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāro bhavati | yathokte vraṇapraśnādhyāye prasaraṇasāmarthyāc chaddhaś ceti ṣoḍaśaprakāra ity ucyate |
4.1.6tasya lakṣaṇaṃ dvividhaṃ | sāmānyalakṣaṇam viśeṣalakṣaṇañ ca | tatra vraṇe vṛṇotīti vraṇaḥ | viśeṣalakṣaṇampunarvvātādisvalakṣaṇaviśeṣaḥ |
4.1.7tatra śyāvāruṇābhabhastanu śītapicchilālpasrāvīrūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyām atodabhedavedanābahulo nirmmāṃsaś ceti vātāt || kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākavikārī pītapiṭakājuṣṭaś ceti pittāt || pratataḥ kaṇḍubahulaḥ sthūloṣṭhaḥ stavdhasirāsnāyujālāvanaddhaḥ kaṭhinaḥ pāṇḍvāvabhāso mandavedanaḥ | śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt || pravālānalanicayaprakāśaḥ kṛṣṇasphoṭapiṭakājālopacitasturaṃgasthānagandhī savedanaḥ | pradhūpanaśīlo raktasrā vī pittaliṅgaś ceti raktāt || pratodadāhadhūpāyanaprāyaḥ pītāruṇābhastadvarṇṇasrāvī ceti vātapittābhyāṃ || kaṇḍūyanaśīlaḥ sanistodavātrūkṣaḥ kharastaddho muhurmmuhuḥ śītapicchalāsrāvī ceti vātaśleṣmābhyāṃ || guruḥ sadāhoṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmābhyāṃ || tanurūkṣastodabahulaḥ prasupta iva ca kṛṣṇāruṇā bhastadvvarṇṇasrāvī ceti vātaśoṇitābhyāṃ || ghṛtamaṇḍābho mīnadhāvanagandhīmṛdurvvisarppīkṛṣṇoṣṇasrāvī ceti pittaśoṇitābhyāṃ || rakto gurusnigdhaḥ kaṇḍūprāyaḥ picchilaḥ saraktasrāvī ceti śleṣmaśoṇitābhyāṃ | sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ || kaṇḍūsphuraṇacumucumāyamānaprāyaḥ pāṇḍutanuraktasrāvī ceti vātaśleṣmaśoṇitebhyaḥ || dāhapākarāgakaṇḍūprāyaḥ pāṇḍūraktapītāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ || vividhadoṣavarṇṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ || nirddarśakanirmmathanasphuraṇatodadāhapākarāgakaṇḍūvāṃsvāpabahulo nānāvidhavarṇṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhya iti || jihvātalābho mṛdu ślakṣṇaḥ snigdho vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇaḥ |
4.1.8tasyaitasya vraṇasya ṣaṣṭirupakramā bhavanti | tad yathāpatarpaṇamālepanaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāyanam upanāho visrāvaṇaṃ sneho vamanam virecanaṃ | cchedyaṃ bhedyandāraṇaṃ lekhya meṣyamāhāryaṃ vyadhyaṃ sevyaṃ pīḍanaṃ sandhānam visrāvyaṃ śoṇitasthāpanannirvvāpaṇa mūtkārikā kaṣāyo varttiḥ kalkaḥ sarppistailam piṇḍīkaraṇaṃ rasakriyācūrṇṇam vraṇadhūpanamutsādanamavasādanaṃ mṛdukarmma dāruṇakarmma kṣārakarmmāgnikarmma kṛṣṇakarmma pāṇḍūkarmma samavarṇṇalomasañjananaṃ lomasaṃharaṇaṃ bastikarmmottarabastikarmma vandhena patradānaṃ krimighnaṃ vṛṃhaṇam viṣaghnaṃ śirovirecanannasyaṃ kavaladhāraṇaṃ dhūpo madhusarppiryantram āhāro rakṣāvidhānam iti
4.1.9teṣu kaṣāyo varttiḥ kalkaḥ sarppistailaṃ rasakriyācūrṇṇam iti | śodhanaropaṇāni | evam ete ṣaṣṭirupakramā bhavanti || teṣv aṣṭau śastrakṛtyāḥ śoṇitasthāpanaṃ kṣārāgniryantram āhāro rakṣāvidhānam ity uktāḥ | snehasvedavamanavirecanavastyuttarabastividhānaśirovirecanarakṣāgninasyadhūmanakavalavidhānāny uttaratra vakṣyāmaḥ | yad anyad avasiṣṭam upakramajātaṃ tad atra vakṣyate |
4.1.10tatra ṣaḍvidhaḥ prādiṣṭaḥ śophastasyaikādaśopakramā bhavanti | apatarppaṇādayo virecanāntāḥ | viśeṣeṇa vraṇapratīkāre varttante vraṇabhāvam upagatasya na virudhyante śeṣās tu prāyeṇa vraṇapratīkārahetava eva |
4.1.11apatarppaṇa ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ pradhānatamaś ca || bha ||
4.1.12doṣocchrāyopaśāntyarthandoṣānaddhasya dehinaḥ |
avekṣya doṣaṃ prāṇañ ca kāryaṃ syādapatarppaṇaṃ ||
4.1.13taddhimārutakṣuttṛṣṇā mukhaśoṣasramānvite |
kāryaṃ na vālavṛddhe vā na garvbhiṇyāṃ na durvvale ||
4.1.14śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca |
yathoktairauṣadhairllepaṃ pratyekāṃśyena kārayet ||
4.1.15yathā prajvalite veśmanyambhasā pariṣecanaṃ |
kṣipraṃ praśamayatyagnimevamālepanaṃ rujaḥ ||
4.1.16prahlādane śodhane ca śophasya haraṇe tathā |
utsādane ropane ca lepaḥ syāt tu tadarthakṛt ||
4.1.17vātaśephe tu vedanopaśamārthaṃ sarppistailadhānyāmlamāṃsarasavātaharauṣadhaniḥkvāthairaśītaiḥ pariṣekaṃ kurvvīta | pittaraktābhighātaviṣanimitteṣu kṣīravṛkṣakṣīraśarkkarodakakekṣurasaghṛtamadhurauṣadhaniḥkvāthairanuṣṇaiḥ | śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthairaśītair
4.1.18yathāmvubhiḥ sicyamānaḥ śāntimagnirnniyacchati |
doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati ||
4.1.19abhyaṅgas tu doṣam ālocyopayukto doṣopaśamo mṛdutāṃ ca karoti |
4.1.20svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate |
paś cāt karmmasu cādiṣṭaḥ sa tu visrāvaṇādiṣu ||
4.1.21rujāvatāndāruṇānāṅkaṭhinānāntathaiva ca |
śophānāṃ svedanaṃ kāryaṃ ye cāpyevamvidhā vraṇāḥ ||
4.1.22sthirāṇāṃ rujatāmmandaṃ kāryaṃ vimlāpanambhavet |
abhyajya svedayitvā ca veṇunāḍyā tataḥ śanaiḥ ||
4.1.23vimarddayed bhiṣakprājñastalenāṅguṣṭhakena vā |
śophayor upanāhan tu kuryādāmavidagdhayoḥ ||
4.1.24praśāmyaty avidagdhas tu vidagdhaḥ pākameti ca |
nivarttate na yaḥ śopho virekāntair upakramaiḥ ||
4.1.25tatra saṃpācanadravyāṇyāhṛtyoktāni pivya ca |
dadhitakrasurāśuktadhānyāmlairyojayed bhiṣak ||
4.1.26snigdhāni lavaṇī kṛtvā pacedutkārikāntataḥ |
sairaṇḍapatrayā śophannāhayed uṣṇayā tayā ||
4.1.27hitaṃ saṃbhojanañcāpi pākāya vimukho yadi |
vedanopaśamārthāya tathā pākabhayāya ca ||
4.1.28acirotpatite śophe kuryāc choṇitamokṣaṇaṃ |
saśophe kaṭhine dhyāme sarakte vedanāvati ||
4.1.29saṃravdhe viṣame cāpi vraṇe viśrāvaṇaṃ hitaṃ |
4.1.30sopadravādravāṇāṃ rūkṣāṇāṅkṛśānāṃ vraṇaśoṣiṇāṃ ||
4.1.31yathā svauṣadhasaṃsiddhaṃ snehapānamvidhīyate |
utsannamāṃsaśophe tu kaphe duṣṭe viśeṣataḥ ||
4.1.32saṃsṛṣṭadhyāmarudhire vraṇe praccharddanaṃ hitaṃ |
vātapittapraduṣṭeṣu dīrghakālānuvandhiṣu ||
4.1.33virecanampraśaṃsanti vraṇeṣu vraṇakovidāḥ |
apākavatsurogeṣu kaṭhineṣu sthireṣu ca ||
4.1.34snāyukothādiṣu tathā cchedanaṃ prāptam ucyate |
antaḥ pūyeṣv avaktreṣu tathaivotsaṅgavatsv api||
4.1.35gatimatsu ca rogeṣu bhedanamprāptamucyate |
vālavṛddhakṣatakṣīṇabhīrūṇāṃ yoṣitām api ||
4.1.36marmmopari ca jāteṣu rogeṣūktañ ca dāruṇaṃ |
supakve piṇḍite śophe pīḍanair upapīḍite ||
4.1.37pākoddhateṣu doṣeṣu tat tu kāryam vijānatā |
supiṣṭairdāraṇadravyaiḥ ṛtakṣāraṇa vā punaḥ ||
4.1.38kaṭhinasthūlavattauṣṭhān dīryamānān punaḥ punaḥ |
kaṭhinātsannamāṃsām̐ś ca lekhanair ācared bhiṣak ||
4.1.39samaṃ likhetsulikhitaṃ likhen niravaśeṣataḥ |
carmmaṇān tu pramāṇena samaṃ śastreṇa saṃlikhet ||
4.1.40kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavaṃ |
karkaśāni ca patrāṇi lekhanārthe pradāpayet ||
4.1.41nāḍīvraṇaṃ śalyagarvbham unmārgyutsaṃginaṃ śanaiḥ |
karīravālāṅgulibhir eṣaṇyā veśayed bhiṣak ||
4.1.42netravarmmagudābhyāsagatyo vaktrāḥ saśoṇitāḥ |
cuccūpotakajaiḥ ślakṣṇaiḥ karīrair eṣayed bhiṣak ||
4.1.43saṃvṛtāvivṛtāsyeṣu vraṇeṣu matimānbhiṣak |
yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇaiḥ ||
4.1.44roge vyadhanasādhyeṣu yathādeśaṃ pramāṇataḥ |
śastraṃ nidadhyād doṣañ ca srāvayet kīrttitantathā ||
4.1.45apākopadrutā ye ca māṃsasthāvivṛtāś ca ye |
teṣu kāryaṃ yathoddiṣṭaṃ sevyaṃ sandhānam eva ca ||
4.1.46pūyagarvbhānanudvārān vraṇānmarmmagatānapi |
yathoktaiḥ pīḍanadravyaiḥ samantātpratipīḍayet ||
4.1.47śuṣyamāṇamupekṣeta pradehampīḍanamprati |
na cāpi mukhamālimpettathādoṣaḥ prasicyate ||
4.1.48tais tair nnimittair bbahudhā śoṇite prasrute bhṛśaṃ |
kāryaṃ yathoktaṃ vaidyena śoṇitasthāpanambhavet ||
4.1.49dāhapākajvaravatāṃ vraṇānāmpittakopataḥ |
raktena cābhibhūtānāṃ kāryannirvvāpaṇambhavet ||
4.1.50yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ |
dihyeta vahalāṃ sekāṃ suśītāñ cāvacārayet ||
4.1.52vātābhibhūte valayāḥ kākolyādīgaṇe tathā |
snaihikeṣu ca vījeṣu kuryād utkārikāṃ śubhāṃ ||
4.1.53yeṣāṃ svedanaṅkāryaṃ sthirāṇāmvedanāvatāṃ |
durggandhānāṃ kledavatāṃ picchilānāntathaiva ca ||
4.1.54kaṣāyaṃ śodhanaṅkāryaṃ śodhanaiḥ prāgudīritaiḥ |
antaḥpūyānaṇumukhān gambhīrā māṃsasaṃśritān ||
4.1.55śodhanadravyayuktābhir vvarttibhiḥ samupāyaret |
putimāṃsapraticchannāṃ mahādoṣānudīritaiḥ ||
4.1.56varttidravyaiḥ kalkakṛtairyathālābhena śodhayet |
pittapraduṣṭāṃ gaṃbhīrāndāhapākaprapīḍitāṃ ||
4.1.57kārppāsīphalamiśreṇa yuñjyācchodhanasarppiṣā |
utsannamānsānasnigdhānalpasrāvānnṛṇāmvraṇān ||
4.1.58sarṣapasnehayuktena dhīmāntaile śodhayet |
vraṇānāṃ sthiramāṃsānānduḥśodhyānāntathaiva ca |
4.1.59rasakriyāṃ śodhanīyāṅ kuryād dravyair udīritaiḥ ||
kaṣāye vidhivatteṣāṃ kṛte cāpi srite vudhaḥ |
4.1.60surāṣṭrajāṃ sakāśīsāṃ dadyāc cāpi manaḥśilāṃ ||
haritālañcamatimān tatastānavacārayet |
4.1.61mātuluṅgarasopetāḥ sakṣaudrāḥ supramardditāḥ ||
vraṇeṣu dattā tiṣṭhet tu trīm̐mtrīm̐ś ca divasān parān |
4.1.62medopasṛṣṭāndurggandhāṃ gambhīrāñcūrṇṇaśodhanaiḥ |
upācaredbhiṣakprājñaḥ śūkṣmaiḥ śodhanabastijaiḥ |
4.1.63śuddhalakṣaṇasaṃyukte kaṣāyaṃ ropaṇaṃ hitaṃ ||
tatra kāryaṃ yathoddiṣṭairddravyairvvaidyena jānatā |
4.1.64avedanānāṃ śuddhānāṃ gambhīrāṇāntathaiva ca ||
hitāḥ saṃropaṇāvarttya vatyaṅgairopaṇaiḥ kṛtāḥ |
4.1.65apetapūtimāṃsānāṃ māṃsasthānāmarohatāṃ ||
kalkasturopaṇaḥ kāryastilajo madhusaṃyutaḥ |
4.1.66sa mādhuryāttathaivoṣṇyātsnehāccānilanāśanaḥ ||
kaṣāyabhāvātmādhuryāttiktatvāc cāpi pittahā |
4.1.67auṣṇyātkaṣāyabhāvāc ca tiktatvāc ca kaphe hitaḥ ||
śodhayed ropayec cāpi yuktaḥ śodhanaropaṇaiḥ |
4.1.68nimvapatramadhubhyāntu yuktaḥ saṃśodhanaḥ smṛtaḥ ||
pūrvvābhyāṃ sarppiṣā cāpi yuktaś cāpyuparopaṇe |
4.1.69tilavadyavakalkan tu kecid āhur mmanīṣiṇaḥ ||
avidagdhaṃ praśamayed vidagdham vāpi pācayet |
4.1.70pakvañ ca bhindyādbhinnaś ca śodhayed ropayīta ca ||
pittaraktaviṣāgantūn gambhīrān api ca vraṇān |
4.1.71ropayed ropaṇīyena kṣīrasiddhena sarppiṣā ||
kaphavātārdditānān tu vraṇānāntailaropaṇaṃ |
4.1.72 kuryāt tatra yathokteṣu dravyeṣu matimān bhiṣak ||
avyadhyānāñcalasthānāṃ śuddhānāñ ca praduṣyatāṃ |
4.1.73dviharidrāyutāṃ kuryād ropaṇīyai rasakriyā ||
samānāṃ sthiramāṃsānāṃ tvaksthānāñcūrṇṇaropaṇaṃ |
4.1.74prāptamvidadhyāt matimān prāk sa ukto vidhiryathā ||
śodhano ropaṇaś caiva vidhir yo yam prakīrttitaḥ |
4.1.75sarvvavraṇānāṃ sāmānye nokto doṣaviśeṣataḥ ||
eṣa āgamasiddhatvāt tathaiva phaladarśanāt |
4.1.76mantravatsaṃprayoktavyo na mīmāṃsyaḥ kathaṃcana ||
svavuddhyā vibhajedyuktyā kaṣāyādiṣu yogavit |
4.1.77doṣocchrāyeṇauṣadhāni yānyuktāni purā mayā ||
ādye dve pañcamūlyau tu gaṇo yaś cānilāpahaḥ |
4.1.78sa vātaduṣṭe deyas tu kaṣāyādiṣu saptasu ||
nyagrodhādigaṇo yas tu kākolyādiś ca yo gaṇaḥ |
4.1.79tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu |
āragvadhādiś ca gaṇo yaścoṣṇaḥ parikīrttitaḥ |
4.1.80tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyutāgaṇāḥ ||
vātopasṛṣṭānugrarujān sāsrāvānapi ca vraṇān |
4.1.81sakṣaumayavasarppirvbhirddhūpanāṅgais tu pūrayet |
pariśuṣkālpamāṃsānāṃ gambhīrāṇāntathaiva ca |
4.1.82 kuryād utsādanīyāni sarppīṃṣyālepanāni ca ||
māṃsādānāñ ca māṃsāni bhakṣayed vidhivannaraḥ |
4.1.83viśuddhamanasastasya māṃsammāṃsena varddhate ||
utsannamṛdumāṃsānāṃ vraṇānāmavasādanaṃ |
4.1.84 kuryād dravyair yaktais tu cūrṇṇitairmmadhunā saha ||
kaṭhinānāmamāṃsānāṃ duṣṭānāṃ mātariśvanā |
4.1.85mṛdvī kriyā vidhātavyā śoṇitañcāpi mokṣayet ||
vātaghnauṣadhasaṃyuktaiḥ snehasvedau ca kārayet |
4.1.86mṛdutvamāśurohañ ca gāḍhavandhaṅkaroti hi ||
vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitaṃ |
dhavapriyaṃgvaśokānāṃ rohiṇyāś ca tvacas tathā ||
4.1.87triphalāpuṣpakāsīse tathāsarjjarasaṃ samaṃ |
kṛtvā sūkṣmāṇi cūrṇṇāni vraṇaṃ tairevacūrṇṇayet ||
4.1.88utsannamānsān kaṭhinān kaṇḍūyuktām̐ścirotthitān |
duḥśodhanīyām̐ś ca tathāśodhayet kṣārakarmmaṇā ||
4.1.89sravato 'śmarijānmūtraṃ yecānye raktavāhinaḥ |
saṃdhī niḥśeṣataścchinnān sādhayed agnikarmmaṇā ||
4.1.90durūḍhatvāt tu śuklānāṃ kṛṣṇakarmma hitam bhavet |
4.1.93 bhallātakavidhānena sā ca snehān prayojayet ||
4.1.94ye ca kecitphalasnehā vidhānanteṣu vakṣyate ||
durūḍhatvāt tu kṛṣṇānāṃ hitā pāṇḍukriyā bhavet |
4.1.95saptarātrasthitaṃ kṣīre vārkkare rohiṇīphalaṃ ||
tenaiva piṣṭvā suślakṣṇaṃ kṛṣṇampāṇḍūkaraṃ smṛtaṃ |
4.1.96navaṃ kapālikācūrṇṇaṃ vaidalaṃ sarjjam eva ca ||
kāsīsamadhukaṃ caiva kṣaudrāktaṃ lepane hitaṃ |
4.1.97kukkuṭāṇḍakapālāni katakaṃ madhurantathā ||
tathā samudramaṇḍūkī maśicūrṇṇañ ca dāpayet |
4.1.98kapitthānmānsamuddhṛtya mūtreṇājasya pūrayet |
kāsīsaṃ rocanā caiva haritālammanaḥ śilā ||
4.1.99veṇunirllekhanañcaiva prapunāṭañ ca dāpayet |
adhastādarjjunasyaitanmāṃsaṃ bhūmau nidhāpayet ||
4.1.100māsādūrddhantatastena kṛṣṇamālepayed vraṇaḥ ||
4.1.101hastidantamasīṃ kṛtvā mukhyañcaiva rasāñjanaṃ |
romāṇyanena jāyante tūrṇṇaṃ pāṇitaleṣv api ||
4.1.102catuṣpadānāntvagromanakhaśṛṅgāsthibhasmanā |
tailāktā cūrṇṇitā bhūmirbhavedromaruhā punaḥ ||
4.1.103kāsīsannaktamālasya pallavām̐ś cāpi saṃharet |
kapittharasapiṣṭāni romasañjananamparaṃ ||
4.1.104romākīrṇṇo vraṇo yas tu na samyaguparohati |
kṣurakarttari sandaṃśais tasya lomāni nirharet ||
4.1.105śaṃkhacūrṇṇañ ca bhāgauṣṭau haritālaṃ ca bhāgikaṃ |
śuktena saha piṣṭan tu romaśātanam uttamaṃ ||
4.1.106tailaṃ bhallātakasyātha snuhīkṣīrantathaiva ca |
vimṛdyaikatra dātavyaṃ romaśātanam uttamaṃ ||
4.1.109vātaduṣṭo vraṇo yastu rūkṣasyātyarthavedanaḥ |
adhaḥkāye viśeṣeṇa tatra bastir vidhīyate ||
4.1.110mūtrāghāte mūtradoṣe śukradoṣe tathaiva ca |
tathaivārttavadoṣeṣu bastir apy uttaro hitaḥ ||
4.1.111vraṇaḥ śudhyabhivandhena mṛdutvañ copagacchati |
rohaty api ca niḥsaṅgāttasmād vandhaḥ praśasyate ||
4.1.112sthirāṇāmalpamāṃsānāṃ raukṣyādanuparohatāṃ |
patradānam bhavet kāryaṃ yathādoṣaṃ yathart tu ca ||
4.1.113eraṇḍabhūrjjapūtīkakāśmaryāṇāñ ca vātajaḥ |
patramāśvavalaṃ yac ca haridrāpatram eva ca ||
4.1.114patrāṇi kṣīravṛkṣāṇāmaudakānāntathaiva ca |
dūṣite raktapittābhyāmvraṇe dadyādvicakṣaṇaḥ ||
4.1.115pāṭhāmūrvvāś ca gandhānāṃ kākamācīharidrayoḥ |
patraṃ śukanasāyāś ca yojayet kaphaje vraṇe ||
4.1.116akarkkaśamavicchinnamajīrṇṇamviṣavarjjitaṃ |
ajan tu jagdham mṛdu ca patraṃ guṇavad ucyate ||
4.1.117sneham auṣadhasāram vā paṭṭapatrāntarīkṛtaṃ |
tad dadāti yatas tasmād auṣadhopari dāpayet ||
4.1.118śītoṣṇajananārthāya snehasaṃgrahaṇāya ca |
dattauṣadheṣu dātavyam patraṃ vaidyena jānatā ||
4.1.119makṣikāvraṇamāgatya nikṣipanti yadā krimiṃ |
śvayathurvbhakṣite tais tu jāyate bhṛśadāruṇaṃ ||
4.1.120tīvrā rujo vicitrāś ca raktasrāvaṃ sravedapi |
svasurasādihitas tatra dhāvane pūraṇe tathā ||
4.1.121saptaparṇṇakarañjārkka nimvarājādanatvacaḥ |
gomūtrapiṣṭā ca hitāḥ sekaḥ kṣārodakena vā ||
4.1.122vraṇaṃ pracchādayitvā ca māṃsapeṣyām vinirharet |
viṃśati krimijātīm̐s tu vakṣyāmy upari bhāgaśaḥ ||
4.1.123dīrghakāturāṇān tu kṛṣāṇām vraṇaśoṣiṇāṃ |
vṛṃhaṇīyo vidhiḥ kāryaḥ so 'pyagnim parirakṣatā ||
4.1.124viṣaduṣṭasya vijñānaṃ viṣaniścayam eva ca |
cikitsitantu vakṣyāmi taṅkalpeṣu vibhāgaśaḥ ||
4.1.125kaṇḍūmantaḥ saśophaś ca jatrūṇopari ye vraṇāḥ |
śirovirecanaṃ teṣu vidheyaṃ vakṣyate tathā ||
4.1.126rujāvanto 'nilāviṣṭā rūkṣā ye corddhvajatrujāḥ |
vraṇeṣu teṣu karttavyaṃ nasyaṃ snehena jānatā ||
4.1.127doṣam pracyāvaṇārthāya rujādāhakṣayāya ca |
jihvādantasamutthasya haraṇārtham malasya ca ||
4.1.128śodhano ropaṇaś caiva vraṇasya mukhajasya vai |
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate ||
4.1.129ūrddhvajatrugatān trāgān vraṇān vā kaphavātajān |
śophāsrāvarujāyuktān dhūmapānair upācaret ||
4.1.130kṣatoṣmaṇāṃ nigrahārthaṃ sandhānārthantathaiva ca |
sadyovraṇeṣvāyateṣu madhusarppirvvidhīyate ||
4.1.131avagāḍhastvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ |
nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate ||
4.1.132laghumātro laghuś caiva snigdhāṣṇo vahnidīpanaṃ |
sarvvavraṇibhyo deyas tu sadāhāram vijānatā ||
4.1.133niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
rakṣāvidhānair uddiṣṭaiḥ sadā cāpi pravakṣyate ||
4.1.134ṣaṇmūloṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ |
ṣaṣṭyāvidhānaiḥ prāpnoti caturvbhiḥ sādhyate vraṇaḥ ||
4.1.135alpagranthaṃ mṛgayatā yogo yo 'lpauṣadhaḥ kṛtaḥ |
dravyāṇāṃ tu samānānāntatra vāyo na duṣyati ||
4.1.136prasaṃgābhihito yo vā bahudurllabhabheṣajaḥ |
yathopapatyā tatrāpi kāryam eva cikitsitaṃ ||
4.1.140vraṇakriyāsvimāsveva samāsoktās tu yā kriyā |
bhūyo 'bhidhāsyāmy upari tathā sadyovraṇeṣu tā iti ||

|| dvivraṇīyaṃ cikitsitaṃ prathamaḥ ||

[Adhyāya 2]

4.2.1 athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ ||
4.2.3 dhanvantarir ddharmmabhṛtām variṣṭho vāgvidām varaḥ |
viśvāmitrātmajam ṛṣiṃ śiṣyaṃ suśrutam anvaśāt ||
4.2.4 nānādhārāmukhaiḥ śastrair nnānāsthānani pātitaiḥ |
bhavaṃti nānākṛtayo vraṇās tām̐s tva nibodha me ||
4.2.5 āyatāś caturasrāś ca tryasrā muṇḍalinas tathā |
arddhacandrapratīkāśā viśālāḥ kuṭilās tathā ||
4.2.6 śarāvanimnamadhyāś ca yavamadhyās tathāpare |
evam prakārākṛtayo bhavanty āgantavo vraṇāḥ ||
4.2.7 doṣajā vā svayambhinnā na tu vaidyanimittajāḥ |
vraṇākṛtijño hi bhiṣak na moham upagacchati ||
4.2.8 durddarśaneṣv api bhṛśaṃ vraṇeṣu vikṛteṣv api |
anekākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ ||
4.2.9 samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrttitaḥ |
chinnam bhinnan tathā viddhaṃ kṣatam picitam eva ca ||
4.2.10 ghṛṣṭam āhus tathā ṣaṣṭhan teṣām vakṣyāmi lakṣaṇaṃ ||
tiryakcīno mṛdur vvāpi so vraṇas tv āyato bhavet |
4.2.11 gātrapātī na vā tad dhi chinnalakṣaṇam ucyate ||
śaktikunteṣukhaḍgādiviṣāṇair āśayor hataḥ |
4.2.12 yat kiñcit sravate tad dhi bhinnalakṣaṇam ucyate ||
sthānāny āmāgnipakvānām mūtrasya rudhirasya ca |
4.2.13 hṛduṇḍukaḥ phupphusaś ca koṣṭham ity abhidhīyate ||
tasmin bhinne raktapūrṇṇe jvaro dāhaś ca jāyate |
4.2.14 mūtramārggagudāsyebhyo raktaṃ ghrāṇāc ca gacchati ||
mūrcchādhmānatṛṣāśvāsas tv abhaktacchanda eva ca |
4.2.15 viṇmūtravātasaṅgañ ca svedāsrāvo kṣiraktatā ||
lohagandhitvam āsyasya gātradaurggandham eva ca |
hṛcchūlaṃ pārśvayoś cāpi viśeṣaṃ cātra me śṛṇu ||
āmāśayasthe rudhire rudhiraṃ charddayaty api |
ādhmānam atimātraṃ ca śūlaṃ ca bhṛśadāruṇam ||
pakvāsayagate cāpi rujā gauravam eva ca |
adhaḥkāye viśeṣeṇa śītatā ca bhavanti hi ||
sūkṣmāsyaṃ śalyābhihataṃ yadagandhāsayam vinā |
uttuṇḍitan nirgatam vā tadviddham iti nirddiśet ||
nāticchinnan nātividdham ubhayor llakṣaṇānvitam |
viṣamavraṇasaṃgo yaṃ
prahārapīḍanābhyān tu yadaṅgam pṛthutāṃ gataṃ |
sāsthi tat piccitam vidyāt majjāraktapariplutaṃ ||
gharṣaṇād abhighātād vā yad aṅgam vigatatvacaṃ |
ūṣāsrāvānvitan tan tu ghṛṣṭam ity abhidhīyate ||
chinne bhinne tathā viddhe kṣate vāsṛgatisrave |
raktakṣayād atra rujāḥ karoti pavano bhṛśaṃ || snehapānaṃ hitan tatra tatseko vihitas tathā |
4.2.25veśavāraiḥ sakṛśaraiḥ susnigdhaś copanāhataṃ |
dhānyasvedāṃś ca kurvīta snigdhānyālepanāni ca ||
4.2.26vātaghnauṣadhasiddhaiś ca snehair bastir vidhīyate ||
piccite ca vighṛṣṭe ca nātisravati śoṇitaṃ |
4.2.27tasmin na gachati bhṛśaṃ dāhaḥ pākaś ca jāyate |
tasyoṣmaṇo nigrahārthaṃ dāhapākabhayā ya ca |
4.2.28śītamālepanaṃ kāryam pariṣekaś śītalaḥ |
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ |
4.2.29jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam || ❈ ||
ata ūrdhvam pravakṣyāmi chinnānān tu cikitsitaṃ |
4.2.30ye vraṇā vivṛtāḥ kecic chinnāḥ pārśvāvalamvitaḥ |
tāṃ sīvyed vidhinoktena vandhīyād gāḍham eva ca |
4.2.31karṇṇaṃ sthānādapoḍhantu sthāpayutvā yathāsthitaṃ |
sīvyed yathoktaṃ tailena srotaś cāpy abhitarpayet |
4.2.32kṛkāṭikānte chinne tu gachaty api samīraṇe |
samyaṅ niveśya vadhnīyāt sīvyec cāpi nirantaram |
4.2.33ājena sarpiṣā caivaṃ pariṣeko bhidhīyate |
uttānonnaṃ samaśrnīyāc chayīta ca suyantritaḥ |
4.2.34śākhāsu tiryaksatitāṃ prahārāṃ vivṛtāṃ bhṛsaṃ |
sīvyet samyaṅ niveśyāśuḥ sandhyasthīnyanupūrvaśaḥ |
4.2.35vadhyāvellitakenāśuḥ vastāntena ghanena vā |
carmaṇā goḥ phaṇo vandhaḥ kāryaś vā sahate sinā |
4.2.36pṛṣṭhe vraṇo yasya bhaved uttānañ ca śayīta ca |
atonyathā corasije śayīta puruṣo vraṇe |
4.2.37chinnāṃ niḥśeṣataḥ śākhān dagdhvā tailena buddhimāṃ |
vadhnīyāt kośavandhena prāptaṃ kuryāc ca ropaṇaṃ ||
4.2.38candanaṃ padmakaṃ lodhram utpalādi priyaṃgavaḥ ||
haridrā madhukaṃ caiva payaś cāṣṭamam eva tu |
4.2.39tailam ebhir vipakkaṃ syāt pradhānaṃ vraṇaropaṇaṃ |
candanaṃ karkaṭākhyā ca sahe māṃsāhvayāmṛtā |
4.2.40hareṇavo mṛṇālañ ca triphalā padmakotpalaiḥ |
trayodaśāṃgatrivṛtametadvā payasām ānvitaṃ |
4.2.41tailaṃ vipakvaṃ sekāryahitantu vraṇaropane || ❈ ||
ata ūrdhvaṃ pravakṣyāmi bhinnānān tu cikitsitaṃ |
4.2.42bhinnanetramakarmaṇyamabhinnaṃ lamvate tu yaḥ |
tanniveśya yathāsthānamavyāviddhasiraṃ śanaiḥ |
4.2.43pīḍayen pāṇinā sammyak padmapatrāntareṇa tu |
tatosya tarpaṇaṃ kāryan nasyañ cānena sarpiṣā |
4.2.44ajāghṛtaṃ kṣīrapātraṃ madhukañ cotpalāni ca |
jīvakarsaṣabhakau cāpi piṣṭvā sarpir vipācayet |
4.2.45sarvanetrābhighāteṣu sarpiretat praśasyate |
udarānmedaso varttirn nirgatā yasya dehinaḥ |
4.2.46tāṃ kaṣāyāvakīrṇṇan tu vadhvā sūtreṇa sūtravit |
samyag chindyād vraṇena tac ca kṣaudreṇa veṣṭayet |
4.2.49acchindyamānām araṇaṃ kuryād āṭopam eva vā |
medāgranthau tu yat tailaṃ vakṣyate tat tu yojayet |
4.2.50tvacotītya sirādīni bhitvā vā parihṛtya vā |
kāṣṭhe pratiṣṭhitaṃ śalyaṃ kuryād uktānupadravān |
4.2.51tatrāntarlohitam pāṇḍuśītapādakarānanaṃ |
śītocchvāsaṃ raktanetramānaddhañ ca vivarjayet |
4.2.52āmāśayasthe rudhire vamanam pathyam ucyate |
pakvāśayathe deyañ ca virecanam asaṃśayaṃ |
4.2.53āsthāpañca niḥ snehaḥ kāryam uṣṇaviśodhanaiḥ |
yavakolakulatthānāṃ niḥ snehena rasena ca |
4.2.54bhuñjītānnaṃ yavāguṃ vā pivet sendhavasaṃyutāṃ |
atiniḥ srutarakto vā bhinnakoṣṭhaḥ pivedsṛk |
4.2.55svamārpratipannās tu yasya viṇmūtramārutāḥ |
nirūpadravaḥ sambhinnepi koṣṭhe jīvati mānavaḥ |
4.2.56abhinnamantraṃ niḥ krāntāṃ praveśyaṃ nānyathā bhavet |
alaṅgale sirograstaṃ tad apy ake vadanti hi |
4.2.57prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ ||
praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ ||
4.2.58praveśayet kṣīrasiktaṃ śuṣkamantraṃ ghṛtāplataṃ |
aṃgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api |
4.2.60tathāntrāṇi viśantyantaḥ svāṃ kalāmpīḍayanti ca |
vraṇasaudbahutvād vā duḥ praveśantu yad bhavet |
4.2.61tad vipādya pramāṇena bhiṣagantampraveśayet |
yathāsthānaniviṣṭe ca vraṇaṃ sīvyamatandritaḥ |
4.2.62sthānādapetamādatte prāṇāṃ gupitam eva vā |
veṣṭayitvā ca paṭṭena ghṛtasekampradāpayet |
4.2.63payaḥ pivet sukhoṣṇañ ca citrātailasamanvitaṃ |
mṛdukriyārthaśakṛto vāyoś cādhaḥ pravṛttaye |
4.2.64tatastailam idaṃ kuryād ropaṇārthañ cikitsakaḥ |
tvacośvakarṇadhavayor pātakīmeṣaśṛṅgayoḥ |
4.2.65śallakyarjanayoś cāpi vidāryākṣīriṇān tathā |
valāmūlāni cāhṛtya tailam etad vipācayet |
4.2.66vraṇaṃ saṃropayet tena raktetsamvatsarañ ca tat ||
pādau nirastamuṣkasya jalena praokṣya cākṣiṇī |
4.2.67praveśya muṣkau sūtreṇa tu no sevanasevitaṃ |
kāryañ ca goḥ phalāvandhaḥ kaṭyāmāveśya yantrakaṃ |
4.2.68 na kuryāt snehasekañ ca tena praklidyate vraṇaḥ |
kālānusārīmagurūṃ candanandevadārū ca |
4.2.69manaḥ śilāle vā hṛtya tailaṃ kurvīta ropaṇaṃ |
śīrṣādyapahate śalye vālavartim praveśayet |
4.2.70vālavartyāmadattāyāṃ mastuluṃgavraṇāt sravet |
hanyād enan tato vāyus tasmād evam upācaret |
4.2.71vraṇe rūhati caikaikaṃ śanair vālam upakṣipet |
gātrādyapahṛte tasmiṃ snehavartim praveśayet |
4.2.72niḥ śoṇite cāpi kṛtavidhiḥ sadyakṣate hitaḥ |
dūrāvagāḍhāḥ sūkṣmā syur ye vraṇāṃs tāṃ viśoṇitāṃ |
4.2.73kṛtvā netreṇa sūkṣmeṇa cakratailena tarpayet |
padmāṃ samaṅgāṃ rajanīṃ trivargaṃ tuttham eva ca |
4.2.74saṃhṛtya vipacet kāle tailaṃ ropaṇam uttamaṃ |
4.2.76kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavad vidhiḥ |
4.2.77ghṛṣṭe rujāṃ nigṛhyāśus cūrṇair upacared vraṇaṃ |
viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva vā |
vāsayet tailapūrṇṇāyāṃ droṇyāṃ māṃsarasāśanaṃ ||
eṣa eva vidhiḥ kāryaḥ kṣīṇe marmmahate tathā |
ropaṇe caiva seke ca pāne ca vraṇināṃ sadā ||
tailaṃ ghṛtaṃ cāvacāryaṃ śarīrartūn avekṣya hi |
ghṛtāni yāni vakṣyāmi yannataḥ pittavidradhau ||
sadyo vraṇeṣu dātavyan tāni vaidyena jānatā ||
sadyaḥkṣatam vraṇam vaidyaḥ saśūlam pariṣecayet |
sarppiṣā nātiśītena balātailena vā punaḥ ||
padmāṃ samaṃgāṃ rajanīm pathyān tutthaṃ suvarccalāṃ |
padmakam madhukaṃ lodhraṃ viḍaṃgāni hareṇavaḥ ||
tālīsapattraṃ naladaṃ candanam padmakesaraṃ |
mañjiṣṭhośīralākṣāś ca kṣīriṇāñ cāpi pallavān ||
piyālabījaṃ tindukyās taruṇāni phalāni ca ||
yathālābhena saṃhṛtya tailan dhīro vipācayet |
sadyovraṇānāṃ sarvveṣām aduṣṭānāñ ca ropaṇam ||
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāś ca yojayet |
sadyovraṇānāṃ saptāhaṃ paś cāt pūrvvoktam ācaret |
duṣṭavraṇeṣu karttavyam ūrddhañ cādhaś ca śodhanam ||
viśoṣaṇan tathāhāraḥ śoṇitasya ca mokṣaṇaṃ |
kaṣāyamāragvadhādisurasādyañ ca śodhanaṃ ||
kaṣāyayor etayos tu tailaṃ śodhanam iṣyate |
kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitaṃ ||
dravantī ciribilvañ ca dantī cittrakam eva ca |
pṛthvīkā nimbapattrāṇi kāśīsaṃ tuttham eva ca ||
trivṛtā nīlinī śyāmā haridrā saindhavan tilā |
nīpaḥ kadambaḥ suvahāṃ śukākhyaṃ lāṅgalāhvayaṃ ||
mṛgādanī madayantī nepālī jālinī surā |
snuhācārkkaviḍaṅgāniharitālakarañjikā ||
yathopapatyā karttavyan tailam eteṣu śodhanam |
ghṛtam vā yadi prāptaṃ kalkāḥ saṃśodhanās tathā ||
duṣṭavraṇavidhiḥ kāryaḥ kuṣṭhamehavraṇeṣv api |
ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ ||
nātaḥ śakyam paraṃ vaktum api paṇḍitamāninā |
upasarggair nnipātais tu tan tu paṇḍitavādinaḥ ||
saṃyojya kecid bhāṣante bahudhā mānagarvvitāḥ |
bahu tadbhāṣitan teṣāṃ ṣaṭsv eteṣu nirudhyate ||
viśeṣā iva sāmānye tasmāt ṣaṭtvam param matam iti ||

cikitsā dvi ||

Adhyāya 3 (draft based on MS H)

4.3.1 athāto bhagnacikitsitam vyākhyāsyāmaḥ ||
4.3.3 alpāśino 'anātmavato jantorvātātmakasya vā |
upadravair vā juṣṭasya bhagnaḥ kṛcchreṇa sidhyati ||
4.3.4lavaṇaṅ kaṭukaṃ kṣāramamlaṃ maithunamātapaṃ |
vyāyāmañ ca na seveta bhagno rūkṣānnam eva ca ||
4.3.5 mānsam māṃsarasaḥ kṣīraṃ sarppiryūṣaḥ satīnajaḥ |
bṛṃhaṇañ cānnapānaṃ syāddeyaṃ bhagnāya jānatā ||
4.3.6 palāśodumbarāśvatthakadambaniculatvacaḥ |
vaṃśasarjjārjunādīnāṃ kupyartham upasaṃharet ||
4.3.7 ālepanārthe mañjiṣṭhā madhukañ cāmlapeṣimaṃ |
śatadhautaghṛtonmiśraṃ śālipiṣṭañ ca lepanaṃ ||
4.3.8 saptarātrāt saptarātrāt saumyeṣv ṛtuṣu bandhanaṃ |
4.3.8a karttavyañ ca trirātraṃ syāt tathā grīṣmeṣu jānatā ||
4.8b kāle tu samaśītoṣṇe pañcarātrān nibandhayet |
4.3.9 tatrātiśithilaṃ baddhe sandhiḥ sthairyan na jāyate ||
4.3.10 gāḍhenāpi tvagādīnāṃ śopho ruk pākam eva ca |
tasmāt sādhāraṇam bandhaṃ bhagne śaṃsanti tadvidaḥ ||
4.3.11 nyagrodhādikaṣāyan tu suśītaṃ pariṣecane |
pañcamūlīkaṣāyan tu kuryāt kṣīraṃ savedane ||
4.3.12 sukhoṣṇam avacāryam vā cakratailam vijānatā |
gṛṣṭikṣīraṃ sasarppiṣkam madhurauṣadhasādhitaṃ ||
4.3.14 śītalaṃ lākṣayā yuktam prātarbhbhagnaḥ piben naraḥ |
savraṇasya tu bhagnasya vraṇaṃ sarppirmmadhūttaraiḥ ||
4.3.15 pratisārya kaṣāyais tu śeṣam bhagnavadācaret |
prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet ||
4.3.16 alpadoṣasya jantos tu kāle ca śiśirātmake |
prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet ||
4.3.17 madhyame dviguṇāt kālāduttame triguṇāt smṛtāḥ |
avanāmitamunnahyedunnatañ cāvapīḍañcāvayet ||
4.3.18 āñchedatikṣiptamadho gatañ copari varttayet |
āñchanot pīḍanonnāma saṃkṣobhairbbandhanais tathā ||
4.3.19 sandhīnśarīre sarvvāṃs tu calānapyacalānapi |
etais tu sthāpanopāyaiḥ sthāpayet matimān bhiṣak ||
4.3.20 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet |
tasya śītāt parīṣekām pradehāṃś cāvacārayet ||
4.3.22 pratyaṅgabhagnasya vidhim ata ūrddhvam pravakṣmahe |
4.3.23 nakhasandhiṃ samutpiṣṭaṃ rakṣānugatam ārayā ||
avamathya śrūte rakte śālipiṣṭena lepayet ||
4.3.24 bhagnā vā sandhim uktā vā sthāpayitvāṅgulīm bhiṣak ||
anunāveṣṭya paṭṭena ghṛtam ekam pradāpayet |
4.3.25 abhyajya sarppiṣā pādam bhagnandanvā kuśām bhiṣṣak ||
vastrapaṭṭena badhnīyān na tu vyāyāmamācaret |
4.3.26 abhyajyasamayejaṃghāṃ ghṛtenāktāṃs saṃsthitāṃ ||
datvā vṛkṣatvacaḥ śītām vastrapaṭṭena veṣṭayet |
4.3.27 cakrayogena matimān āñchedūrddhvasthi nirggataṃ |
sphuṭitaṃ piccitam vāpi badhnīyāt pūrvvavad bhiṣak |
4.3.28 āñchedūrddhvamadhaś cāpi kaṭibhagnan tu mānavaṃ ||
tataḥ sthānasthite sandhau bastibhiḥ samupācaret ||
4.3.29 parśukāsv atha bhagnāsu ghṛtābhyaktasya pṛṣṭhataḥ ||
dakṣiṇām athavā vāmām anumṛjjyānubandhanīṃ |
4.3.30 tataḥ kavalikān datvā veṣṭayet susamāhitaṃ ||
tailapūrṇṇe kaṭāhe vā droṇyām vāpy avegāhayet |
4.3.31 muślenotkṣipet kakṣamakṣasasandhau visaṅgate ||
sthānasthitañ ca badhnīyāt svastikena vicakṣaṇaḥ |
4.3.32 kaurpyaran tu tathā sandhim aṅguṣṭhenānumārjjayet ||
anumṛjya tathā sandhim pīḍayet kurpyarāc cyūtaṃ |
4.3.33 prasārya kuñcayec cainaṃ snehasekañ ca dāpayet ||
maṇibandhe ca jānau ca gulphe caiva samācaret |
4.3.34 ubhe tale same kṛtvā talabhagnasya dehinaḥ ||
badhnīyād āmatailena pariṣekañ ca dāpayet ||
4.3.35 mṛtpiṇḍan dhārayet pūrvvaṃ lavaṇāṇḍam ataḥ paraṃ ||
hastena jātabale cāpi kāryam pāṣāṇadhāraṇaṃ |
4.3.36 sannam unnāmayet sninnam akṣakam muśalena tu ||
tathonnataṃ pīḍayīta badhnīyād gāḍham eva ca |
4.3.37 ūrūvac cāpi karttavyam bāhubhagne cikitsitaṃ ||
grīvāyān tu vivṛttāyām praviṣṭāyāmathāpi vā |
4.3.38 āvaṭyāmatha hanvoś ca pragṛhyonnāmayen naraṃ |
tataḥ kuśīsamaṅ kṛtvā vastrapaṭṭena veṣṭayet |
4.3.39 uttānaṃ śāyayec cainaṃ saptarātraṃ suyantritaḥ ||
hanvasthīni samānīya hanusandhau visaṅgate |
4.3.40 svedayitvā sthite cāpi pañcāṅgīm vibhajed bhiṣak ||
ghṛtam vātaghnamadhuraiḥ siddhan nastañ ca pūjitaṃ |
4.3.41 dantān abhagnān calitān saraktān eva pīḍayet ||
4.3.43ab vayasthasya manuṣyasya jīrṇṇasya tu vivarjjayet |
4.3.42ab saṃsiñcya vāribhiḥ śītaiḥ sandhānīyair upācaret ||
4.3.43cd nāsāṃ sannām vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā |
4.3.44 pratyekanastatonāḍīṃ dvimukhīṃ sampraveśayet ||
tataḥ paṭṭena saṃveṣṭya ghṛtasekām pradāpayet |
4.3.45 bhagnaṃ karṇṇaṃ ghṛtābhyaktaṃ sthāpya bandhena yojayet ||
sadyaḥkṣatavidhānañ ca nayane nirggate hitaṃ |
4.3.46 mastuluṅgād vinā bhinne kapāle madhusarppiṣā ||
dattvā bandhet tataḥ sarppiḥ saptrātram piben naraḥ ||
4.3.47 patanād abhighātād vā sūnamaṅgaṃ yad akṣataṃ |
śītāṃ sekām pradehāṃś ca bhiṣak tasyāvacārayet ||
4.3.48 kaṭijaṃghorubhagnānāṅ kavāṭaśayanaṃ hitaṃ |
4.3.48a yantraṇārthe ca kīlāḥ syus tatra kāryā nibandhanā ||
4.3.49 yathā na calanan tasya bhagnasya prayatet tathā |
sandher ubhayato dvau dvau tale caikas tathā bhavet ||
4.3.50 śroṇyā vā pṛṣṭhavaṃśe vā vakṣaḥ kakṣāṅśayos tathā |
bhagnasandhivimokṣeṣu vidhimevaṃ samārabhate ||
4.3.51 sandhīn ciravimuktāṃs tu snigdhasvinnā mṛdūkṛtān |
uktair vvidhānair bbuddhyā ca yathā prakṛtimānayet ||
4.3.52 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃsthite |
āpohya bhaṅgaṃ samaye tato bhagnavadācaret ||
4.3.54 ūrddhvakāye tu bhagnānām mastiṣkaṅ karṇṇapūraṇaṃ |
śasyate nasyapānañ ca praśākhāsv anuvāsanaṃ ||
4.3.55 ata ūrddhvam pravakṣyāmi tailaṃ bhagnaprasādhakaṃ |
rātrau rātrau tilāṃ kṛṣṇāṃ vāsayed asthire jale ||
4.3.56 divā divā śoṣayitvā kṣīreṇa saha bhāvayet |
tṛtīye saptarātre tu bhāvayenmadhukāmbunā ||
4.3.57 tataḥ kṣīram punaḥ pītāṃ śuṣkāṃ sūkṣām vicūrṇṇayet |
kākolyādi svadamṣṭrām mañjiṣṭhāṃ sārivān tathā ||
4.3.58 kuṣṭhaṃ sarjjarasam māṃsī suradāru sacandanaṃ |
śatapuṣpañ ca sañcūrṇṇya tilacūrṇṇena yojayet ||
4.3.59 pīḍanārthe ca karttavyaṃ sarvvagandhasritam payaḥ |
caturgguṇena payasā tattailaṃ yojayet punaḥ ||
4.3.60 elāmaṃśumatīm patraṃ jīvakan tagaran tathā |
lodhraṃ prapoṇḍarīkañ ca tathā kālānusārivān ||
4.3.61 śaileyakaṃ kṣīraśuklām anantā samadhūlikān |
piṣṭvā śṛṅgāṭakañ caiva prāguktāny auṣadhāni ca ||
4.3.62 ebhis tadvipacettailaṃ śāstravinmṛdunāgninā |
etat tailaṃ sadā pathyaṃ bhagnānāṃ sarvvakarmmasu ||
4.3.63 ākṣepake pakṣaghāte tāluśoṣe tathārddite |
manyāstambhe śiroroge karṇṇamūle hanugrahe ||
4.3.64 bādhirye timire caiva yeṣu strīṣu kṣayaṅ gatāḥ |
pathyam pāne tathābhyaṅge nasye bastiṣu bhojane ||
4.3.65 grīvāskandhorasāṃ vṛddhiranenaivopajāyate |
mukhaṃ padmapratisamaṃ susagrandhisamīraṇe ||
4.3.66 gandhatailamidaṃ nāmnā sarvvavātavikāranut |
rājārham etat karttavyaṃ rājñām eva vicakṣaṇaiḥ ||
4.3.67 trapuṣākṣapiyālānāṃ tailāni madhuraiḥ saha |
vasān dattvā yathālābhe kṣīre daśaguṇe pacet ||
4.3.68 snehottamam idañ cātra kuryād bhagnaprasādhanaṃ |
pānābhyañjananasyeṣu bastikarmmaṇi sevane ||
4.3.69 bhagnan naiti yathāpākam prayateta tathā bhiṣak |
pakvaṃ hiṃsyāt sirāsnāyuntaddhi kṛcchreṇa siddhyati ||
4.3.70 bhagnasandhimanāviddhamahīnāṃgamanulbaṇaṃ |
sukhaceṣṭāprasārañ ca samyaksādhitamādiśed iti ||

cikitsāyāṃ tṛtīyo 'dhyāyaḥ || ||

[Adhyāya 4 (draft based on H)]

4.4.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ ||
4.4.3 āmāśayagate vāyau cchardditāya yathākramaṃ |
deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā || ||
4.4.4 citrakendrayave pāṭhā kaṭūkātiviṣābhayā |*
mahāvyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ ||
    • We emend citrakendrayavā to the dual, with the vulgate, to make the sentence construe.
4.4.5 pakvāśayagate cāpi deyaṃ snehavirecanaṃ |
bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ ||
4.4.6 kāryo bastigate cāpi vidhir bastiś ca śodhanaḥ |
śrotrādiṣu prakupite kāryaś cānilahā kramaḥ ||*
    • We emend śrotādi- to śrotrādi- as attested in the vulgate.
4.4.7 snehābhyaṅgopanāhāṃś ca marddanālepanāni ca |
tvaṅmāṃsarudhire prāpte kuryāc cāsṛgvimokṣaṇam ||
4.4.8 snehopanāhāgnikarmmavandhanonmarddanāni ca |
snāyusandhyasthisamprāpte kuryād vāte vicakṣaṇaḥ ||
4.4.9 nigūḍhe 'sthigate vāyau pāṇimanthena dārite |
nāḍīn datvāsthani bhiṣag ācūṣet pavanam balī ||*
    • We emend asthīni to the locative asthani with the vulgate, to make the sentence construe.
4.4.10 śukraprāpte 'nile kuryāc chukradoṣacikitsitam |
avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ ||*
    • We emend karṣa to karṣū with the vulgate, and we emend -bastini to bastibhiḥ, again with the vulgate, for a meaningful text. The latter error may reflect a scribal misreading of ni for bhi(ḥ) at an earlier stage of transmission, since na and bha are similar in old Nepalese scripts.
4.4.11 jayet sarvvāṅgagaṃ vātaṃ sirāmokṣaiś ca buddhimān |
ekāṅgagam vā matimāñ śṛṅgaiś cāvasthitañ jayet ||
4.4.12 balāsapittaraktaiś ca saṃsṛṣṭam avirodhibhiḥ |
suptavāte tv asṛṅmokṣaṃ kuryāc ca bahuśo bhiṣak ||
4.4.13 lihyāc ca lavaṇāgāradhūmais tailasamāyutaiḥ |
pañcamūlī śṛtaṃ kṣīraṃ phalāmlo rasa eva ca ||
4.4.14 susnigdho dhānyayūṣo vā vātanud bhojanaṃ hitaṃ |
kākolyādi savātaghnaḥ sarvvāmladravyasaṃyutaḥ ||
4.4.15 sānūpodakamāṃsas tu sarvvasnehasamāyutaṃ |
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvalaḥ parikīrttitaḥ ||*
    • In witness H, the two la characters in salvalaḥ are differently written.
4.4.16 tenopanāhaṃ kurvvīta sarvvadā vātarogiṇāṃ |
kuñcyamānaṃ rujārttam vā gātrastabdham athavāpi vā ||
4.4.17 gāḍham paḍhais tu vadhnīyād valkakarppāsakorṇṇakaiḥ |
viḍālanakulodrāṇāṃ ca rmmagoṇyām mṛgasya vā ||
4.4.18 praveśayed vā svabhyaktaṃ śālvalenopanā hitaṃ |
vakṣastrikaskandhigatam vāyum manyāgatan tathā ||
4.4.19 vamanaṃ hanti nasyañ ca kuśalena prayojitaṃ |
śirogataṃ śiro bastir hanti cā sṛgvimokṣaṇaṃ ||
4.4.20 snehaṃ mātrāsahasran tu dhārayet tatra yogataḥ |
sarvvāṅgagatam ekāṅgasthitam vāpi samīraṇam ||
4.4.21 ruṇaddhi kevalo bastis tasya vegam ivānilaḥ |
snehā svedastathābhyaṅgo bastisnehavirecanaṃ ||
4.4.22 śirobastiḥ śiraḥ sneho dhūmaṃ snaihikam eva ca |
sukhoṣṇaḥ kavalo nasyaṃ kalkasnaihikam eva ca ||
4.4.23 kṣīrāṇi māṃsāni rasāḥ snehānvitañ caa yat |
bhojanāni phalāmlāni snigdhāni lavaṇāni ca ||
4.4.24 sukhoṣṇāś ca parisekās tathā samvāhanāni ca |
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca ||
4.4.25 kauṣeyor ṇṇakaromāṇi kārpāsāni mṛdūni ca |
nivātātapayuktāni tathā garvbhagṛhāṇi ca ||
4.4.26 mṛdvī śayyāgnisantāpo vrahmacaryan tathaiva ca |
samāsenaivam ādīni yojyānyanilarogiṣu ||
4.4.27 trivṛddantīśaṅkhinīsuvarṇṇakṣīrītriphalāviḍaṅgānāmakṣasamāḥ kalkā vilvamātrastilvakamūlakampillyayos tripha lārasadadhipātre dve dve ghṛtapātram ekan tadaikadhyam pratisaṃsṛjya vipacet tilvakasarppir etat snehavirecinam upadiśanti vātarogeṣu || tilvakavidhinā cā śokaramyakayor draṣṭavyaḥ ||
4.4.28 tilapīḍanopakareṇakāṣṭhānyāhṛtyānalpakālatailaparipīḍitāni aṇūnicchedayitvā vakṣudya prakṣipya mahati kaṭāhe pānīyenāplāvya ya vātaghnauṣadhadantapratīvāyaṃ snehapākakalpena vipaced etad anutailam upadiśanti vātarorogeṣu | anutailadravyebhyo niṣpādyata ity anutailaṃ |
4.4.29 athavā mahāpañcamūlīkāṣṭhair bbahubhir apadahyāvanipradem ekarātram upaśānte 'agnāvapohya bhasma nirvvṛtām bhūmim vidārigandādisiddhena tailaghaṭaśatenāvasicyaikarātram avasthāpya tato yāvatyāṃśuḥ snigdhaḥ syāttāvān grāhayitvaudake mahati kaṭāhebhyaḥ siṃcet tatra yat tailam uttiṣṭhet tat pāṇibhyām ādāya svanuguptan nidadhyāt tat tailam vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahastreṇa sahasrapākam vipacet || yāvatā kālema śaknuyāt pa ktum prativāpaścātra haemavatā dakṣiṇāpathagāś cāśvagandhā vātaghnāni ca | tasmin sidhyati śaṅkhānādhmāpayec chatran dhārayed dundubhīs tāḍayet vālavyajanaiś ca vyajet | tataḥ sādhusiddham avatārya sauvarṇa rājate vā kukumbhe nidadhyāt | tad etat sahasrapākam aprativāravīyam rājārhan tailam evam bhāgaśata pakvaṃ śatapākam iti śataṃ pākam iti ||
4.4.30 gandarvvahastārūṣakamuṣkakakanaktamālapūtīkacitrakānām patrāṇyātyādrdrāṇi lavaṇena sahodūkhalesaṃkṣudya snehaghaṭe prakṣipyālipa śośakṛdbhir dāhahayet etat patralavaṇam upadiśanti vātarogeṣu ||
4.4.31 evaṃ snuhākāṇḍavārttākulavaṇā saṃkṣudya pūrṇṇa ghaṭa sarppistailavasāmajjānaḥ prakṣipyālipya pūrvvavad dehed etat snehalavaṇam upadiśanti vātarogeṣu ||
4.4.32 gaṇḍīrapalāśakuṭajavilvārkkasnuhāpāmārgapāṭalīpāribhadrakanādeyīkṛṣṇagandhānīpanirddahyānyāṭarūṣakanaktamālapūtīkavṛhatīkaṇṭakārikābhallātakāśokavaijayantīty etad eva viṃśativargasaphalamūlapatraśākhām ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvvavad dagdhvā kṣārakalpena parisrāvya vipacet | prativāpaś cātra pippalyādir etat kalyāṇakannāmalavaṇam vātaroge plīhāgnisaṃgājīrṇṇārocakāśobhir ūpadrutānām upadiśanti pānabhojaneṣv iti ||
vātavyādhicikitsitañ caturthaḥ || ||

[Adhyāya 5 (draft based on H)]

4.5.1 athāto mahāvātavyādhicikitsitam vyākhyāsyāmaḥ ||
4.5.3 dvividhaṃ vātaraktam uttānam avagāḍhaṃ cety eke bhāṣante || tat tu na samyak kasmāt kuṣṭhavad uttānam bhūtvā kālāntareṇāvagāḍhībhavati | tasmād dvitvasaṃkhyā hīyate |
4.5.4 tatra balavadvigrahādibhir vviśeṣaiḥ prakupitasya vāyor ggurūṣṇādhyaśanaśīlasya duṣṭaśoṇitam mārgam āvṛtya vātena sahaikībhūtaṃ yugapad vātaśoṇitanimittāṃ vedanāñ janayati | tad vātaśoṇitam ity ācakṣate | tat tu pūrvvaṃ hastapādayor avasthānaṅ kṛtvā paścād dehe visarppati | tasya pūrvvarūpāṇi todadāhakaṇḍūśophastambhastvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbbalyāni tathā śyāvāruṇaraktamaṇḍalotpattir akasmāc ca pādatalāṅguligulphamaṇibandheṣv eṣām utpattir bbhavati | tatrāpratisāriṇo pacāriṇaś ca rogaḥ pravyakto bhavati | tasya lakṣaṇam uktaṃ | tatrāpy apratikāriṇo vaikalyam bhavati ||
4.5.5 prāyaśaḥ sukumārāṇām mithyāhāravihāriṇāṃ |
sthūlānāṃ sukhināñ cāpi kupyate vātaśoṇitaṃ ||
4.5.6 tatra prāṇakṣayapipāsājvaramūrcchāśvāsastambhārocakān avasīryamāṇaṃ saṃkocair anupadrutam balavantam ātmavantam upakaraṇavantañ copakramet |
4.5.7 tatrādāv eva bahuvātarūkṣāmlānāṅgād ṛte mārggāvaraṇakaṃ duṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt tato vamanādibhir upakramair upapādya saṃsṛṣṭabhaktavātaprabale purāṇaghṛtaṃ pāyayet | ajākṣīraṃ vārddhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddham vā śarkkarāmadhumadhuraṃ | śuṇṭhīkaśerusiddham vā | śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlakvāthāṣṭaguṇasiddhena vā payasā meṣaśṛṅgīśvadaṃṣṭrāmadhunāgabalābhadradāruvacāsurabhikalkapratīvāpan tailam vā pācayitvā pānādiṣūpayuñjyāt | śatāvarīmayūrakadhavakamadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddham vā | kākolyādiprativāpaṃ | balātailam vā śatapākam iti | vātaharamūlasiddhena ca payasā amlair vvā pariṣekaṅ kurvvīta || tatra cūrṇṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalāśṛgālavinnāmeṣaśṛṅgīpiyālaśarkkarākaśerukāsurabhivacākalkamiśreṣūpanāhārthe sarppistailavasāmajjādugdhasiddhāḥ pañca pāyasā vyākhyātāḥ | snaihikaphalasārotkārikānalapīnamatsyapiśitavaiśavāro vā | bilvapesikātagaradevadārusaralarāsnāhareṇukuṣṭhaśatapuṣpasurādadhimastuyuktam upanāhaḥ | mātuluṅgāmlasaindhavaghṛtamiśramadhuśigrumūlamālepanaṃ tilakalko veti ||
4.5.8 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyam madhumadhuram pāyayet | śatāvarīpaṭolapattratriphalākaṭurohiṇīguḍūcīkaṣāyam vā | madhuratiktakaṣāyasiddhaṃ sarppiḥ | bisamṛṇālabhadraśriyapadmakakaṣāyeṇājākṣīreṇa pariṣekaḥ | kṣīrekṣurasamadhukaśarkkarātaṇḍulodakair vvā | drākṣekṣukaṣāyamiśrair vvā | mastudhānyāmlair jjīvanīyasiddhena vā | sarppiṣā śatadhautena vā śālipiṣṭakaṃ | nalavañjulatālīsaśṛṅgāṭakakaloḍyāgaurīśaivalapadmaprabhṛtibhir vvā dhānyāmlapiṣṭaḥ pradeho ghṛtamiśraḥ ||
4.5.9 raktaprabale py evaṃ bahuśaś ca śoṇitam avasecayet ||
4.5.10 śleṣmaprabale tv āmalakaharidrākaṣāyam madhumadhuram pāyayet | triphalākaṣāyaṃ vā | madhukaśṛṅgaveraharītakītiktarohiṇīkalkam vā | sakṣaudramūtreṇa toyena harītakīm vā pāyayet | tailamūtrakṣārodakasurāsuktaiś ca pariṣekaḥ | āragvadhādikaṣāyeṇa vā mastumūtrasurāśuktāmadhukaśārivāpadmakasiddhe vā sarppiṣābhyaṅgaḥ | śvetasarṣṣapakalkaḥ | tilāśvagandhākalkaḥ | dāruśelukapitthakalkaḥ | madhuśigrupunarnnavakalkaḥ | vyoṣatiktāpṛthakparṇṇībṛhatīkalkair vvā | evam ete pañca pradehāḥ kṣārodakapiṣṭāḥ | vyākhyātāḥ ||
4.5.11 saṃsargge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryād iti |
4.5.12 sarvveṣu ca guḍaharītakīm āseveta | pippalyo vā kṣīrapiṣṭāḥ | pañcābhivṛddhyā pibet kṣīrodanāhāro daśarātraṃ | pañcābhivṛddhyā bhūyañ cāpakarṣayet | evam eva yāvatyañ ceti | tad etat pippalīvarddhamānakam ācakṣate || etad dhi vātaśoṇitaviṣamajvarārocakapāṇḍurogodarārśaḥśvāsakāsaśoṣāgnisādahṛdrogān upahanti | pradehaḥ sahācandanamūrvvāpiyālaśatāvarīkaśerukāsahadevāpadmakamadhukaśatapuṣpākuṣṭhāyavāgūpāṭhaḥ |ni śailepakāṭarūṣakabalātibalājīvantīkalko vā kṣīrayuktaḥ | kāśmaryamadhukatarppaṇakalko vā ghṛtamaṇḍayuktaḥ | madhūcchiṣṭaśārivāsarjjarasamadhukamadhuravarggakṣīrasiddham vā piśutailam iti || purāṇaghṛtamāmalakasaralavipakvaśarkkarāmadhumadhuraṃm pānārthe | jīvanīyasiddhaṃ pariṣekārthe || suṣavīkvāthasiddhaṃ vā | balātailaṃ siddhaṃ pariṣekāvagāhabastibhojanārtham iti | śāliṣaṣṭikayavagodhūmānnam upaseveta | payasā jāṅgalarasena mudgayūṣeṇa vānamlena śoṇitamokṣaṇañ cocchritadoṣagrahaṇena vamanavirecanāsthāpanānuvāsanakarmmāseveta ||
4.5.14 bhavanti cātra ||
evamādyaiḥ kriyāyogair acirotpatitaṃ sukham |
vātāsṛk sādhyate vaidyair yāpyate ca cirotthitaṃ ||
4.5.15 abhyañjanaparīṣekapradehavyajanānilāḥ
saraṇānyapravātāni manojñāni mahānti ca ||
4.5.16 mṛdugaṇḍopadhānāni śayanāni sukhāni ca |
vātarakte praśasyante mṛdusamvāhanāni ca ||
4.5.17 vyāyāmam maithunaṃ kopam uṣṇāmlalavaṇāśanaṃ |
divāsvapnam abhiṣyandi guru cānnam vivarjjayed iti ||
4.5.18 athāpatākinam asrastākṣam avakrabhruvam astabdhāṅgulam asvedanam avepanam apralāpinam iti pāṭhaḥ akhaṭvāyātinam abahirāyāminañ copakramet | tatra prāg eva snehābhyaktaṃ svinnaśarīram avapīḍena tīkṣṇenopakramet śiraḥśuddhyarthaṃ | athānantaram vidārigandhādikvāthekṣurasakṣīradadhivipakvaṃ sarppir accham pāyayet | tathā nātimātram vāyuḥ prasarati | tato bhadradārvādīni vātaghnāny anyāni cāṅgāny āhṛtya yavakolakulatthāṃś ca sānūpodakamāṃsāny ekataḥ kvāthyam ādāya kaṣāyam amlakṣīraiḥ sahonmiśrya sarppistailavasāmajjābhiḥ saha pacet madhurakapratīvāpaṃ | tad etat traivṛtam apatānakinām pariṣekābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyād yathoktaiś ca svedavidhānaiḥ svedayed balīyasi vāte sukhoṣṇapariṣekapūrṇṇe nikhanet taptāyām vā | rathākāracullyāṃ | kṛsaravaiśavārapāyasair vvā svedayen mūlakoruvūkasphūrjjakārkkasaptalāśaṅkhinīsvarasasiddham apatānakim pariṣekādiṣu yojyam abhuktavatām pītam amlan dadhi maricayuktam apatānakam apahanti | sarppis tailavasāmajjā vā etac chuddhavātāpatānakavidhim uktaṃ | saṃsṛṣṭe saṃsṛṣṭaṅ karttavyaṃ | vegāntareṣu cāvapīḍān dadyāt | tāmracūḍakarkkaṭakakṛṣṇamatsyaśiśumārarasāñ cāvekṣyate | kṣīrāni vātaharasiddhāni | yavakolakulatthamūlakadadhighṛtatailasiddhāṃ yavāgūṃ | snehavirecanāsthāpanānuvāsanaiś cenan daśarātram āgatavegam upacaret | vātavyādhicikitsitañ cāvekṣyeta | rakṣākarmma ca kuryāt |
4.5.19 pakṣāghātopadrutam amlānagātraṃ sarujam ātmavantañ copakramet | tatra prāg eva snehasvedopapannaṃ | mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālam ākṣepakavidhānenopacaret | vaiśeṣikamastiṣkaśirobastibhir iti | anutailam abhyaṅgārthe | sālvalam upanāhārthe | balātailam anuvāsanārthe | evam atandritas trīm̐ś caturo vā māsāṅ kriyām āseveta ||
4.5.20 manyāstambhe 'pyetad eva vidhānaṃ, viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiś copacaret ||
4.5.22 ardditāturam balavantam upakaraṇavantañ ca vātavyādhividhānenopacaret | vaiśeṣikaś ca mastiṣkaśirobastinasyadhūpopanāhanāḍīsvedais | tataḥ satṛṇamahatpañcamūlīm āhṛtya dviguṇodake kṣīre kvāthyakṣīrāvaśiṣṭam avatārya parisrāvya tailaprasthenonmiśrya punar agnāv adhisritya vipacet tatas tailaṃ kṣīrānugatam avatārya śītībhūtam mathnīyāt | tad etat kṣīratailam ardditānām pānādiṣūpayojyam iti |
4.5.23 gṛdhrasīviścañcīkroṣṭukaśīrṣapaṅgukalāyakhañjavātakaṇṭakapādadāhapādaharṣa avabāhukabādhiryadhamanīvāteṣu yathoktasirāvyadhaṃ kṛtvānyatrāvabāhukād vātavyādhicikitsitam avekṣyeta |
4.5.24 karṇṇamūle tu śṛṅgaverarasair mmadhukatailasaṃsṛṣṭaḥ saindhavopahitaḥ sukhoṣṇaḥ karṇṇayor ddeyaḥ | ajamūtramadhukatailāni vā | mātuluṅgadāḍimatintiḍīkarasamūtrasiddham vā tailam | suktasurātakramūtrasiddham vā nāḍīsvedaiś ca svedayet | vātavyādhicikitsāñ cāvekṣyeta || bhūyaś cottare vakṣyāmaḥ |
4.5.25 tūnīpratitūnyoḥ snehaṃ lavaṇam uṣṇodakena pāyayet | pippalyādicūrṇṇam vā | hiṅguyavakṣārapragāḍham vā sarppiḥ | bastibhiś copakramet |
4.5.26 ādhmāne tv avatarppaṇaṃ pāṇitāpaphalavarttikriyādīpanapācanāni kuryac chodhanabastyupayogaś ca | pratyādhmāne charddanāpatarppaṇadīpanīyāni |
4.5.27 aṣṭhīlāpratyaṣṭhīlayor ggulmābhyantaravidradhikriyāvibhāga iti ||
4.5.28 hiṅgutrikaṭukavacājamodadhānyājagandhādāḍimatintiḍīkapāṭhācittrakacavyāsaindhavaviḍasauvarccalayavakṣārasuvarccikāpippalīmūlāmlavetasaśaṭhīpuṣkarahapuṣājājīpathyāḥ sañcūrṇṇya mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guḍikāḥ kārayet tataḥ prātar ekaikām vātarogī bhakṣayed eṣa khalu yogo gulmaśvāsakāsārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchrārśaḥplīhodarapāṇḍurogān apahanti tūnīpratitūnīṣu cātyartham upayujyate ||
4.5.29 bhavanti cātra||
kevalo doṣayukto vā dhātūn anugato 'nilaḥ |
vijñeyo lakṣaṇonyām̐ś ca cikitsyaś cāvirodhataḥ ||
4.5.30 rujāvantaṃ ghanaṃ śītaṃ śophamedoyuto 'nilaḥ |
karoti yasya tam vaidyaḥ śophavat samupācaret ||
4.5.31 kaphamedoyuto vāyur ūrū saṃśrayate yadā |
tadāṅgamarddastaimityaṃ romaharṣarujājvaraiḥ ||
4.5.32 nidrayā cārdditastabdhau śītalāv apravepanau |
gurukāv asthirāv ūrū pārakyāv iva varttate ||
4.5.33 tadūrūstambham ity āhur āḍhyavātam athāpare |
sukhāmbunā pibet tatra cūrṇṇaṃ ṣaṇḍharaṇan naraḥ ||
4.5.34 hitam uṣṇāmbunā tadvat pippalyādigaṇe kṛtaṃ |
lihyād vā traiphalācūrṇṇaṃ kṣaudreṇa kaṭukāyutaṃ ||
4.5.35 mūtrair vvā gugguluṃ śreṣṭham pibed vāpi śilājatuṃ |
so 'pahanti kaphākrāntaṃ samedaskam prabhañjanaṃ ||
4.5.36 hṛdrogam aruciṃ gulman tathābhyantaravidradhiṃ |
sakṣāramūtrān svedām̐ś ca rūkṣāṇy utsādanāni ca ||
4.5.37 kuryād dihyāc ca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ |
bhojyā purāṇāḥ śyāmākāḥ kodravoddālakādayaḥ ||
4.5.38 jāṅgalair akṛtair mmāṃsaiḥ śākaiś cālavaṇair hitaiḥ |
4.5.39 parikṣīṇau yadā syātāṃ bhūyiṣṭhaṅ kaphamedasī ||
tadā snehādikaṅ karmma punar atrāvacārayed iti ||

ci 5

Adhyāya 6 (draft based on MS H)

4.6.1 athāto 'rśasāṃ cikitsitamvyākhyāmyāḥ ||
4.6.2 atha khalu vatsasuśrutaḥ |
4.6.3 caturvvidho 'rśasāṃ sādhanopāyaḥ | tad yathābheṣajaṃ kṣāro 'gniḥ śastra i || __​_​_​_​_​ || ti | tatrācirakālajātāny alpadoṣaliṅgopadravāni bheṣajasādhyāni | mṛduprasṛtāvagāḍhānyuchritāni kṣāreṇa | karkkaśasthirapṛthukaṭhināny agninā | atanumūlāny uchritāni kledavanti ca śastreṇa | tatra bheṣajasādhyānām arśasāmadṛśyānāñ ca bheṣajam bhavati | kṣārāgni śastrasādhyānāṃ kṣārāgniśastrāṇi ca | teṣām vidhānam upadhārayasva |
4.6.4tatravalavantam arśobhir upadrutam upasnigdhaparisninnam anilavedanābhivrddhiśamanārthaṃ snigdham analpam annadravabhuktavantaṃ samveśya śucau sādhāraṇe deśe vyabhre kāle same phalake pratyād ity agudam anyasyotsaṅge niṣarṇṇaṃ pūrvvakāyam uttānam unnatakaṭīkaṃ yastrasāṭakena parikṣipyagrīvāsakthir upari karmmabhiḥ suparigṛhītaṃ kārayitvā tato 'smai ghṛtābhyaktaṃ yantramṛjvanumukhaṃ śannaiḥ praṇidhāya praviṣṭe cārśo 'bhivīkṣyasalākayotpīḍya picuplotayor anyatareṇa pramṛjyākṣāram pātayet | pātayitvā pāṇinā yantradvāram pidhāya vākchatamātram upekṣeta | tataḥ pramṛjya kṣāralavaṇañ cāvekṣya punaḥ pratisārayet | atharśaḥ pakvajāmvūprakāśam abhisamīkṣyo vasannamīṣattataḥ | apāvarttayet | dhānyāmladadhimastuśuktānām anyatamena | tato yaṣṭīm adhukamiśreṇasarppiṣā nirvvāpya yantram upanīyotthāpy āturasuṣṇodake 'vagāhyaśītābhir adbhiḥ pariṣecayet | aśītābhir adbhir ity eke | tato nivātam agāram preveśyācārikam upadiśet | sāvaśeṣam punar ddāhayet | tatra saptarātrāccaikaikam upakrāmet | tato vāmāt tataḥ pṛṣṭhajāgrajam iti |
4.6.5 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet | kṣāreṇaivapittaraktasamutthāni |
4.6.6 tatra vātānulomyamann ebhir uciragnidīptilāghavam valavarṇṇotpattir mmanastuṣṭir iti samyagdagdhaliṅgā ni | atidagdhe tu gudāvaraṇan dāhodjvaraḥ pipāsā śoṇitātipravṛttis tan nimittāś copadravābhavanti | dhyāmālpatākaṇḍūn anilavaiguṇyañ ca hīnadagdhe |
4.6.7ma hānti vā prāṇavatasthitvād ahet | nirgatāni cātyarthan doṣaparipūrṇṇāgatāni snehābhyaṅgasvedopanāha visrāvaṇālepanair upacaret | pravṛttraktāni vā pitta raktavidhānena | bhinnavarccāṃsi cātīsāravidhānena | vaddhavarccāṃsi codāvarttavidhāneneti | eṣa sarvvasthānagatānām arśasān dahanakalpaḥ |
4.6.8āsādya darvvīkū rccasalākānām anyatamena kṣāram pātayet | bhraṣṭagudasya tuvinā yantraṃ kṣārādikarmma prayuñjīta | sarvveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarppiḥ snigdham upaseveta | payasā nimvayūṣeṇa paṭolayūṣeṇa vā | yathādoṣair vvāstūkataṇḍulīyakajīvantyupodakāśca valavālamūlakaśaṇacuñcucillīnām anyatamena | yaccānyad api snighdamagnidīpanamarśoghnaṃ sṛṣṭamūtrapurīṣañ ca tad upaseveta |
4.6.9dagdheṣu cārśasastv analasandhukṣaṇārthaṃ snehādī sāmānyato viśeṣataś ca kriyāyatham āseveta | 𑑛 sarppīṣi ca vātaharadīpanīyasiddhāni hiṃgvādīnāṃ cūrṇṇaiḥ pratisaṃsṛjya pivet | pittārśas supṛthakparṇṇyādīnāṅ kaṣāyeṇa dīpanīyaprativāpaṃ sarppiḥ pivet | śoṇitārśassu muruṃgyādīnāṅ kaṣāyaiḥ | śleṣmārśassu surasādīnāṅ kaṣāyaiḥ | upadravām̐ś ca yathāsvam upacaret |
4.6.10 parañ ca yatnamāsthāya gude śastrānyavacārayet | ta dvibhramāc chāṇḍhyaśophadāhamadamūrcchāṭopānāhātīsārapravāhaṇāni bhavanti | maraṇam vā ||
4.6.11 ata ūrddhvaṃ yantrapramāṇam upadekṣyāmaḥ | tatra yantraṃ lauhan dāntaṃ śāṃrggam vā rkṣam vā | gostanākārañ caturaṅgulāyatam pañcāṅgulapariṇāhaṃ | nārīṇān talāyatam ity eke | tad dvichidraṃ | darśanārtham ekaśchidran tu karmmaṇi | ekachidre hi śastrā gnikṣārāṇām atikramo na bhavati | chidrapramāṇaṃ tu tryaṅgulāyatamaṅguṣṭhodaravistāraṃ yadaṅgulamavaśiṣṭaṃ tat syāddvyaṅgulam adhastāduparyarddhāṅgulochritam arddhāṅguṣṭhoparivṛttakarṇṇikam eṣa yantrākṛtisamāsaḥ ||ch||
4.6.12ata ūrddhvamarśasāmālepo vakṣyāmaḥ || snuhākṣīrayuktaṃ haridrācūrṇṇamālepaḥ prathamaḥ | kukkuṭapurīṣaguñjāharidrāpippalīcūrṇṇ am iti gomūtrapiṣṭo dvitīyaḥ | dantīcitrakasuvarccikākalko gomūtrayuktastṛtīyaḥ | pippalīsaindhavakuṣṭhaśirīṣakalko 'rkakṣīrayuktaś ca caturthaḥ || kāsī saharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanājambukāśvakottamakiṇihīsnuhāpayassu ca | tailam vipakvamabhyañjanenārśasaḥ sātayeyur iti || || ṃ ||
4.6.13ata ūrddham adṛśyeṣv arśassu yogānyapanayārthaṃ vakṣyāmaḥ|| tatra guḍaharītakīmāseveta vrahmacārī | gomūtradroṇasiddham vā harītakīśatam upaseveta ya thāvalaṃ kṣaudreṇa | apāmārggamūlam vā taṇḍulodakena | śatāvarīmūlakalkam vā kṣīreṇa | cittrakacūrṇṇam vā sīdhunā | madhurārddhabhallātakacūrṇṇayuktam vā śaktūn | la vaṇo takreṇa | kalase vāntaś cittrakamūlakalkalipte niṣiktaṃ takram anamlam pānabhojaneṣūpayuñjīta | eṣa eva bhārggyāsphātāguḍūcīṣu takrakalpaḥ|𑑛 pippalīpippalīmūlaṃ viḍaṅgaśuṇṭhīharītakīṣu vā | pūrvvavad eva niranno vā takram aharaharmmāsamāseveta | śṛṅgaverapunarṇṇasiddhaṃ vā payaḥ | kraṭajamūlatva kphāṇitam vā pippalyādipratīvāpaṃ kṣaudreṇa vātavyādhyoktaṃ hiṃgvādivaṭake upaseveta | takrāhārakṣīrāhāro vā | citrakamūlakaṣāyasiddhaṃ vā kulmāṣām bhakṣa yet | palāśataruṇasiddham vā pāṭalyapāmārggavṛhatīpalāśakṣāram vā parisrutam aharaharghṛtayuktaṃ | kuṭajacandākamūlakalkam vā | takreṇa | kṣārodakasiddham vā sa rppiḥ pippalyādiprativāpaṃ | kṛṣṇatilaprakuñcam vā śītatoyānupānam prātaḥ prātar upaseveta | evam ebhir nnavam varddhate 'gniś ca bhavati arśāṃsi copaśāmyati |
4.6.14 dvi pañcamūladantīcittrakapathyānān tulāmāhṛtya jaladroṇe ci pācayet | pādāvaśiṣṭaṅ kaṣāyam ādāya suśītaṅ guḍatulayā sahonmiśrya ghṛtabhājane niṣicya yavapalleplave samupekṣeta tataḥ prātaḥ prātar mmātrām pāyayet | tenārśasograhaṇīdoṣapāṇḍurogaudāvarttaśvāsakā sā rocakāgni daurvvalyāni na bhavanti || ||
4.6.15pippalīmaricaviḍaṃgailavālukalodhrāṇāṃ dvipalikān bhāgān indravāruṇyāḥ pañcapalāni harītakyāmalakapitthaphalānāṃ daśa daśa etadaikadhyaṃ jalacaturdroṇe vi pācya pādāvaśeṣaṃ viśrāvya suśītaṃ guḍatulādvayonnmiśrya ghṛtabhājane nikṣicya pakṣamātram upakṣiyeta yavapalle tataḥ prātaḥ prātar yathāvalam upayuñjī ta | eṣa khalvariṣṭo 'rśograhaṇīplīhahṛtpāṇḍurogaśophakuṣṭhagulmodarakrimiharo valavarṇṇakaraś ceti ||
4.6.16tatra vātaprāyeṣu snehasvedasnehavirecanāsthā panānuvāsanamapratisiddhaṃ | pittajeṣu virecanam eva | saṃśamanaṃ raktajeṣu | kaphajeṣu śṛṅgaverakulatthopayogo yathāsvauṣadhasiddhaṃ sarvvajeṣu || ṃ ||
4.6.17 ata ūrddhvam bhallātakavidhānam upadekṣyāmaḥ || bhallātakān paripakvān anupahatān āhṛtya tata ekamādāya tridhā caturddhā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālvoṣṭhajihvaḥ prātaḥ prātar upaseveta | aparāhṇe kṣīrasarppirodana ity āhāraḥ | evam ekaikam varddhayed yāvat pañca | tataś corddha pañca pañcābhivarddhayed āsatād iti | prāpya ca śata śatam apakarṣayed bhūyaḥ pañca pañca yāvat pañceti | pañcebhyas ca yāvadeka iti | evaṃ bhallātakasahasradvayam upayujya sarvvābhir vvimukto valavānn arogaḥ śatāyur vbhavati |
4.6.18 bhallātakamajjebhyaḥ snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhaktaḥ | nivātam agāraṃ praviśya yathāvalam upayuñjīta | tasmi n jīrṇṇe kṣīrasarppirodana ity āhāraḥ | evaṃ māsam upayujya māsatrayam upadiṣṭāhāro rakṣed ātmānan tataḥ sarvvopatāpānapahṛtya varṇṇavān balavāñ chravaṇa grahaṇadhāraṇaśaktisampanno varṣaśatāyurvbhavati | māsi māsi ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhir vbhavati | evan daśamāsān upayujya varṣa sahasrāyur vbhavati || bhavanti cātra ślokāḥ ||
4.6.19arśāṃsi sarvvāṇi sadā , vrkṣakāruṣkarau ghnataḥ | yathā sarvvāṇi kuṣṭhāni gāyatryaśanapādayoḥ ||
4.6.20kṣārāgninā nivarttante dṛśyānyarśāṃsi sarvvadā | rajanyo nābhivarttante pramehā iva ṣoḍaśa ||
4.6.21ghṛtānidīpanīyāni lehāyakṛtayaḥ surāḥ | asavāś ca prayoktavyā vīkṣyadoṣasamuchreyaṃ ||
4.6.22vegāvarodhastrīpṛṣṭhayānāny 7 utku dukāsanaṃ | yathāsvandoṣalañcannam arśasī parivarjjayed iti || cikitsāṣaṭ ||

Adhyāya 7 (draft based on MS H)

4.7.1|| athāto 'śmarīṇāñ cikitsitam vyākhyāsyāmaḥ ||
4.7.3aśmarī dāruṇo vyādhirantakaḥ pratimo mataḥ |
bheṣajais taruṇaḥ sādhyaḥ pravṛddhaś cchedam arhati ||
4.7.4|| tasya sarvveṣu rogeṣv iti pāṭhaḥ | 3rūpeṣu snehādi krama iṣyate |
4.7.5pāṣāṇabhedo vasuko vasiro 'śmantakas tathā ||
śatāvarī śvadaṃṣṭrā ca vṛhatī kaṇṭakārikā |
4.7.6kapotavaṅkārttagalaḥ kāñcanośīrakas tathā ||
vṛkṣādanī sabhallūko varuṇaḥ śākajaṃ phalaṃ |
4.7.7yavakolakulatthāni katakasya phalāni ca ||
ūṣakādipratīvāya eṣāṃ kvāthe ghṛtaṅ kṛtaṃ |
4.7.8bhinatti vātasambhūtām aśmarīṃ kṣipram eva tu ||
kṣārān yavāgūḥ peyāni kaṣāyāni payāṃsi ca ||
4.7.9bhojanāni ca kurvvīta vargge 'smin vātanāśane ||
kuśaḥ kāśaḥ śaraḥ kucchūritkaṭo moraṭo 'śmabhit |
4.7.10darvbhā vidārī vārāhī śālimūlaṃ trikaṇṭakaṃ ||
bhallūkaḥ pāṭalī pāṭha pattūro 'tha kurūṭikāḥ |
4.7.11punarnnavo śirīṣaś ca kvathitās teṣu sādhitaṃ ||
ghṛtaṃ śilājai madhukair vvadarendīvarasya ca |
4.7.12trapuṣer vvārukādīnāṃ vījaiś cāvādhitaṃ śubhaṃ ||
bhinatti pittasaṃbhūtām aśmarīṃ kṣipram eva tu |
4.7.13kṣārān yavāgūḥ peyāni kaṣāyāni payāṃsi ca ||
bhojanāni ca kurvvīta varggesmin pittanāśane |
4.7.14gaṇe varuṇakādau tu guggulvelāhareṇubhiḥ ||
kuṣṭhaṃ bhadrādimaricaṃ cittrakaiḥ sasurāhvayaiḥ |
4.7.15etaiḥ siddhamajāsarppirūṣakādi gaṇena ca ||
bhinatti kaphasaṃbhūtām aśmarīṃ kṣipram eva tu |
4.7.16kṣārān yavāgūḥ peyāni kaṣāyāni payānsi ca ||
bhojanāni ca kurvvīta vargge 'smin kaphanāśane |
4.7.17paicukākollakatakaṃ śākendīvarajaiḥ phalaiḥ ||
pītam uṣṇāmvu saguḍaṃ śarkkarāmyātayaty adhaḥ |
4.7.18kroñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā ||
ajamodā kadamvasya mūlan nāgaram eva ca |
4.7.19pītāni śarkkarāṃ bhindyuḥ surayoṣṇodakena vā ||
vṛttakaṇṭaka vījāni cūrṇṇam mākṣikasaṃyutaṃ |
4.7.20avikṣīreṇa saptāhaṃ peyam aśmaribhedanaṃ ||
dravyāṇāñ ca ghṛtoktānāṃ kṣārāviṇmūtragālitaḥ |
4.7.21grāmyasatvaśakṛtkṣāraiḥ saṃyuktaṃ kṣārasādhitaṃ ||
tatroṣakādirāvāpaḥ kāryas trikaṭukāyutaḥ |
4.7.22kṣāra eṣośmarīṃ gulmaṃ śarkkarāṃś ca bhinattyapi ||
tilāpāmārggakadalīpalāsayavavalvajāḥ |
4.7.23kṣāraḥ peyo 'vimūtreṇa śarkkarāśmaribhedanaḥ ||
pāṭalīkaravīrāṇāṃ kṣāram evaṃ samācaret |
4.7.24śvadaṃṣṭrāyaṣṭikāvrahmī kalkam vākṣasamam pivet ||
sahailakākṣai peyau vā tathāsau bhañjanārkkajau |
4.7.25kapotavaṅkamūlam vā pived amlaṃ surādibhiḥ ||
tatsiddham vā pivet kṣīraṃ vedanābhir upadrutaḥ |
4.7.26harītakyādi siddham vāsiddham vāpi punarnnave ||
sarvvathaivopayujyāḥ syur ggṇo vīratarādikaḥ |
4.7.27ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ ||
yadi naivopaśāmyeta cchedas tatrottaro vidhiḥ |
4.7.28niścitasyāsya vaidyasya yataḥ siddhir iha dhruvā ||
upakramo jaghanyoyam ataḥ samparikīrttitaḥ |
4.7.29akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet ||
tasmād āpṛcchya karttavyam īśvaraṃ sādhukāriṇā ||
4.7.30athārogyāgārthinam upasnigdham apakṛṣṭadoṣam īṣat karṣitam abhyaktam abhuktavantaṃ sninnaśarīraṃ kṛtamaṅgalasvastivācanam agropaharaṇīyoktena vidhinānena sasambhṛtasambhāram āśvāsya tato valavantam aviklavam ājānusame phalake prāgupaveśya puru ṣan tasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ unnatakaṭīkaṃ vastracumbhalakopaviṣṭaṃ saṅkucatijānukurpparamitareṇa sahāvavaddhaṃ | sūtrakena śāṭakena vātataḥ svabhyaktanābhipradeśapārśvasyāvamṛdya muṣṭinā pīḍayed adho nābher yāvad aśma ryadhaḥ pratipanneti | tataḥ snehābhyakta kliptanakho vāmahastapradeśinī madhyamāṅgulyau praṇidhāyānusevanīm āsādya prayatnavalābhyāṃ meḍhragudayor antaramānayitvā nirvvalīkamanāyatanamaviṣamañ ca basti sanniveśya bhṛśamutpīḍayed aṅgulībhyāṃ yadā granthirivonnataṃ śalyam bhavati ||
4.7.31sa ced gṛhītaśalye tu vivṛttākṣo vicetanaḥ |
hatavallamvate śīrṣā nirvvikāro mṛtopamaḥ ||
4.7.32na tasya nirharecchalyan nirhatepi mriyeta saḥ |
vinā tv etair vvikārais tu samāharttum upācaret ||
4.7.33tataḥ sevanyāḥ savye pārśve sevanī yavamātreṇāvamucyāvacārayec chastraṃ | aśmarīpramāṇād dakṣiṇato vā kriyā saukaryahetor ity eke | yathā na bhidyate na vacūrṇṇyate vā tathā prayateta || taccūrṇṇam alpam apy evasthitaṃ hi punaḥ parivṛddham eti | tasmāt mamagrām agravakrenādadīta | strīṇān tu bastiḥ pārśvagato garvbhāsayasannicayas tasmā t tāsām mutsaṅgavac chastraṃ pātayet || atonyathā khalvāsām mūtrasrāvī vraṇo bhavati || puruṣasya vā mūtraprasekakṣaṇanād aśmarī vraṇādṛte bhinnabastir ekadhā dvidhā vā na bhavati | dvidhā bhinnabastikāśmarīko pi na sidhyati | aśmarīnimittaś ca vraṇam ekadhā bhinnabasti vidhinā jīvati śastrakriyābhyāṃ śastravihitāc chedābhiṣyandaparivṛddhatvāc ca śalyasya jīved iti | uddhṛtaśalyam uṣṇodakadroṇyāṃ cāvagāhya svedayet tathāhi bastir asṛjā na pūryate |
4.7.34pūrṇṇe vā kṣīravṛkṣakaṣāyaṃ tu puṣpanetreṇa yojitaṃ |
nirhared aśmarīcūrṇṇaṃ raktam bastigatañ ca yat ||
4.7.35mūtraviśuddhyarthañ ca asmai guḍasauhity am vitacaret | uddhṛtya cainaṃ madhughṛtābhyaktaṃ vraṇaṃ mūtraviśodhanena dravyeṇa siddhām uṣṇāṃ yavāgūṃ saghṛtāṃ pāyayed ubhayataḥ kālaṃ trirātraṃ | trirātrād ūrddhvaṅ guḍapragāḍhena payasā mṛdvodanam alpam bhojayet | daśarātrād ūrddhvaṃ phalāmlair jāṅgalarasair ddaśarātrañ cainam apramattaḥ svedayet || kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet | lodhramadhukamañjiṣṭhāprapuṇḍarīkakalkair vvraṇam pratigrāhayet | eteṣv eva ca haridrāyuteṣu ghṛtam vipakvam vraṇābhyañjanam iti || styānaśoṇitañ cottarabastibhir upācaret | saptarātrāca ca mārggam apratipadyamāne mūtre yathoktavidhānena vraṇam agninā dahet | svamārggam pratipanne cottaravastyā sthāpanānuvāsanair upācaret madhukakaṣāyair iti | yadṛcchayā mūtramārggam apratipannāṃ saktāśmarīṃ vā srotasāpaharet || vidāryavānālaṃ śastreṇāgracakreṇa rūḍhavraṇaś cāṅganāśvanaganāgarathadrumān nārohed varṣaṃ | nāpsu plaved bhuñjīta vāguru |
4.7.36tatra mūtravahacchedāt maraṇaṃ | mūtrapūrṇṇavasteḥ śukravahacchedāt maraṇaṃ | klaivyam vā phalasrotopaghātād dhvajabhaṅgaḥ | mūtraprasevakacchedān mūtraśravaṇaṃ | sevanīcchedādrujā prādurvbhāvaḥ | bastigudaviddhalakṣaṇaṃ prāg uktam iti ||
4.7.37bhavati cātra ||
marmmāṇṇyetānyasaṃvudhya srotojāni śarīriṇāṃ |
vyāpādayed vahūn martyā cchastrakarmmāpaṭur vbhiṣak ||
4.7.38sevanī śukraharaṇī srotasīphalayor ggudaḥ |
mūtrasekaṃ mūtravahaṃ tathā bastim ihāṣṭamam iti ||

cikitsāyāṃ saptamo 'dhyāyaḥ ||

Adhyāya 8 (draft based on MS H)

4.8.1 athāto bhagandarāṇāñ cikitsitam vyākhyāsyāmaḥ ||
4.8.2 pañca bhagandarā vyākhyātāḥ |
4.8.3 teṣv asādhyaḥ śambūkāvarttaḥ śalyanimittaś ca |
4.8.3a śeṣāḥ kṛcchrasādhyāḥ |
4.8.4 tatra bhagandarapiṭakopadrutam āturam apatarppaṇād yena virecanāntenaikādaśavidhenopakrameṇopacaret | apakkvapiṭakaṃ | pakkveṣu copasnigdhamavagāḍhasvinnaṃ śayyāyāṃ saṃveśyārśasamiva yantrayitvā bhagandaram abhis amīkṣya parācīnamarvākcīnaṃ bahirmmukhamantarmukham vā tataḥ prādāyeṣaṇīnnamayitvā śāyasamuddharecchastreṇa | antarmukhañ caivama śakyaṃ yantram praṇidhāya pravāhato bhagandaramaukhamāsādyeṣaṇīn datvā śastram pātayet | āsādya cāgniṃ kṣāraṃ ceti sāmānyaṃ sarvveṣu
4.8.5 viśeṣatas tu nānyatare vraṇaṃ kuryād bhiṣak tu śataponake |
tatas tāsūparūḍhāsu śeṣā nāḍīrupācaret |
4.8.6 gatayo nyonyasaṃbandhā bahvyāś chindyānyanekadhā ||
nāḍīranabhis ambaddhā yaś chinaty ekadhā bhiṣak |
4.8.7 sa kuryād vivṛtaṃ jantor mmārggaṅ gudavidāraṇaṃ ||
tasya ttraṃ vivṛtaṃ mārggam viṇmūtre tu prapadyataḥ |
4.8.8 sāṭopaṃ gudaśūlañ ca karoti pavano bhṛśaṃ ||
tatrāpi śatatamtro 'pi bhiṣak guhyed asaṃśayaṃ |
4.8.9 tasmān na vivṛtaḥ kāryo vraṇas tu śataponake ||
vyādhau tanu bahucchidre bhiṣajā sādhu jānatā |
4.8.10 arddhalāṅgalalakaś chedaḥ kāryo lāṅgalako 'pi vā ||
sarvvatobhadrako vāpi kāryo gotīrthako 'pi vā |
4.8.11 sarvvānā srāvamārggas tu pradahed bhiṣag agninā ||
sukumārasya bhīroś ca duḥkaraḥ śataponakaḥ |
4.8.12 tatra dhīraḥ pramāṇajñaḥ svedam āśu prayojayet ||
svedadravyair yathoktais tu kṛsarāpāyasais tathā |
4.8.13 grāmyānūpodakair mmāṃsair llāvādyair vvāpi viṣkiraiḥ ||
vṛkṣādanīmathair aṇḍam bitvādiñ ca gaṇan tathā |
4.8.14 kaṣāyaṃ sukṛtaṃ kṛtvā tataḥ kumbhe nidhāpayet ||
nāḍīsvedena tenāsya tad vraṇaṃ svedayet tataḥ |
4.8.15 tilānatasibījāni yavagodhūmakodravān ||
lavaṇāmlakavarggaś ca sthālyām ādhāya sādhayet |
4.8.16 āturaṃ svedayet tatra tathā sidhyati kurvvataḥ ||
svinnañ ca pāyayed enaṃ kuṣṭhañ ca lavaṇāni ca |
4.8.17 vacāhiṅgvajamodaś ca samabhāgāni sarppiṣā ||
mārdvīkenāthavāmlena surāsauvīrakeṇa vā |
4.8.18 tato madhukatailena tasya siñced vraṇam bhiṣak ||
pratisārayed gudañ cāsya tailair vvātarujāpahaiḥ |
4.8.19 vidhinānena viṇmūtraṃ svamārggam anupadyate ||
anye copadravās tīvrāḥ sidhyanty atra na saṃśayaḥ |
4.8.20 taponake samākhyātam uṣṭragrīve kriyāṃ śṛṇu ||
eṣyoṣṭragrīvam āsādya cchitvā kṣāran nipātayet |
4.8.21 pūtimāṃsaṃ vyapohārtham agniratra na pūjitaḥ |
athainaṃ ghṛtasaṃvṛṣṭais tilaiḥ piṣṭaiḥ pralepayet |
4.8.22 bandhaṃ yathāvat kurvvīta pariṣekaś ca sarppiṣā ||
tṛtīye divase muktvā yathāsvaṃ śodhayed bhiṣak |
4.8.23ab tataḥ śuddhim viditvā tu ropayīta yathākramaṃ ||
4.8.23a etat karmma samākhyātaṃ sarvveṣām anupūrvvaśaḥ |
4.8.23cd utkṛtyāśrāvamārggan tu parisrāviṇi buddhimān ||
4.8.24 kṣāreṇa vā srāvagatin dahed dhutavahena vā |
sukhoṣṇenānutailena secayed gudamaṇḍalaṃ ||
4.8.25 upanāham pradehāṃś ca mūtrakṣārasamanvitaṃ |
vāmanīyauṣadhair yuktām pariṣekāṃś ca mātrayā ||
4.8.26 mṛdubhūtaṃ viditvainam alpasrāvaṃ rujānvitaṃ |
gatimanviṣya śastreṇa cchindyāt kharjjūrapatrakam ||
4.8.27 candrārdha candraṃ vajraṃ ca sūcīmukhaṃ parāṅmukhaṃ |
chittvāgninā dahec cāpi pādyakṣāreṇa vā tataḥ ||
4.8.28 tataḥ saṃśodhanais tīkṣṇair mmṛdupūrvvam viśodhayet |
bahirantarmmukhaṃ cāpi śiśor yasya bhagandaraṃ ||
4.8.29 tasyāhitam virekāgniḥ śastrakṣārāvatāraṇaṃ |
yad yat mṛdu ca tīkṣṇañ ca tat tasyām avatārayet ||
4.8.30 rajanyāragvadhaukālācūrṇṇam madhughṛtāplutaṃ |
sūtravarttipraṇihitaṃ vraṇānāṃ śodhanam paraṃ ||
4.8.31 yogo 'yan nāśayatyāśu gatim megham ivānilaḥ |
āgantuje bhiṣaḍīṃ śastreṇotkṛtya yatnataḥ ||
4.8.32 jamvoṣṭenāgnivarṇṇena taptayā vā śalākayā |
dahed yathoktam matimān taṃ vraṇaṃ susamāhitaḥ ||
4.8.33 krimighnañ ca vidhiṅ kuryāc chalyāpanayam eva ca |
pratyākhyāyaiṣa cārabhyo varjyāś cāpi tridoṣajāḥ ||
4.8.34 etat karmma samākhyātaṃ sarvveṣām anupūrvvaśaḥ |
eṣāṃ tu śastrapātena vedanā yadi jāyate ||
4.8.35 tatrānutailenoṣṇena pāyoḥsekaḥ praśasyate |
vātaghnakvāthasaṃpūrṇṇāṃ sthālīṃ cchidrasarāvikāṃ ||
4.8.36 snehābhyaktagudastaptāmadhyāsīta sabāṣpikān |
nānyā vāspāharet svedaṃ śayānasya rujāharan ||
udakoṣṭhe vagāhye vā tathā śāmyati vedanā |
4.8.37 kadalīmṛgalopākapṛṣatājinasaṃvṛtāṃ ||
kārayed upanāhām vā sālvalādīm vicakṣaṇaḥ |
4.8.38 kaṭutrikaṃ vacāhiṅgulavaṇāny atha dīpyakaṃ ||
pāyayed amlakaulanthāṃ surāsauvīrakādibhiḥ |
4.8.39 jyotiṣmatīlāṅgalakīśyāmādantītṛvṛttilā |
kuṣṭhaṃ śatāhvā golomī tilvako girikarṇṇikā |
4.8.40 kāñcanaksīrkā caiva varggaḥ śodhanam iṣyate ||
tṛvṛttilā nāgadantī mañjiṣṭhā sahasarppiṣā |
4.8.41 utsādanam bhavedetat saindhavakṣaudrasaṃyutaṃ ||
rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavā |
4.8.42 tṛvṛttetovatīdantīkalko nāḍīvraṇāpahaḥ ||
kuṣṭhan tilātrivṛd dantī māgadhyaḥ saindhavam madhuḥ |
4.8.43 rajanī triphalā tutthaṃ hitaṃ syād vraṇaśodhanam ||
māgadhyo madhukaṃ lodhraṃ kuṣṭhamelā hareṇavaḥ |
4.8.44 samaṅgā dhātakī caiva sārivā rajanīdvayaṃ ||
priyaṅgavaḥ sarjjarasaṃ padmakam padmakesaraṃ |
4.8.45 mātuluṅgasya patrāṇi madhūcchiṣṭaṃ sasaindhavaṃ ||
etat sambhṛtya sambhāraṃ tailan dhīro vipācayet |
4.8.46 etad dhi gaṇḍamālāsu maṇḍale madhumehiṣu ||
ropaṇārthaṃ hitan tailaṃ bhagandaravināśanaṃ |
4.8.47ab nyagrodhādir ggaṇo yaś ca hitaḥ śodhanaropaṇaḥ ||
4.8.48 trṛvṛddantīharidrārkkamūlaṃ lohāśvamārakauḥ |
viḍaṅgasāran triphalā arkkasnuhīpayo madhu ||
4.8.49 madhūcchiṣṭasamāyuktais tailam etair vvipācitaṃ |
bhagandaravināśārtham vraṇrogāpahaṃ śubhaṃ ||
4.8.50 citrakārkkau trṛvṛtpāṭhā malayaṃ hayamārakaṃ |
sudhāṃ vacāṃ lāṅgalakīṃ haritālaṃ suvarccikāṃ ||
4.8.51ab jyotiṣmatīñ ca sambhṛtya tailan niṣpandanam pacet |
4.8.51a lākṣādikapratīvāpametadvidyād bhagandare ||
4.8.52 śodhanaṃ ropaṇañ caiva sarvaṇṇīkaraṇan tathā |
dvivraṇīyam avakṣyeta vraṇāvasthāsu buddhimān ||
4.8.53 chidrādūrddhvaṃ hared oṣṭham arśoyantrasya tatvavit |
tato bhagandare dadyād etad arddhendusannibhaṃ ||
4.8.54 vyāyāmam maithunaṃ yuddhaṃ pṛṣṭhayānaṅ gurūṇi ca |
saṃvatsaram parihared uparūḍhavraṇo naraḥ ||

iti || ciki ||

Adhyāya 9 (draft based on MS H)

4.9.1 athātaḥ kuṣṭhacikitsitam vyākhyāsyāmaḥ ||
4.9.4 tvagdoṣī tu mānsadugdhadadhitilakulatthamāṣaniṣpāvekṣuvikārāmlapiṣṭamayānividāhyābhiṣyandīni divāsvapnavyavāayañ ca dūrata eva pariharet |
4.9.5 tataḥ śāliṣaṣṭikayavagodhūmaśyāmākakoradūṣoddālakānanavām bhuñjīta | mudgāḍhakyor anyatarasya sūpena yūṣeṇa vā || nambapattrāruṣkaraviyāmiśreṇa maṇḍūkapaṇttyavalgujāṭarūṣakapuṣpaiḥ sarppiḥsiddhaiḥ sarṣapatailasiddhairvvā | tiktavarggeṇa vābhihitena māṃsasātmyāya vā jāṅgalamānsasamedaṣkam vitaret | tailam vajrakam abhyaṅgārthe āragvadhādikaṣāyamutsādanārthe | pānapariṣekāvagāheṣu khadirakaṣāyam ity eṣa cāhāravibhāgaḥ |
4.9.6 tatra pūrvvarūpeṣūbhayataḥ | saṃśodhanam āseveta | tvakprāpte saṃśodhanālepanāni | śoṇitaprāpte saṃśodhanālepanakaṣāyapā|naśoṇitāvasecanāni | māṃsaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasekāriṣṭamanthaprāsān | caturthe dhātuprāpte yāpyenātmavataḥ samvidhānavataś ca | tatra saṃśodhanāc choṇitāvasekāc corddhvam bhallātaka śilāja tukuruvaka khadirāsanāyaskṛtividhānam upaseveta | pañcame naivopakramet
4.9.7 tatra prathamam eva kuṣṭhinaṃ snehapānenopakramet | meṣaśṛṅgīśvadaṃṣṭrāsāṅgaṣṭāguḍūcīdvipañcamūlasiddhantailaṃ ghṛtam vā vātakuṣṭhinām pānābhyaṅgayor vvidadhyāt | dhavāśvakarṇṇakakubhapalāśapicumarddamadhukalodhrasamaṅgāsiddhaṃ pittakuṣṭhināṃ | priyālasanāragvadhanimbasaptaparṇṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ | bhallātakaviḍaṅgasiddham vā sarvveṣāṃ harītavyāmalakavibhītakapavolapicumarddāṭarūṣakakaṭurohiṇībhāradrāduṃrālabhātrāyamāṇāparppaṭakañcetyetad dvipalikyānijalāḍhake prakṣipya tatkaṣāyam pādāvaśiṣṭam avatārya ghṛtaprasthamāvapet kalkapeṣyāṇi cemāni bheṣajāny arddhapalikyāni | trāyamāṇāmustendrayavācandanakirātatiktakapippalyaś cety etat mṛdvagnisiddham avatārya pāyayed etat tiktakan nāma sarppiḥ kuṣṭhajvaragulmārśograhaṇīdoṣapāṇḍurogavisarppaṣāṇḍhyaśamanaś ceti ||
4.9.8 saptaparṇṇātiviṣāśamyākakaṭurohiṇyamṛṇālaharītakyāmalakavibhītakapaṭolapicumarddaparppaṭakirātatiktakaharidrādurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśvāmūrvvāśatāvarīśārivāṭarūṣakakuṭajendravāruṇīpātḥavṛkṣādanīgranthikā ceti | samabhāgāni kalkaḥ syāc caturgguṇaṃ sarppiḥ prakṣipya tad dviguṇam āmakaṃlarasas tac caturgguṇam āpas tad aikadhyaṃ mṛdvagnisiddham avatārya pāyayed etan mahātiktakaṃ nāma sarppiḥ kuṣṭhārśovātapittaviṣamajvarahṛdrogonmādagalagaṇḍagaṇḍamālāsaślīpadakāmalāpāṇḍurogaṣāṇḍhyakaṇḍūpāmādīm̐ś ca śamayed ity anyatamena ghṛtenopasnigdhasyaikāṃ dve tisraś catasraḥ pañca vā sirām vidhyet | maṇḍalāni cotsannāny eva likhet | abhīkṣṇaṃ pracched vā | samudraphenena cāvaghṛṣyāvalepayet | lākṣāsarjjarasāñjanaprapunāṭatejovatyāśvamārakārkkakuṭajarevatamūlakalkairmmūtrapiṣṭaiḥ pittapiṣṭairvvā || svarjjikātutthakāsīsaviḍaṅgāgāradhūmacitrakatrikaṭukasudhāharidrāsaindhavair vvā || etair eva ca kṣāravipakvaiḥ phāṇitameva sañjātarasaiḥ | svarjjikātutthakuṭajaviḍaṅgamaricalodhramanaḥśilācūrṇṇayuktair vvā | jyotiṣkaphalalākṣāmaricapippalīsumanāpattrair vvā | harītakīkarañjikāviḍaṅgasidvārthakalavaṇarocanāvalgujaharidrākalkair vvā | manaḥśilārkkakṣīramaricakalkair vvā | sarvvakuṣṭhāpahāḥ siddhālepāḥ ṣaṭprakīrttitāḥ | vaiśeṣikānatastūrddhvandardtrūśvitreṣu vakṣyate | śrīveṣṭakakuṣṭhaṃ kuṭajaṃ sarṣapālākṣāvyoṣaṇyapapunāṭasya bījaṃ | takreṇa piṣṭaḥ s aharidralepodaddrūṣūktomūlakābījayuktaḥ | sasaindhavaṃprapunāṭasya bījaṃ rasāñjanaṃ saguḍaṃ kesarañ ca | rasena piṣṭāni kapitthajena | śīghraṃtīvrādarddravonāśa iti pāṭhā śīghraṃ tīvraṃnāśayeyuś ca darddrūṃ | jyotiṣmatīdṛmālaḥ śirīṣo nimbaḥ sarjjaḥ kuṭajaḥ sājakarṇṇaḥ | śīghrantīvrānāśayanty eva darddrīṃ snānālepodgharṣaṇeṣūpayuktaḥ || udumbarībhadranāmānuyāvai tasyā mūlam malayūmūlamisraṃ | siddhan toye pītamuṣṇe sukhoṣṇaṃ sphoṭāñ chvitre puṇḍarīke ca kuryāt |dvipyaṃ dagdhañcarmmamātaṅgajañ ca bhinne sphoṭe tailayuktaḥ pralepaḥ | pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti || avalgujāphalamagryaṃ nadījamayorajomāgadhikāstilāś ca | udumbarī kākanāmā salākṣā rasāñjanañcaiva varggaḥ samāṃśaḥ || gomūtrapiṣṭo guṭikākṛtas tu lepaḥ kāryāśvitriṇāṃ śvitrahantā | lepocchvitraṃ śikhino hanti pittaṃ krīvecamvādagdham etena yuktaṃ || mūtraṅ gavyañ citrakaṃ vyoṣayuktaṃ sarppiḥ kumbhe kṣaudrayuktaṃ sthitaṃ hi | pakṣādūrddhvaṃ śvitribhiḥ peyam etat kuryāc cāsmai kuṣṭhadṛṣṭam vidhānaṃ || pūtikārkkasnuhārājavṛkṣadrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāvalkalāś ca | lepaiḥ śvitraṃ ghnanti darddrūm vraṇām̐ś ca duṣṭanyarśāṃsyugranāḍīṃvraṇām̐ś ca || tato jantubhir nniḥsrute duṣṭarakte jātaprāṇaṃ sarppiṣā snehayitvā | tīkṣṇair yogairvvāmayitvā pragāḍhaṃ sarvvān doṣānnirhareccāpramattāḥ || durvvānto vā durvvirikto 'thavā syāt kuṣṭhīdoṣair uddhatairvvyāptadehaḥ | niḥsandehaṃ yāty asādhyatvam āśu tasmād doṣān nirharet tasya kṛtsnān || pakṣāt pakṣāccharddanāny abhyupeyātmāsātmāsāt sraṃsanañ cāpramattaḥ | tryahāt tryahān nastataś cāvapīḍāṃ māse māseṣv asṛkmokṣayet ṣaṭsu ṣaṭsu || harītakīṃ saguḍāṃ vyoṣayuktāṃ mucyeta kuṣṭhāc calihaṃsatailān | phalatrikaṃ saviḍaṅgaṃ sakṛṣṇaṃ sarppistailaṃ kṣaudrayuktaṃ lihedvā || pivaṃ haridrām palaśaḥ samūtrāṃ māsānmucyet pāparogāt manuṣyaḥ || evaṃ peyaścittrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvvavat mūtrayuktāḥ | rasāñjanam peyam evañ ca māsantenājasrandehamālepayec ca || saptacchadam picumarddāṭarūṣaṃ mmustaṃlākṣāpañcamūlaṃ haridre | mañjiṣṭhā ca cittrakaḥ kṣaudranāmā kaṭutrikantriphalā devadāru || cūrṇṇīkṛtaṃ saviḍaṅgaṃ samānsa|metadurggampalaśaḥ sevyamānaḥ || mucyet kuṣṭhāt triphalāvyoṣayuktaṃ caturgguṇaṃ sarppiṣaḥ prastham āśu | gomūtrāpāṃ droṇasiddhekṣipīle siddhaṃ sajirnnāśayec cāpi kuṣṭhaṃ || vyādhighāte saptaparṇṇevaḍhole savṛkṣake sakarañje sanimbe | samuṣkakadve haridre vipakvaṃ hanyāddvṛtaṃ sarvvakuṣṭhāni śīghraṃ || nimbāsanam padmakaṃ samṛṇālasaptacchadañcandanaṃ lodhram eva ca | yojyotsnānedahyamānasya jantoḥ peyāvāsyān kṣaudrayuktātribhaṇḍī || kuṣṭhīmāṃseṣv avadīryatsu khādet mudgaṃ siddhannimbatoye satailaṃ | nimbakvāthaṃ jātasatvaḥ pibedvā kvātham vā syādarkkasaptacchadābhyāṃ || dagdheṣv aṅgeṣv aśvamārasyamūlaṃ lehoyojyaḥ saviḍaṅgaḥ samūtraḥ | mūtraiś cainaṃ secayed ādisec ca sarvvāhārāḥ saviḍaṃgā yathā syuḥ || kārañjam vā sārṣapaṃ vāsyatailaṃ vraṇe deyaṃ śigrukosāmvrayor vvā | pakvaṃ sarvvaṅkaṭukaistiktakaiś ca śeṣañ ca syāt kuṣṭhavatsamvidhānaṃ || saptaparṇṇakarañjārkkamālatīkaravīrajaṃ | mūlaṃ snuhāśirīṣābhyāñcitrakāsphotayor api || karañjabījantriphalātrikaṭuṃ rajanīdvayaṃ | siddhārthakaṃ viḍaṅgāni prapunāṭañ ca saṃharet || mūtrapiṣṭaiḥ pace|ttailam ebhiḥ kuṣṭhavināśanaṃ | atyaṅgādvajakaṃ nāma nāḍīduṣṭavraṇāpahaṃ || pittāvāpye mūtrapiṣṭe tailaṃ lākṣādike kṛtaṃ | kaṭukālāvunibhiṣak saptāhaṃ vidadhītaca || tato mātrāpītavantantenātyaktañ ca mānavaṃ | śāyayītātapetasya doṣā gacchanti sarvvaśaḥ || sthitadoṣaṃ samutthāpya susnātaṃ khadirāmbunā | tenaiva bhojayed enaṃ yavāgūṃ vāpi pāyayet || evaṃ saṃśodhane vargge kuṣṭhadveṣyauṣadheṣu ca | kuryāt tailāni sarppīṃṣi pradahodyarṣaṇāni ca || prātaḥ prātaś ca seveta yogāvairecanāṃśubhāṃ | yathotthānānigacchanti pañca ṣaṭ sapta vāṣṭavā || kārabhamvāpibetmūtraṃ jīrṇṇe tatkṣīrabhojanaḥ | jātasatvāni kuṣṭhāni māsaiḥ ṣaḍbhir vvyapohati || didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ | sarvvathaivopayuñjīta snānapānāśanādiṣu || yathā hanti pravṛddhatvānkuṣṭhamāturam ojasā | sevyamānas tathā hanti khadiraḥ kuṣṭhamojasā || nīcaromanakhonity an nityam auṣadhatatparaḥ | yoṣitmāṃsasurāvarjjī kuṣṭhī kuṣṭham apohati ||

cikitsā navamaḥ ||

Adhyāya 10 (draft based on MS H)

4.10.1 athāto mahākuṣṭhacikitsitam vyā khyāsyāmaḥ ||
4.10.3 kuṣṭheṣu maheṣu kaphāmayeṣu sarvvāṅgaśopheṣu ca dāruṇeṣu |
kṛṣatvam icsatsu ca medūreṣu yogānimānagramatiḥ prayuñjate ||
4.10.4 kṣuṇṇāṃ yavānniḥ pūtāṃ rātrau gomūtraparyuṣitām mahati kiliñje śoṣayed evaṃ saptarātraṃ bhāvayec choṣayec ca | tatastāṃ kapālabhṛṣṭāṃ śaktuṃ kārayitvā prātar eva kuṣṭhim mehinam vā sālasārādikaṣāyeṇa pāyayet || bhallātakaprapunāḍhāvalgujaviḍaṅgamustācūrṇṇacaturbbhāgayuktaṃ | evam eva śālasārādikaṣāyaparipītānagvadhādikaṣāyakaparipītam vā | evam eva gohannakāṃ hayannakām vā śaktuṃ kārayitvā bhallātakādīnāṃ cūrṇṇānyāvāpya khadirā narājavṛkṣarohītakādīnām anyatamasya kas̤āye śolāmadhureṇa drākṣāyuktena vā dāḍimavetasāmlena vā saindha vānvitena vā pāyayed eṣa manthakalpaḥ ||
4.10.5 yavāś ca bhakṣyām vā dhānollavikāṃ kulmāsacūrṇṇakosotkārikāśaṣkulikānām viṣakaloḍhakaprabhṛtīnyupaseveta | yavavidhāna vat godhūmavidhānaveṇuyavavidhānaṃ ||
4.10.6 ariṣṭānato vakṣyāmaḥ | pūtīkacitrakacavyasuradāruśārivādantītṛvṛtka trikaṭukānām iti pāṭhaḥ pratyekāṃśena ṣadyalikābhāgāḥ | vadarakuḍavastriphalakuḍavaḥ | ity eṣāṃ cūrṇṇāni tataḥ pippalīmadhughṛtair anyatarataḥ pralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavānayojajo 'rddhakuḍamam arddhatulāṃ guḍasyābhihitāni cūrṇṇān avāpyānuguptaṃ yavapalle saptacātraṃ vāsayet | tato yathāvalam upayuñjīta | eva khalv ariṣṭaḥ kuṣṭhamedorapāṇḍurogaś ca yathūnapahanti | evaṃ śālasārādau cāriṣṭaṃ kurvvīta ||
4.10.7 āsavānato vakṣyāmaḥ | palāśabhasmaparisnutasyoṣṇodakasya trayo bhāgā dvau phāṇitasya tad ekadhyam ariṣṭakalpena vidadhyāt | evan tilādīnāṃ kṣāreṣu | śālasārādau mūtre cāsavām vidadyāt ||
4.10.8 ataḥ surām vakṣyāmaḥ || śiṃsapākhadirayoḥ sāram ādāyotpāṭya cottamaka caṇīyāvrahmīkośavatīstat sarvvam ekataḥ kaṣāyakalke na vipācyodakamādadīta | tan maṇḍodakārtham abhiṣuṇuyāt | yathoktam evaṃ surāṃ śālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt ||
4.10.9 ato lehān vakṣyāmaḥ || khadirāsananimvarājavṛkṣasārakvāthena tatsārapiṇḍānevaślekṣṇapiṣṭām prakṣipya vipacet tatp nātidravan nātisāndram avatārya pāṇitalam pūrṇṇamaprātarāśī madhunāvimiśra lihyād evaṃ śālasārādau nyagrodhādau ca lehān kārayet ||
4.10.10 ataś cūrṇṇakriyām vakṣyāmaḥ || śālasārādicūrṇṇaprastham āhṛtya āragvadhādikaṣāyaparipītam anekaśaḥ śālasārādikaṣāyeṇaiva pāyayet | evaṃ nyagrodhādīnāṃ | phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇṇaṅ kārayet ||
4.10.11 ata ūrddhamayaskṛtīn vakṣyāmaḥ | tīkṣṇalohapatrāṇyāhṛtyatan tanūni lavaṇavarggapradigdhāni gomayāgnitaptāni kṛtvā triphalāśālasārādikaṣāye nirvvayed devaṃ dviraṣṭauvārān tataḥ khadirāṅgārataptānyūpaśāntānyaśūnicūrṇṇāni kārayet | ghanatāntava parisrāvitān nirgato yathā valam mātrāṃ sarppirmmadhubhyāṃ saṃsṛjyopayuñita || jīrṇṇe yathā vyādhim anamlalavaṇāhārañ kurvvīta | evaṃ tulām upayujya kuṣṭhamehamehaś ca yathupāṇḍurogonmādāpasmārānapahṛtya varṣaśatañ jīvati | tulāyān tulāyām varṣaśatam utkarṣaḥ | etena sarvvaloheṣ ayaskṛtayo vyākhyātāḥ |
4.10.12 tṛvṛcchyāmāgnimanthasaptalākevukaśaṃkhinīśaṃkhapuṣpītilvakatriphalāpalāsaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyā siṃcya tasyāṃ khadirāṅgārataptamayas piṇḍam ekaviṃśati vārān nirvvāpya tatas tamād ādāya rasam āsicya sthālyāṃ gomayāgninā vipacet | siddhyati cāsmin pippalyādicūrṇṇadvau madhunaḥ prakṣipet tāvantaṃ ghṛtasyeti | tataś catubhāgāvaśiṣṭam avatāryāgnitaptānyayas patrāṇi prakṣipet tataḥ praśāntam āyase pātreṣv anuguptan nidadyāt | tato yathā yo śuktiprakuñcam evopayuñjīta | jīrṇe yathā vyādhim āhāram upaseveta | eṣauṣadhāyaskṛtirasādhyam api kuṣṭham meham vā sādhayati | sthūlam āśulikhayeti | śopham upa sannam agnim uddharati | viśeṣeṇa copadiśyate rājayakṣmiṇām eṣa prayogo varṣaśatāyur anena puruṣo bhavati | śālasārādikvātham āsiṃcya pālāsyān droṇyāmayo ghanais taptaiḥ saṃyojā nirvvāpyakṛtasaṃskāre kalase 'bhyāsicya pippalyādicūrṇṇaṃ kṣaudraṃ guḍam iti ca datvānuguptan nidadhyāt tamauṣadhāyaskṛtiṃ māsam arddhamāsam vā sthitāṃ yathāvalam upayuñjād evaṃ nyagrodhādiṣu ca nidadhyāt || 0 ||
4.10.13 ataḥ khadiravidhānaṃ vakṣyāmaḥ || praśastadeśajātam anupahatam madhyamavayasaṃ khadiram parisamantāt || khanayitvā tasya madhyamaṃ mūlaṃ cchitvā yasmayaṃ kumbhan tasminn antare 'dhastā nidadhyād yathā rasagrahaṇasamartho bhavati | tam avakīryaindhanair gomayamiśrair ādīpayet | yathāsya dahyamānasyādho rasaḥ prasavati | tad yathā jānīyāt pūrṇṇabhājanam athainam uddhṛtya parisrāvya rasam anyasmin pātre nidhāyānuguptan nidadhyāt | tato yathāyogam mātrām āmalakarasamadhusarppibhiḥ saṃsṛdyopayuñjīta | jīrṇṇe bhallātakavidhānavadāhāraḥ parihāraś ca kuṣṭhināṃ kṣīravar prasthe prayukte śataṃ varṣāṇām āyuṣo 'bhivṛddhir bhavati | khadirasāratulāmudakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭam avatāryānuguptan nidadhyadhyāt | tato yathāyogam āmalakarasamadhusarppirbhiḥ saṃsṛjyopayuñjīta | eṣa sarvvavṛkṣasārakalpaḥ | khadirasāratulām vā prātaḥ prātar upaseveta | khadirasārakvāthasiddham āvikam vā sarppir
4.10.14 amṛtavallīsvarasasiddham vā prātaḥ prātar upaseveta |
4.10.15 aparāhṇe sarppiṣmantasārādikaṣāyasya ca triphalātrikaṭutrivarṇākāvalgujapharūṣakaphalaviḍaṃgaphalamajjacitrakaharidrādvayatṛvṛddantīndrayavayaṣṭhīmadhukātiviṣārasāñjanapriyaṃgūnāṃ palikā bhāgāḥ | tadaikadhyaṃ snehapākavidhānena vipacet tatsādhusiddham avatāryānuguptan nidadhyāt tata upasaṃskṛtaśarīraṃ | prātar utthāya pāṇiśuktimātraṃ kṣaudreṇopasaṃsṛjyopayuñjīta | jīrṇṇe mudgayūṣeṇālavaṇena sarppiṣmantaṃ khadirodakasiddham mṛdumodanam aśnīyāt | khadirodakasevīty evaṃ droṇam upayuñjya sarvvakuṣṭhairvvimuktaḥ śuddhamanāḥ smṛtimān varṣaśatāyur vbhavati |
4.10.16 manthāriṣṭāsavasurālehaś cūrṇṇanyayaskṛtīḥ |
sahasraśo 'pi kurvvīta vījenānena buddhimān iti || 0 ||
cikitsā daśamaḥ || 0 || dvivraṇīpañcasadyaś ca bhaganam vātam mahāmarut | durnnāmācāś marīcaiva bhagasphoṭaṃ tvagāmayaṃ || mahākuṣṭhacikitsā ca proktaṃ vai prathamo daśa || a

Adhyāya 11 (draft based on MS H)

4.11.1athātaḥ pramehāṇāñ cikitsitam vyākhyāsyāmaḥ ||
4.11.3dvau pramahau bhavataḥ sahajo 'pathyanimittaś ca | tatra sahajo nāma mātāpitṛbījadoṣakṛtaḥ || ahitāhāranimitte 'pathyanimittaḥ | tayoḥ pūrvveṇopadrutaḥ kṛṣo rūkṣo 'lpāśībhṛśam paryaṭanaśīlaśca bhavatyuttareṇa sthūlo vahvāśī snigdhaḥ śayyāsvapnaśīlaḥ prāyeṇeti |
4.11.4tatra kṛṣaśam annapānasaṃskṛtābhiḥ kriyābhiś ca cikitset | sthūlamapatarppaṇayuktābhiḥ |
4.11.5sarvva eva parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavapayastailaguḍaghṛtekṣurasapiṣṭāmlapānakāni grāmyānūpodakānām māṃsānīti ||
4.11.6tataḥ śāliṣaṣṭikaśyāmākayava 3 godhūmakodravoddālakānanavān bhuñjīta canakatuvarikakulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyān nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ vastumūtrair vvā jāṅgalair mmāṃsarasair anamlaghṛtamedobhis
4.11.7tatrādita eva pramehiṇam upasnigdham anyatame na tailena priyaṅgvādi siddhena vā ghṛtena vāmayet | pragāḍham virecayet | virecanānantaraṃ surasādikaṣāyeṇāsthāpayet | mahauṣadhabhadradārumustāvāyena madhusaindhavayuktena tahyamānam vā nyagrodhādikaṣāyeṇa nistailena |
4.11.8śuddhadehāmāmalakarasena haridrām madhusaṃyuktām pāyayet | triphalādevadārumustakakaṣāyam vā | śālakampi lyakamuṣkakakalkamakṣamātra vā madhumadhuram āmalakarasena | kuṭajakapittharohītakavibhītakasaptaparṇṇapuṣyakalkam vā | nimvāragvadhasaptaparṇṇapūrvvākuṭajasomavṛkṣapalāśānām vā | tvakpattrapuṣpaphalamūlakaṣāyāṇy ete pañca prayogāḥ sarvvamehopahantāro vyākhyātāḥ |
4.11.9viśeṣata ūrddhvaṃ | tatrodakamehinam pārijātakaṣāyam pāyayet | ikṣuvālikāmehināṃ vaijayantīkaṣāyaṃ | surāmehinān nimvakaṣāyaṃ | sikatāmehinaṃ cittrakaṣāyaṃ | śanair mmehinaṃ khadirakaṣāyaṃ | lavaṇamehinam pāṭhāgarukaṣāyaṃ | piṣṭamehinaṃ rajanyoḥ kaṣāyaṃ | sāndramehinaṃ saptaparṇṇakaṣāyaṃ | śukramehinaṃ dūrvvāśaivālaplavahaṭhakarañcakaserukakaṣāyaṃ | phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuraṃ | paittikeṣu nīlamehinam aśvatthakaṣāyaṃ | haridrāmehinaṃ rājavṛkṣakaṣāyaṃ | amvlamehinaṃ nya grodhādikaṣāyaṃ | kṣāramehinaṃ triphalākaṣāyaṃ | mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ | śoṇitamehinaṃ guḍūcītindukāsthikāsmaryakharjjūrakaṣāyam madhumiśra pāyayet || ata ūrddhvam asādhyeṣv api yogān yāpanārthān vakṣyāmaḥ | tad yathā | sarppir mmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgutrikaṭukarohiṇī kalkaṃ guḍūcīcittrakakaṣāyeṇa pāyayet | vasāmehinam agnimanthakaṣāyaṃ | kṣaudramehinaṅ kadarakakramukakaṣāyaṃ | hastimehinan tindukakapitthaśirīṣapalāśapāṭhāmūrvāduṣyarśākaṣāyaṃ | hastyaśvaśūkarakharoṣṭrāsthikṣāra vā dahyamānam audakakandakvāthasiddhaṃ yavāgūṃ kṣīrekṣurasamadhumadhurām pāyayet |
4.11.10tataḥ priyaṃgvanantāghṛṣikāpadmāturyantīlohitikāmvaṣṭhādāḍimatvak | śālaparṇṇī padmakesaradhātakīva kulaśālmalīśrīveṣṭakamocaraseṣv ayaskṛtīlehān āsavān kurvvīta | śṛṅgāṭakakaloṭīvisamṛṇālakaserukamadhukāmrajamvvāsanati niśakakubhakaṭvaṅgalodhrabhallātakapalāśacarmmavṛkṣagirikarṇṇikāśītaśivaniculadāḍimājakarṇṇaharivṛkṣarājādanaghoṇṭāvikaṃkateṣu yavān na vikārām̐ś copaseveta | yathoktakaṣāyasiddham vā cāsmai yavāgūm prayacchet kaṣāyāṇi vā pātuṃ |
4.11.11mahādhanamahitācāram auṣadhadveṣiṇam īśvaram vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet | aṃgārakaśūlyopadaṃśam vā | mārdvīntam abhīkṣṇam madhukapitthamaricānusiddhāni pānakāni cāsmai upaharet | uṣṭrāśvatarapurīṣacūrṇṇāni cāsmai dadyād aśaneṣu || hiṅgusiddhaiś ca yūṣaiḥ sārṣapaiś ca rāgai bhojayet | aviruddhāni cāsmai pānabhojanāny upaharet | rasagandhavanti ca | pravṛddhamedas tu vyāyāmaniyuddha krīḍāpahāya gajarathapādacaryāparikramaṇānyas trāpāstram vā seveta |
4.11.12adhanas tv avāndhavo vā pādatracchattrarahito bhaikṣāśīgrām aikarātravāsī munir iva saṃyatātmā yo janaśatam adhikaṃ gacchet | mahādhano vā śyāmākanīvārāmalakatindukakapitthāsmantakaphalamūlāhāro mṛgais saha vaset mūtraśakṛdbhakṣaḥ | satatam anuvrajed vāgāḥ | vrāhmaṇo vā śiloñchavṛttir vbhūtvā vrahmaratham uddharet | kṛsetkṛśodatsa 2 satatasamitaṃ khaned vā kūpaṃ ||
4.11.13bhavati cātr || adhano vaidyasandeśā devaṃ kurvvaṇatandritaḥ |
samvatsarāntarāt puṃsaḥ pramehān pratimucyate iti || pra ||

pramehacikitsā ekādaśa ||

Adhyāya 12 (draft based on MS H)

4.12.1 athātaḥ pramehapiṭakacikitsitaṃ vyākhyāsyāmaḥ ||
4.12.3 śarāvikādyāḥ prāg uktā navapiṭakās tās tu vraṇavato 'lpās tvaṅmānsaprāptāḥ | mṛdvyo lparujaḥ kṣiprabhedinyaś ca sādhyāḥ |
4.12.4 tābhir upadrutaṃ pramehiṇam upakrameta | tatra pūrvvarūpeṣv apatarppaṇam vanaspatikaṣāyapānaṃ | vastamūtrasya copadiśed evam akurvvato vātasya madhurāhārasya pūrvvasvedaḥ śleṣmā ca madhurī bhavati | prameha cābhivyakto bhavati | tasyobhayataḥ saṃśodhanam evem akurvvataḥ | tasya doṣāḥ pravṛddhā māṃsaśoṇitaṃ pradūṣya śophañ janayanti | upadravām̐ś kām̐ścit tatroktaḥ pratīkāraḥ sirāmokṣaś ca | evam akurvvato vā tasya śophaḥ pravṛddho 'timātraṃ tad vidāham āpadyate | tatra śastrapraṇidhānam vraṇakriyopasevā ca | evam akurvvato vā tasya pūyo 'bhyantaram avadāryotsaṅgam mahāvakāśaṅ kṛtvā vṛddho bhavaty asādhyaḥ | tasmād ādita eva pramehiṇam upakrameta
4.12.6 durvvirecyamadhumehino bhavanti | medo 'bhivyāptaśarīratvāt | tasmāt tīkṣṇam eṣāṃ śodhanaṅ kurvīta |
4.12.7na caitaṅ kathaṃcid api svedayet | medobahutvāt khalv eṣāṃ sīryate dehaḥ | svedena
4.12.8 rasaharaṇīnāṃ daurvvalyān norddham uttiṣṭhaṃti | pramehiṇāṃ doṣāḥ | yato madhumehinām adhaḥkāye piṭakāḥ prādur vbhavanti |
4.12.9 apakvānāṃ khalu piṭakānāṃ śophavat pratīkāraḥ | pakvānām vraṇavaditi | tailan tu vraṇaropaṇam evādau kurvīta | āragvadhādikaṣāyam utsādanārthe | śālasārādikaṣāyam parisecane | pippalyādikaṣāyam pānabhojaneṣu | pāṭhācitrakaśārṅggeṣṭākṣudravṛhatī śārivāsomakalkasaptaparṇṇāragvadhakuṭajamūlacūrṇṇāni madhuvimiśrāṇi cāśnīyāt |
4.12.10 śālasārādikaṣāyacaturthāñśāvaśiṣṭam avatārya parisrāvya punarupanīya sādhayet | sidhyati cāmalakalodhrapriyaṅgudantī kṛṣṇāyastāmracūrṇānyāvayet tad etad anupadagdhaṃ lehībhūtam avatāryānuguptan nidadhyāt tato yathāyogam upayuñjyeta | eṣa lehaḥ sarvvamadhumehānān nihantā ||
4.12.11 triphalā trikaṭukacitrakaviḍaṃgamustānān navabhāgāstāvanta eva kṛṣṇāyaś cūrṇasya tat sarvvam ekadhyaṅ kṛtvā yathāyogam mātrāsarppir mmadhubhyāṃ saṃsṛjyopayuñjīta | tad etan navāyasan nāma etena khalu jāṭha ryan na bhavati | sannāgnir āpyāyyate | durnnāmno na bhavanti | śophapāṇḍurogāvipākakāsaśvāsaś ca |
4.12.12 śālasārādiniryūhaś caturthāṃśāvaśeṣitaṃ | parisrutaṃ suśītañ ca madhunāmadhurīkṛtaṃ |
4.12.13 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca| ślakṣṇapiṣṭāni cūrṇāni pippalyāder ggaṇasya ca ||
4.12.14 aikadhyam āvapet kumbhe saṃskṛte ghṛtabhāvite | pippalīcūrṇṇamadhubhiḥ pralipte 'bhyantaraṃ śucau ||
4.12.15 ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān | khadirāṅgārataptāni bahuśaḥ prakṣipyed vudhaḥ ||
4.12.16 sapidhānan tu tat kṛtvā yavapalle nidhāpayet | māsām̐s trīm̐ś caturo vāpi yāvad vā lohasaṃkṣayāt ||
4.12.17 tato jātarasañ jantuḥ prātaḥ prātaryathāvalaṃ | upayuñjyād yathāyogam āhāram vāsya kalpayet ||
4.12.18 eṣa sthūlasya kṛṣakatsnann asyāgneḥ prasādhakaḥ | śophaghnaḥ kuṣṭhamehaghno gulmapāṇḍvāmayāpahaḥ ||
4.12.19 plīhodaraharaḥ śīghraṃ mviṣamajvaranāśanaḥ | abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ ||
4.12.20 pramehiṇo yadā mūtram anāvilam api chilaṃ | viśadan tiktakaṭukan tadārogam pracakṣata iti || ṃ || cikitsādvādaśa ||

Adhyāya 13 (draft based on MS H)

4.13.1 athāto madhumehiṃ cikitsitaṃ vyākhyāsyāmaḥ ||
4.13.3 madhumehitvam āpannaṃ bhiṣagbhiḥ parivarjjitaṃ |
yogenānena matimān madhumehinam ācaret ||
4.13.4 māsiśukle śucau caiva śailāḥ sūryāṅśutāpitāḥ ||
jatuprakāśaṃ svarasaṃ śilābhyaḥ prabhavanti hi ||
4.13.5 śilājatviti vikhyātam nahāvyādhivināśanaṃ |
trapvādīnān ty lohānāṃ ṣaṇṇām anyatamāśritaṃ ||
4.13.6 jñeyan tat khaltaś cāpi ṣaḍyoniḥ prathitaṃ kṣitau |
lohādyasmāt tu yajjātaṃ śilājatu hitāya vai ||
4.13.7 tasya lohasya vīryañ ca rasañ cāpi vibhartti tat |
trapusīsāyasādīni pradhānyuttarottaraṃ ||
4.13.8 yathā tathā prayogepi śreṣṭha śreṣthā guṇāḥ smṛtāḥ |
tat sarvvan tiktakaṭukaṃ kaṣāyānurasaṃ rasaṃ ||
4.13.9 kaṭupākyuṣṇavīryañ ca śoṣaṇañ chedanam paraṃ |
teṣu yat kṛṣṇamalaghuḥ snigdhan niḥ śarkkarañ ca yat ||
4.13.10 gomūtragandhī nīlam vā tat pracakṣate |
tad bhāvitaṃ sāragaṇe hṛtadoṣādinā ditaḥ ||
4.13.11 pivet sārodakenaiva ślakṣṇam piṣṭaṃ yathā valaṃ |
jāṅgalena rasenānnan tasmin jīrṇṇe tu bhojayet ||
4.13.12 upayujya tulām eva amṛtasyāsmajanmanaḥ |
vyayomadhumehākhyam antakaṃ rogasaṃkaraṃ ||
vapur vvarṇṇavalopetaḥ śataṃ jīvatyanāmayaḥ |
4.13.13cd śataṃ śataṃ tulāyān tu sahasraṃ daśataulikaṃ ||
4.13.14 bhallātakavidhānena parihāravidhiḥ smṛtaḥ |
mehaṃ kuṣthamapasmāram unmādaṃ śophaślīpadaṃ ||
4.13.15cd vyayo hatyacirāt kālāc chilājatu niṣevitaṃ |
4.13.16 na sosti rogo yañ cāpi na nihanyāc chilājatuḥ ||
śarkkarāñ cirasaṃvṛdvām aśmarīñ ca bhinaty api |
4.13.17 bhāvanāloḍane caiva pathyāḥ kāryās tu ye gaṇāḥ ||
evañ cādbhūdbhavan dhātum mākṣikaṃ mṛtopamaṃ |
4.13.18 madhurañ kāñcanābhāsamlam vā rajataprabhaṃ ||
pivan hanti jarāṃ kuṣṭhaṃ śophapāṇḍvāmayañ kṣaraṃ |
4.13.19 tad bhāvitakulakāś ca vivarjjayet ||
pañcakarmmaguṇātītaṃ śraddhāvantaṃ jijīviṣaṃ ||
4.13.20 yogenānena matimān sādhayet kuṣṭhinan naraṃ |
vṛkṣās tauvarikā nāma paścimārṇṇava tīrajāḥ ||
4.13.21cd teṣāṃ phalāny ādadīta supakvāny amvudāgame |
4.13.22 majjāṃ phalebhyaḥ sa viśoṣya paricūrṇṇayet ||
tilavat pīḍayed droṇyāṃ gālayed vā kusumbhavat |
4.13.23 tat tailaṃ saṃbhṛtaṃ bhūyaḥ paced ādudakakṣayāt ||
avatārya karīṣe ca pakṣamātraṃ nidhāpayet |
4.13.24 snigdhaṃ svinno hṛtamalaḥ pakṣād uddhṛtya yatnataḥ ||
caturthabhaktāntaritaḥ śuklādau divase śubhe |
4.13.25 mantrapūtasya tailasya prāśniyāt pāṇi mātrikāṃ ||
tatra mantram pravakṣyāmi yenedam abhimantryate |
4.13.26 majjāsāra mahāvīrya sarvān dhātūn viśodhaya ||
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ |
4.13.27 tenāsyorddham adhaś cāpi doṣā yānty asakṛttataḥ ||
sāyam asnehalavaṇāṃ yavāgūṃ śītalām pivet |
4.13.28 pañcahāni pivet tailam anena vidhinā naraḥ ||
pakvaṃ pariharec cāpi mudgayūṣaudanāśanaḥ |
4.13.29 pañcabhir ddivasair evaṃ sarvvakuṣṭhaiḥ pramucyate ||
tad eva khadirakvāthe triguṇe sādhu sādhitaṃ ||
4.13.30 nihitam pūrvvavat pakṣaṃ pivet sāmam atandritaḥ ||
tenābhyaktaśarīras tu kurvvītāhāram īritaṃ |
4.13.31 bhinnasvaraṃ raktanetram praśīrṇaṃ krimi bhakṣitaṃ ||
anenāśu prayogena sādhayet kuṣṭhinan naraṃ |
4.13.32 sarppir mmadhuyutam pītan tad eva khadirāmvunā ||
pakṣam māṃsarasāhāraṃ karoti dviśatāyuṣaṃ |
4.13.33 tad eva nasye pañcāśad divasānyupayojitaṃ ||
vapuṣmantaṃ śrutidharaṅ karoti triśatāyuṣaṃ |
4.13.34ab śodhayentu naram majjā tasya pītasya mātrayā ||
4.13.35 śāntarddhūmā tasya majjā tu dagdhā taile kṣiptvā saindhavaṃ cāgnivarṇṇaṃ |
pillaṃ hanyād armmanakāndhyakācān netradaktaṃ timiran nīlikāñjati || 0 ||
cikitsā tri|| 0 ||

Adhyāya 14 (draft based on MS H)

4.14.1 athāta udarāṇāñ cikitsitam vyākhyāsyāmaḥ ||
4.14.3 aṣṭāv udarāṇi pūrvvam uktāṇi
teṣv asādhyam baddhagudaṃ pariśrāvi ca | avaśiṣṭāni kṛcchrasādhyāni sarvvāṇy eva pratyākhyāyopakrameta | teṣv ādyaś caturvvarggo bheṣajasādhyaḥ | uttaraḥ śastrasādhyaḥ | kālaprakarṣāt sarvvāṇy eva śastrasādhyāni bhavanti | varjjayitavyāni vā |
4.14.4 udarī tu gurvabhiṣyandirūkṣavidāhyatisnigdhapiśitapariṣekāvagāhān pariharet | śāliṣaṣṭikayavagodhūmanīvārān nityam aśnīyāt |
4.14.5 tatra vātodariṇam vidārigandhādisiddhena sarppiṣā snehayitvā, tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayec ca | sālvaṇenopanāhayed udaraṃ | bhojayec cainam vidārigandhādisiddhena payasā jāṅgalarasena vā | svedayec cābhīkṣṇam |
4.14.6 pittodariṇaṃ tu madhuragaṇavipakvena sarppiṣā snehayitvā śyāmātrivṛttriphalāvipakvenānulomya śarkkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayed anuvāsayec ca | pāyasenopanāhayed udaraṃ | bhojayec cainaṃ vidārigandhādisiddhena kṣīreṇa ||
4.14.7 śleṣmodariṇan tu pippalyādisiddhena sarppiṣā snehayitvā snuhākṣīravipakvena cānulomya trikaṭukamūtratailapragāḍhena muṣkakādikvāthenāsthāpayed anuvāsayec ca | kīkiṇvasarṣapamūlakabījaiś copanāhayed udaraṃ | bhojayec cainan trikaṭukapragāḍhena kulatthayūṣeṇa | pāyasena vā | svedayec cābhīkṣṇaṃ |
4.14.8 dūṣyodariṇaṃ tu saptalāśaṃkhinīsvarasasiddhena sarppiṣā virecayet | māsam arddhamāsam vā mahāsnuhīvṛkṣakṣīragomūtrasiddhena vā ||
4.14.9 gopitānilamūlatvāt sañcitatvāt malasya ca |
sarvvodareṣu saṃsanti bahuśas tv anulomanaṃ ||0||
4.14.10 ata ūrddhvan sāmānyānyogān vakṣyāmaḥ || eraṇḍatailam evāharahar mmāsam ekaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjjī | mahiṣīmūtraṃ kṣīreṇa nirāhāraḥ saptarātraṃ | uṣṭrīkṣīrāhāro vānnapānaparivārivarjjī pakṣaṃ | pippalīr vvā māsaṃ pūrvvoktena vidhānena vāseveta | saindhavājamodanimbasiddham vā nikumbhatailaṃ | ārddrakaṣṭaṅgaṇakṣārapātrārddhasiddham vā | śatapuṣpasiddham vā vātaśūle vacāryaṃ | śṛṅgaverarasavipakvam vā kṣīram āseveta | cavyāśṛṅgaverakalkam vā payasā | saralāmaradārucittrakam eva vā | muruṅgīśālaparṇṇīśyāmāpunarṇṇavājyotiṣkaphalātailam vā kṣīreṇa | svarjjikāhiṃgumiśram pibet | guḍadvitīyo vā harītakīm bhakṣayet | snuhākṣīrapariśrāvitānām vā pippalīnāṃ sahasraṅ kālena | pathyācūrṇṇam vā snuhākṣīraparibhāvitamutkārikām vā paktvā dāpayet | harītakīcūrṇṇaprastham āḍhake ghṛtasyāvāpya khajenābhimathyānuguptan nidhāyārddhamāsaṃ yavapalle vāsayet | tataś coddhṛtya pariśrāvya mahatīharītakīkvāthāmladadhīnyāvāpya vipaced yathāyogam māsam arddhamāsam vā pāyayet | gavye payasi mahāvṛkṣakṣīram āvāpya vipacet || vipakvañ cāvatārya śītībhūtaṃ manthānenābhimathya navanītam ādāya bhūyo mahāvṛkṣakṣīrakaṣāyeṇaiva saha vipacet | tad yathāyogam māsam arddhamāsam vā pāyayet | cavyacitrakadantyativiṣākuṣṭhaśārivāviḍaṃgatriphalājamodaharidrādāruharidrāśaṃkhinītṛvṛtkaṭukānām arddhakārṣikā bhāgāḥ | rājavṛkṣaphalamajjo 'aṣṭau karṣāḥ | mahāvṛkṣakṣīrapale dve | gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni | tat sarvvaṃ ghṛtaprasthe samāvāpya vipacet | tathāyogam māsam arddhamāsam vā pāyayet | etāni khalu tilvakaghṛtacaturthāni sarppīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni | virecanārtham mūtrāsavāriṣṭasurāś cābhīkṣṇam mahāvṛkṣakṣīrasambhṛtāḥ seveta | virecanadravyakaṣāyam vā śṛṅgaveradevadārupragāḍhaṃ |
4.14.11 vamanavirecanadravyāṇām palikābhāgāḥ | pippalyādivacādiharidrādiparipaṭhitānāñ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāñ ca lavaṇānān tat sarvvam mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthañ ca mṛdvagnināvaghaṭṭayan vipacet | avidagdhakalkan tatsādhusiddham avatārya śītībhūtam aṅguṣṭhamātrāṅ guṭikām varttayet | tāsām ekāṃ dve tisro vā yathāyogam māsām̐s trīṃś caturo vā seveta | eṣā khalu mūtravarttikriyāviśeṣeṇa mahāvyādhiṣūpayujyate | koṣṭhajām̐ś ca krimīn upahanti kāsaśvāsapratiśyāyārocakāvipākodāvarttām̐ś ca |
4.14.12 madanaphalamajjājīmūtakekṣvākutrikaṭukasarṣapalavaṇāni mūtrakṣārayor anyatareṇa piṣṭvāṅguṣṭhamātrāvarttī kṛtvodariṇaḥ | ānāhe tu tailalavaṇagudābhyaktasyaikāṃ dve ca pāyau nidadhyāt | eṣānāhavarttikriyā vātamūtrapurīṣodāvarttādhmānānāheṣu vidheyā | dūṣyodariṇan tu vyoṣāśvamārakaguñjākākādanīmūlakalkam pāyayet | ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayet | vallīphalāni vā kandajam vā mūlajam vā viṣam āseveta | tenāgadībhavaty anyataram vā bhāvam āpadyate |
4.14.13 plīhodariṇas tūpasnigdhasvinnasya dadhnā bhuktavato vāmabāhukurpparasandhāv abhyantarasirām vidhyet | vimarddayec ca pāṇinā plīhānaṃ | rudhiraprasyandanārthan tataḥ śuddhadehaṃ samudraśuktikṣāram payasā pāyayeta | hiṅgusauvarccikām vā kṣīreṇa | śrutena vā palāśakṣāreṇa | yavakṣārapārijātakekṣurakāpāmārggakṣāram vā tailasaṃsṛṣṭaṃ | saubhāñjanakayūṣaṃ vā pippalīsaindhavacitrakayuktam amlapūtikarañjakṣāram vā | viḍaṅgalavaṇapippalīprāgāḍhaṃ |
4.14.14 pippalīpippalīmūlaṃ śṛṅgaveracitrakayavakṣārasaindhavānām palikā bhāgāḥ | ghṛtaprasthaṃ tattulyaṃ kṣīran tadekadhyam vipācayed etat khalu ṣaṭpalakaṃ plīhāgnisādagulmodāvarttaśvayathupāṇḍurogaśvāsakāsapratiśyāyor ddhvavātaviṣamajvarān upahanti || pipplalīmaricaśṛṅgaverahiṅgusaindhavasauvarccalaviḍadāḍimayavānikāpuṣkaramūlājājīdhānyāmlavetasakṣāradvayavacācittrakailājagandhātulasītyetaiḥ samair ghṛtaprasthan dadhi caturgguṇaṃ bījapūrakarasayuktam pācayed etad dādhikaṃ sarppir ddīpanīyam udaragulmakāsaśvāsajvaravidradyaṣṭhīlānāhasarvvavātarukchamanaṃ śūlaghnañ ceti || śṛṅgaveramātuluṅgarasadāḍimadadhiśuṣkamūlakolāmlakaṣāyaprastheṣu ghṛtaprasthañ cāvāpya | pañca kolaviḍaṅgayavānīśuṣkamūlapāṭhagarbbhan tan siddham pāyayet ||
4.14.15 yakṛddālye 'py eṣa eva kriyāvibhāgaḥ |
viśeṣatas tu dakṣiṇabāhau sirām vidhyet ||
4.14.16 maṇibandhe samunnāmya vāmam aṅguṣṭham īritaṃ |
dahet sirāṃ śareṇāśu plīho vaidyaḥ praśāntaye ||
4.14.17 baddhagude parisrāvini ca snigdhasvinnasyādho nābher vvāmataś caturaṅgulam apahāya romarājyād udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramasmānaṃ bālam vāpohya malajātan tato madhu sarppiṣābhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇam udarasya sīvyet | parisrāviṇo py evam antraṃ samānayitvā cchidraṃ kālapipīlikābhir ddaṅśayet | daṣṭe ca tāsāṃ kāyān upaharec chinnaśirāṃsi tataḥ pūrvvavat sīvyet | vāsayec cainan tailadroṇyām alpam vā payovṛttir iti ||
4.14.18 udakodariṇas tu tailābhyaktasyoṣṇodakaparisvinnasyāptaiḥ suparigṛhītasyākakṣāt paṭūveṣṭitasyārdho nābheś caturaṅgulam apahāya romarāmāṇyardvyaṅgulam vrīhimukhenāṅguṣṭhodaramātram vidārya trapvādīnām anyatamasya nāḍīm ubhayato dvāraṃ saṃyojya doṣodakam avasiñcen na caikasmin divase sarvvadoṣodakam apaharet || sahasāpahyate doṣe tṛṣṇājvarāṅgamarddātīsāraśvāsakāsapādadāhā utpadyeran | āpūryate vā dṛḍhataram asañjātaprāṇasya tasmāt tṛtīyañ caturtham pañcamaṃ ṣaṣṭham aṣṭamam vā dvādaśam vā divasam antaraṃ doṣodakam alpam alpam avasiñcet | nisrute nisrute doṣe gāḍhataram āvikakauṣeyacarmmaṇām anyatamena pariveṣṭayed udaran tathā nādhmāpayati vāyuḥ ṣaṇmāsām̐ś ca bhojayet payasā rasena vā | tatas trīn māsānavodakena phalāmlena vāvaśiṣṭam māsatrayam annaṃ laghu hitaṃ seveta evaṃ samvatsareṇāgadībhavati ||
4.14.19 bhavati cātra||
āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu |
sarvvodarāṇāṃ kuśalena yojyaṃ kṣīraṃ raso jāṅgalajo tha vā syād iti ||

cikitsā 14 || 0 ||

[Adhyāya 15]

4.15.1 athāto mūḍhagarbhbhacikitsitam vyākhyāsyāmaḥ ||
4.15.3 nātaḥ kaṣṭataramasti yathā mūḍhagarbhbhoddharaṇamatra hi yoniyakṛtplīhāntragarbhbhāśayānām madhye kartavyaṃ | sparśeno tkarṣāyakarṣaṇāpakarttanabhedanavyāvarttanapīḍanārjjūkaraṇāni caikahastena garbhbhamahiṃsatā garbhbhiṇīñ cāhiṃsatā tasmād adhikṛtya tam āpṛcchya parañ ca yan namāsthāyopakrameta ||
4.15.4 tatra samāsenāṣṭavidha mūḍhagarbhbhagatiruddiṣṭā svabhāvagatā vapi tu trayaḥ saṅgā bhavanti śiraso vaipulyādaṃśayor jjaghanasya vā
4.15.5 jīvati garbhbhe sūtyaḥ prayateran |
nirharaṇe cyāvanāṃś ca mantrānanuśrāvayet ||
4.15.6 ihāmṛtaś ca somaś ca citrabhānuś ca bhāvini |
uccaiḥśravāś ca turago mandire nivasantu te ||
4.15.7 idamamṛtamapāṃ samuddhṛtāṃ vai tava laghu garbhbhamimam pramuñcahe stri |
tad analapavanārkkavāsavās te saha lavaṇāmbudharair ddiśantu śāntiṃ ||
4.15.9 oṣadhāni ca vidadhyād yathoktāni ca | mṛte cottānāyā bhugnasakthinyā vastracumbhalakonnāmitakaṭyā dhanvakamṛttikāśālmalīmṛtsnaghṛtābhyām mrakṣayitvā hastaṃ yonyām praveśya garbhbham apaharet tatra śakthibhyām āgatam anulomam evāñchet | ekasakthi pratipannasyetaraṃ sakthi prasārya sphigdeśāgataṃ sphigdeśaṃ prapīḍyorddhvam utkṣipya sakthinī prasāryasyāpaharet | tiryag āgatasya parighasyeva tiryak cīnasya paścād arddhamūrddham utkṣipya pūrvvārddham apatyapathaṃ pratyārjjavamānayitvāpaharet | dvāvanty āvasādhyau mūḍhagarbhbhau bhavataḥ | evam aśakye śastram avatārayet ||
4.15.10 sacetanan tu śastreṇa na kathañcana dārayet |
ātmānañ jananīñ caiva hanyād āśu sacetanaḥ ||
4.15.12 tataḥ striyam āśvāsya maṇḍalāgreṇāṅguliśastreṇa vā śiro vidārya śiraḥkapālāny āhṛtya śaṃkunā saṃgṛhyor asi kakṣe cāpaharet | abhinnaśiram vākṣikūṭo gaṇḍe vā asaṃsaktasyāṃśadeśe bāhūṃ cchhitvā dṛtim ivātatam vātapūrṇṇodaram vidārya nirasyātrāṇi śithilībhūtāṃ | jaghanaśaktasya vā jaghanakapālānīti |
4.15.13 yasminn aṅge hi yo garbhbhaḥ sajjate tasya tam bhiṣak |
samyak chittvā nirhared rakṣen nārīñ ca yatnataḥ ||
4.15.14 citrāṃ hi gatiṃ garbhbhasya karoti kupito 'nilaḥ |
tatrānalpamatir vaidyo vartyeta matipūrvvakaṃ ||
4.15.15 na copekṣet mṛtaṃ garbhbham muhūrttam api paṇḍitaḥ |
sa hyāśu jananīṃ hanti nirucchvāsam paśuṃ yathā ||
4.15.16 maṇḍalāgreṇa karttavyaṃ cchedyam antar vvijānatā |
vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hanyāt kathañ cana ||
4.15.17 athāmapatantīm aparām pātayet pūrvvavad bhiṣak |
hastenāpahared vā pi pārśvābhyām paripīḍya vā ||
4.15.18 muhurnnārīm avadhunet pīḍayed vāṃśapiṇḍikān |
tailābhyaktayonin tailena pāyayet matimān bhiṣak ||
4.15.18a hiṅgupippalipāṭalyaubhārggīmelāmahauṣadhaṃ |
4.15.21 rāsnāmativiṣā cavyām ebhir ddoṣaḥ prasicayte ||
4.15.20 yoniś ca mṛdvī bhavati yoniśūlaś ca śāmyati |
4.15.23 trirātram evaṃ saptāhaṃ tataḥ sneham punaḥ punaḥ ||
4.15.24 sāyañ ca pāyayed dadyā māsam vāpi susaṃskṛtāṃ |
śirīṣakakubhābhyāñ ca toyam ācamane hitaṃ ||
4.15.25 sarvvataḥ pariśudddhā ca snigdhapathyālpabhojanā ||
4.15.26 svedābhyaṅgaparā nityam bhavet māsam atandritā ||
payo vātaharaiḥ siddhan daśāhaṃ bhojane hitaṃ |
4.15.27 rasan daśāhaṃ śeṣan tu yathāyogam upācaret ||
nirupadravām viśuddhāñ ca jñātvā ca valavarṇṇinīṃ ||
4.15.28 ūrddhvañ caturṣu māseṣu visṛjet tu vicakṣaṇaḥ ||
yonisantarppaṇe 'bhyaṅge pāne bastiṣu bhojane |
4.15.29 balātailamidañ cāsyai dadyād anilavāraṇaṃ ||
balāmūlakaṣāyasya daśamūlīkṛtasya ca |
4.15.30 yavakolakulatthānāṃ kvāthasya payasas tathā ||
aṣṭāvaṣṭau śubhā bhāgātailasyekas tad ekataḥ |
4.15.31 paced āvāpya madhuraṃ gaṇaṃ saindhavasaṃyutaṃ ||
tatrāgaruṃ sarjjarasaṃ saralan devadāru ca |
4.15.32 mañjiṣṭhāñ candanaṅ kuṣṭhamelāṃ kālānusārivāṃ ||
mānsī śaileyakam pattran tagaraṃ śārivāṃ vacāṃ |
4.15.33 śatāvarīm aśvagandhāṃ śatapuṣpām punarṇṇavāṃ ||
tat sādhusiddhaṃ sauvarṇṇe rājate mṛnmaye 'pi vā |
4.15.34 prakṣipya kalase 'bhyarccya svanuguptan nidhāpayet ||
balātailamidan nāmnā sarvvavātavikāranut |
4.15.35 yathābalam ato mātrāṃ sūtikāyai pradāpayet ||
yā ca garbhbhārthinī nārī kṣīṇaśukraś ca yaḥ pumān |
4.15.36 vātakṣīṇe marmmahate mathite 'bhihate tathā ||
bhagne sramābhipanne ca sarvvathaiva prayujyate |
4.15.37 sarvvān āpekṣakādīṃś ca vātavyādhīn apohati ||
hikkāśvāsam adhīmanthaṅ gulmaṅ kāsañ ca dustaraṃ |
4.15.38 ṣaṇmāsān upayujyena mantravṛddhir vvyapohati ||
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ |
4.15.39 etad dhirājñāṅ karttavyaṃ rājāmātyāś ca ye narāḥ ||
sukhinaḥ sukumārāś ca dhaninaś cāpi ye narāḥ |
4.15.40 balākaṣāyapītebhyas tilebhyo vā py anekaśaḥ ||
tailam utpādya tat tailaṃ śatapākakṛtaṃ śubhaṃ |
4.15.41 śaste 'hni nibhṛtaveśmany upayuñjyād yathābalaṃ ||
jīrṇṇesmin payasā siddhaṃ ṣaṣṭikānnam avāpnuyāt |
4.15.42 anena vidhinā droṇam upayuñjyānnamīritaṃ ||
bhuñjīta dviguṇaṃ kālaṃ balavarṇṇānvitas tataḥ |
4.15.43 sarvvapāpair vvinirmmuktaḥ śatāyuḥ puruṣo bhavet ||
śataṃ śataṃ cotkarṣād droṇe droṇe prakīrttyate ||
4.15.44 balākalpenātibalāguḍūcyādity avalliṣu |
śairīyake vīratare śatāvaryān trikaṇṭake ||
4.15.45 tailāni kuryāt madhukaprasāraṇyoś ca buddhimān |
4.15.47 sarvveṣām eva caiteṣām upayogañ cikitsakaḥ |
balātailavadācaṣṭe guṇāṃś caivā viśeṣata iti ||

Adhyāya 16 (draft based on MS H)

4.16.1athāto vidradhīnāñ cikitsitam vyākhyāsyāmaḥ ||
4.16.3uktā vidradhayo ye ṣaṭ teṣv asādhyas tu sarvvajaḥ |
śeṣeṣv āmeṣu karttavyā tvaratā śophavat kriyā ||
4.16.4vātaghnamūlakalkais tu vasātailaghṛtāyutaiḥ |
sukhoṣṇo vahalo lepaḥ prayojyo vātavidradhau ||
4.16.5sānūpaudakamānsas tu kākolyādiś ca yogaṇaḥ |
snehāmlasiddho lavaṇaḥ prayojyaś copanāhane ||
4.16.6veśavāraiḥ sakṛsaraiḥ payobhiḥ pāyasais tathā |
svedayec cāpi satatam āharec cāpi śoṇitaṃ ||
4.16.7sa ced evam upakrāntaḥ pākāya vimukho yadi |
tam pācayitvā śastreṇa bhidyād bhitvā ca buddhimān ||
pañcamūlīkaṣāyeṇa prakṣālya lavaṇottaraiḥ |
tilairvbhadrādimadhukasaṃyutaiḥ pūrya veṣṭayet ||
vairecanikayuktena trivṛtena viśodhya ca |
pṛthakparṇṇyādisiddhena trivṛte naiva ropayet ||
paittikaṃ śarkkarālājamadhukaiḥ śārivāyutaiḥ |
pradihyāt kṣīrapiṣṭair vvā payasyośīracandanaiḥ ||
pākyaiḥ śītakaṣāyair vvā kṣīrair ikṣurasais tathā |
jīvanīyaghṛtair vvāpi secayeccharkkarāyutaiḥ ||
tṛvṛddharītakīnāñ ca cūrṇṇam madhuyutaṃ lihet |
jalaukābhir hareccāsṛk pakvam vāpāṭya buddhimān ||
kṣīravṛkṣakaṣāyeṇa prakṣālyodakajena vā |
tilaiḥ sayaṣṭīmadhukaiḥ sāmṛtaiḥ sarppiṣāyutaiḥ ||
pratigrāhya pratanunā sarppiṣāveṣṭayed vraṇaṃ |
prapauṇḍarīkamañjiṣṭhā madhukośīrapadmakaiḥ ||
saharidraiḥ kṛtaṃ sarppiḥ sakṣīraṃ vraṇaropaṇaṃ |
kṣīraśuklāpṛthakparṇṇīsamaṅgālodhracandanaiḥ ||
nyagrodhādipravāleṣu teṣāṃ tvakṣvathavākṛtaṃ |
naktamālasya patrāṇi paṭolāriṣṭayos tathā ||
dve haridre madhūcchiṣṭaṃ madhukan tiktarohiṇī |
priyaṃgukuśamūlañ ca niculasya tvageva ca ||
eṣāṃ karṣasamairvbhāgair ghṛtaprasthaṃ vipācayet |
duṣṭavraṇapraśamanaṃ tathā nāḍīvināśanaṃ ||
sadyaś cchinnavraṇānāñ ca karañjādyamidaṃ śubhaṃ |
iṣṭakāsikatālohagośakṛttuṣapāṅśubhiḥ ||
mūtrair uṣṇaiś ca satataṃ svedayecchleṣmavidradhiṃ |
kaṣāyapānair vvamanair ālepair upanāhanaiḥ ||
hared doṣān abhīkṣṇañ ca tathaivāsṛg alāvubhiḥ |
āragvadhakaṣāyeṇa pakvam vā pāṭya dhāvayet ||
haridrātriphalāśaktutilair mmadhusamāyutaiḥ |
pūrayitvā vraṇaṃ samyak vadhnīyāt kīrttitaṃ yathā ||
tataḥ kulatthikādantī tṛvṛcchyāmārkkatilvakaiḥ |
kuryāt tailaṃ sagomūtraṃ hitan tatra sasaindhavaṃ ||
pittavidradhivat sarvvā kriyā niravaśeṣataḥ |
vidradhyoḥ kuśalaḥ kuryād raktāgantunimittayoḥ ||
varuṇādir gaṇakvātham apakve 'bhyantarotthite |
uṣakādipratīvāpaṃ pivecchaṃkaraṇā yadi ||
anayor vvarggayoḥ sarppiḥ siddhaṃ vairecaneṣu ca ||
vidradhiṃ hanti na cirāt prātaḥ prātar nniṣevitaṃ |
ebhir eva gaṇaiś cāpi saṃsiddhaṃ snehayojitaṃ ||
kāryam āsthāpanaṃ kṣipraṃ sa ca sneho nuvāsanaṃ |
pānālepana bhojyeṣu madhusigrudrumo 'pi vā ||
dattāvāyo yathādoṣam apakvaṃ hanti vidradhiṃ |
toyadhānyānyāmlamūtrais tu peyo vāpi surādibhiḥ ||
yathādoṣagaṇakvāthaiḥ pived vāpi śilājatuṃ |
pradhānaṅ guggulum vāpi dāruśuṇṭhīm athāpi vā ||
svedopanāhaḥ kuryāc ca sadā cāpy anulomayet |
śirāṃ yathoktām vidhyeta kaphaje vidradhau bhiṣak ||
raktapittānilottheṣu kecid vāhau vadanti tu |
paryāgatañ ca śastreṇa bhittvā vraṇavad ācaret ||
śruteṣūrddham adho vāpi maireyāmlasurāsavaiḥ |
peyo varuṇakādis tu madhusigrudrumo 'pi vā ||
madhusigros tu mūleṣu siddhānāṃ sahasāvudhaiḥ ||
yavakolakulatthānāṃ yūṣair vbhuñjīta mānavaḥ ||
prātaḥ prātaś ca seveta mātrayā tailvakaṃ ghṛtaṃ |
paryāgate vidradho tu siddhir nnaikāntikī bhaved iti ||

cikitsā

Adhyāya 17 (draft based on MS H)

4.17.1athāto visarppanāḍīstanarogāṇāñ cikitsitaṃ vyākhyāsyāmaḥ ||
4.17.3sādhyā visarppās traya ādito ye tat sannipātakṣatajāvasādhyau |
sādhyeṣu pathyair hi gaṇair vvidadhyād ghṛtāvasekoś ca tathā pradehān ||
4.17.4kuṣṭhaṃ śatāhvāsuradārumustāvārāhikustuṃvurukṛṣṇagandhā |
vāterkkavaṃśārttagaṇās tu yojyā sekeṣu lepeṣu tathā ghṛteṣu ||
4.17.5yat pañcamūlaṃ khalu kaṇṭakākhyam alpam mahac cāpy athavallijāñ ca |
taccopayojyam bhiṣajā pradehaiḥ seke ghṛte cāpi tathaiva taile ||
4.17.6kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakarddamām̐ś ca |
vastrāntarā pittakṛte visarppalepāvidheyāḥ saghṛtāḥ suśītāḥ ||
4.17.7hrīveralāmajjakacandanāni śrotojamuktāmaṇigairikaiś ca |
kṣīrābhipiṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyās tanavaḥ sukhāya ||
4.17.8mañjīṣṭhayaṣṭīmadhukam payasyāprapauṇḍarīkaṃ saha padmakena |
saugandhikāñ ceti sukhapralepaḥ paitte visarppe bhiṣajā prayojyāḥ ||
4.17.9nyagrodhavarggam pariṣecanañ ca ghṛtañ ca kuryāt svarasena tasya |
śītaiḥ payo bhiś ca madhūdakaiś ca saśarkkarair ikṣurasaiś ca sekāṃ ||
4.17.10ghṛtañ ca gaurīmadhukāravindalodhrāmvurājādanajīvakeṣu |
tathārṣabhe padmakaśārivāyāṃ kākoli2medākumudotpaleṣu ||
4.17.11sacandanāyām madhuśarkkarāyān drākṣāsthirāpṛṣṇisamaṅgayā ca |
kalkīkṛtāsūdakamatragandhā nyagrodhavarggasya ca śārivādeḥ ||
4.17.12gaṇasya vilvādikapañcamūlyoś caturgguṇaṃ kṣīramathāpi tadvat |
prasthaṃ vipakvaṃ pariṣecanena paittāni hanyāt tu visapppanāḍī ||
4.17.13visphoṭaduṣṭavraṇaśīrṣarogān pākan tathāsyāsya tathaiva pānāt |
grahārddite śoṣiṇi cāpi vāle | ghṛtaṃ tu gaurādikam etad iṣṭaṃ ||
4.17.14athāśvagandhā saralātha kālā saikeṣikāvāpyathavājaśṛṅgī |
gomūtrapiṣṭo vihimapradeho hanyādvisarppaṅkaphajaṃ suśīghraṃ ||
kālānusāryāgurucocaguñjārasnāvacāśītaśivendraparṇṇyaḥ |
pālindimajjāsamahīkadam vā hito visarppeṣu kaphātmakeṣu ||
4.17.16gaṇas tu sarvvo varuṇaḥ prayojyaḥ kriyāsu sarvvāsu vicakṣaṇena |
sarvveṣu saṃśodhanam eva kuryād raktāvasekañ ca jalāyukābhiḥ ||
4.17.17sarvvām̐ś ca pakvān pariśodhya dhīmān vraṇaṃ krameṇopacared yathoktaṃ |
nāḍītridoṣaprabhavā na sidhye ccheṣāś catasraḥ khalu yatnasādhyāḥ ||
4.17.18tatrānilotthām upanāhya pūrvvam aśeṣataḥ pūyagatim vidārya |
phalair apāmārggabhavaiḥ supiṣṭaiḥ sasaindhavaiḥ pūrya hitāya vadhyet ||
4.17.19prakṣālane cāpi sadā vraṇasya yojyam mahad yat khalu pañcamūlaṃ |
hiṃsrā haridre kaṭukāvale ca gojihvikā caiva savilvamūlaṃ ||
4.17.20sambhṛtya kuryāt trivṛtaṃ vraṇasya saṃśodhanaṃ śodhanaropaṇajñaḥ |
pittātmakāṃn prāg upanāhya dhīmān utkārikābhiḥ sapayoghṛtābhiḥ ||
4.17.21nipātyaśastran tilanāgadantīmañjiṣṭhakalkaiḥ pratipūrayīta |
prakṣālane cāpi haridrasomanimvāḥprayojyāḥ kuśalena nityaṃ ||
4.17.22śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayos tilvakavṛkṣake ca |
ghṛtaṃ sadugdham vraṇatarppaṇena hanyād gatiṃ koṣṭhagatāpi yā syāt ||
4.17.23nāḍīṅ kaphotthām upanāhayitvā kulatthasiddhārthakaśaktukiṇvaiḥ |
mṛdvīkṛtāmeṣyagatim viditvā nipātayecchastramaśeṣakārī ||
4.17.24dadyād vraṇe nimvatilāṃ sadantīṃ surāṣṭrajāṃ saindhavasamprayuktāṃ |
prakṣālane cāpi karañjanimvajātyakṣapīlusvarasāḥ prayojyāḥ ||
4.17.25suvarccikāsaindhavacitrakeṣu nikumbhanīlīta larūpikāsu |
phaleṣv apāmārggabhaveṣu caiva kuryāt samamūtreṣu hitāya tailaṃ ||
4.17.26nāḍīn tu śalyaprabhavāṃ vidārya nirghātyaśalyaṃ pravidārya mārggaṃ |
vandhed vraṇaṃ kṣaudraghṛtapragāḍhaṃ datvā tilāñ cchodhyavaropayīta ||
4.17.27kumbhīkakharjjūrakapitthavilvavanaspatīnāñ ca śalāṭuvargge |
kṛtvā kaṣāyam vipacet tu tailam āvāpya mustāśakunapriyaṅgūḥ ||
4.17.28saugandhikāmocarasāhipuṣpaṃ lodhrāṇi datvā khalu dhātakīñ ca |
etena śalyaprabhavā tu nāḍī rohed vraṇe vā sukhamāśu caiva ||
4.17.29kṛśadurvvalabhīrūṇān nāḍīm marmmāśritām api |
kṣārasūtreṇa tāṃ cchindyān na tu śastreṇa dārayet ||
4.17.30eṣaṇyā gam anviṣya kṣārasūtrānuśāriṇīṃ |
sūcīn nidadhyād gatyante pronnām pāṇḍu vinirharet ||
4.17.31sūtrasyāntaṃ samānīya gāḍhavandhaṃ samācaret |
tataḥ kṣāravalam vīkṣya sūtram anyat prayojayet |
4.17.32kṣārāktam matimān vaidyo yāvanna cchidyate gatiḥ |
bhagandare 'pyeṣa vidhiḥ kāryā vaidyena jānatā ||
4.17.33arvvudādiṣu cotkṣipya mūle sūtran nidhāpayet |
sūcībhir yavavaktrābhir ācitam vā samantataḥ |.
mūle sūtre ca vadhnīyāc cchinne copakramed vraṇaṃ ||
4.17.34yā dvivraṇīye 'bhihitās tu varttyas tāḥ sarvvanāḍīṣu bhiṣag vidadhyāt |
ghoṇṭāphalaṃ tvag madanaṃ phalañ ca pūgasya ca tvag lavaṇañ ca mukhyaṃ ||
4.17.35snuhārkkadugdhena sahaiṣa kalko varttīkṛtā hantya cireṇa nāḍīṃ >
vibhītakāmrāsthivaṭapravālahareṇukāśaṃkhinivījamisrā ||
4.17.36varāhaviṭsūkṣmamasīpradeyā nāḍīṣu tailena vimiśrayitvā |
4.17.38tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritā svādarato diśanti |.
varttīkṛtam mākṣikasaṃprayuktan nāḍīghnamuktaṃ lavaṇottamam vā |
4.17.39duṣṭavraṇe yad vihitaṃ ca tailan tat sevyamānaṅ gatim āśu hanti ||
4.17.37dhattūrakam madanakodravajañ ca vījaṃ kośātakī śukanasā mṛgabhojinī ca |
sāṅkollavījakusumais tu kṛtañ ca cūrṇṇaṃ lākṣodakāhṛtamalāsu gatīṣu deyaṃ ||
4.17.40eṣv eva sādhuṣu kṛteṣu vimiśrayitvā tailaṃ kṛtaṅ gatim apohati saptarātrāt |
piṇḍīkṛtasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu ||
4.17.41tailaṅ kṛtaṅ gatim apohati śīghram eva kandeṣu cāmaravarāyudhasāhvayeṣu |
bhallātakārkkamaricair llavaṇottamena siddhaṃ viḍaṃgarajanīdvayacitrakair yat ||
4.17.42syāmārkkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtānapacīn vraṇām̐ś ca |
stanye gate vikṛtim āśu bhiṣak tu dhātrīṃ pītvā ghṛtaṃ pariṇatehani vāmayīta ||
4.17.43nimvodakena madhumāgadhikāyutena vāntāpare 'hani ca mudgarasāsanā syāt |
evan tryahañ caturahaṃ ṣaḍaham vamed vā sarppiḥ pived triphalayā saha saṃyutam vā ||
4.17.44bhārggīm vacām ativiṣāṃ suradārupāṭhām mustādikam madhurasāṅ kaṭurohiṇīñ ca |
dhātrī pivet tu payasaḥ pariśodhanārtha mustāvacādi tu varam madhunātha vāpi ||
4.17.45stanarogam utthitam avekṣya bhiṣag vidadhyād yad vidradhāvabhihitam bahudhābhidhānam ||
4.17.47āme vidahyati tathaiva gate ca pākan tasyā stanau satatam eva ca nirdduhīteti ||

.. cikitsā .. o ||

Adhyāya 18 (draft based on MS H)

4.18.1 athāto granthyapacyarbbudagalagaṇḍānāñ cikitsitam vyākhyāsyāmaḥ ||
4.18.3 granthiṣv athāmeṣu bhiṣag vidadhyāc chophakriyā vistaraśo vidhijñaḥ |
4.18.3a rakṣed balañ cāpi narasya nityaṃ tad rakṣitam vyādhibalan nihanti ||
4.18.4 tailaṃ pibet sarppiratha dvayaṃ vā datvā vasām vā trivṛtam vidadhyāt| apīhavātedaśamūlasiddhaṃ vaidyaścatuḥsnehamathāpi dadyāt ||
4.18.5 hiṃsrāsa rohiṇyamṛtātha bharggī śyonākabilvāgurukṛṣṇagandhā | gojī ca piṣṭā saha tālapattryā granthau vidheyā nilaje pralepaḥ||
4.18.6 svedopanāhā vividhāś ca yojyāḥ kuryāt prasiddhānaparāṃś ca lepān| vidārya pakvaṃ samupohya pūyam prakṣālya bilvārkkagaṇaditoyaiḥ ||
4.18.7 tilaiḥ sapañcāṅgulapattramiśraiḥ saṃśodhayet saindhavasaṃprayuktaiḥ| śuddham vraṇañ cāpy uparopayīta tailena rāsnāsaralāyutena||
4.18.8 viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena taṃ kṣīravimiśritena| jalāyukāḥ pittakṛte hitās tu kṣīrodakābhyām pariṣecanañ ca||
4.18.9 kākolivarggasya tu śītalāni pibet kaṣāyāṇi saśarkkarāṇi | drākṣārasenekṣurasena vāpi cūrṇṇaṃ pibed vāpi harītakīnāṃ||
4.18.10 madhūkajambvarjjunavetasānāṃ tvagbhiḥ pradehānavacārayecca| saśarkkarair vvā tṛṇaśūlyakandairddihyādabhīkṣṇaṃ mucilindajair vvā||
4.18.11 vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnāṃ| tilaiḥ sayaṣṭīmadhukairvviśodhya sarppiḥ prayojyam madhurairvvipakvaṃ||
4.18.12 hṛteṣu doṣeṣu yathānupūrvvā granthau bhiṣak chleṣmasamutthiteṣu | svinnasya vimlāpanam eva kuryād aṃguṣṭhaveṇudṛśadīsutais tu||
4.18.13 vikaṃkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ| ālepayed enama lāvubhārggīkarañjakālāmadanaiś ca vidvān||
4.18.14 amarmmaje cānupa śīmymānasapakvam evāpahared vidārya| dahet sthite cāsṛji siddhakarmmā sadyaḥ kṣatoktañ ca vidhim vidadhyāt||
4.18.15 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsvapya yaṃ karmma vidhiḥ prayojyaḥ| śastreṇa cāpāṭya vipakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ||
4.18.16 saṃśodhanais tañ ca viśodhayīta kṣārottamaiḥ kṣaudraghṛtapragāḍhaiḥ| śuddhe ca tailaṃ tvavacāraṇīyam viḍaṅgapāṭhārajanīvipakvaṃ||
4.18.17 medaḥsamutthe tilakalkadigdhaṃ tvacopariṣṭād dviguṇam paṭāntaṃ| hutāśataptena muhuḥ pramṛjyālena dhīmānadahan hitāya||
4.18.18 pralipya dārvvīmatha lākṣayā vā prataptayā svedanam asya kāryaṃ| nipātya vā śastramapohya medo dahet supakvan tv athavā vidārya||
4.18.19 prakṣālya mūtraiś ca tilaiḥ supiṣṭaiḥ suvarccikādyair haritālamisraiḥ| sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enam abhipraśodhya||
4.18.20 tailaṃ vidadyād dvikarañjaguñjāvaṅgāvalekheṅgudimūtrasiddhaiḥ| jīmūtakī kośavatīphaleṣu dantī dravantī trivṛtāsu caiva||
4.18.21 sarppiḥ kṛtaṃ hanty apacīṃ pravṛddhāṃ dvidhā pravṛttan tad udāravīryaṃ| nirgguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyaṃ||
4.18.22 abhiprataptaṃ vamanaṃ praśastaṃ duṣṭāpacīṣūttamamādiśanti| nirgguṇḍi bimbīkaravīrasiddhaṃ tailaṃ hitaṃ śīrṣavirecanaṃ ca||
4.18.23 śākhoṭakalka svarasena siddhaṃ tailaṃ hitaṃ nasyaniśevanena| madhūkasāraś ca hito vapīḍe phalāni śigroḥ kharamañjarervvā||
4.18.24 granthīnamarmmaprabhavānapakvānuddhṛtya cāgniṃ vidadhīta vaidyaḥ| kṣāreṇa cainaṃ pratisārayīt muhurmmhurllikhyama thoyathāvat||
4.18.25 pārṣṇim prati dvā daśa cāṅgulāni mātvendrabastim parivarjjya dhīmān| vidārya matsyāṇḍanibhāni vaidyo jālāni niḥkramyavidhimviddhyāt ||
4.18.27 maṇibandhopariṣṭādvā kuryād rekhātrayam bhiṣak| aṅgulāntaritaṃ samyag apacīnāṃ nivṛttaye||
4.18.28 cūrṇṇasya kāle parcalākakākagodhāhikūrmmaprabhavās tumaṣyaḥ | dadyāc ca tailena saheṅgudīnāṃ tailāni vakṣyāmi ca ślīpadeṣu ||
4.18.29 vairecanan dhūmam upādadīta bhavec ca nityaṃ yavamudgabhojī| karkkāruker vvārukanālikerapiyālapañcāṅgulabījapūrṇṇaiḥ||
4.18.30 vātārbbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu| kuryāc ca mukhyānuupanāhanārtham bhṛteṣu māṃseṣu ca veśavārāṃ||
4.18.31 svedam vidadhyāt kuśalantu nāḍyā śṛṅgena raktam bahuśo harecca| vātaghnaniryūhapayomlabhāgaiḥ siddhaṃ śatākhya trivṛtam pibedvā||
4.18.32 svedopanāhā mṛduvas tu pathyāḥ pittārbbude kāyavirecanañ ca| vighṛṣya codumbari kākagojīpatrairbhbhṛśaṃ kṣaudrayutaiḥ pralimpet||
4.18.33 sūkṣṇīkṛtaiḥ sarjjarasapriyaṃgūpattaṅgalodhrāñjanayaṣṭikāhvaiḥ |
visrāvya cāragvadhagojisomāḥ śyāmā va yojyāḥ kuśalena lepaḥ ||
4.18.34 śyāmāgirihvārajanīraseṣu drākṣārase saptalikārase ca ||
ghṛtaṃ pacet klītakajecasiddhaṃ pittārbudī tajjaṭhare ca jantuḥ ||
4.18.35 śuddhaś ca jantoḥ kaphaje rbude tu rakte 'vasikte ca tato 'rbudan tat |
kalkair ddihed ūrddhvamadhaś ca yani dravyāṇi doṣānapaciṃ nudanti ||
4.18.36 kapotapārāvataviḍvimiśraiḥ sakāṃśanīlī śukalāṅgalākhyaiḥ |
mūlais tu kākādanimūlamisraiḥ kṣārapradigdhair athavā pradihyāt ||
4.18.37 niṣpāvapiṇyākakulatthakalkair mmāṃsapragāḍhair ddadhimardditais tu |
lepaṃ vidadhyāt krimayo yathātra mūrcchanti muñcanty atha makṣikā vā ||
4.18.38 alpāvaśiṣṭaṃ krimibhakṣitan tallikhettato 'gnim vidadhīta paścāt |
yadalpamūlaṃ trapuśīsatāsrais tadveṣṭya paṭṭair athavāyasair vvā ||
4.18.39 kṣārāgniśastrāṇyavacārayīta muhur mmuhuḥ prāṇamahiṃsamānaḥ |
āsphotajātīkaravīrapatraiḥ kaṣāyam iṣṭaṃ vraṇaśodhanārthaṃ ||
4.18.40 śuddhe ca tailaṃ vidadhīta bhārggīviḍaṅgapāṭhātriphalāsusiddhaṃ |
yadṛcchayā copagatāni pākaṃ krameṇa caivaopacaredvidhijñaḥ ||
4.18.41 medo 'rbbudaṃ svedya vidārya saudhya sīvyādyathoktaṃ gataraktamāśu |
tato haridrāgṛhadhūmalodhrapattaṅgacūrṇṇaiḥ samanaḥ śilālaiḥ ||
4.18.42 vraṇam pratigrāha madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe |
saśeṣadoṣāṇi hi yo 'rbbudāni karoti tānyāśu punar bhbhavanti ||
4.18.43 tasmād aśeṣāṇi samuddharet tu hanyuḥ saśeṣāṇi yathā viṣāgnī |
svinne 'nilothaṃ galagaṇḍamadau nāḍyāni laghnauṣadhapatrabhaṅgaiḥ ||
4.18.44 amleṣu pattraiṣu payaḥ sucāpi svedaṃ vidaddhyāt piśiteṣu cāpi |
visrāvayet svinnam atandritas tu rūḍhaṃ vraṇaṃ cāpy upanāhayīta ||
4.18.45 śaṇātasīmūlakeśigrusidgraiḥ piyālamajjāsahitais tilais tu |
kālāmṛtāśigrupunarnnavārkkagajādināmākaraghāṭakuṣṭhaiḥ ||
4.18.46 ekaiṣikāvṛkṣakatilvakaiś ca surāmlapiṣṭaiḥ pradihedabhīkṣṇaṃ |
4.18.47 tailam pibeccāmṛtavallinimbahansāhvayāvṛkṣakapippalībhiḥ ||
siddhaṃ balābhyāṃ sahadevadāru hitāya nityaṃ galagaṇḍaroge ||
4.18.48 svedopanāhaiḥ kaphasambhavan tu saṃsvedaya visrāvaṇam eva kuryāt ||
tato 'jagandhātiviṣāviśalyāviṣāṇikālāvuśukāñjānāśā kecit pāṭhahvayābhiḥ |
4.18.49 palāśabhasmodakapeśitābhir ddihyāt suguñjābhir aśītalābhiḥ ||
daśārddhaśaṅkhair llavaṇaiś ca yuktaṃ tailaṃ pibetmāgadhikādisiddhaṃ |
4.18.50 praccharddanaṃ śīrṣavirecanañ ca dhūpaś tu vair ecaniko hitas tu ||
pākakramo vā pyanayo vidheyo vaidyena pākaṃgatayo kathañcit |
4.18.51 kaṭutrikakṣaudrayutāś ca śastā bhakṣyā yavānnāni rasāś ca maudgāḥ |
saśṛṃgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge |
4.18.52 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanornnarasya ||
śyāmāsudhālohapurīṣadantīrasāñjanaiś cāpi hitaḥ pralepaḥ |
4.18.53 mūtreṇa cāloḍya hitāya kalkaṃ prātaḥ pibet sāramahīruhāṇāṃ ||
śastreṇa vā 'pāṭya vidārite ca medaḥ samuddhṛtya hitāya sīvyet |
4.18.54 majjāvasākṣadrayutair ddahedvā dagdhe ca sarppirmmadhu cāvacāryaṃ ||
kāsīsatutthe ca tato 'tra deye cūrṇṇīkṛte rocanayā ca yukte |
4.18.55 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajañ ca bhasma |
hitañ ca nityan triphalākaṣāyaṃ gā ḍhaś ca bandho yavabhojanañ ceti ||

cikitsā ||

[Adhyāya 19]

athāto vṛddhyupadaṃśaślīpadānāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
antravṛddhim ṛte ye 'nye vṛddhayas teṣu varjayet |
vegāghātaṃ pṛṣṭhayānaṃ vyāyāmaṃ maithunaṃ tathā ||
anaśanaṃ cātyaśanam adhyaśanam atho guruḥ |
tatrādito vātavṛddhau trivṛtāsnigdham āturam ||
sninnañ caiva yathānyāyam pāyayīta virecanaṃ |
kośāmratilvakair aṇḍaphalatailāni vā naraḥ ||
sakṣīram vā pibet māsaṃ tailam eraṇḍasambhavaṃ |
tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiś ca buddhimān ||
nirūhayen nirūḍhañ ca bhuktavantaṃ rasodanaṃ |
yaṣṭīmadhukasiddhena tatas tailena yojayet ||
svedopanāhau kuryāc ca pradehām̐ś cānilāpahān |
vidagdham pācayitvā vā sevanīm parivarjjayet ||
bhindyād bhitvā ca matimān yathoktaṃ kramam ācaret |
pittagranthikramaṅ kuryād apakvam pittasambhave ||
śastropapannam bhitvā vā śodhayen madhusarppiṣā |
śuddhe ca copaśaṅ kalkaṃ dadyāt tailan tu yaddhitaṃ ||
muhur muhur jjalaukābhiḥ śoṇitaṃ raktaje haret |
pibed virecanam vāpi śarkkarākṣaudrasaṃyutaṃ ||
pittagranthikramaṃ kuryād āme pakve ca raktaje |
śleṣmavṛddhim uṣṇavīryair mmūtrapiṣṭais tu lepayet ||
pītadārukaṣāyañ ca pibet mūtreṇa saṃyutaṃ |
vimlāpanād ṛte cāpi śleṣmagranthikrame hitaḥ ||
pakvabhinne viśuddhyarthan tailaṃ deyam vijānatā |
sumanāruṣkarāṅkoṭhasaptaparṇṇeṣu sādhitaṃ ||
svedyam medaḥ samutthan tu lepayet surasādinā |
śirovirekadravyair vvā sukhoṣṇair mmūtrasaṃyutaiḥ ||
svinnam vāveṣṭa paṭṭena samāśvāsya ca mānavaṃ |
rakṣamūlaṃ sevanīñ ca vṛddhipattreṇa dārayet ||
medaḥ samuddhṛtya tato dadyāt kāsīsasaindhave |
badhnīyāc ca yathoddiṣṭaṃ śuddhe tailañ ca dāpayet ||
manaḥśilālalavaṇaiḥ siddhamāruḥkareṣu ca |
svedyamūtranimittan tu vastrapaṭṭena veṣṭayet ||
sevanyām pārśvato 'dhastād vidhyed vrīhimukhena vai |
athātrodaravan nāḍīn dattvā visrāvayed bhiṣak ||
mūtranāḍīm athoddhṛtya sthavikābandham ācaret |
śuddhe ca ropaṇan dadyād varjjayed antrahaitukaṃ ||
aprāptaphalakose vā vātavṛddhikramo hitaḥ |
dahed vā vahninā gāḍhan tasya mārggāvarodhanā ||
4.19.22 aṅguṣṭhamadhye tvak chitvā dahed vāṅgaviparyaye |
4.19.23 anenaiva vidhāṇena vṛddhī vātakaphātmakau |
pradahet prayataḥ kin tu snāyucchedo 'dhikas tayoḥ |
4.19.24 śaṅkhopari ca karṇṇānte tyaktvā sevanim ādarāt |
vyatyāsāt tatsirām vidhyed antravṛddher nivṛttaye ||
4.19.25 upadaṃśeṣu sādhyeṣu susnigdhasvinnadehinaḥ |
sirām vidhyen meḍhramadhye pātayed vā jalaukasaḥ |
4.19.26 hared ubhayataś cāpi doṣāṇ atyartham ucchritāṃ |
sadyo nihṛtadoṣasya rukchothāv upaśāmyataḥ |
4.19.27 yadi vā durbalo jantur na vā prāptaṃ virecanaṃ |
nirūheṇāharet tasya doṣān atyartham ucchritāṃ |
4.19.28 prapauṇḍarīkaṃ madhukaṃ rāsnākupunarṇṇavaiḥ |
saralāgurubhadrākhyair vātajaṃ saṃpralepayet |
4.19.29 niculair aṇḍabījāni yavagodhūmasaktavaḥ |
etaiś ca vātajaṃ snigdhaṃ sukhoṣṇaiḥ sampralepayet |
4.19.30 prapauṇḍarīka pūrvaiś ca dravyaiḥ sekaḥ praśasyate |
gairikāñjanamañjiṣṭhāmadhukośīrapadmakaiḥ |
4.19.31 sacandanotpalaiḥ snigdhaiḥ paittikāṃ sampralepayet |
padmotpalamṛṇālādyaiḥ sasarjārjunavetasaiḥ |
4.19.32 sarpiṣkaiḥ samadhukaiḥ paittikaṃ sampralepayet |
secayec ca ghṛtakṣīraśarkarekṣumadhūdakaiḥ |
4.19.33 athavāpi suśītena kaṣāyeṇa vaṭādinā ||
sālājakarṇṇāśvakarṇṇadhavatvagbhiḥ kaphotthitaṃ |
4.19.34 surasāditailayuktābhiḥ sukhoṣṇābhiḥ pralepayet |
āragvadhādikvāthena pariṣekañ ca dāpayet |
4.19.37a na ca yānti yathā pākaṃ prayateta tathā bhiṣak |
4.19.37b vidagdhair hi sirāsnāyutvaṅmāsaiḥ kṣīyate dhvajaḥ |
4.19.36a tasmāt saṃśodhanālepasekaśoṇitamokṣaṇaiḥ |
4.19.36b kriyāyogair upacaret prāksthānoktair hitair api |
4.19.38 śastreṇopacared vāpi pākam āgatam āśu vai |
tam apohya tilaiḥ sarpiḥ kṣaudrayuktaiḥ pralepayet |
4.19.39 karavīrasya patrāṇi jātyāragvadhayor api
prakṣālane prayojyāni vaijayantyarkayor api |
4.19.40 saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavaṃ |
lodhraṃ rasāñjanañ cāpi haritālaṃ manaḥśilā |
4.19.41 hareṇukailāś ca tathā samānyāhṛtya cūrṇṇayet |
taccūrṇṇaṃ kṣaudrasaṃyuktaṃ upadaṃśeṣu pūjitaṃ ||
4.19.42 jambvāmrasumanānimbaśvetakāmbojipallavāṃ |
sallakībadarībilvapalāśatiniśatvacaḥ |
4.19.43 kṣīriṇāṃ ca tvaco yojyā kvāthe triphalayā saha |
tena kvāthena satataṃ praṇam prakṣālayed bhiṣak |
4.19.44 asminn eva kaṣāye tu tailaṃ dhīro vipācayet |
gojīviḍaṅgamadhuka samanvitaṃ ||
4.19.45a etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇam iṣyate ||
4.19.48b upadaṃśadvaye śeṣe pratyākhyāyācaret kriyāṃ |
4.19.49a eteṣām eva yojyan tu vīkṣya doṣabalābalaṃ ||
4.19.52 svehasvedopanāhāṃś ca ślīpade nilaje bhiṣak |
kṛtvā gulphopari śirāṃ vyadhayec caturaṅgule |
4.19.53 mupācaret |
māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ |
4.19.54 mahauṣadhavipakvena payasā cānnam ādiśet |
trivṛtaṃ copayuñjīta hitaś cātrāgnir ucyate ||
4.19.55 gulphasyādhaḥ śirāṃ vidhyec chlīpade pittasa |
|
4.19.56 tāṃ vidhyed aṃguṣṭhe śleṣmaślīpade |
madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi piben naraḥ |
4.19.57 pibed vā py abhayākalkaṃ mūtreṇānyatamena vai |
pibed edaṅ guḍūcīm vā nāgaram bhadradāru vā |
4.19.58 hitaś cālepaṇaṃ citrako devadāru ca |
vi
4.19.59 vaṇeṣu ca |
tailaṃ pakvaṃ pibed vāpi yavānnañ ca hitaṃ sadā |
4.19.60 pibet sadā ca tailena ślīpadānān nivṛttaye |
pūtīkarañjacchadajaṃ rasañ cāpi yathābalaṃ |
4.19.61 anenaiva vidhānena putraṃ jīvakajaṃ ||
prayuñjīta bhiṣak prājñaḥ kālasaṃgavit ||
4.19.63 kaṇṭakārikāṃ |
kadambapuṣpīm āndārīṃ thā |
4.19.64 dagdhvā mūtreṇa taṃ bhasma srāvayet kṣārakalkavat |
tatra dadyāt pratīvāpaṃ kākodumbarikārasaṃ |
4.19.65 madanāc ca phalaṃ kvāthaṃ svarasañ ca śukākhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti |
4.19.66 apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca |
abhaktarocakañ caiva hanyāt sarvaviṣāṇi ca |
4.19.67 eṣv eva siddhaṃ tailañ ca nasyābhyaṅgeṣu sevitaṃ |
etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ |
4.19.68 drantī dravantī trivṛtā nīlī śyāmā tathaiva ca |
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet |
4.19.69 dadyāc ca triphalāras tu sādhitaḥ |
ś cāpy āśiṣaḥ samāḥ |
4.19.70 kriyābhiḥ samyag ārabdhā yadi naivopaśāmyati |
sve sve bhāgye samudayitvā sirām vyadhet |
4.19.71 sirāmukhe ca matimāṃ dahet samyak chalākayā ||
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||

ci 19 ||

[Adhyāya 20]

4.20.1 athātaḥ kṣudrarogāṇā cikitsitam vyākhyāsyāmaḥ ||
4.20.3 tatrādita eva jagañ jalāyukābhir grāhayet |
kalkaiś cālepayet |
4.20.4 śyāmāpāṭhālāṅgalīkalkair vā pakvām vā pākavidhānenopacaret ||
4.20.5-6 yavaprakhyām ambālajīṃ panasikām pāṣāṇagardabhaṅ kacchapikāñ ca svedayitvā suradārukuṣṭhaharitālamanaḥśilākalkair ālepayet | pakvāṃ vā pākavidhānenopacaret ||
4.20.7-8 vivṛtām indraviddhāṃ gardabhikāṃ jālagardabham irivellikāṃ gandhanāmāṃ kakṣām visphoṭāṃś ca pittavisarpavidhānenopacaret | pakvāṃś ca madhurauṣadhasiddhena sarpiṣā ropayet ||
4.20.9-10 cipyān tūṣṇāmbunā pariṣecyotkṛtyāpanayec cakratailenābhyajya sarjarasarasacūrṇṇenāvacūrṇṇya bandhenopacared evam aśakyam agninā dahet | madhurauṣadhasiddhena ca tailenopacaret ||
4.20.11 anuśayīṃ śleṣma vidradhivad upacaret |
4.20.12-13 vidārikām abhyajya parisvedya vimlāpayet | bilvamūlanāgavṛttikāvarṣābhūkalkaiś cālepayet | vraṇabhāvaṇam āpannaṃ vā madhurakaṣāyauṣadhasiddhena tailena ropayet ||
4.20.17-18 śarkarārbudam medorbudavad upacaret ||
kacchūvicarcikārakaśāsu kuṣṭhavat pratīkāro viśeṣatas tu śatāhvāsarṣapakalkair ālepayet | siddhārthakadāruharidrākalkair vā | saralātailena vā | kaṭukauṣadhasiddhenābhyañjyāt | naktamālatailena vā |
4.20.19 pakvāṃś ca pakvavidhānenopacaret ||
pādadāryān tu sirām vidhyet |
4.20.20 pādau snehasvedopapannā madhūcchiṣṭaghṛtavasāmajjābhir yavakṣāramiśrair ālepayet ||
4.20.21-22 alase tv āmlakāñjikasiktau caraṇau paṭolapicumardatilakāsīsarocanākalkair ālepayet |
4.20.23 nidigdhikārasasiddhena ca sarṣapatailenābhyajya kāsīsarocanāmanaḥśilācūrṇṇaiḥ pratisārayet || kadaram uddhṛtya dahet snehena ||
4.20.24 indralupte tu śirasi sirām vidhā tu ndamanaḥśilāmaricakalkair ālepayet |
4.20.25-26 bhadradārukalkair vā jātīcitrakakaravīranaktamālakalkasiddhena tailenābhyañjyāt | rasāyanavidhānañ cāsevena | avagāḍhapadaṃ pracchayitvā guñjāphalakalkair bhūyo bhūyaḥ pradihyāt ||
4.20.27-29 śoṇitam avasicya nimbodakena parisicyāśvaviḍrasena lavaṇapragāḍhenālepayet | paṭolapicumardaharidrākalkair vā | madhukotpalatilairaṇḍamārkavapatrair vā | indraluptoktena tailenābhyañjyāt || dāruṇake tu snigdhasvinnasya lalāṭe sirām vyadhet |
4.20.30 avapīḍaśiro bastyabhyagāś cāseveta | kodravatṛṇakṣaraudakaprakṣālanañ ca ||
4.20.31a palitaprakāram anyatra vakṣyāmaḥ |
4.20.31b-32a masūrikāṃ kaphapittavisarpakuṣṭhaharapralepanādikriyām upadiśanti ||
4.20.32b-33a jatumaṇimaśakacarmakīlatilakālakāṃs tu śastreṇotkṛtya kṣāreṇa pratisārayet | agninā vā dahet ||
4.20.33 nacchanīlikāvyaṅgeṣu yathābhyāśaṃ lalāṭe sirām visrāvayet |
4.20.34 kṣīravṛkṣakalkaiś ca kṣīrapiṣṭair avaghṛṣyālepayet |
4.20.35 balātibalāmadhukaharidrākalkair vā | suvarṇṇagairikāgurupayasyākalkair vā |
4.20.36 taruṇakapittharājādanakalkair vā | sūkaradaṃṣṭrayā vā madhughṛtayuktayā |
4.20.37-38a yūnām api yuvān api akāsv eṣa eva vidhiḥ | viśeṣatas tu pracchardanam iṣṭam ālepaś ca siddhārthakavacālodhrasaindhavakalkair vā ||
4.20.38b-39a padminīkaṇṭake tu nimbodakavāntasya nimbodakasarpiḥ kṣaudram pātum prayacchet |
4.20.39b nimbāragvadhakaṣāyaṃ cotsādane ||
4.20.40-41 parivarttikāṃ tu sarpiṣābhyajya svedayet | vātaghnais tataḥ sninnām upanāhayet | sālvalena veśavāreṇa vā trirātram pañcarātram vā tataḥ svedayitvābhyajya śanaiḥ śanaiś carma samānayaṃ manipatham avapīḍayet |
4.20.42 pariveṣṭitañ ca punar upanāhayet | nityañ ca snigdham annam āharet || avapāṭikayām apy evaṃ yathādoṣaṃ ||
4.20.43 niruddhaprakāśe tu suvarṇṇādīnāṃ nāḍīm ubhayatomukhīṃ dāruvīm vā jatuvṛtāṃ sarpiṣābhyajya srotasi |
4.20.44 praṇidhāya śiśumāravasāvarāhamajjābhiḥ pariṣecayec cakratailena vāt | surabhivacadevadārusiddhena |
4.20.45 tryahāt tryahāc ca sthūlatarīṃ nāḍīm praṇidadhyād evam asya srotodvāraṃ varddhayet | snigdhañ cāhāram upaseveta |
4.20.46a śastreṇa vā sevanīṃ vimucyāvadārayet | tataḥ sadya kṣatavad upācaret |
4.20.46b-47a agnirohiṇīṃ sanniruddhagudaṃ valmīkañ ca pratyākhyāyopacaret |
4.20.47b visarpoktena vidhānenāgnirohiṇīṃ cikitset |
4.20.48a sanniruddhagudaṃ niruddhaprakaśavat |
4.20.48b-49 valmīkaṃ śastreṇotkṛtyāgnikṣārābhyām upacaret tataḥ saṃśodhya ropayed arbudavidhāṇena ||
4.20.57-58a ahipūtane dhātryāḥ stanyaṃ śodheta | bālasya triphalārasāṃjanapaṭolaiḥ siddhaṃ sarpiḥ pānam iṣṭaṃ |
4.20.58b triphalākhadirabadarīkaṣāyam vraṇaśodhanaṃ |
4.20.59 kāsīsarocanātutthaharitālarasāñjanair amlapiṣṭaiḥ pralepanaṃ | badaracūrṇṇair vā saindhavamiśraiḥ |
4.20.60 cūrṇṇakāle tu cūrṇṇaḥ kapālatutthajaḥ || vṛṣaṇakacchvām pāmāvad upacāro hipūtanavac ca ||
4.20.61 gudabhraṃśe tu gudaṃ svedyasnehenābhyajya praveśya praviṣṭe ca svedaṃ kuryād uccāranirgamanārthaṃ | chidreṇa cāsya carmaṇā kaupīnabandhaḥ |
4.20.62 tailaṃ cāsya pānābhyañjanārtham vipacet | mūṣikaṃ niraṃtraṃ kalpayitvā mahāpañcamūlakṣīram vipacet |
4.20.63 tatas tasmiṃ tailam vātaharakalkaprativāpam vipaced etat kṛcchram api gudatraṃ saṃsādhayateti ||

ci 20 || 0 ||