MS Kathmandu KL 699: Cikitsāsthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script|
  • śa and sa not distinguished|
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE)|
Place of origin

  • K
(From folio 090rIMG_0057.JPG)
hitan tatra tatseko vihitas tathā |
veśavāraiḥ sakṛśaraiḥ susnigdhaś copanāhataṃ |
dhānyasvedāṃś ca kurvīcta snigdhāny ālepanāni ca ||
vātaghnauṣadhasiddhaiś ca snehair vastir vidhīyate ||
piccite ca vighṛṣṭe ca nātisravati śoṇitaṃ |
tasmin na c gachati bhṛśaṃ dāhaḥ pākaś ca jāyate |
tasyoṣmaṇo nigrahārthaṃ dāhapākabhayā ya ca |
śītamālepanaṃ kāryam pariṣekaś śītalaḥ |
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ |
jñeyaṃ samarpitaṃ sarvaṃ sacdyovraṇacikitsitam || ❈ ||
ata ūrdhvam pravakṣyāmi chinnānān tu cikitsitaṃ |
ye vraṇā vivṛtāḥ kecic chinnāḥ pārśvāvalamvitaḥ |
tāṃ sīvyed vidhinoktena vandhīyād gāḍham eva ca |
karṇṇaṃ sthānādapoḍhantu sthāpayutvā yathāsthitaṃ |
sīvyedyathoktaṃ tailena srotaś cāpyabhitarpayet |
kṛkāṭikānte chinne tu gachaty api samīraṇe |
samyaṅ niveśya cvadhnīyāt sīvyec cāpi nirantaram |
ājena sarpiṣā caivaṃ pariṣeko bhidhīyate |
uttānonnaṃ samaśrnīyāc chayīta ca suyantritaḥ |
śāckhāsu tiryaksatitāṃ prahārāṃ vivṛtāṃ bhṛsaṃ |
sīvyet samyaṅ niveśyāśuḥ sandhyasthīny anupūrvaśaḥ |
vadhyāvellitakenāśuḥ vastāntena ghanena vā |
carmaṇā goḥ phaṇo vandhaḥ kāryaś vā sahate sinā |
pṛṣṭhe vracṇo yasya bhaved uttānañ ca śayīta ca |
ato nyathā corasije śayīta puruṣo vraṇe |
chinnāṃ niḥśeṣataḥ śākhān dagdhvā tailena vuddhimāṃ |
cvadhnīyāt kośavandhena prāptaṃ kuryāc ca ropaṇaṃ ||
candanaṃ padmakaṃ lodhram utpalādi priyaṃgavaḥ ||
haridrā madhukaṃ caiva payaś cāṣṭamam eva tu |
tailam ebhir vipakkaṃ syāt pradhānaṃ vraṇaropaṇaṃ |
candanaṃ karkaṭākhyā c ca sahe māṃsāhvayāmṛtā |
hareṇavo mṛṇālañ ca triphalā padmakotpalaiḥ |
trayodaśāṃgatrivṛtametadvā payasām ānvitaṃ |
tailaṃ vipackvaṃ sekāryahitantu vraṇaropane || ❈ ||
ata ūrdhvaṃ pravakṣyāmi bhinnānān tu cikitsitaṃ |
bhinnanetramakarmaṇyamabhinnaṃ lamvate tu yaḥ |
tanniveśya yathāsthānamavyāviddhasiraṃ śanaiḥ |
pīḍayen pāṇinā samcmyak padmapatrāntareṇa tu |
tatosya tarpaṇaṃ kāryan nasyañ cānena sarpiṣā |
ajāghṛtaṃ kṣīrapātraṃ madhukañ cotpalāni ca |
jīvakacrsaṣabhakau cāpi piṣṭvā sarpirvipācayet |
sarvanetrābhighāteṣu sarpiretat praśasyate |
udarānmedaso varttirn nirgatā yasya dehinaḥ |
tāṃ kaṣāyāvakīrṇṇantu vadhvā sūtreṇa sūtravit |
samyagc chindyād vraṇenatac ca kṣaudreṇa veṣṭayet |
acchindyamānām araṇaṃ kuryād āṭopam eva vā |
medāgranthau tu yat tailaṃ vakṣyate tat tu yocjayet |
tvacotītya sirādīni bhitvā vā parihṛtya vā |
kāṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāLd uktānupadravān |
tatrāntarlohitam pāṇḍuśītapādakarānanaṃ |
śītocchvāsaṃ raktanetramānaddhañ ca vivacrjayet |
āmāśayasthe rudhire vamanam pathyam ucyate |
pakvāśayathe deyañ ca virecanam asaṃśayaṃ |
āsthāpañ ca niḥ snehaḥ kācryam uṣṇaviśodhanaiḥ |
yavakolakulatthānāṃ niḥ snehena rasena ca |
bhuñjītānnaṃ yavāguṃ vā pivet sendhavasaṃyutāṃ |
atiniḥ srutarakto vā bhinnakoṣṭhaḥ pivedsṛk |
svamārcpratipannās tu yasya viṇmūtramārutāḥ |
nirūpadravaḥ sambhinnepi koṣṭhe jīvati mānavaḥ |
abhinnamantraṃ niḥ krāntāṃ praveśyaṃ nānyathā bhavet c |
alaṅgale sirograstaṃ tadapyake vadanti hi |
prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ ||
praveśayeLt kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ ||
praveśayet kṣīrasiktaṃ śuṣkamantraṃ ghṛtāplataṃ |
aṃgulyābhimṛśet kacṇṭhaṃ jalenodvejayedapi |
tathāntrāṇi viśantyantaḥ svāṃ kalām pīḍayanti ca |
vraṇasaudvahutvād vā duḥpraveśan tu yad bhavet |
tad vipācdya pramāṇena bhiṣag antam praveśayet |
yathāsthānaniviṣṭe ca vraṇaṃ sīvyam atandritaḥ |
sthānād apetam ādatte prāṇāṃ gupitam eva vā |
veṣṭayitvā ca paṭṭena ghṛtasekam pradāpayet |
payaḥ pivet sukhocṣṇañ ca citrātailasamanvitaṃ |
mṛdukriyārthaśakṛto vāyoś cādhaḥ pravṛttaye |
tatas tailam idaṃ kuryād ropaṇārthañ cikitsakaḥ |
tvacocśvakarṇadhavayor takīmeṣaśṛṅgayoḥ |
śallakyarjanayoś cāpi vidāryākṣīriṇān tathā |
valāmūlāni cāhṛtya tailam etad vipācayet |
vraṇaṃ saṃropayet tena raktetsamvatsarañ ca tat ||
pādau niracstamuṣkasya jalena praokṣya cākṣiṇī |
praveśya muṣkau sūtreṇa tu no sevanasevitaṃ |
kāryañ ca goḥ phalāvandhaḥ kaṭyām āveśya yantrakaṃ |
c na kuryāt snehasekañ ca tena praklidyate vraṇaḥ |
kālānusārīm agurūṃ candanandevadārū ca |
manaḥ śilāle vā hṛtya tailaṃ kurvīta ropaṇaṃ |
śīrṣādy apahate śalye vālavartim praveśayet |
vālavartyāmadattācyāṃ mastuluṃga vraṇāt sravet |
hanyād enan tato vāyus tasmād evam upācaret |
vraṇe rūhati caikaikaṃ śanair vālam upakṣipet |
ctrādyapahṛte tasmiṃ snehavartim praveśayet |
niḥ śoṇite cāpi kṛtavidhiḥ sadyakṣate hitaḥ |
dūrāvagāḍhāḥ sūkṣmā syur ye vraṇāṃs tāṃ viśoṇitāṃ |
kṛtvā netreṇa sūkṣmeṇa cakratailena tarpayet |
cpadmāṃ samaṅgāṃ rajanīṃ trivargaṃ tuttham eva ca |
saṃhṛtya vipacet kāle tailaṃ ropaṇam uttamaṃ |
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavad vicdhiḥ |
ghṛṣṭe rujāṃ nigṛhyāśus cūrṇair upacared vraṇaṃ |
viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva vā |
vāsa

(From folio 112r1)
Ltvak chitvā dahed vāṅgaviparyaye |
anenaiva vidhāṇena vṛddhī vātakaphātmakau |
pradahet pracyataḥ kintu tasmā cchedo dhikas tayoḥ |
śaṅkhopari ca karṇṇānte tyaktvā sevanim ādarāt |
vyatyāsāt tatsirām vidhyed antravṛddher nicvṛttaye ||
upadaṃśeṣu sādhyeṣu susnigdhasvinnadehinaḥ |
sirām vidhyen meḍhramadhye pātayed vā jalaukasaḥ |
hared ubhayataś cāpi doṣāṇ atyartham ucchritāṃ |
sadyo nihṛtadoṣasya ruckchothāv upaśāmyataḥ |
yadi vā durbalo jantur na vā prāptaṃ virecanaṃ |
nirūheṇāharet tasya doṣān atyartham ucchritāṃ |
prapauṇḍacrīkaṃ madhukaṃ rāsnākuṣṭhapunarṇṇavaiḥ |
saralāgurubhadrākhyair vātajaṃ saṃpralepayet |
niculair aṇḍabījāni yavagodhūmasaktavaḥ |
etaiś ca vātajaṃ snigdhaṃ sukhoṣṇaiḥ sampralepayet |
cprapauṇḍarīka pūrvaiś ca dravyaiḥ sekaḥ praśasyate |
gairikāñjanamañjiṣṭhāmadhukośīrapadmakaiḥ |
sacandanotpalaiḥ snicgdhaiḥ paittikāṃ sampralepayet |
padmotpalamṛṇālādyaiḥ sasarjārjunavetasaiḥ |
sarpiṣkaiḥ samadhukaiḥ paittikaṃ sampralepayet |
secayec ca ghṛtakṣīraśarkarekṣumadhūdakaiḥ |
athavācpi suśītena kaṣāyeṇa vaṭādinā ||
sālājakarṇṇāśvakarṇṇadhavatvagbhiḥ kaphotthitaṃ |
surasāditailayuktābhiḥ suckhoṣṇābhiḥ pralepayet |
āragvadhādikvāthena pariṣekañ ca dāpayet |
na ca yānti yathā pākaṃ prayateta tathā bhiṣak |
vidagdhair hi sirāsnāyutvaṅmāsaiḥ kṣīyate cdhvajaḥ |
tasmāt saṃśodhanālepasekaśoṇitamokṣaṇaiḥ |
kriyāyogair upacaret prāksthānoktair hitair api |
śacstreṇopacared vāpi pākam āgatam āśu vai |
tam apohya tilaiḥ sarpiḥ kṣaudrayuktaiḥ pralepayet |
karavīrasya patrāṇi jātyāragvadhayor api
prakṣālane prayojyācni vaijayantyarkayor api |
saurāṣṭri īṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavaṃ |
lodhraṃ rasāñjanañ cāpi haritālaṃ cmanaḥśilā |
hareṇukailāś ca tathā samānyāhṛtya cūrṇṇayet |
tac cūrṇṇaṃ kṣaudrasaṃyuktaṃ upadaṃśeṣu pūjitaṃ ||
jambvāmrasumanānimbaśvetakāmbojipallavāṃ |
sallackībadarībilvapalāśatiniśatvacaḥ |
kṣīriṇāṃ ca tvaco yojyā kvāthe triphalayā saha |
tena kvāthena satataṃ praṇam prakṣālayecd bhiṣak |
asminn eva kaṣāye tu tailaṃ dhīro vipācayet |
gojīviḍaṅgamadhukaL samanvitaṃ ||
m iṣyate |
upadaṃśacdvaye śeṣe pratyākhyāyācaret kriyāṃ |
eteṣām eva yojyan tu vīkṣya doṣabalābalaṃ ||
svehasvedopanāhāṃś ca ślīpade cnilaje bhiṣak |
kṛtvā gulphopari śirāṃ vyadhayec caturaṅgule |
m upācaret |
māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ |
mahauṣacdhavipakvena payasā cānnam ādiśet |
trivṛtaṃ copayuñjīta hitaś cātrāgnir ucyate ||
gulphasyādhaḥ śirāṃ vidhyec chlīcpade pittasaṣṭhave |
pittaghnāś ca kriyāḥ ... |
tāṃ vidhyed aṃguṣṭhe śleṣmaślīpade |
madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi piben naraḥ |
pibecd vā py abhayākalkaṃ mūtreṇānyatamena vai |
pibed edaṅ guḍūcīm vā nāgaram bhadradāru vā |
hitaś cālepaṇaṃ vityaṃ citrako devacdāru ca |
viḍiṅgamaricārkeṣu nāgare citrake thavā |
vaṇeṣu ca |
tailaṃ pakvaṃ pibed vāpi yavānnañ ca hitaṃ sadā |
pibet sadā ca tailena cślīpadānān nivṛttaye |
pūtīkarañjacchadajaṃ rasañ cāpi yathābalaṃ |
anenaiva vidhānena putraṃjīvakajaṃ rasaṃ ||
prayuñjīta bhiṣak prājñaḥ kālasaṃsyakvibhāgavit ||
kākādanīḥ kākajaṃghām bṛhatīṃ kaṇṭakārikāṃ |
kadambapuṣpīm āndārīṃ lambāṃ śukanasān tathā |
dagdhvā mūtreṇa taṃ cbhasma srāvayet kṣārakalkavat |
tatra dadyāt pratīvāpaṃ kākodumbarikārasaṃ |
madanāc ca phalaṃ kvāthaṃ svarasañ ca śukāckhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitaḥ |
apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca |
abhaktarocakañ caiva hanyāt sarvaviṣāṇi ca |
eṣv eva siddhaṃ taiclañ ca nasyābhyaṅgeṣu sevitaṃ |
etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ |
drantī dravantī trivṛtā nīlī śyāmā tacthaiva ca |
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet |
dadyāc ca triphalākvātham eṣa kṣāras tu sādhitaḥ |
adho gacchati pītaś ca pūrvaś cāpy āśiṣaḥ samāḥ |
kriyābhiḥ csamyag ārabdhā yadi naivopaśāmyati |
sve sve bhāgye samutpādya cchedayitvā sirām vyadhet |
sirāmukhe ca matimāṃ cdahet samyak chalākayā ||
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||

ci 19 ||

(From folio 112v7)
(From folio 113r1)
acthātaḥ kṣudrarogāṇā cikitsitam vyā vyākhyāsyāmaḥ ||
tatrādita eva jagallikām apakvāñ jalāyukābhir grāhayet |
yavakṣārasurācṣṭrikākākolīkalkaiś cālepayet |
śyāmāpāṭhālāṅgalīkalkair vā pakvām vā pākavidhānenopacaret ||
yavaprakhyām ambālajīṃ panasikām pāṣāṇagardabhaṅ kacchapikācñ ca svedayitvā suradārukuṣṭhaharitālamanaḥśilākalkair ālepayet | pakvāṃ vā pākavidhānenopacaret ||
vicvṛtām indraviddhāṃ gardabhikāṃ jālagardabham irivellikāṃ gandhanāmāṃ kakṣām visphoṭāṃś ca pittavisarpavidhānenopacaret | pakvāṃś ca madhurauṣadhasiddhena sarpiṣā ropayet ||
cicpyān tūṣṇāmbunā pariṣecyotkṛtyāpanayec cakratailenābhyajya sarjarasarasacūrṇṇenāvacūrṇṇya bandhenopacared evam aśackyam agninā dahet | madhurauṣadhasiddhena ca tailenopacaret ||
anuśayīṃ śleṣma vidradhivad upacaret |
vidārikām abhyajya parisvedya vimlāpayet | bilvamūlanāgavṛttickāvarṣābhūkalkaiś cālepayet | vraṇabhāvaṇam āpannā aṃ vā madhurakaṣāyauṣadhasiddhena tailena ropayet ||
śarkarārbudacm medorbudavad upacaret ||
kacchūvicarcikārakaśāsu kuṣṭhavat pratīkāro viśeṣatas tu śatāhvāsarṣapakalkair ālepayet | siddhārthakadāruharidrākalkair vā | saralātailecna vā | kaṭukauṣadhasiddhenābhyaṃjyāt | naktamālatailena vā |
pakvāṃś ca pakvavidhānenopacaret ||
pādadāryān tu sicrām vidhyet |
pādau snehasvedopapannā madhūcchiṣṭaghṛtavasāmajjābhir yavakṣāramiśrair ālepayet ||
alase tv āmlakāñjikasiktau caraṇau paṭolapicumardatilakācsīsarocanākalkair ālepayet |
nidigdhikārasasiddhena ca sarṣapatailenābhyajya kāsīsarocanāmanaḥśilāccūrṇṇaiḥ pratisārayet || kadaram uddhṛtya dahet snehena ||
indralupte tu śirasi sirām vidhā tu ndamanaḥśilāmaricakalkair ālepayet |
kuṭannaṭabhadradārukalkair vā jātīccitrakakaravīranaktamālakalkasiddhena tailenābhyaṃjyāt | rasāyanavidhānañ cāsendhavena | avagāḍhapadaṃ praccchayitvā guñjāphalakalkair bhūyo bhūyaḥ pradihyāt ||
arūṣikā tu jalaukobhiḥ Lśoṇitam avasicya nimbodakena parisicyāśvaviḍrasena lavaṇapragāḍhenālepayet | cpaṭolapicumardaharidrākalkair vā | madhukotpalatilairaṇḍamārkavapatrair vā | indraluptoktena tailebhyaṃjyāt || dāruṇacke tu snigdhasvinnasya lalāṭe sirām vyadhet |
avapīḍaśiro bastyabhyaś cāseveta | kodravatṛṇakṣaraudakaprakṣālanañ ca ||
palitaprakāram anyatra vakṣyāmaḥ |
cmasūrikāṃ kaphapittavisarpakuṣṭhaharapralepanādikriyām upadiśanti ||
jatumaṇimaśakacarmakīlatilakālackāṃs tu śastreṇotkṛtya kṣāreṇa pratisārayet | agninā vā dahet ||
nacchanīlikāvyaṅgeṣu yathābhyāśaṃ lalāṭe sirām visrāvayet |
kṣīravṛkṣakalkaiś ca kṣīrapiṣṭair avacghṛṣyālepayet |
balātibalāmadhukaharidrākalkair vā | suvarṇṇagairikāgurupayasyākalkair vā |
taruṇakapittharājācdanakalkair vā | sūkaradaṃṣṭrayā vā madhughṛtayuktayā |
yūnām api yuvānapiṭakāsv eṣa eva vidhiḥ | viśeṣatas tu pracchardanam iṣṭam ālepaś ca siddhārthakavacālodhrasaindhavackalkair vā ||
padminīkaṇṭake tu nimbodakavāntasya nimbodakasarpiḥ kṣaudram pātum prayacchet |
nimbāragvadhakaṣāyaṃ cotsācdane ||
parivarttikāṃ tu sarpiṣābhyajya svedayet | vātaghnais tataḥ sninnām upanāhayet | sālvalena veśavāreṇa vā trirātram pañcarātram vā tataḥ svedayitvābhyajya śanaiḥ śanaicś carma samānayaṃ manipatham avapīḍayet |
pariveṣṭitañ ca punar upanāhayet | nityañ ca snigdham annam āharet || avacpāṭikayām apy evaṃ yathādoṣaṃ ||
niruddhaprakāśe tu suvarṇṇādīnāṃ nāḍīm ubhayatomukhīṃ dāruvīm vā jatuvṛtāṃ sarpiṣābhyajya srotasi |
praṇidhāya śiśi umāravasāvarāhacmajjābhiḥ pariṣecayec cakratailena vāt | surabhivacadevadārusiddhena |
tryahāt tryahāc ca sthūlatarīṃ nāḍīm praṇidadhyācd evam asya srotodvāraṃ varddhayet | snigdhañ cāhāram upaseveta |
śastreṇa vā sevanīṃ vimucyāvadārayet | tataḥ sadya kṣatavad upācaret |
agnirohiṇīṃ sanniruddhagudaṃ valmīkañ ca pratyākhyāyopacaret |
visarpoktena vidhānenāgnirohiṇīṃ cikitset |
csanniruddhagudaṃ niruddhaprakaśavat |
valmīkaṃ śastreṇotkṛtyāgnikṣārābhyām upacaret tataḥ Lsaṃśodhya ropayed arbudavidhāṇena ||
ahipūtane dhātryāḥ stanyaṃ śodheta | bālasya ctriphalārasāṃjanapaṭolaiḥ siddhaṃ sarpiḥ pānam iṣṭaṃ |
triphalākhadirabadarīkaṣāyam vraṇaśodhanaṃ |
kāsīsarocacnātutthaharitālarasāñjanair amlapiṣṭaiḥ pralepanaṃ | badaracūrṇṇair vā saindhavamiśraiḥ |
cūrṇṇakāle tu cūrṇṇaḥ kapālatutthajaḥ || vṛṣaṇakacchvām pāmāvad upacāro hipūctanavac ca ||
gudabhraṃśe tu gudaṃ svedyasnehenābhyajya praveśya praviṣṭe ca svedaṃ kuryād uccāranirgamanārthaṃ | chidreṇa cāsya cacrmaṇā kaupīnabandhaḥ |
tailaṃ cāsya pānābhyañjanārtham vipacet | mūṣikaṃ niraṃtraṃ kalpayitvā mahāpañcamūlakṣīram vipacet |
tatas tasmiṃ tailam vātaharakalkaprativāpam cvipaced etat kṛcchram api gudatraṃ saṃsādhayateti ||

ci 20 || 0 ||

(From folio 114r3)