The Nepalese Version of the Suśrutasaṃhitā, Śārīrasthāna, based on the Nepalese MSS, new edition (NE)

Published in 2020-2022 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

hhtolxmlrp
  • NE
  • A1931
  • K
  • N
  • H
  • L

[Śārīrasthāna]

[Adhyāya 1. Draft based on MS H]

1931 ed., 3.1.1athātaḥ sarvvabhūtacintāṃ śārīraṃ vyākhyāsyāmaḥ ||
Lsarvabhūtañ cintāśā° A1931°cintāśārīraṃ Kvyākhyāsyāmaḥ ||
From here on, the text is a duplicate of NAK 5-333, waiting to be edited. KL699 is a witness only for the first line, above.
K A1931add yathovāca bhagavān dhanvantariḥ || Ladd athovāca bhagavān dhanvantaritaḥ |
1931 ed., 3.1.3sarvvabhūtānāṅ kāraṇam akāraṇaṃ satvarajastamolakṣaṇam aṣṭarūpam akhilasyāsya jagataḥ sa|| ||mbhavahetur avyaktannāma || tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānāṃ | samudra ivodakaujasām bhāvānāṃ
K Ladd atha khalv avarma sa suśruta Lkāriṇam | N°mo kṣaṇlakṣaṇam Lom Naṣṭarūm A1931, Lakhilasya Nakhilasyacsya A1931, Nsaṃbha° Lsaṃbhavihectur A1931avyaktaṃ nāma | Lavyaktan nāma . A1931bahūnāṃ A1931, N, Ladhiṣṭhānaṃadhiṣṭhānaṃ |adhiṣṭhānam Nivāda° A1931, Livaudakānāṃivaudackānām Nbhāvānān
1931 ed., 3.1.4tasmād avyaktān mahān utpadyate talliṅga eva | talliṅgāc ca mahatas tallakṣaṇa evāhaṅkāra utpadyate | sa trividho vaikārikas taijaso bhūtādir iti | tatra vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante || tadyathā || śrotraṃ tvak cakṣur jjihvā ghrāṇo vāg ghastopasthapāyupādamanānsīti | tatra pūrvvāṇi pañca vuddhīndriyāṇi | itarāṇi pañca karmmendriyāṇi | ubhayātmakam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante || tadyathā || śabdatanmātraṃ | sparśatanmātraṃ | rūpatanmātraṃ | rasatanmātraṃ | gandhatanmātram iti | tebhyo bhūtāni vyomānilānalajalor vvyastebhyas tadviśeṣāḥ śabdasparśarūparasagandhāḥ | evam etāni caturvviṃśati tatvāni vyākhyātāni bhavanti |
K Navyaktāmma° Letal liṃgāc Lcaṃ Nmatastalla° Ntrividhau A1931, Lvaikārikastaijaso Nvaikārikastejaso A1931°kādahaṅkārāttaijasasahāyāt A1931enaikā° Levaikādeśen° A1931, N, Ltad yathātad yathā ---tathyad yathā | A1931śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti, Nśrotratvakcackṣujihvāghrāṇovāgmastopasthapāyupādamanāṃsīti | Lśrotratvacakṣujihvāghrāṇavāghghastopasthapāyupādamanāṃsi A1931, Lbuddhīn°buddhīn° Lkarmmondri° A1931add api taijasasahāyāt A1931, N, Ltad yathātad yathā ---tad yathā ||tad yathā . Lsparśśatan° N°mā Lom A1931teṣāṃ A1931add viśeṣāṃ Lte A1931om Nvyomanilānalajalorvyas tebhyastadvi° Lsas A1931viśeṣāḥ A1931°gandhāḥ; tebhyo bhūtāni vyomānilānalajalorvyaḥ; A1931eṣā Ladd tatvāni Ncaturviṅśati A1931tattvacaturviṃśatir L°śatir A1931om °ni bhavanti | Lom
1931 ed., 3.1.5tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ | karmmendriyāṇāṃ yathāsaṃkhyāvacanādān ānandavisarggaviharaṇāni |
K Lviṣayoḥ . Nyathāsaṃkhyavacanānānan° A1931yathāsaṅkhyaṃ vacanādānānan° Lyathāsaṃkhyaṃ vacanādānānandavisargavicāraṇāni |
1931 ed., 3.1.6avyaktam mahān ahaṃkāraḥ pañcatanmātrāṇi cety aṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśavikārāḥ
K Larvavyakta A1931mahānahaṅ° Lmahcānahaṃkārāḥ . Nceṣṭaty A1931, N, Lṣoḍaśa vikārāḥṣoḍaśa vikārāḥ ||ṣoḍaśa vikārāḥ |
1931 ed., 3.1.7svaṃ svaṃ svaiṣāṃ viṣaye vibhutvaṃ | svayam adhyātmam adhidevan tu | atha vuddher vvrahyā | ahaṃkārasyeśvaraḥ | manasaś candramāḥ | diśaḥ śrotrasya | tvaco vāyuḥ | sūryaś cakṣuṣaḥ | rasanā āpaḥ | pṛthivī ghrāṇasya | vāco 'gniḥ | hastayor indra | pādayor vviṣṇuḥ | pāyor mmitraḥ | prajāpatir upasthasyeti |
K A1931svaḥ Lom A1931svaś Nsvaṃś A1931, Ncaiṣāṃcaiṣā A1931viṣayo A1931'dhibhūtaṃ; Nadhyātmadhi° A1931adhidaivataṃ A1931om A1931tu---budher Nbuddhe A1931brahyā, Nbrahmī | A1931, Nrasanasyāpaḥrasanasyāpaḥ,rasanasyāpaḥ | Hrasanā...paḥ | Nvācogniḥ A1931, Nindraḥindraḥ,indraḥ |
1931 ed., 3.1.8tatra sarvva evācetanaḥ | eṣa varggaḥ | puruṣaś ca pañcaviṃśatitamaś cetayitā | sa tu karaṇakāryasaṃprayuktaḥ saty apy acetanye pradhānasya puruṣakaivalyārthān pravṛttim upadiśanti | kṣīrādīm̐ś cātra hetūr udāharanti ||
K Lom A1931, Lom Npañcaviṅśatiś L°tikañ A1931om Lso Lom A1931kāryakāraṇasaṃyuktaś Lvikāry akācraṇasaṃyuktas N°yuktāḥ | A1931add cetayitā bhavati | Nsatyapyācaitanye A1931, Lacaitanye Lpradhācne | Lpuruṣasya kaivalyārtthāṃ A1931°lyārthaṃ N°lyārthām Npravṛttam A1931, Nkṣīrādīṃś Lkṣīrādīñ A1931, Lhetūn Nhenudā°
1931 ed., 3.1.9ata ūrdhvam prakṛtipuruṣayoḥ sādharmmyavaidharmmye vyākhyāsyāmaḥ || ubhāv apy anādī ubhāv apy anantau | ubhāv apy anityau | ubhāv apy aparau ubhāv apy aliṅgau ubhau ca sarvvagatāv iti || ekā tu prakṛtir acetanā triguṇā vījadharmmiṇī prasavadharmminī madhyadharmmiṇī ceti | vahavas tu puruṣāś cetanāv antaḥ | aguṇā avījadharmmiṇo prasavadharmmiṇo madhyasthadharmmiṇaś ceti |
K A1931vyākhyāsyāmaḥ | tadyathā --- Ladd tadyathā | Nubhāvapyanādī Lom Namyanantau | Lanādī | A1931, Laliṅgaualiṅgau,aLliṃgau | A1931nityau, Lanantau | A1931anaparau, Naliṅge | Lnityau | N°nātiguṇā A1931bīja° Lbījadharmaṇī | A1931°rmiṇy N°rmiṇī Lamaddhyasthadharmmaṇī A1931, Namadhyasthadha° A1931, Lbahavas Npuruṣā A1931cetanāvanto N, Lcetanāvantaḥ | A1931'guṇā A1931abījadharmāṇo Labījadharmmiṇīḥ | Nabījadharmiṇo Lapra° A1931°dharmāṇo Lmaddhyasthāś A1931°dharmāṇaś
1931 ed., 3.1.10tatra kāraṇānurūpaṃ kāryam iti kṛtvā sarvva evaite ca viśeṣāḥ | satvarajastamomayā bhavanti | tad añcanatvāt tanmayatvāc ca tadguṇe eva puruṣo bhavatīty eke bhāṣante
K A1931, N, Lom Nviśoṣāḥ | Lbhavantī | Ltadvyañjana° A1931, Ntadañjana° Ladd taj Ljanmatvāc A1931tadguṇā Ntadguṇa Ltatguṇā A1931, Lpuruṣā A1931, Lbhavantītybhacvantī.ty Nbhavatītyeke
1931 ed., 3.1.11vaidyake tu || svabhāvo niyatiḥ kālaḥ pariṇāmastatheś caraḥ |
yadṛcchati ca manyante prakṛtim pṛthudarśiṇaḥ ||
K N, Lvaidikevaitadike A1931, Lsvabhāvamsvacbhāvaṃ A1931īśvaraṃ Līśvaraḥ A1931kālaṃ A1931add yaddacchāṃ Ladd yadracchā A1931niyatiṃ tathā || Lniyatis tathā . N°statheśvaraḥ | A1931pariṇāmaṃ Lpariṇāṃ A1931om Nyadṛccheti Liti Lprāhuḥ Lom A1931, N, L°rśinaḥ°rśinaḥ ||°rśinacḥ |°rśinaḥ |
1931 ed., 3.1.12tato jātāni bhūtāni tadguṇāny eva nirddiśet |
tebhyas tallakṣaṇaḥ kṛtsno bhūtagrāmaḥ prajāyate ||
K A1931tanmayāny Ltamomayāni A1931add eva Ltat_Lguṇāny A1931cādiśet || Llakṣayet . A1931, Ltaiś A1931, Ladd ca Ntallakṣaṇoḥ Ltallakṣaṇāḥ | Lkṛsnā Lbhūtagrāmāḥ Nbhūgrām apra° A1931vyajanyata || Lprajajñire |
1931 ed., 3.1.13tasyopayogo bhihitaś cikitsām prati sarvvadā |
bhūtebhyo pi paran tasmān nāsti cintā cikitsite ||
K N°yogobhi hitañ Ncikitsāmprati c Nbhūtebhyoṣiparet A1931, Lhi A1931paraṃ Lparā Ladd cintā A1931yasmān Lyasmāt_ Lom
1931 ed., 3.1.14yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukta iti | bhautikāni cendriyāṇy āyurvvede varṇṇyante tathaivendriyārthāḥ ||
K Nbhihitan Lhitan Lom A1931uktaḥ; Liti c imāni Lāyurvecdadvido ubadanti | A1931tathendriyārthaḥ || Ltathā . indriyārtthāṃś N°yārthaḥ || Ladd ca |
1931 ed., 3.1.15bhavati cātra || indriyair indriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ |
niyataṃ tulyayonitvān nāmyenānyam iti sthitiḥ ||
K Lbhak | A1931indriyeṇendiyārthaṃ Lindriyeṇendiyartthaṃ Niyandriyārthan N, Lniyatan A1931°nitvānnānyenānyam N, Lnānyenānyamnānyenānyacm
1931 ed., 3.1.16na cāyurvvedaśāstreṣūpadiśyante || sarvvagatākṣetrajñanityāś ca asarvvagateṣu ca kṣetrajñeṣv anityeṣu ca puruṣākhyāpakān hetūn udāharanti | āyurvvedasiddhāntād asarvvagatā kṣetrajñā nityāś ca | tiryagyonimānuṣadeveṣu ca sañcaranti | dharmmādharmmanimittaṃ tu etenumānagrāhyāś carāḥ paramaśūkṣmāś cetanāvantaḥ śāśvatāḥ śukrārttavayoḥ sannipāteṣv abhivyajyante | yato 'bhihitam yañ ca mahābhūtaḥ śarīrasamavāyaḥ puruṣa iti | sa khalv eṣa karmmapuruṣaś cikitsāyām adhikṛtaḥ |
K A1931, Lsarvagatāḥ kṣetrajñā nityāśsarvagatāḥ kṣetrajñāḥ nityāś N°trajñā nityāś Lom A1931, Lkṣetrajñeṣu A1931nityapuruṣakhyā° Lom Npuruṣakhyāpakāṃ Lpuruṣasaṃkhyātiprakārān Ntudā° L°rantī | A1931°daśāstrasiddhānteṣv L°tāḥ A1931°gatāḥ Nkṣetrajñā'n Nity āś Lanityāś A1931, Lom N°mittan A1931, Ntata Lom A1931, Lete nu°ete 'nu° Nete numān agrāhyāś A1931, Lom N, Lparamasūkṣmāś A1931paramasūkṣmāśceta° Ncetati nā° A1931śāśvatā Lca A1931lohitaretasoḥ Lśoṇitanetasāṃ Nadd sa Lsannipcādeṣu Labhivyañjyante | Npañcama° Lpañcamachābhūtaśa° A1931pañcamahābhūtaśarīrisa° Nśarīrisa° A1931om A1931eṣa(eva?) Nkarmapuruṣaci° A1931cikitsādhikṛtaḥ ||
1931 ed., 3.1.17tasya khalu sukhaduḥkhecchādveṣaprayatnaḥ prāṇāpānau vuddhir mmanaḥ saṃkalpo vicāraṇānusmṛtijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ |
K A1931, Lom Lsukhaduḥkham icchādveṣau pra° A1931sukhaduḥkhe icchādveṣau pra° N°prapanna A1931, Ladd unmeṣanimeṣau Nadd nimeṣonmeṣau A1931, Lbuddhir A1931, L°ṇā smṛtir vijñānam°ṇā | smṛtir vijñānam_ Lom Ladd tu dha
1931 ed., 3.1.18sātvikās tu ānṛśaṃsyaṃ samvibhāgarucitā titikṣā satyan dharmma āstikyaṃ jñānaṃ vuddhir mmedhā smṛtir anabhiṣvaṅgatā ca || rājasās tu duḥkhavahulatāghradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvam ahaṃkāro dambho māno harṣaḥ kāmakrodhaś ceti || tāmasās tu viṣāditvaṃ nāstikyam adharmmaśīlatā vuddhinirodho 'jñānaṃ durmmedhastvam akarmmaśīlatā nidrālutvañ ceti ||
K A1931, Lsaṃvibhā° N°tātikṣāsatyaṃ A1931satyaṃ Lsatyadharmāv Ladd vijñānaṃ A1931, Lbuddhir Lmme Ndhṛtir Ldhṛti A1931add dhṛtir A1931anabhiṣaṅgaś Nanabhicṭhaṅga Lnabhiṣagaś Lceti N°tā pradānaṃ Lduḥkhabahulatāṭanataraduśśīlatvam A1931duḥkhabahulatā'ṭanaśīlatā 'dhṛtirahaṅkāra A1931akāruṇyaṃ Nahaṃkaro Lsam_bhamānacharṣa A1931krodhaś Lkrodha kāmāś Ladd ca A1931ca; Lbhavanti | Nmasās Nviśādinvan Ldharmmaśīlatat Lbuddhi° A1931buddher nidho N°rodhojñānaṃ Ljñānan Ldurmmedhatvam
1931 ed., 3.1.19antarikṣās tu śabdaśabdendriyaṃ sarvvacchidrasamūho viviktatā ca | vāyavyās tu sparśaḥ sparśendriyaṃ sarvvaceṣṭāsamūhaḥ sarvvaśarīspandaranaṃ laghutā ca | taijasās tu rūpaṃ rūpendriyaṃ varṇṇasantāpo bhrājiṣṇutā paktir amarṣas taikṣṇyañ ca | āpyās tu raso ca rasendriyaṃ sarvvadravasamūho gurutā śaityaṃ sneho retaś ca | pārthivās tu gandho gandhendriyaṃ sarvvamūrttisamūho gurutā ca |
K Lāntarikṣāstu A1931āntarikṣāstu---śabdaḥ śa° Lśacbdaś śa° Nśabdaḥ sarvendriyaṃ Lsarvajidrasamūhe ra Lsparśa A1931sparśondriyaṃ Nsparśendriyacsa° A1931, L°rīraspandanaṃ°rīraspandanam N°rīraspandanalaghutā Ntejasās Ladd sa A1931, Nvarṇaḥ san°varṇṇaḥ san° Lvarṇasamūho Ldrāji° Nbhrājiṣṭutāpaktir Namarṣak Nadd tat Ntaikṣṇyañ A1931add śauryaṃ Ladd pīvyañ A1931, Lraso Nrasāra° A1931, Lrasanendriyaṃrasanendriyam_ Lom Nsarvamūrrtisa° A1931sarvamūrtasa° A1931, Lceticeti ||ceti |
1931 ed., 3.1.20tatra satvavahulam ākāśaṃ | rajovahulo vāyuḥ | satvarajovahulo 'gniḥ | satvatamovahula āpaḥ | tamovahulā pṛthivī ||
K A1931, Lsattvabahulamsatvabahulam Nākāśāṃ | A1931, Lrajobahulorajobahulo A1931°jobahulo L°cjobahulāgniḥ N°huclogniḥ | A1931, L°mobahulā N°hulo A1931, Ltamobahulā Lpṛthiviti | A1931add ti ||
1931 ed., 3.1.21bhavati cātra ||
K A1931ślokau Nbha || A1931add bhavataḥ | Ladd ślclokaḥ |
anyonyāni praviṣṭāni sarvvāṇy etāni nirddiśet |
sve sve dravyeṣu sarvveṣāṃ vyaktalakṣaṇam iṣyate ||
K Nanyo nyānupra° A1931, Lanyonyānupra° Nnirdiṣet | A1931, N, Lom
1931 ed., 3.1.22aṣṭau prakṛtayaḥ proktā vikārāś caiva ṣoḍaśa |
kṣetrajñāś ca samāsena svatantraparatantrata iti ||
K Nprakṛtaya Lprakṛtiya Lproktaḥ A1931, Lom A1931ṣoḍaśaiva tu || Nṣoḍaśaḥ | LṣoḍaLśaiva Ladd tu | A1931, N, Lkṣetrajñaśkṣectrajñaśkṣetrajñas Ltu Nsutantra pa° Lparatantrasvatantrataḥ || A1931°trayoḥ||

śārīrasya prathamo 'dhyāyaḥ ||

[Adhyāya 2: draft based on MS H (2023-07-29)]

1931 ed., 3.2.1 athātaḥ śukraśoṇitaviśuddhiṃ śārīraṃ vyākhyāsyāmaḥ ||*
K Lsuśrutaḥ | A1931°taśuddhiṃ Lom Nom
    • Witness N omits śārīraṃ, which offers a clearer syntax. Note that the 1931 and 1938 editions of the vulgate text offer two different solutions to the awkward phrase.
K A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.2.3 vāta pitta śleṣma* śoṇita kuṇapa granthi pūti pūya kṣīṇa mūtra purīṣa retāṃsi prajotpādaneṣv asamarthāni bhavanti |
K Le Lom Lom A1931retasaḥ A1931°ne A1931na samarthā Lasamanyāni Naśagarthā
    • The 1931 and 1938 editions of the SS by Ācārya have different readings at this point. śonita is included in the 1931 edition but omitted in the 1938 edition. There also seems to be some textual confusion between granthi and gandhi in the next passage.
1931 ed. 3.2.4 teṣu vātavarṇṇavedanaṃ vātena | pittavarṇṇavedanaṃ pittena | śleṣmavarṇṇavedanaṃ śleṣmaṇā | śoṇitavarṇṇam pittavedanaṃ śoṇitena | kuṇapañ ca raktena | granthibhūtaṃ śleṣmavātābhyāṃ | pūtipūyanibhaṃ pittaśoṇitābhyāṃ | kṣīṇaśukraṃ pittamārutābhyāṃ | mūtrapurīṣagandhi sannipātena | teṣu kuṇapa granthi pūti pūya retasaḥ kṛcchrasādhyāḥ | mūtrapurīṣaretasas tv asādhyā iti |
K Nom N, Lom N tena | Lom N°danām Ldoṣanimittāni Npattena | Lsvarṇavedanābhicr N°danaśleṣmaṇā | Lom N°varṇṇa A1931°varṇavedanaṃ Lvijñeyāni | A1931om A1931, Lkuṇapagandhyanalpaṃkuṇapagandhyanalpam_ Lom Lpūtipūyācbham_ A1931pittaśleṣmabhyāṃ, A1931kṣīṇaṃ prāg uktaṃ Lkṣīṇaṃ Nkṣīṇaśukrapi° Lprāg Nmūtrāpu° Luktacm_ puriṣa° A1931, L°teneti | Nkulaṇaṇapa Lgandhi Lom Npūraya A1931add kṣīṇa Lretāṃsi A1931°dhyāh, L°ddhyāni Lpuriṣaretas Nom °sas… | A1931asādhyāḥ iti || Lasāddhyam iti |
1931 ed., 3.2.5 ārttavam api tribhir ddoṣaiḥ śoṇitacaturthaih pṛthak dvandvais tribhiḥ samastaiś copasṛṣṭam abījan bhavati | tad api doṣavarṇṇavedanābhir vvijñeyaṃ | teṣu kuṇapagranthipūtipūyaprakāśan tad asādhyaṃ sādhyam anyac ceti ||
K Nom Nom Liti Nbhir N, L°turthaiḥ°turtthair Lom A1931pṛthagdvandvaiḥ Npṛthakdvandvais A1931, Lom Lcopasṛṣṭabījam_ A1931, Nabījaṃabījam Havījan Ljam Hadd na A1931°nādibhir N°nāticbhir L°grandhipūyaprakāśaṃ A1931°yakṣīṇamūtrapurīṣaprakāśam N°śat A1931, Lom Lkṛcchrasāddhyaṃ Ladd puriṣārttavam Lacsāddhyaṃ Nanyac ceti || Lom
1931 ed., 3.2.6 bhavati cātra ||
teṣv ādyāñ śukradoṣāṃs trīn snehasvedādibhir jjayet |
kriyāviśeṣair mmatimān tathaivottaravastibhiḥ ||
K A1931, Nbhavanti Lbha | A1931ādyān Nādyāṃ Hādyāḥ Lcchukra° Hśuckradoṣās N, Htrī Ltrīṃ Lsnehanasve° A1931tathā cottarabastibhiḥ ||
1931 ed., 3.2.6a tatra vātātmake retasi bilvavidārīkṣīram āsthāpanam | madhūka rāsnā devadāru sarala vipakvan tailan tad uttaravastiṣu vidadhyāt || dāḍima mātuluṅga phala saindhava kṣāra vasukavasira siddhaṃ sarppiḥ pāyayet ||
K A1931, Lom Ntailam Nom Hmātulaṅga N°vacśira
1931 ed., 3.2.6b pittātmake retasi payasyā śrīparṇṇīmadhukavipakvaṃ kṣīram āsthāpanaṃ | sarjjadhavakalkaṃ yonyā dhārayet | madhukavipakvaṃ tailam anuvāsanaṃ | tad evottarabastiñ ca vidadhyāt | kāṇḍekṣu śvadaṃṣtrā guḍūcī madhuparṇṇī bhṛṅga pañcamūla siddhaṃ sarppiḥ pāyayet ||
K Npiḍrātmaka A1931, Lom N°parkaṃ Nom N°parkatailam H°ravastiñ Nkaṇṭhekṣu Nśvadaṃṣṭrā N, Hbhṛṇa N°lale Npayet ||
1931 ed., 3.2.6c śleṣmātmake retasi rājavṛkṣakaṣāyam āsthāpanaṃ | pippalīviḍaṃgamadhuvipakvan tailam anuvāsanan | tad evottarabastiñ ca vidadhyāt | pāṣaṇabheda kāśmaryāmalaka pippalī vasuka vasira siddhaṃ ghṛtam prayacchet pānārthaṃ ||
K A1931, Lom N°parkan N°na H°rava-cstiñ Hpāṣāṇa° Npāṣāṇabhedaka Nkāśmama° Npippaltī Nvaśuka
1931 ed., 3.2.6d bhavanti cātra ślokāḥ ||
K Nom A1931, Lom Nśloka ||
1931 ed., 3.2.7 pāyayen manujaṃ sarpir bhbhiṣak śoṇitaretasi |
dhātakīpuṣpakhadiradāḍimārjjunasādhitam ||
K A1931pāyayeta naraṃ Lom Nmacnujan Nbhiṣaj choṇi° Hbhbhiṣa-ck choṇi° A1931bhiṣak kuṇapare° N°mārjjanasādhitam ||
1931 ed., 3.2.8 kuṇapākhye pibet sarppiḥ śālasārādisādhitaṃ ||
granthibhūte 'śmabhiḥ siddhaṃ pālāśe cāpi bhasmani ||
K A1931pāyayed Nkuṇapākhyo A1931athavā N, Lsāla°la°cla° Nsmabhi A1931śaṭīsaiddhaṃ Hpālāse Lcpālāśair A1931, Lvāpivā'pi Hcā pic Lbhasmabhiḥ |
1931 ed., 3.2.9 parūṣakavaṭādibhyām pūyābhe cāpi sādhitam ||
prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi ||
K N°kaṭāṭādibhyām Lom A1931pūyaprakhye A1931ca Ntatñāyaṃ
1931 ed., 3.2.10 viṭprabhe pāyayet sarppiś citrakośīrahiṅgubhiḥ |
K Nvidprare Lsnehādiś ca A1931siddhaṃ Lkamaḥ Ladd kāryyaḥa pañcasv eteṣu jānatā | Lom A1931add snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam ||
3.2.10a snehādīnāṃ kramaṃ kuryāt ṣaṭsv eteṣu paṇḍitaḥ ||
K, L A1931om Nkuct Nṣaṭkhapy Neḍeṣu Hateṣu
3.2.10aa asevanāc ciraṃ strīṇāṃ kriyāyogāt tathaiva ca |
A1931, K, L Nasevaṇāc H°gāttathaiva
3.2.10b kaṣāyakaṭutiktānāṃ dravyāṇām atisevanāt ||
A1931, K, L Hdrvyāṇām
3.2.10c tathāmlaṃ lavaṇaṃ rūkṣaṃ śuktaṃ paryuṣitan tathā |
A1931, K, L Htathā slaṃla° Ntathāmblala° Nsuktam Npayuṣitan
3.2.10d vegād yātāc ca yogīnāṃ gamanāc ca praduṣyati ||
A1931, K, L Nvegāghātāc Hvegādyātāc Nyonīnāṃ
3.2.10e tathārttavadoṣe ca snehādikarmmam upadiśet |
A1931, K, L Ntathāva° N°karma sa Npadaset |
3.2.10f yathaivoktan tathaivottaravastiñ ca vidadhyāt |
A1931, K, L
3.2.10g tatrāśaṇavātātmake bhaṅgābhadradārukāśmaryaphalasiddhaṃ ghṛtam pāyayet |
A1931, K, L Ntatra vā° N°kāśyapaphalasindhaghṛtaṃ
3.2.10h payasyā kāśmarya phala kṣīra vidārī kṣīrodaka siddhaṃ vā kṛsarapāyasapiṇḍaṃ yonyān dhārayet |
A1931, K, L Nthārya NkṣīrodaL Nom Npāyasapittaṃ Nyonyā Nkṣārayet |
3.2.10i madhukamuṅgaparṇṇīkaṣāyam ācamanaṃ
A1931, K, L
3.2.10jpittātmake cārttave |
A1931, K, L N°kecvārttave
3.2.10k kākolīkṣīravidārīkvāthaṃ śarkkarāyuktam pāyayet |
A1931, K, L N°rītkāthaṃ Nsarka°
3.2.10l madhukapuṣpakāśmaryaphalakvātham phānitayuktam vā candanapayasyākalkaṃ yonyān dhārayet |
A1931, K, L Nmadhūkapuṣpakāsmaryaphalatkāthaṃ Nphāṇita° Nom Nom Npāyayet ||
3.2.10m nimbagairikakaṣāyam ācamanaṃ ||
A1931, K, L Nnigvarauri° H°ṣāyamācamanaṃ || Nacimanaṃ |
3.2.10n śleṣmātmake bhadraśriyakaṭukarohiṇīkaṣāyam pāyayet |
A1931, K, L N°ṣā Nyayet |
3.2.10o kṣīravṛkṣapravālakalkam vā |
A1931, K, L
3.2.10p tindukakapithaśalāṭucūrṇṇam vā kṣaudreṇa lehayet |
A1931, K, L N°tthasalāducūrṇṇam
3.2.10q sarjjadhavakalkaṃ yonyān dhārayet |
A1931, K, L Nsarjathacva° Nyonyām Nvārayet ||
3.2.10r lādhratindukakaṣāyam ācamanaṃ ||
A1931, K, L Nlodhratinduka°
3.2.10s granthibhūte śṛṅgaverapāṭhācūrṇṇayuktaṃ śvetasurasām prayacchet |
A1931, K, L N°yuktāṃ Nprayacchetuā
3.2.10t kuṣṭhabhadradārukalkaṃ yonyān dhārayet |
A1931, K, L Hyonyāndhā° Nyonyāmvārayet |
3.2.10u teṣām eva kaṣāyam ācamanaṃ ||
A1931, K, L
3.2.10v kuṇapākhye mañjiṣṭhābhadraśriyakaṣāyaṃ pāyayet ||
A1931, K, L Nmaṃjiṣṭhāśraya°
3.2.10w kuṭajaphalabhadraśriyacandanam vā śarkkarāyuktaṃ ||
A1931, K, L Nkuṭujaphalabhadrapriya°
3.2.10x pūyābhe vā tad eva prayacchet |
A1931, K, L Npūyābhevātadecva
3.2.10y khadirārjjunakalkaṃ yonyāṃ hārayet |
A1931, K, L Nvārayet |
3.2.10z tayor eva kaṣāyam ācamanaṃ ||
A1931, K, L
3.2.10a1 krimijāte vidañgapāribhadrakamañjiṣṭhākaṣāyam pāyayet |
A1931, K, L Nviḍaṅga°
3.2.10a2 kṣaudrayuktaṃ surāṣṭāṣṭrārocanākalkam bhadraśriyakalkaṃ yonyān dhāryet |
A1931, K, L Nsurāṣṭhāro° N°kalkayuktaṃ Nyonyām Nvārayet ||
3.2.10a3 tayor eva kaṣāyam ācamanam bhavati ||
A1931, K, L Ntavaka° Nom
3.2.10a4 bhavati cātra ||
A1931, K, L
1931 ed., 3.2.12cd vidhim uttarabastyantaṃ kuryād ārtavaśuddhaye |
K A1931add śukram icchanti kecit tu tailakṣaudranibhaṃ tathā || Luttaravastyuktaṃ N°bastyan taṅ
1931 ed., 3.2.13 kuryāt kalkam picūṃś cāpi pathyāny ācamanāni ca ||
K, H A1931add strīṇāṃ snehādiyuktānāṃ catasṛṣv ārtavārtiṣu || A1931kalkān Lkalpān Npi Npathyācma°
1931 ed., 3.2.14 durggandhapūtisaṃkāśe majjābhe vāpi śoṇite |
K, N Ldurgandhe pū° A1931durgandhipūyasaṅ° A1931majjatulye Lmajjobhe A1931tathā Lc A1931'rtave ||
1931 ed., 3.2.15 pibed bhadraśriyakvāthañ candanakvātham eva vā ||
K, H Lbhadraśrīya° A1931bhadraśriyaḥ kvāthaṃ N°yatkāthañ Lcandanam_ kvātham Neṭha A1931ca || A1931add śukradoṣaharāṇāṃ ca yathāsvam avacāraṇam ||
1931 ed., 3.2.14ab granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca |
K Lcṭhā Npāṭhābhyūcṣaṇāvṛkṣakāni Lvṛkṣakaṃ Lkaṭubhis Ltribhiḥ |
1931 ed., 3.2.14a kṣāranāgarahiṃgūnān niḥkvāthaṃ surasām pibet ||
A1931, K, L Hnikvāthaṃ Nniḥkvāthasu°
K A1931add yogānāṃ śuddhikaraṇaṃ śeṣāsv apy ārtavārtiṣu || anne(nnaṃ) śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam ||
1931 ed., 3.2.24 evam aduṣṭaśukraḥ śuddhārtavā || *
K Lduṣṭaśukaś N, H, Lśuddhārttavāmśuddhārtavām ||śucddhārttavām A1931add ca ||
    • We emend against all the manuscript witnesses. MS H adds a Newa comma after ṛtau in the next section, suggesting that the scribe thought that was the start of a new section of text.
1931 ed., 3.2.25 ṛtau prathama divasāt prabhṛti brahmacāriṇī snānānulepanālaṅkāra vilekhana virahitā divāsvapnāñjanāśru pātābhyaṅga nakha cchedana pradhāvana hasana kathanātiśabda śravaṇāyāsam pariharet |
kiṃ kāraṇaṃ | divā svapatyā badhiraḥ | añjanād andhaḥ | rodanād vikṛtadṛṣṭiḥ | snānānulepanād duḥśīlaḥ | tailābhyaṅgāt kuṣṭhī | nakhāvakarttanāt kunakhaḥ | pralepanāt khalatiḥ | mārutāyāsasevanād unmatto garbhbho bhavatīty evam etān* pariharet ||
darbha saṃstaraṇa śāyinīṃ karatala śarāva parṇṇānām anyatama bhojinīṃ haviṣyaṃ tryahaṃ bharttā rakṣet | tataḥ śuddhasnātān tu caturthyām anāhata vastravāsinīm alaṅkṛtāṃ kṛtamaṅgalasvasti vācanām bharttāran darśayed |
api tat kasya hetoḥ ||
K Nthama H, L°riṇīṃ°riṇīm_ Nsnānanu° L°kārācvalekhana A1931om H°tān Lom N°nācśrū A1931pāta snānānulepanābhyaṅga A1931śravaṇāvalekhanānilāyāsān H°yāsām A1931kāraṇaṃ? A1931svapantyāḥ Nsvapantyā A1931svāpaśīlaḥ, Hom Najerād A1931°nā A1931duḥkhaśīlaḥ, Hadd vadhiraḥ | añjanād andhaḥ | rodanād N°gā A1931nakhāpaka° A1931kunakhī pradhāvanāc cañcalaḥ, A1931add hasanāc chyāvadantauṣṭhatālujihvāḥ, A1931pralāpī cātikathanāt, Npralekhanā Lom A1931add atiśabdaśravaṇād badhiraḥ, avalekhanāt Nlati || Lrahitāṃ Nmārutoṣase° Lom Hutmatto A1931, Ngarbho N, Hetām Lom Hdarbhbha A1931, Lsaṃstara Nsaṃstaraṃ Nśārpi Lśāyinim c Nsarovapa° Lparṇāvyannya° A1931parṇānya° Lbhojinim c A1931haniṣyaṃ, Nhaviṣyan Lbhaviṣya A1931add ca A1931bhartuḥ A1931saṃra° Lraṣite | A1931śuddhasnātāṃ Lśuddhasnātācñ A1931, Lom A1931caturthe A1931'hany ahata Lhata A1931vāsāṃ Lvāsinam | A1931samalaṅ° N°galaṃ svasti Lvācakāṃ A1931bhartāraṃ Nbhartur A1931om A1931, Hhetoḥ? ||
    • We emend from etām to the vulgate's etān for sense.
1931 ed., 3.2.26bhavati cātra ||
pūrvvam paśyed ṛtusnātā yādṛśan naram aṅganā |
tādṛśañ janayet putram bharttāran darśayet tataḥ ||
K A1931, H, Lom A1931yādṛśaṃ Nsan Na...nā | Ltadṛśañ A1931bhartāraṃ A1931, Lataḥataḥ ||ataḥ |
1931 ed., 3.2.27 tato vidheyaṃ putrīyam upādhyāyaḥ samācaret |
karmānte ca kramaṃ hy etam avekṣyeta vicakṣaṇaḥ ||
K A1931, Lvidhānaṃ Nvidheya A1931purtīyam Nṣuṃtrīyam Lputriyam Lsamārabhet . Nkarmāt te Lkarmante Nkraṃcma Lom A1931enam Lcedam A1931ārabheta Lupeckṣeta
1931 ed., 3.2.28 tato 'parāhṇe pumān sarppiḥkṣīrābhyāṃ śālyodanam abhiprāśya māsaṃ brahmacārī tailamāṣottāhārān nārīm upagacched rātrau sāmabhir abhiviśvāsya vikalpam evaṃ caturthyāṃ ṣāṣṭhyām aṣṭamyān daśamyāṃ dvādaśyāñ copeyād |
K Ladd ca Nṣumāṃ A1931add māsaṃ brahmacārī sarpiḥsnigdhaḥ Lsarppikṣī° A1931bhuktvā Nabhiprāśyam Nāsam A1931brahmacāriṇīṃ tailasnigdhāṃ A1931°ṣottarāhārāṃ N, H°ṣottarāhārān°ṣottarāhācrān L°cṣottarān A1931, Lupeyādupeyāt | A1931sāmādibhir Lviśvāsyā | Nvikalpām Lsaṃkalpya A1931vikalpayaivaṃ Ladd ca Lom A1931, N, Lṣaṣṭhyāmṣaṣṭhyām A1931aṣṭamyāṃ N| L Nom Lvopeyāt | A1931add iti putrakāmaḥ || Hadd ataḥ |
1931 ed., 3.2.31 ataḥ paraṃ māsād upeyāl |
K A1931add tatra prathame divase ṛtumatyāṃ maithunagama(nama?)nāyuṣyaṃ puṃsāṃ bhavati, yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate; dvitīye 'py evaṃ sūtikāgṛhe vā; tṛtīye 'py evam asaṃpūrṇāṅgo 'lpāyur vā bhavati; caturthe tu saṃpūrṇāṅgo dīrghāyuś ca bhavati | na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati, yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhnaṃ gacchati tadvad eva draṣṭavyam | tasmān niyamavatīṃ trirātraṃ pariharet | N, Hom Lpara Nparasmāsād Lmāsan A1931upeyāt || Lnopeyāt ||
1931 ed., 3.2.32 labdhagarbhbhann iva ca | teṣv evāhaḥsu lakṣmaṇāvaṭaśuṅgāsahadevāviśvadevānām anyatamam abhiṣūyāt | trīṃś caturo vā bindūn dadyād dakṣiṇe nāsāpuṭe putrakāmāyai vāme strīkāmāyai na cainan niṣṭhīved iti ||
K Hlabdha ga° A1931labdha garbhāyāś Nlacca garbhānn Llabdhagarbhānna A1931, Lom Neva A1931caiteṣv Lcaiveteṣv Nbhataṣṭabāhssulakṣmaṇāvapṛśuṅgāsahasrādervāviśvarectasaca° A1931, LahaḥsuaLhassu A1931kṣīreṇābhiṣutya Labhiṣuya Nbindun Ndakṣiṇa° Nrśāyevāme A1931om A1931ca tān Ncainaj Lcaivetan Njiṣṇīved A1931om Ladd bhātakā
1931 ed., 3.2.32a ślokāḥ ||
A1931, K, N, L
1931 ed., 3.2.11cd sphaṭikābhaṃ dravaṃ snigdhaṃ madhuram madhugandhi ca |
K Lsphaṭickābhan Nom Lsnigdhama
1931 ed., 3.2.12ab śukram icchanti kecit tu kṣaudratailasamaprabhaṃ ||
A1931, K, N L°lanibhan Ladd tacthā |
1931 ed., 3.2.17 śaśāsṛkpratimaṃ yat tu yad vā lākṣārasopamaṃ |
tad ārtavam praśansanti yac ca na virajyate ||
K Lśaśāsṛk_sadṛśaṃ N sāsṛkṣutimaṃyan N°pasaṃ | L°pamama . A1931, Lpraśaṃsanti Nprasusanti A1931vāso Ncādhbhyu H Lvcāpsu A1931virañjayet || Lvirajyati |
1931 ed., 3.2.18 tad evātiprasaṅgena pravṛttam anṛtāv api |
asṛgdaram vijānīyād raktalakṣaṇalakṣitaṃ ||
K Levati° A1931pranṛttamanṛtāv Npravṛttananṛtāv Lannṛtāv Hanṛtāvacpi | Nasṛgharaṃ A1931add ayo 'nyad Nrakṣaktalakṣathalakṣitaṃ || A1931°kṣaṇāt ||
1931 ed., 3.2.19 asṛgdaraṃ bhavet sarvvan sāṅgamarddan savedanaṃ |
atipravṛttau daurbbalyam bhramamūrcchā tam astṛṣā ||
K A1931asṛgdaro Lom A1931sarvaḥ Nsarvaṃ A1931sāṅgamardaḥ Nsāṅgamarddasa° A1931savedanaḥ || A1931tasyātivṛttau A1931bhramo mūrcchā N, Hbhrama mūrcchābhrama mūrcchā A1931, Ntamas tṛṣā || Htamastṛṣā ||
1931 ed., 3.2.20 dāhaḥ pralāpaḥ pāṇḍutvan tandrā rogāś ca vātajāḥ |
taruṇyā hitasevinyās tad alpopadravam bhavet ||
K Lom A1931pāṇḍutvaṃ Nhise° A1931tam Ntalpo° A1931bhiṣak ||
1931 ed., 3.2.21cd doṣair āvṛtamārggatvād ārttavan naśyati striyāḥ |
A1931, K, N, H, L
1931 ed., 3.2.22 tatra māṃsa kulatthāmla tilamāṣasurā hitāḥ ||
pāne mūtram udaśvic ca dadhiśuktañ ca bhojane |
K Lom A1931matsya Nmānsa Nkulatthāmbla Nhitā || Nreṃ Nudatsvir Nva Ndadhisuktañ
1931 ed., 3.2.23 kṣīṇam prāgīritaṃ raktaṃ salakṣa-ṇacikitsitaṃ ||
tathāpyasya vidhātavyam vidhānaṃ raktapittavat |
K Lom A1931tathā'py atra Ntathāpy asya A1931naṣṭaraktavat ||
K A1931add eṣūttarottaraṃ vidyād āyur ārogyam eva ca || prajāsaubhāgyam aiśvaryaṃ balaṃ ca divaseṣu vai ||
K A1931add ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyām ekādaśyāṃ ca strīkāmaḥ; trayodaśīprabhṛtayo nindyāḥ || Nadd turthāṣuṣāmuṣakṣi (From folio A 1267_11_67(1st half)) (From folio A 1267-11+103612+103) payād ataḥ
1931 ed., 3.2.33 dhruvañ caturṇṇāṃ sānnidhye garbhbhaḥ syād vidhipūrvvakaḥ ||
kṣettrabījodakatṛṇāṃ sāmagryād aṅkuro yathā ||
K Ndhrūvam Ldhruvan Ltrayāṇāṃ Ncaturṇṇāsāniṇyagarbhaṃ A1931, Lsānnidhyādsānniddhyāt A1931garbhaḥ Lgarbha Hsyādvidhi° A1931°rvakaḥ || L°rvakam || A1931ṛtukṣetrāmbubījānāṃ Nkṣatrabījodakarkkunāt Lkṣetrambījodakādīrāṃ Lsānniddhyād Naṃjju
1931 ed., 3.2.34 evaṃ jātā rūpavanto mahāsattvāś cirāyuṣaḥ ||
bhavanty ṛṇapramoktāram saputrāḥ putriṇāṃ hitāḥ ||
K Lrūpāvanto A1931sattvavantaś Nmahāsandhāś Hṛṇasya mo° A1931, Nṛṇasya moktāraḥ Lāṇapramoktāras A1931, Lsatputrāḥ A1931putriṇe(ṇo) Lputriṇā
1931 ed., 3.2.35 tatra tejodhātur varṇṇānām prabhavaḥ iti kṛtvā | yadā garbhbhāttāvayān dhātuprāyam āhāram bhavati | tadā garbhbhasya gauratvaṃ | pṛthivīdhātuprāyaḥ kṛṣṇatvaṃ | pṛthivyākāśadhātuprāyaḥ śyāmatvaṃ | yādṛkvarṇṇam āhāram upasevate garbhbhiṇī tādvarṇṇaḥprasavo bhavtīty eke bhāṣante | yathā kṛṣṇapītasvetāsu bhūmiṣu sarppavṛścikagalagoṇādayaḥ satvāḥ kṛṣṇapītaśveta iti || tatra dṛṣṭibhāgam apratipannan tejo dhātur jjātyandhaṃ karoti | tad eva raktānugataṃ raktākṣaṃ | śleṣmānugataṃ śuklākṣaṃ | pittānugatam piṅgākṣaṃ | vātānugatam vikṛtākṣaṃ ||
K Ntejodhātuva° Ltejodhātuvarṇānāma A1931sarvava° A1931prabhavaḥ, A1931sa Ldayā A1931, Ngarbhotpattāvgarbhotpattāv Lcgarbhotoattāv H°vayāndhātuLprāya A1931, Labdhātuprāyo Napāndhā tu prāyam A1931, Lom Hmāhāram A1931garbhaṃ N, Lgarbhasya A1931gauraṃ Lgauravaṃ A1931, Lkarotiadd karoti,add karoti . L°dhātuḥ cprāyaḥ A1931kṛṣṇaṃ, Lkāḻaba L°śatoyacdhātuḥ prāya A1931kṛṣṇaśyāmaṃ, toyākāśadhātuprāyo gauraśyāmam | A1931yādṛgvarṇam Nyādṛg varṇṇam Lvādṛśavarṇṇaṃ Lannacm Nupaseveta A1931, N, Lgarbhiṇī A1931tādṛgvarṇaprasavā Ltādṛkavarṇṇaṃ prasūta Ntad varṇṇaḥ prajaty A1931bhavatīty Lity Nyadhākṛṣṇapītaśvetāsubhū° A1931, Lom Hsa-cppavṛ° N°ścikaṃ | lagoḍikādayaḥ Nom H°tasveta Lpratipannas A1931°pannaṃ Ltejodhātur A1931om Lsa L°gato A1931pittānu° L°gataḥ A1931piṅgākṣaṃ, A1931śleṣmānu° L°gataḥ A1931śuklākṣaṃ, L°gato A1931add iti || Ladd iti bhakaḥ |
1931 ed., 3.2.36 bhavanti cātra ||
K, N Lom A1931add ghṛtapiṇḍo yathaivāgnim āśritaḥ pranilīyate || visarpaty ārtavaṃ nāryās tathā puṃsāṃ samāgame ||
1931 ed., 3.2.36a viśuddhaḥpavano yasya nayane pratipadyate |
A1931, K, N, L
1931 ed., 3.2.36b jāyate nayane tasya nimne kṛṣṇe site tathā ||
A1931, K, N, L
1931 ed., 3.2.36c pittaṃ kaphayutaṃ yasya nirmmalaṃ yāti locane |
A1931, K, N, L
1931 ed., 3.2.36d haripiṃglasamjñā vai jāyate tasya locane ||
A1931, K, N, L
1931 ed., 3.2.36e vinirddhūtamalaḥ śleṣmā yadā vrajati locane |
A1931, K, N, L
1931 ed., 3.2.36f tasya netre prakāśete śuklamaṇḍalamaṇḍale ||
A1931, K, N, L
1931 ed., 3.2.36g raktaṅ kaphayutaṃ yasya yadā vrajati locane ||
A1931, K, N, L Hraktaṅka°
1931 ed., 3.2.36h kapotanīle nayane rakte vā jāyate nṛṇāṃ ||
A1931, K, N, L
1931 ed., 3.2.36i ghṛtakumbho yathā hy agnim āśritaḥ pravilīyate |
A1931, K, N, L Hagnimāśritaḥ
1931 ed., 3.2.36j prasarpped ārttavannāryāḥ puruṣasya samāgamāt ||
A1931, K, N, L Hprasarppedārtta°
1931 ed., 3.2.37 bīje tu vāyunā bhinne dvau jīvau kukṣim āgatau |
yamāv ity abhidhīyete dharmmetarapurā kṛtau ||
K, N A1931, Lntarvāyunā'ntarvāyunāntarvāyunā A1931om L°yeta Lthacrmmetarapuraskṛtau | A1931°puraḥsarau ||
1931 ed., 3.2.37.1 miśribhāve yadā puṃso retas subahunirmmalaṃ |
tadā prasūyate nārī garbhbhiṇī dārakadvayaṃ ||
A1931, K, N, H, L
1931 ed., 3.2.37.2 miśrī bhāve striyāś caiva bahuśukraṃ yadā bhavet |
kanyādvayan tadā nārī sūyate nātra saṃśayaḥ ||
A1931, K, N, H, L
1931 ed., 3.2.38 āsevyo nāma bhavati strīpuṃsor alpabījayoḥ ||
sa śuklaṃ prāsya labhate dhvajocchrāyam asaṃśayaḥ ||
K, N A1931om Lāsekyo A1931om A1931om A1931pitror A1931atyalpabījatvād āsekyaḥ A1931add puruṣo A1931add bhavet || A1931, Lśukraṃ A1931, Lprāśyaprācśya A1931, Lasaṃśayamasaṃśayam ||asaṃśayuyam |
1931 ed., 3.2.39 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ ||
sa yoniśephasor ggandham āghrāya labhate balaṃ ||
K, N Lcpūtiyonyāñ Lyośe° H°phasorggandham
1931 ed., 3.2.40 sve gude brahmacaryād yā strīṣu svāsu pravartate |
kumbhīkaḥ sa tu vijñeya īrṣyakaṃ śṛṇu cāparaṃ ||
K, N Lom A1931°ryādyaḥ A1931puṃvat A1931ca
1931 ed., 3.2.41 dṛṣṭvā vyavāyam anyeṣāṃ vyavāyāya pravarttate |
īrṣyakaḥ sa tu vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamaṃ ||
K, N Lom A1931vyavāyamany eṣāṃ Hvyavāyamanyeṣāṃ A1931vyavāye yaḥ A1931ca A1931ṣaṇḍakaṃ
1931 ed., 3.2.42 kaumāryāṃ yam tṛtau mohād aṅgan eva pravartate |
tatra strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñakaḥ ||
K, N Lbhāryyāya A1931yo bhāryāyāmṛtau Hyamtṛtau Ladd sa Ltv ṛtau A1931, Haṅganeva Laṃganāvat_ A1931tataḥ Hstrīr ece° L°tācāroḥ A1931, Lṣaṇḍasaṃjñitaḥṣaṇḍasaṃjñitaḥ ||ṣaṇḍasaṃjñitaḥ |
1931 ed., 3.2.43 ṛtau puruṣavac cāpi yadi yoṣit prapadyate |
tatra kanyā yadi bhavet sā bhaven naraceṣṭitā ||
K, N A1931puruṣavadvā'pi A1931, Lom A1931, Lpravartetāṅganā yadipravartetāṅganā yadi || pravarttetāṃganā yadi . A1931bhavenna°
1931 ed., 3.2.44 āsekyaś ca sugandhī ca kumbhīkaś cerṣyakas tathā |
saśukrakās tv amī jñeyā hy aśukraḥ ṣaṇḍhasaṃjñakaḥ ||
K, N Lom A1931saretasas A1931om A1931ṣaṇḍa(ṇḍha)saṃjñitaḥ ||
1931 ed., 3.2.45 anayor vviprakṛtyā tu teṣāṃ śukravahāsirā ||
harṣāt sphuṭatvam āyānti dhvajocchrāyan tato bhavet ||
K, N A1931anayā Lom A1931śukravahāḥ sirāḥ || H°hā-L sirā || A1931dhvajocchrāyas Hdhvajocchrāyantato
1931 ed., 3.2.46 ākārācāracintābhir yādṛśībhiḥ samanvitau |
strīpuṃsau tu bhaveyātāṃ tayor ggarbhbho 'pi tādṛśaḥ ||
K, N A1931āhārācāraceṣṭābhir Lom A1931samupeyātāṃ A1931putro
1931 ed., 3.2.47 yadā tu nārīnārī ca maithunāyopakalpataḥ |
muñcantaḥ śukram anyonyam anasthis tatra jāyate ||
K, N Lom A1931nāryāv A1931upeyātāṃ A1931add vṛṣasyantyau A1931kathaṃcana || A1931om A1931muñcantyau
K, N A1931add ṛtusnātā tu yā nārī svapne maithunam āvahet || ārtavaṃ vāyur ādāya kukṣau garbhaṃ karoti hi ||
K, N A1931add māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam || kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ ||
1931 ed., 3.2.50 sarppavṛścikakuṣmāṇḍavikṛtākṛtayas tu te |
garbhbhā evamvidhāś cānye jñeyāḥ pāpakṛto bhṛśaṃ ||
K, N Lsarpavṛścikakūṃbhāṇḍa° A1931sarpavṛścikakūṣmāṇḍa° A1931ca A1931, Lyeye || ye . A1931, Lgarbhās A1931add tv A1931ete striyāś Ltv etā strīyacś A1931, Lcaiva A1931pāpakṛtā
1931 ed., 3.2.51 garbhbho vātaprakopeṇa dauhṛde na vimānitaḥ |
bhavet kubjo 'thavā kūniḥ paṅgur mmūko 'tha mirmmiṇaḥ ||
K, N A1931, Lgarbho L°pena A1931, Lom A1931vāvamānite || Lcāvamānicte | A1931, Lkubjaḥ A1931, Lkuṇiḥ Hkūni Lpaṃkur A1931mūko Lmmūkho A1931minmina eva vā || Lcdurmmana eva vā |
1931 ed., 3.2.52 mātāpitror anācārād aśubhaiś ca purākṛtaiḥ |
vātādīnām prakopeṇa garbhbho vaikṛtam āpnuyāt ||
K, N Lmātrāpitroś Lca nāstikyāt_ A1931tu nāstikyādaśubhaiś Lvātādināñ A1931, Lca kopena A1931garbho Lgarbha A1931vikṛtim Lucyate |
1931 ed., 3.2.53 malālpatvād ayogāc ca vāyoḥ pakvāsayasya ca |
vātamūtrapurīṣāṇi na garbhbhasthaḥ karoti ha ||
K, N A1931, Lpakvāśayasya Lva || A1931, Lgarbhasthaḥgarbhasthaḥ A1931hi ||
1931 ed., 3.2.54 jarāyunā mukhe cchanne kaṇṭhe ca kaphaveṣṭite |
vāyor ggatinirodhāc ca na garbhbhasthaḥ praroditi ||
K, N A1931jarāyuṇā Ljarāyaṇā Lvāyo A1931mārgani° Lmārgapraro° A1931, Lgarbhasthaḥ Lprarodati |
1931 ed., 3.2.55 niśvāsocchvāsasaṃkṣobhaḥ svapnāṅ garbhbho 'thagacchati |
mātur nniḥśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān ||
K, N A1931niḥśvāsocchvāsasaṅkṣobhasvapnān Lom A1931garbho H'tha ga° A1931'dhiga° A1931māturniśva°
1931 ed., 3.2.56 sanniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavau |
taleṣv asaṃbhavo yac ca romnām etat svabhāvataḥ ||
K, N Lpātacnokt_bhavau . A1931yaś A1931, Lromṇāmcromṇām
1931 ed., 3.2.57 bhāvitā pūrvvadeheṣu satataṃ śāstrabuddhayaḥ |
bhavanti sttānabahulāḥ pūrvvajātismarā narāḥ ||
K, N A1931, Lbhāvitāḥ Lom A1931sattvabhūyiṣṭhāḥ
K, N A1931add karmaṇā codito yena tad āpnoti punarbhave || abhyastāḥ pūrvadehe ye tān eva bhajate guṇān || Ladd bhavanti sactvabahulāḥ purojātismarā narāḥ . mātrajāni talāny asmādyasmād romṇām asaṃbhava.... pitrajāni pradeśāni bahuromāṇi tatvataḥ ||

iti śārīraṃ dvitīyo 'dhyāyaḥ || ||

[Adhyāya 3. Draft based on MS H]

1931 ed., 3.3.1 athāto garbbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ ||
K, N A1931°krānti Lgarbhāvakāntīyama
K, N A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.3.3 saumyaṃ śukramārttavam āgneyam itareṣām apy atra bhūtānāṃ sānnidhyam asty anunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca ||
K, N A1931śukram ārtavam Lśukraṃ Ladd ārttavam | Latra py A1931sānnidhyamastyaṇunā Laṇatranām | A1931add parasparānugrahāt
1931 ed., 3.3.4 tatra dampatyoḥ samprayoge tejaḥ śarīrādvāyussamīrayati | tatra tejo 'nilasannipātāc chukraṃ cyutaṃ yonim abhiprapadyate | saṃsṛjyate cārttavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbbhāsayam anuprapadyate kṣettrajñaścetayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣo gantā sākṣī dhātā vaktā yaḥ ko 'sāvādya āyur ity evam ādibhiḥ paryāyavācakair nnāmabhir abhidhīyate | daivasaṃyogād akṣayo 'vyayo cintyo bhūtātmā satvarajastamobhir ddevāsurair aparaiś ca sahabhāvair vvāyunā preryamāṇo garbbhās ayam anupraviśati ||
K, N Ltat A1931strīpuṃsayoḥ Ltu A1931saṃyoge Lśukam Lom A1931°dvāyurudīrayati, Lstrīpuṃsayos A1931tatastejonilasannipātacchukraṃ Lom H°tāc chukraṃ Lsaṃprayocge A1931yonimabhipratipa° Lom Lom Lom Lom A1931add (garbho?) Lyonau A1931add (garbho?) A1931garbhāśayamanupratipa° Lom A1931kṣetrajño vedayitā Lraja Lom Lom Lom Lom Lvrisuṣṭam A1931add sraṣṭā Lom Lom Lanvakṣacm Lom A1931'sāvityevam Leva Lom Lom A1931°cakairnāmabhir Lbhūtātmanā Lca A1931dainasaṃ(yo?)gādakṣayo Lsaha A1931bhūtātmanā Lbhūtvā A1931add sahānvakṣaṃ A1931daivā° A1931, Lom saha° A1931vāyunā'bhipre° Lvāyunābhipreryyamāṇaṃ Lgarbhāśayam A1931garbhāśayamanupraniśyāvatiṣṭhate || Lāt_myāvatiṣṭhate |
1931 ed., 3.3.5 tatra śukrabāhulyāt pumān ārttavabāhulyāt strī sāmyādubhasakaṃ ||
K, N Lsāmyād ubhayor nnapuṃsakam | A1931°bhayor napuṃsakam A1931add iti ||
1931 ed., 3.3.6 tatra ṛtudvādaśarātraṃ bhavati | tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyam punso bhavati | yac ca tatrādhīyate garbbhaḥ saprasavato vipadyate | dvitīye tikīgṛhe vipadyate || tṛtīye 'py evam asampūrṇṇo 'ṅgo 'lpāmaṃ 3yuś ca bhavati | tasmāt trirātram pariharet | na ca pravarttati raktabījaṃ pradiṣṭaṃ guṇakaraṃ bhavati | yathā nadyām pratisrovidravyaṃ pratikṣiptaṃ na pratinivarttate | tadvad bījaṃ draṣṭavyan tasmāt trirātran niyamavantīm pariharet | tatra ṛtudvādaśarātran dṛṣṭvā nārttavā bhavati | adṛṣṭārttavās tān eke bhāṣante ||
K, N A1931, Lṛtus A1931tu dvā° Ltu dvādaśarāLtran Lom A1931om A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931dṛṣṭārtavaḥ; Ldṛṣṭārtavo A1931om Lom A1931om A1931om A1931om A1931om A1931om A1931om A1931om A1931om A1931om A1931om A1931om A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931, Lom A1931om Ladṛṣṭārttavo A1931om Lom A1931adṛṣṭārtavā'py A1931om Lpy Lom Lastīti A1931om Lom A1931om A1931om A1931om A1931om Ltad A1931astīty Lom Lom Lom Lom Lom Lom Larvāg A1931om Lom Lhāṣante |
1931 ed., 3.3.7 bhavati cātra ||
K, N A1931bhavanti Lom A1931add pīnaprasannavadanāṃ praklinnātmamukhadvijām || narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām ||
K, N A1931add sphuradbhujakucaśroṇinābhyūrujaghanasphicam || harśautsukyaparāṃ cāpi vidyādṛtumatīm iti ||
1931 ed., 3.3.9 dine vyatīte niyataṃ saṃkucaty ambujaṃ yathā | ṛtau vyatīte nāryās tu yoniḥ saṃkucatis tathā ||
K, N A1931niyataṃ Lom A1931add divase 'tīte A1931om A1931saṅkucatyambujaṃ A1931saṃvriyate
1931 ed., 3.3.9a pīnaprasaṃnavadanāṃ praklinnātmamukhadvijāṃ | narakāmām priyakathāṃ srastakukṣyakṣimūrddhajāṃ ||
A1931, K, N, L
1931 ed., 3.3.9b sphuradbhujakucaśroṇinābhyurujaghanasphicāṃ || harṣautsukyaparām̐ś caiva vidyād ṛtumatīṃ striyaṃ ||
A1931, K, N, L
1931 ed., 3.3.10 māsenopacitaṃ kāle dhamanībhyāṃ yad āgataṃ || īṣatkṛṣṇam vigandhañ ca vāyur yonimukhan nayet ||
K, N Lom A1931tadārtavam || A1931vāyuryonimukhaṃ
1931 ed., 3.3.11 tad varṣād dvādaśāt kāle varttamānam asṛkpunaḥ | jarāpakvaśarīrāṇām pañcāśād vinivarttate ||
K, N A1931tadvarṣāddvāda° Lom A1931vartamānamasṛk punaḥ || A1931add yāti A1931pañcāśataḥ A1931kṣayam ||
1931 ed., 3.3.12 yugmeṣu tu pumān prokto divaseṣv anyathābalā | puṣpakāle śucis tasmād apatyārthī striyaṃ vrajet ||
K, N Lom A1931śucistasmād
1931 ed., 3.3.13 tatra sadyogṛhītagarbbhāyāḥ śramo glāniḥ pipāsā sakthisadanam āṭopaḥ śukraśoṇitayor anubandhaḥ kharasphuraṇaṃ yonyāḥ ||
K, N Lsadyo grahī° A1931°rbhāyā A1931liṅgāni---śramo Lrgāniḥ Lsakthisīdanam A1931om Lāṭopaśukaśo° Lananu° A1931avabandhaḥ A1931om khara° Lgurutā sphu° A1931, Ladd ca A1931yoneḥ || Lyonyā bhavanti |
1931 ed., 3.3.14 bhavati cātra || stanayoḥ kṛṣṇamukhatā romarājyudgamas tathā | prasekaḥ sadanañ cāpi garbbhiṇyā liṃgam ucyate ||
K, N A1931om Lbhakac Hromarājyuṅgamas L°jyutbhacvas Lom A1931om A1931akṣipakṣmāṇi Lom A1931cāpyasyāḥ Lom A1931, Lom Lom A1931saṃmīlyante Ltathā | A1931add viśeṣataḥ ||
K, N A1931add akāmataśchardayati gandhādudvijate śubhāt || prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate || Ladd prasekas sīdanañ cāpi garbhiṇyā liṃcgam muddhyate |
1931 ed., 3.3.16 tataḥ prabhṛty eva ca vyavāyaṃ vyāyāmam atikarṣanaṃ | divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yān ārohaṇam bhayamutkaṭakāsanañ caikāntataḥ snehādikramaṃ śoṇitamokṣaṇañ cākālenāseveta |
K, N A1931tadā A1931om A1931vyāyāmamatitarpaṇamatikarśanaṃ Lapakarśanam | Lom A1931yānāro° A1931°tkaṭukāsanaṃ Lom A1931snehādikriyāṃ A1931cākāle vegavidhāraṇaṃ ca na seveta || Lca | na seveta |
K, N A1931add doṣābhighātairgarbhiṇyā yo yo bhāgaḥ prapīḍyate || sa sa bhāgaḥ śiśostasya garbhasthasya prapīḍyate ||
1931 ed., 3.3.18 tatra prathame māse kalalañ jāyate || dvitīye śoṇitoṣṇānilaiḥ pacyamāno mahābhūtānāṃ saṃjāto ghanañ jāyate | granthir yadi pumān | strī cetpeśī | napuṃsakaṃ ced arbbudam bhavati || tṛtīye hastapādaśirasām pañca piṭakā abhinirvarttante | sarvvāṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati || caturthe sarvvāṅgapratyaṅgavibhāgaś ca pravyakto bhavati || pañcame sarvvāṅgapratyaṅgavibhāgaś ca pravyaktataro bhavati | garbbhahṛdapravyaktibhāvāc cetanādhātur abhivyaktekasmāt tatsthānatvād garbbhaś caturthe māse abhiprāyam indriyārtheṣu karoti | dvihṛdayā ca nārī bhavati nimittāny ācakṣate | dvau hṛdayavimānanākukukūniṃṣaṇṛmvāman avikṛtākṣam anakṣam vānārīsutañ janayati | tasmāt sā yad icchet tat tasmai dāpayet | labdhadauhṛdāhivīryavantaṃ cirāyuṣañ janayati ||
K, N Ltataḥ A1931, Lmāsi Lckledo Lmāsi | śīto° A1931śītoṣmānilairabhiprapacyamānānāṃ Lahipa° A1931saṃghāto Lom A1931ghanaḥ Lghanapiṇḍas A1931, Lsaṃjā°sañjā° A1931yadi Lom A1931piṇḍaḥ Lstri A1931, Lcet peśīcet peśī, A1931cedarbudamiti; Labudan Lom A1931piṇḍakā Lpiṇḍakānām A1931om abhi° Labhinirvṛtti Laṃga° A1931'ṅga° A1931om Lpravyaktataraḥ | A1931om Lom A1931garbhahṛdayapra° L°dayapravyaktihācvāc A1931abhivyakto bhavati, kasmāt? Labhibuddhataro bhavati A1931, Ltasmādadd tasmādadd tasmāt_ A1931, Lmāsy Lācbhi° A1931dvihṛdayāṃ Ldvihṛdacyāñ A1931nārīṃ Lnārīn A1931add dauhṛdinīm A1931om A1931dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ Ldauhṛdinīty A1931vikṛtākṣamanakṣaṃ A1931vā nārī sutaṃ Lom Lom Lom A1931add yad Lom Lom A1931add tat A1931tasyai Lom Lom Lom A1931°dā hi vīryavantaṃ Lācakṣate | A1931add ca putraṃ
1931 ed., 3.3.19 bhavati cātra || indriyārthām̐s tu yānyāṃ sā bhoktumicchati garbbhiṇī | garbbhābādhabhayāt tām̐s tām bhiṣag āhṛtya dāpayet ||
K, N Lom A1931°rthāṃs A1931yān yān A1931tāṃs A1931tān
1931 ed., 3.3.20 samprāptadauhṛdam putram prajāyeta guṇānvitaṃ | alabdhadauhṛdāgarbbhe labhate cātmanivābhayam ||
K, N A1931sā prāptadauhṛdā Lom A1931janayeta A1931°dā garbhe A1931labhetātmani vā bhayam ||
1931 ed., 3.3.21 yeṣu yeṣv indriyārtheṣu dauhṛdeyāvimānitā | prajāyeta sutaṃ sārttin tasmin tasmin tathendriye ||
K, N Lom A1931dauhṛde vai vimānanā || A1931sutasyārtistasmiṃstasmiṃstathendriye ||
1931 ed., 3.3.22 rājā sandarśane yasyā daurhṛdañ jāyate striyaḥ | arthavantam mahābhāgaṃ kumāraṃ sā prasūyate ||
K, N A1931rājasan° Lom A1931striyāḥ ||
1931 ed., 3.3.23 dukūlapaṭṭakauṣeyabhūṣaṇādiṣu dauhṛdā | alaṅkāreṣiṇam putraṃ lalitaṃ sā prasūyate ||
K, N A1931dukūlapaṭṭakauśeya° Lom A1931dauhṛdāt || A1931alaṅkāraiṣiṇaṃ
1931 ed., 3.3.24 āsrame saṃyatātmānaṃ dharmmaśīlaṃ prajāyate | devatāpratimāyāṃ tu prasūto harṣadopamam || darśane vyāḍajātīnāṃ hiṃsāśīlaṃ prajāyate ||
K, N A1931āśrame Lom A1931prasūyate || A1931prasūte A1931pārṣa° A1931vyālajā° A1931prasūyate ||
1931 ed., 3.3.25 godhāmāṃsāśinīputraṃ suṣupsurmmāraṇātmakaṃ || gavāṃ māṃsena balinaṃ sarvvakleśasahaṃ sutaṃ |
K, N A1931°sāśane putraṃ Lom A1931suṣupsuṃ dhāra° A1931māṃse A1931add tu A1931tathā ||
1931 ed., 3.3.26 māhiṣe daurhṛdāc chūraṃ raktākṣaṃ lomaśaṃ sutaṃ ||
K, N Lom A1931, Hdaurhṛdācchūraṃdaurhṛdāc chūraṃ A1931lomasaṃyutam || varāhamāṃsāt svapnāluṃ śūraṃ A1931add saṃjanayet
K, N A1931add mārgādvikrāntajaṅghālaṃ sadā vanacaraṃ sutam || sṛmarādvignimanasaṃ nityabhītaṃ ca taittirāt ||
1931 ed., 3.3.28 ato bhukteṣu yā nārīmabhidhyāyati daurhṛdam | || śarīrāhāraśīlaiḥ sā samānañ janayiṣyati ||
K, N Lom A1931'nukteṣu A1931nārī samabhidhyāti A1931śarīrācāra°
1931 ed., 3.3.29 karmmaṇā coditañjantor bbhavitavyam punar bbhavet | yathā tathā daivayogād daurhṛdañ janayed dhṛdi ||
K, N Lom A1931coditaṃ jantor
1931 ed., 3.3.30 pañcame manaḥpratibuddhataram bhavati || ṣaṣṭhe buddhiḥ saptame sarvvapravyaktaṃ śarīraṃ || aṣṭame sthirībhavaty ojas tatra jāto na jīvati || nairṛtabhāgadheyatvāt tato balim mānsodanaṃ bhāgadheyan tasmai dāpayet || navamadaśamaikādaśadvādaśānām anyatamasmiñ jāyate | atho nyathāvikārī bhavati ||
K, N Lmanaḥ pra° A1931sarvāṅgapratyaṅgavibhāgaḥ pravyaktataraḥ, L°vyaktaśarīraḥ A1931aṣṭame+asthi° Lom A1931add cen Ladd ca A1931jīven nirojastvān- Ljīven Lnainṛtibhāgatvāt A1931°gatvāc A1931add ca , Lom Lom A1931māṃsaudanamasmai Lnavaman Lom A1931dāpayet? Ldaśamaikādaśa | dvā° A1931°masmin A1931ato A1931, Lnyathā vi°'nyathā vi°
1931 ed., 3.3.31 mātus tu khalu rasavahāyānnābhyāṃ garbbhanāḍī pratibaddhā bhavati | māturāhārarasavīryam abhyavaharati || tenopasnehenābhivṛddhir asya bhavati | asañjātāṅgavibhāgam api niḥṣekānprabhṛtisarvvaśarīrānusāriṇīnāṃ rasavahānāṃ tiryaggatīnān dhamanīnām upasnehena jīvayati ||
K, N Lgarbhayarāyān nāḍyāṃ A1931°yāṃ nāḍyāṃ A1931garbhanābhināḍī Lgarbhanābhināḻī A1931, Lsāsyasā'sya A1931, Lmātur āhā° A1931abhivahati | Labhivahanti | A1931°nāsyābhivṛddhir A1931om Ladd ca Lbhavacnti | A1931asaṃjātāṅgapratyaṅgapravibhāgamāniṣekāt prabhṛti sarvaśarīrāvayavānu° Labhiniṣekāt cprabhṛti sa° Lrasacvāhinīnām_ A1931tiryaggatānāṃ Ltiryyaggatānān A1931, Lupasneho
1931 ed., 3.3.32 garbbhasya khalu sambhavataḥ || pūrvvaṃ śiraḥ sambhavatīty āha śaunakas tanmūlatvāt | yāṇāṃ hṛdayam iti kṛtavīryaḥ | buddher manasaś ca sthānaṃ nābhir iti pārāsaryas tato varddhate derahadehinaḥ | prāṇaḥ pāṇipādam iti mārkkaṇḍeyas tanmūlatvāc ceṣṭāyāḥ | garbbhasya śarīram iti || subhūtigautamas tatra nibandhatvāt sarvvagātrasambhavasya tan tu na samyak sarvvāṇy aṅgapratyaṅgāni yugapat sambhavanti | kāle garbbhasya sūkṣmatvān nopalabhyante | vaṃśāṅkuravac cūtaphalavac ca | tad yathā cūtaphalevipakve keśararamānsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāttānyeva taruṇenopalabhyante || sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ keśarādīnām pravyaktaṃ kālaḥ karoti | etenaiva vaṃśāṃkuro vyākhyātaḥ | evaṃ garbbhasya tāruṇye sarvveṣv aṅgapratyaṅgeṣu satsv api saukṣmyād anupalabdhis tāny eva kālaprakarṣāt pravyaktāni bhavanti |
K, N Lom A1931°tītyāha A1931śiromū° A1931-pradhānendriyāṇāṃ; A1931buddhermanasaś A1931sthānatvāt ; A1931pārāśaryaḥ, A1931add hi A1931deho de° A1931om A1931°tvācceṣṭāyā A1931madhyaśa° A1931subhūtirgautamaḥ, A1931tannibaddha° A1931tat Htantu Ladd eva A1931saṃbhavantīty A1931āha Lpūrvottarakālayogo A1931add dhanvantariḥ, A1931sūkṣmatvānno° Lom A1931tadyathā---cūtaphale paripakve Lom A1931keśaramāṃsāsthi° Lnāsti | Lom Lom Lom Lkevalan A1931°rṣāt; tāny eva A1931taruṇe no° Ltu Lsaukṣmyān Lom A1931add kālaḥ A1931pravyaktatāṃ A1931om Lom A1931vaṃśāṅkuro 'pi Lom Lnābhivyajyate | Lom Lom Lom Lom Lom Lom A1931saukṣmyādanu° Lyathākālaṃ A1931tānyeva
1931 ed., 3.3.33 pūrvvottarakālayogo nāstīti kevalan tu saukṣmyān nābhivyajyante | yathākālaṃ pravyaktāni bhavanti | tatra pitṛjamātṛjarasajātmajasatvasātmyajāni śarīre lakṣaṇāni vakṣyāmaḥ || tatra keśasmaśrudantanakharomāsthiretaḥprabhṛtīni pitṛjāni || māṃsaśoṇitamedomajjāhṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni | śarīropacayo balavṛddhir vvarṇṇasthitihāniś ca rasajāni | indriyāṇi jñānam āyuḥ sukhaduḥkhādikaṃ cātmanaḥ satvajāny uttaratra vakṣyāmaḥ | vīryamārogyam balaṃ varṇṇo medhā ca sātmyajaṃ ||
K, N Lom A1931tatra Lom Lom Lom Lgarbhasya A1931garbhasya A1931°ttvajasātmyajāni A1931śarīrala° A1931vyākhyāsyāmaḥ | A1931garbhasya, Ltu A1931keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīre° Lkeśaśmaśrulocunakhāsthipra° A1931, Ladd sthirāṇi A1931māṃsaśoṇitamedomajjahṛ° L°majjaprabhṛtinī A1931balaṃ Lbalaṃ praddhi A1931varṇaḥ sthitir hāniś Lsthitir hāniś Lrajasāni | āyurācrogyaṃ A1931vijñānamāyuḥ Lmedhāsukhaduḥkhañ A1931cātmajāni, Lcātmajāni | A1931sattvajānyutta° Lom A1931balavarṇau A1931sātmyajāni ||
1931 ed., 3.3.34 tatra yasyādakṣiṇe stane prākpayaso darśanaṃ | dakṣiṇakukṣimahatvañ ca pūrvvadakṣiṇaṃ sakthi utkarṣayati | bāhulyāc ca punnāmadheyeṣu dravyeṣu daurhṛdam abhidhyāyati | svapne copalabhate padmotpalakumudāmrāmrātakādīni pun nāmany eva vā prasannamukhavarṇṇā ca bhavetāṃ brūyāt putram iyam prajanayiṣyatīti || tad viparyaye kanyāṃ || yasyāḥ pārśvadvayam avanatam purastān nirggatam udaraṃ prāgabhihitañ ca lakṣaṇan tasyāḥ | napuṃsakam iti vidyāt | yasyā madhye nimno droṇī prābhūtamuyugmaṃ prasūyata iti ||
K, N A1931, Lyasyā da° Lprāk payaso A1931prāk payoda° A1931add bhavati A1931dakṣiṇākṣi° Ldakṣiṇapārśvaṃ Ladd saṃśritaś Ladd garbhaḥ A1931pūrvaṃ ca da° Lgratau cdakṣiṇā A1931, Lsakthyutkarṣatisakthyutkarṣati A1931vāhu° Lbāhuś Lom Ldaurhṛdeṣu yā A1931daurhṛdamabhi° Lsābhilāṣā bhavati | A1931svapneṣu Lom A1931°dāmrātakādīni A1931punnāmanyeva Lpunnāmānyeva A1931, Lom Lprasanno mukhavarṇṇaś A1931bhavati tāṃ Ltām_ A1931putramiyaṃ A1931, Lom pra° A1931, Ltadvipa° Lkannyām | Lom A1931pārśvadvayamunnataṃ A1931purastānnirgatamudaraṃ A1931°hitalakṣaṇaṃ A1931add ca A1931nimnaṃ A1931droṇībhūtamudaraṃ sā yugmaṃ
1931 ed., 3.3.35 bhavati cātra || devatā brāhmaṇaparāḥ śucyo hitam itāśanāḥ | mahāguṇāḥ prasūyante viparītās tu nirgguṇāḥ ||
K, N A1931, Lbhavanti Ladd ślokaḥ . A1931devatābrā° Ldaivatabrāhmaṇaparā A1931śaucācārahite Lśuddhyāhitamitāśani . A1931ratāḥ || A1931mahāguṇān Lmahāguṇam_ Lprasūyeta Lviparītā Lca A1931nirguṇān || Lnirguṇam |
1931 ed., 3.3.36 aṅgapratyaṅganirvṛttiḥ svabhāvād evajāyate | aṃgapratyaṃganirvṛttā ye bhavanti guṇāguṇāḥ || te vai garbbhasya vijñeyā dharmmādharmmanimittajāḥ ||
K, N L°rvṛtti A1931, Leva jā° Lguṇa A1931°rvṛttau Ltv Lom A1931te Lasya Lte cjñeyā

iti śārīratṛtīyo 'dhyāyaḥ ||

[Adhyāya 4. Draft based on MS H]

1931 ed., 3.4.1athāto garbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ ||
K, N, L Hgarvbhavyā° A1931add (nāma)
K, N, L A1931add yathovāca bhagavān dhavantariḥ ||
1931 ed., 3.4.31931 ed., śā.4.3 agnīṣomo vāyuḥ satvaṃ rajas tamaḥ | pañcendriyāṇi bhūtātmānaś ceti prāṇāḥ |
K, N, L A1931agniḥ somo A1931rajastamaḥ A1931bhūtātmeti
1931 ed., 3.4.4 tasya khalu śukraśoṇitasyābhipacyamānasya kṣīrasyeva hi santānikāḥ saptatvaco bhavanti || tasāṃ prathamo vabhāsinī nāma yā sarvvavarṇṇān avabhāsayati | pañcavidhāñ ca cchāyām prakāśayati | sā vrīher aṣṭādaśabhāgapramāṇā | dvitīyā lohitā nāma ṣoḍaśabhāgapramāṇā | tṛtīyā śvetā dvādaśabhāgapramāṇā | carurthī tāmrāṣṭabhāgapramāṇā | pañcamī vedanī nāma pañcabhāgapramāṇā | ṣaṣṭhī rohiṇī nāma vrīhipramāṇā | saptamī śukradharā nāma vrīhidvayapramāṇā || yato vakṣyatyudare vrīhimukhenāṅgulamaṅguṣṭhodaramātram vāvagāhyeti
K, N, L A1931khalvevaṃpravṛttasya A1931add mānasya A1931om A1931sapta tvaco A1931prathamā A1931add siddhmapadmakaṃṭakādhiṣṭhānā; A1931vrīhiṣo° A1931add tilakalakanyacchavyaṅgādhiṣṭhānā; A1931nāma,vrīhidvā° A1931add carmadalājagallīmaśakādhiṣṭhānā; A1931tāmrā nāma vrīheraṣṭa° A1931add vividhakilāsakuṣṭhādhiṣṭhānā; A1931vedinī A1931vrīhipañ° A1931add kuṣṭhavisarpādhiṣṭhānā; A1931add granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā; A1931māṃsadharā A1931add bhagandaravidradhyarśo 'dhiṣṭhānā | yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣv avakāśeṣu, na lalāṭe sūkṣmāṅgulyādiṣu; A1931°reṣu---vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ A1931vidhyediti ||
1931 ed., 3.4.5 kalāḥ khalvapi sapta sambhavanti dhātvāntarāśayamaryādāḥ || ślokau ||
K, N, L A1931dhātvāśayāntarama° A1931om
1931 ed., 3.4.6 yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate | tathā hi dhātur mmāṃseṣu cchidyamāneṣu dṛśyate ||
K, N, L A1931add bhavataś cātra | A1931om A1931dhāturhi
1931 ed., 3.4.7 snāyubhiś ca praticchannāṃ santatāṃś ca jarāyuṇā | śleṣmaṇā veṣṭitām̐ś cāpi kalābhāgām vidur vvudhāḥ ||
K, N, L A1931praticchannān A1931veṣṭitāṃś A1931kalābhāgāṃs A1931tu A1931add tān A1931viduḥ ||
1931 ed., 3.4.8tāsaṃ prathamā māṃsadhārā nāma | tasyā māṃsasirāsnāyudhamanīsrotasān navanavapratāni bhavanti ||
K, N, L A1931yasyāṃ A1931māṃse sirāsnāyudhamanīsrotasāṃ A1931pratānā
1931 ed., 3.4.9 bhavati || yathā viṣamṛṇālāni vivarddhante samantataḥ | bhūmau paṃkodakasthāni tathā mānse sirādayaḥ ||
K, N, L A1931add cātra | A1931bisamṛ° A1931māṃse
1931 ed., 3.4.10 dvitīyā raktadharā nāma mānsasyābhyantaratas tasyā śoṇitam viśeṣataḥ sirāsu ca yakṛtplīhnoś ca bhavati ||
K, N, L A1931māṃsasyā° A1931tasyāṃ A1931add ca A1931om
1931 ed., 3.4.11 || bha || vṛkṣādyathā hi prahatāt kṣīriṇaḥ kṣīram āmrayet | mānsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ sampravartate ||
K, N, L A1931bhavati cātra | A1931vṛkṣādyathābhipra° A1931kṣīramāvahet || A1931māṃsādevaṃ A1931saṃprasicyate ||
1931 ed., 3.4.12 tṛtīyā medodharā nāma medas tu khalu sarvvabhūtānām udareṣv asthiṣu ca mahatsu cāntarmmajjā ca bhavati ||
K, N, L A1931hi A1931om A1931°tānāmudarasthamaṇvasthiṣu A1931ca majjā A1931om
1931 ed., 3.4.13 bha || sthūlāsthiṣu viśeṣeṇa majjā tv abhyantarāsritaḥ | athetareṣu sarvveṣu saraktaṃ meda ucyate ||
K, N, L A1931bhavati cātra | A1931tvabhyantarāśritaḥ || A1931add śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā ||
1931 ed., 3.4.14 caturthī śleṣmadharā nāma yā .......sandhiṣu sarvvaprāṇapratām bhavati ||
K, N, L A1931om A1931sarvasan° A1931prāṇabhṛtāṃ
1931 ed., 3.4.15 bha || snehābhyakte yathā hy akṣe cakraṃ sādhu pravarttate | sandhayaḥ sādhu varttante saṃśliṣṭā śleṣmaṇā tathā ||
K, N, L A1931bhavati cātra | A1931saṃśliṣṭāḥ
1931 ed., 3.4.16 pañcamī purīṣadharā nāma yā caturvvidham apy annamāmāśayāt pracyutam pakvāsayopasthitaṃ dhārayati | koṣṭham vibhajati pakvāsayasthā ||
K, N, L A1931yā'vtaḥkoṣṭhe A1931om A1931malamabhivibhajate A1931pakvāśayasthā ||
1931 ed., 3.4.17 bha || yakṛtsamantāt koṣṭhañ ca tathāntrāṇi samāsritāḥ | uṇḍukaccham vibhajate malam maladharā kalāḥ ||
K, N, L A1931bhavati cātra | A1931samāśritā || A1931uṇḍukasthaṃ A1931kalā ||
1931 ed., 3.4.18 ṣaṣṭhī pittadharā nāma yā caturvvidham aśitapītakādita līḍham iti pacati ||
K, N, L A1931caturvidhamannapānam A1931add upabhu(yu)ktamāmāśayāt A1931pracyutaṃ pakvāśayopasthitaṃ A1931om A1931dhārayati ||
1931 ed., 3.4.19 bhavati cātra || aśitaṃ khāditaṃ pītaṃ līḍhaṃ yat koṣṭhagataṃ || tajjīryatiyathākālaṃ śoṣitam pittatejasā ||
K, N, L A1931om A1931add nṛṇām || A1931tajjīryati ya°
1931 ed., 3.4.20 saptamī śukradharā nāma yā sarvvaprāṇināṃ sarvvaśarīravyāpinī bhavati ||
K, N, L A1931om
1931 ed., 3.4.21 bhavati cātra || yathā payasi sarppis tu guḍaś cekṣurase 'iti yathā | śarīreṣu tathā śukraṃ nṛṇām vidyādbhiṣagvaraḥ ||
K, N, L A1931bhavanti A1931gūḍhaścekṣau raso
1931 ed., 3.4.22 dvyaṅgule dakṣiṇe pārśve vastidvārasya cāpy avāddhu | mūtrasrotas tataḥ śukraṃ puruṣasya pravarttate ||
K, N, L A1931basti° A1931cāpyadhaḥ || A1931om A1931°taḥpathāccgukraṃ
K, N, L A1931add kṛtsnadehāśritaṃ śukraṃ prasannamanasas tathā || strīṣu vyāyacchataś cāpi harśāttat saṃpravartate ||
1931 ed., 3.4.24 gṛhītagarvbhāṇām ārttavavahānāṃ srotasāṃ vartmāṇy uparuddhāni garbheṇa bhavanti || tasmād gṛhītagarvbhāṇām ārttavaṃ na tu dṛśyate | tatas tad adhaḥ pratihatagatyūrddhvabhāgam upari copacīyamānam udare mucyate | śeṣaṃ corddhatarabhāgam āgatam payodharāv abhipratipadyete | tasmād garvbhiṇyaḥ pīnonnatapayodharā bhavanti ||
K, N, L A1931gṛhītagarbhāṇāmārta° A1931vartmānyavarudhyanta A1931om A1931°garbhāṇāmārtavaṃ A1931om A1931tatastadadhaḥ A1931°tamūrdhvamāgatamaparaṃ A1931om A1931°mānamaparāîtyabhidhīyate; A1931cordhvataramāgataṃ A1931payodharāvabhipratipadyate, A1931garbhiṇyaḥ
1931 ed., 3.4.25 yakṛtplīhānau śoṇitajau | śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhavaḥ | uṇḍukaḥ ||
K, N, L A1931add garbhasya A1931°bhabhavaḥ A1931śoṇitāṃkaṭṭaprabhabhva
1931 ed., 3.4.26 bhavati cātra || asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ | taṃ pacyamānaṃ pittena vātaś cāpy anudhāvati ||
K, N, L A1931om A1931asṛjaḥ A1931vāyuś A1931cāpyanu°
1931 ed., 3.4.27 tato 'syāntrāṇi jāyante gude vastiś ca dehinaḥ | tatrāsya mathyamānasya dhāmyamānasya rugmavat ||
K, N, L A1931gudaṃ A1931bastiś A1931udare A1931pacyamānānāmādhmānādrukmasāravat ||
1931 ed., 3.4.28 jantoḥ saṃjāyate jihvā yayā vedayate rasān ||
K, N, L A1931kaphaśoṇitamāṃsānāṃ A1931sāro A1931prajāyate || A1931add yathārthamūṣmaṇā yukto vāyuḥ srotāṃsi A1931dārayet ||
1931 ed., 3.4.291931 ed., śā.4.29
K, N, L A1931add anupraviśya piśitaṃ peśīrvibhajate tathā || medasaḥ snehamādāya sirāsnāyutvamāpnuyāt ||
1931 ed., 3.4.301931 ed., śā.4.30
K, N, L A1931add sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ || āśayyābhyāsayogena karotyāśayasaṃbhavam ||
1931 ed., 3.4.31 śoṇitakaphaprasādajaṃ hṛdayaṃ | yadāsrayā hi dhamanyaḥ prāṇavahās tad viśeṣeṇa cetanāsthānam uktaṃ || tasmim̐stamasāvṛte sarvvaprāṇinaḥ svapanti ||
K, N, L A1931add raktamedaḥprasādādvṛkkau; māṃsāsṛkkalhamedaḥprasādādvṛṣaṇau; A1931yadāśrayā A1931add tasyādho A1931vāmataḥ A1931add plīhā phupphusaśca, dakṣiṇato yakṛt kloma ca; taddhṛdayaṃ A1931atastasmiṃstamasā 'vṛte
K, N, L A1931add bhavati cātra | puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham || jāgratastadvikasati svapataś ca nimīlati ||
1931 ed., 3.4.33 nidrān tu vaiṣṇaṃ vīpāpmānam upadiśanti | sā svabhāvataḥ sarvvaprāṇino nispṛśati | tatra yadā saṃjñāvahāni srotānsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate || tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānāmahaḥsu ca niśāsu bhavati | rajobhūyiṣṭhā nāma nimittasatvabhūyiṣṭhānām ardharātre kṣīṇaśleṣmaṇām anilavahulānām mano bhighātāc ca vaikārikī ||
K, N, L A1931nidrāṃ A1931vaiṣṇavīṃ A1931om vī° A1931svabhāvata A1931add eva A1931'bhis pṛśati | A1931srotāṃsi A1931om A1931add ca A1931°ṣṭhānāmanimittaṃ, sattvabhūyiṣṭhānāmardharātre; A1931°ṣmanilabahulānāṃ A1931manaḥśarīrābhitāpavatāṃ A1931add naiva, sā A1931add bhavati ||
1931 ed., 3.4.34 bhavanti cātra || hṛdayañ cetanāsthānaṃ muktaṃ suśruta dehinām | tamobhibhūte tasmiṃs tu nidrā viśati dehinaḥ ||
K, N, L A1931°sthānamuktaṃ A1931dehinam ||
1931 ed., 3.4.35 nidrāhetustamaḥ sattvaṃ bodhane heturucyate | svabhāva eva vā hetur ggarīyān parikīrtyate ||
K, N, L A1931heturgarī°
1931 ed., 3.4.36 pūrvvadehānubhūtām̐s tu bhūtātmā svapiti prabhuḥ || rajoyuktena manasā gṛhṇīte rthāṃ śubhāśubhāṃ ||
K, N, L A1931°tāṃs A1931svapataḥ A1931gṛhṇātyarthān A1931śubhāśubhān ||
1931 ed., 3.4.37 karaṇānāṃ tu vaiguṇye tamasā bhipravarttate | asvapann api bhūtātmā prasupta iti cocyate ||
K, N, L A1931vaikalye A1931tamasā'bhipravardhite || A1931asvapannapi A1931iva
1931 ed., 3.4.38 sarvvarttuṣu ca divāsvapnam pratiṣiddho 'nyatra grīṣmāt | pratiṣiddheṣv api pratiṣiddho vālavṛddhakṣatakṣīṇamadyapītastrīyānavāhanādhvakarmmapariśrāntānām | abhuktavatāṃ medomārutakapharasakṣīṇānāṃ muhūrttam praśaṃsanti | rātrāv api khalu jāgaritavatāṃ jāgaraṇakālārddhan divāsvapet | vikṛtis tu divāsvapno nāma tatra svapatāmadharmmaḥ sarvvadoṣaprakopaś ca tat prakopāt kāsaś cāsapratiśyāyaśiro gauravāṅgamarddārocakāgnidaurvvalyāni bhavanti | rātrāv api khalu jāgaritavatāntanimittāsta eva doṣāḥ prādurbhavanti ||
K, N, L A1931om A1931divāsvāpaḥ A1931tu A1931bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānāmabhu° A1931medaḥsvedakapharasaraktakṣīṇānāmajīrṇināṃ A1931add ca A1931divāsvapanamapratiṣiddham | A1931rātrāvapi A1931om A1931jāgaritakālādardhamiṣyate A1931divāsvapanam | A1931vikṛtirhi A1931om A1931°kopaśca, A1931tatprakopācca A1931kāsaśvāsapratiśyāyaśiro-gauravāṅgamardārocakajvarāgnidaurbalyāni A1931rātrāvapi A1931om A1931°tāṃ vātapittanimittāsta A1931evopadravā A1931om A1931bhavanti || Hprādurvbhavanti ||
1931 ed., 3.4.39 bhavanti cātra ślokāḥ || tasmān na jāgṛyād rātrau divā svapnañ ca varjjayet | jñātvā doṣakarāv etau vudhaḥ svapnam itaś caret mitaṃ ||
K, N, L A1931om A1931tasmānna A1931jāgṛyādrātrau A1931divāsvapnaṃ A1931doṣakarāvetau A1931budhaḥ A1931mitaṃ A1931om
1931 ed., 3.4.40 tathā hy aro...ḥ sumanā valavarṇṇānvitā bhṛśaṃ | nātisthūlakṛṣaḥ śrīmān naro jīvet samā śataṃ ||
K, N, L A1931om A1931arogaḥ A1931add hyevaṃ A1931balavarṇānvito A1931vṛṣaḥ || A1931°kṛśaḥ A1931samāḥ
1931 ed., 3.4.56 mūrcchā pittatamaḥ prāyā rajaḥpittānilādbhramaḥ | tamovātakaphātandrā nidrā śleṣmatamobhavā ||
K, N, L A1931°maḥprāyā, A1931°phāttandrā,
K, N, L A1931add nidrā sātmyīkṛtā yais tu rātrau ca yadi vā divā || (divārātrau ca ye nityaṃ svapnajāgaraṇocitāḥ |) na teṣāṃ svapatāṃ doṣo jāgratāṃ vā'pi jāyate ||
1931 ed., 3.4.42 nidrānāśonilāt pittātmanas tāpāt kṣayādapi | abhighātāc ca bhavati pratyanīkaiḥ sa śāmyati ||
K, N, L A1931nidrānāśo 'ni° A1931pittānmanastāpāt A1931saṃbhavatyabhi° A1931om A1931praśāmyati ||
1931 ed., 3.4.431931 ed., śā.4.43 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam || gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca ||
K, N, L
1931 ed., 3.4.441931 ed., śā.4.44 śāligodhūmapiṣṭānnabhakṣyairaikṣavasaṃskṛtaiḥ || bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ ||
K, N, L
1931 ed., 3.4.451931 ed., śā.4.45 rasairbileśayānāṃ ca viṣkirāṇāṃ tathaiva ca || drākṣāsitekṣudravyāṇām upayogo bhavenniśi ||
K, N, L
1931 ed., 3.4.461931 ed., śā.4.46 śayanāsanayānāni manojñāni mṛduni ca || nidrānāśe tu kurvīta tathā'nyānyapi buddhimān ||
K, N, L
1931 ed., 3.4.47nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca | laṃghanaṃ raktamokṣaś ca manovyākulanāni ca ||
K, N, L
1931 ed., 3.4.48 kaphamedoviṣārttānāṃ rātrau jāgaraṇaṃ hitam | divāsvapnaś ca bhṛṭchūlahikkājīrṇṇātisāriṇāṃ ||
K, N, L A1931tṛṭśūla°
1931 ed., 3.4.491931 ed., śā.4.49 indriyārtheṣv asamvittir jjṛmbhanaṃ gauravaṃ klamaḥ | nidrārttasyaiva yasyehā tasya tandrā vinirddiśet ||
K, N, L A1931asaṃprāptirgauravaṃ A1931jṛmbhaṇaṃ A1931om A1931nidrārtasyeva A1931tandrāṃ
K, N, L A1931add pītvaikamanilocchvāsamudveṣṭan vivṛtānanaḥ || yaṃ muñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ ||
K, N, L A1931add yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ || klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ ||
K, N, L A1931add sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā || śaktasya cāpyanutsāhaḥ karmasvālasyamucyate ||
K, N, L A1931add utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritam || hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet ||
K, N, L A1931add vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ || na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet ||
K, N, L A1931add ārdracarbhāvanaddhaṃ vā(hi)yo gātramabhimanyate || tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet ||
1931 ed., 3.4.57 garbhasya khalu rasaguṇanimittātmā turāhāranimittā ca parivṛddhir bhavati ||
K, N, L Hgarvbhasya A1931rasanimittā mārutādhmānani° Hparivṛddhirvbhavati ||
K, N, L A1931add bhavanti cātra | tasyāntareṇa nābhes tu jyotiḥsthānaṃ dhruvaṃ smṛtam || tadādhamati vātas tu dehastenāsya vardhate ||
K, N, L A1931add ūṣmaṇā sahitaś cāpi dārayatyasya mārutaḥ || ūrdhvaṃ tiryagadhastāc ca srotāṃsyapi yathā tathā ||
1931 ed., 3.4.60 bhavati cātra || dṛṣṭiś ca romakūpāś ca vardhante na kadācana | dhruvāṇy etāni marttyānām iti dhanvantarer mmataṃ ||
K, N, L A1931om A1931add na A1931om A1931dhruvāṇyetāni A1931dhanvantarermatam ||
1931 ed., 3.4.61 śarīre kṣīyamāṇe pi varddhate dvāv imau sadā | svabhāvam prakṛtiṅ kṛtvā nakhakeśāv iti sthitiḥ ||
K, N, L A1931vardhete A1931dvāvimau A1931nakhakeśāviti
1931 ed., 3.4.62 tisraḥ prakṛtayo bhavanti vātapittakaphanimittāḥ ||
K, N, L A1931sapta A1931bhavanti---doṣaiḥ pṛthak, A1931dviśaḥ, samastaiś A1931add ca ||
1931 ed., 3.4.63 śuklaśoṇitasaṃyoge yo doṣas tūtkaṭo bhavet | prakṛtir jjāyate tena tāsāṃ me lakṣaṇaṃ śṛṇu ||
K, N, L A1931śukraśo° A1931bhaveddoṣa A1931utkaṭaḥ || A1931om A1931prakṛtirjāyate A1931tasyā
1931 ed., 3.4.64 tatra vāta prakṛtijāgarūkaḥ śītadveṣī durbhagas tenonāryo mastarogāndharvvaḥ | sphuṭitakaracaraṇau rūkṣālpakeśaḥ smaśruḥ kaṭhimakrodhī dantakhādī alpavalo 'lpāyuś ca bhavati ||
K, N, L A1931yaḥ A1931prajā° Hdurvbhagasteno° A1931steno A1931matsaryanāryo gāndharvacittaḥ A1931°raṇo A1931'lparūkṣaśmaśrunakhakeśaḥ A1931krāthī A1931dantanakhakhādī A1931om
1931 ed., 3.4.65 bhavati cātra || adhṛtiradṛḍhāsauhṛdayaḥ kṛtaghnaḥ kṛṣaparuṣo dhamanītataḥ pralāpī | drutagatiraṭano navasthitātmā nabhasi ca gacchati saṃbhrameṇa suptaḥ ||
K, N, L A1931om A1931adhṛtiradṛḍhasauhṛdaḥ A1931kṛśaparuṣo A1931viyati
1931 ed., 3.4.66 avyavasthitamatiś calacitto mandadantadhanasañcayamitraḥ || kiñcideva vilapaty anivaddhaṃ mārutaprakṛtireṣa manuṣyaḥ ||
K, N, L A1931avyavasthitamatiścaladṛṣṭirmandaratnadha° A1931vilapatyanibaddhaṃ
K, N, L A1931add vātikāś cājagomāyuśaśākhūṣṭraśunāṃ tathā || gṛghrakākakharādīnāmanūkaiḥ kīrtitā narāḥ ||
1931 ed., 3.4.68 pittaprakṛtis tu svedanaḥ śītasaho durggandhī pītaḥ kālo vā | śithilāṅgastāmranakhanayanatālujihvauṣṭapādapāṇitalo durbhago valīpalito sṛṣṭo vahubhuguṣṇadveṣī kṣiprakrodhaprasādaśīlo madhyamāyuś ca bhavati ||
K, N, L A1931om A1931om A1931durgandhaḥ A1931pītaśithilāṅgastāmranakhanayanatālujihvauṣṭhapāṇipādatalo Hdurvbhago A1931valipalitakhālityajuṣṭo A1931bahu° A1931kṣiprakopaprasādo madhyamaṣolo
1931 ed., 3.4.69 bhavati cātra || medhāvī nipuṇamatir nnigṛhya vaktā tejasvī samitiṣu durnnivāravīryaḥ | suptaḥ saṃ kanakapalāśakarṇṇikārāṃ saṃpaśyed api ca hutāśavidyudulkāṃ ||
K, N, L A1931om A1931°matirvigṛhya A1931san A1931°kārān A1931°dulkāḥ ||
1931 ed., 3.4.70 na bhayāt praṇamet praṇateṣu mṛduḥ praṇateṣu ca sāṃvanadān aruciḥ | bhavatīha sadā vyathitāsyagatiḥ sa bhaved iha pittakṛtaprakṛtiḥ ||
K, N, L A1931anateṣv A1931amṛduḥ A1931praṇateṣv A1931api A1931sāntvanadānaruciḥ || H°dānaruciḥ | A1931°sya gatiḥ Hbhavediha
K, N, L A1931add bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ || vyāghrarkṣanakulānūkaiḥ paittikās tu narāḥ smṛtāḥ ||
1931 ed., 3.4.72 śleṣmaprakṛtis tu dūrvvedīsvaranistriṃśārddrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ | kṛtajño dhṛtimān sahiṣṇur alolupo valavāṃściragrāhī dṛḍhavairodīrghāyuś ca bhavati ||
K, N, L A1931om A1931dūrvendīvara° A1931sahiṣṇuralo° A1931bala° A1931dṛḍhavairaś
1931 ed., 3.4.73 snighdāṅgaḥ sthirasuvibhaktacārugātro lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ | suptaḥ san sakamalahaṃsacakravākān sampaśyed api ca jalāśrayān manojñāṃ ||
K, N, L A1931śuklākṣaḥ A1931sthirakuṭilāli(ti)nīlakeśo A1931saṃpaśyedapi A1931jalāśayān A1931manojñān ||
K, N, L A1931add raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ || kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ ||
1931 ed., 3.4.751931 ed., śā.4.75 dṛḍhaśāstramatiḥ sthiramitramanaḥ parigaṇya cirāc ca dadāti vahuḥ pariniṣṭatavākyapadaḥ satataṃ gurumānakaraś ca kaphaprakṛtiḥ ||
K, N, L A1931°tradhanaḥ A1931prada° A1931bahu || A1931pariniścita° A1931bhavetsa A1931add sadā ||
K, N, L A1931add brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ || tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ ||
1931 ed., 3.4.77 dṛśyate prakṛtau rūpaṃ yadā doṣadvayasya tu ||
saṃsarggan tam vijānīyāt saṃsarggas trividhaś cayaḥ ||
K, N, L A1931add dvayor vā tisṛṇāṃ vā'pi A1931om A1931prakṛtīnāṃ A1931om A1931lakṣaṇaiḥ || Hsaṃsarggantam A1931om A1931jñātvā A1931saṃsargajā A1931vaidyaḥ A1931prakṛtīrabhinirdiśet ||
1931 ed., 3.4.78 prakopo vānyato bhāvo kṣayo vā nopajāyate |
prakṛtīnāṃ svabhāvena jñāyante tu gatāyuṣaḥ ||
K, N, L A1931vā'nyabhāvo vā A1931jāyate
1931 ed., 3.4.79 viṣajāto yathā kīṭo viṣeṇa na vipadyate |
tadvat prakṛtibhir ddehas taj jātatvān na vādhate ||
K, N, L A1931add na A1931om A1931tadvatprakṛtayo A1931martyaṃ A1931śaknuvanti A1931bādhitum ||
1931 ed., 3.4.80 prakṛtir iha narāṇāṃ bhautikī kecid āhuḥ
pavanadahanatoyaiḥ kīrttitās tās tu tisraḥ |
sthiravipulaśarīraḥ pārthivaś cet kṣamāvān
śucir atha cirajīvī nābhasaḥ khair mmahadbhiḥ ||
K, N, L A1931prakṛtimiha A1931bhautikīṃ A1931kecidāhuḥ A1931, Hkīrtitāstāskīrttitāstās A1931ca A1931, Hśuciratha A1931khairmahadbhiḥ ||
1931 ed., 3.4.81 śaucamāstikyam ābhyāso vedeṣu gurupūjanaṃ |
priyātithitvamijyā ca vrahmakāyasya lakṣaṇam ||
K, N, L A1931°stikyamabhyāso A1931brahma°
1931 ed., 3.4.82 sauryam ājñā mahābhāgyaṃ satataṃ śāstravuddhitā |
bhṛtyānāṃ bharaṇañ caiva māhendraṃ kāyalakṣaṇaṃ ||
K, N, L A1931add māhātmyaṃ A1931śauryamājñā A1931ca A1931śāstrabuddhitā || A1931cāpi
1931 ed., 3.4.83 sahiṣṇutatā śītasevā paiṅgākhyaṃ hari keśatā |
priyodakatvañ ca tathā vāruṇaṅ kāyalakṣaṇaṃ ||
K, N, L A1931add śītasevā A1931sahiṣṇutvaṃ A1931om A1931paiṅgalyaṃ A1931harike° A1931priyavāditvamityetaddāruṇaṃ
1931 ed., 3.4.84 madhyasthatā sahiṣṇutvam arthasyāgamasañcayau |
mahāprasavaśaktiś ca kauveraṃ kāyalakṣaṇam ||
K, N, L A1931sahiṣṇutvamartha° A1931°śaktitvaṃ A1931kauberaṃ
1931 ed., 3.4.85 gandhamālyapriyatvañ ca nṛtyavāditrakāmatā |
vihāraśīlatā caiva gāndharvvaṅ kāyalakṣaṇam ||
K, N, L A1931°kāmitā ||
1931 ed., 3.4.86 prāptakārī dṛḍhotthāno dhrtimān smṛtimāñ chuciḥ |
rāgadveṣabhayājñānair vvirjjito yāmyasatvavān ||
K, N, L A1931nirbhayaḥ A1931smṛtimān A1931śuciḥ || A1931rāgamohamadaddeṣairvarjito
1931 ed., 3.4.87 vrahmacaryavratajapaṃ homādhyayanasevinaṃ |
jñānavijñānasampannam ṛṣisatvaṃ vidur naraṃ ||
K, N, L A1931|japavratabrahmacaryaho° A1931°pannamṛṣisattvaṃ A1931add naraṃ A1931om
1931 ed., 3.4.88 saptaite sātvikāḥ kāyā rajasās tu nibodha me |
aiśvaryavantaṃ raudrañ ca śūraṃ caṇḍam asūyakaṃ |
K, N, L A1931rajasāṃs A1931nibodhame || Hnivodhame | A1931caṇḍamasūyakam ||
1931 ed., 3.4.89 ekāśinaṃ tvaupadhikam āsuraṃ satvamīdṛśaṃ ||
ekāntagrāhitā raudryam asūyādharmma vākyatā |
K, N, L A1931caudarikamāsuraṃ A1931tīkṣṇamāyāsinaṃ A1931bhīruṃ A1931caṇḍaṃ A1931māyānvitaṃ tathā ||
1931 ed., 3.4.92 bhṛśamātmastavaś cāpi rākṣasaṃ kāyalakṣaṇaṃ ||
utsṛṣṭācāratā raukṣṇyaṃ sāhasapriyatā tathā ||
K, N, L A1931bhṛśam ātma° A1931ucchiṣṭāhāratā A1931taikṣṇyaṃ
1931 ed., 3.4.93strīlaulupatvaṃ nairllajjyaṃ paiśāco guṇasaṃgrahaḥ ||
tīkṣṇam āyāsavakulaṃ krodhanaṃ satvabhīrukaṃ |
K, N, L A1931strīlolu° A1931paiśācaṃ A1931kāyalakṣaṇam || A1931asaṃvibhāgam alasaṃ A1931duḥkhaśīlam A1931asūyakam ||
1931 ed., 3.4.90 vihārāhāra capalaṃ sarppasatvam vidur nnaraṃ ||
asamvibhāgam alasan duḥśīlamasūcakam |
K, N, L A1931vihārācāraca° A1931vidurnaram || A1931pravṛddhakāmasevī A1931cāpyajasrāhāra A1931eva ca ||
1931 ed., 3.4.94 laulupañ cāpy adātāraṃ pretasatvam vidur nnaram ||
K, N, L A1931lolupaṃ A1931vidurnaram || A1931add ṣaḍ ete rājasāḥ kāyāḥ, tāmasāṃs tu nibodha me ||
1931 ed., 3.4.91 prabuddhakāmām asevī vā jasrāsāhāra eva ca |
amarṣaṇo navasthānaḥ śākunaṃ satvam ucyate ||
ṣaḍ ete rājasāḥ kāyās tāmasās tu nibodha me ||
K, N, L A1931om Hpravuddhakāmāmasevī A1931om A1931om A1931om A1931om A1931ama° A1931'navasthāyī A1931kāyalakṣaṇam || A1931om A1931ekāntagrāhitā A1931raudramasūyā A1931om Hnivodha A1931dharmabāhyatā ||
1931 ed., 3.4.95 durmmedhastvaṃ mandatā ca svapna maithunanityatā |
nirākaṣṇutā śūcā vijñeyāḥ pāśavā guṇāḥ ||
K, N, L A1931svapne H°nity atā | A1931nirākariṣṇutā A1931caiva
1931 ed., 3.4.96 anavasthitatā maurkhyaṃ bhīrutvaṃ toyakāmatā ||
parasparābhimarṣaś ca matsyasarvvātmakā guṇāḥ ||
K, N, L A1931salilārthitā || A1931°mardaś A1931matsyasattvasya A1931lakṣaṇam ||
1931 ed., 3.4.97 satvavudhāṅgahīnaḥ syād āhāre kevale rataḥ |
priyārthakāmarahitaḥ satva vānaspate sthitaḥ naraḥ ||
K, N, L A1931ekasthānaratir A1931nityam A1931vānaspatyo A1931add naraḥ A1931sattvadharmakāmārthavarjitaḥ || A1931om
1931 ed., 3.4.98 ity ete trividhāḥ kāyāḥ proktā vairājasādayaḥ |
vijñāya kāyaprakṛtim anurūpāṃ kriyāṃ cared iti ||
K, N, L A1931vai tāmasās A1931tathā || A1931kāyānāṃ prakṛtīrjñātvā tv A1931om
1931 ed., 3.4.99 iti śārīraṃ caturtho dhyāyaḥ ||
K, N, L A1931mahāprakṛtayastvetā A1931om A1931rajaḥsattvatamaḥkṛtāḥ || proktā lakṣaṇataḥ samyag bhiṣak tāś A1931ca A1931add vibhāvayet ||

[Adhyāya 5. Draft based on MS H]

1931 ed., 3.5.1 athātaḥ śarīravyākaraṇaṃ śārīram vyākhyāsyāmaḥ ||
K, N, L A1931śarīrasaṃkhyāvyā° Hśārītam
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.5.3 śukraśoṇitaṅ garbhāsayastham āmaprakṛtivikārasammūrcchito garbha ity ucyate || tad acetanāvasthitam vāyur vvibhajate teja enam pacati | āpaḥ kledayati | pṛthivī saṃhanti | ākāśam vivarddhayati | evam vivarddhitaḥ sa yadā hastapādajihvāghrāṇavadanakarṇṇādibhir upetas tadā śarīram iti saṃjñāṃ labhate | tac ca ṣaḍ aṅgaṃ śākhāś catvāraḥ | madhyaṃ ṣaṣṭhaṃ śira iti ||
K, N, L A1931garbhāśayastham Hgarbhāsa ya stham A1931ātmaprakṛtivikārasaṃmūrcchitaṃ A1931taṃ A1931om A1931vibhajati, A1931kledayanti, A1931pṛthivīsaṃ° A1931°ṇakarṇanitambādibhir A1931add aṅgair A1931ṣaḍaṅgaṃ---śākhāś A1931catasro, A1931add pañcamaṃ,
1931 ed., 3.5.4 ataḥ param praty aṅgāni vakṣyante | mastakodarapṛṣṭhanābhilalāṭanāsācivukagrīvā ity ete ekaikāḥ || karṇṇanetrabhrū vā ca sagaṇḍakakṣastanavaṃkṣyaṇavṛṣaṇapārśvasphikjānukurpparavāhuprabhṛtayo dve dve viṃśatir aṅgulyaḥ srotānsi vakṣyante ||
K, N, L A1931pratyaṅgāni A1931vakṣyante---mastakodarapṛṣṭhanābhilalāṭanāsācibukabastigrī° A1931etā A1931°bhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo A1931aṅgulayaḥ, A1931srotāṃsi A1931vakṣyamāṇāni , eṣa pratyaṅgavibhāga uktaḥ ||
1931 ed., 3.5.5 ity etat praty aṅgavibhāgam uktaṃ tvayābhihitāḥ kalā dhātavo maladharoś ca ||
K, N, L A1931tasya punaḥ A1931saṃkhyānaṃ---tvacaḥ A1931add kalā dhātavo A1931malā A1931add doṣā yakṛtplīhānau A1931add phupphusa uṇḍuko A1931hṛdayamāśayā antrāṇi A1931vṛkkau A1931add srotāṃsi kaṇḍarā A1931add jālāni kūrcā rajjavaḥ A1931sevanyaḥ saṅghātāḥ A1931sīmantā A1931add asthīni A1931sandhayaḥ snāyavaḥ A1931add peśyo A1931add marmāṇi A1931sairā dhamanyo A1931add yogavahāni srotāṃsi
K, N, L A1931add tvacaḥ sapta, kalāḥ sapta, āśayāḥ sapta, dhātavaḥ sapta, sapta sirāśatāni, pañca peśīśatāni, nava snāyuśatāni, trīṇyasthiśatāni, dve daśottare saṃdhiśate, saptottaraṃ marmaśataṃ, caturviṃśatirdhamanyaḥ, trayo doṣāḥ, trayo malāḥ, nava srotāṃsi,(ṣoḍaśa kaṇḍarāḥ, ṣoḍaśa jālāni, ṣaṭ kūrcāḥ, catasro rajjavaḥ, sapta sevanyaḥ, caturdaśa saṅghātāḥ, caturdaśa sīmantāḥ, dvāviṃśatiryogavahāni srotāṃsi, dvikānyantrāṇi ) ceti samāsaḥ ||
K, N, L A1931add vistāro 'ta ūrdhvaṃ---tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca ||
1931 ed., 3.5.8 āsayās tu vātapittaśleṣmāmapakvāgnisūtrāṇāṃ sapta | strīṇāṃ garbhāsayoṣṭama iti |
K, N, L A1931āśayās A1931vātāśayaḥ, pittāśayaḥ, śleṣmāśayo, raktāśaya, āmāśayaḥ, pakvāśayo, mūtrāśayaḥ, A1931garbhāśayo 'ṣṭama iti ||
1931 ed., 3.5.9 sārddhatrivyāyāmānyantrāṇi puṃṣāṃ strīṇām arddhavyāyāmahīnāni |
K, N, L A1931sārdhatrivyāmā° A1931puṃsāṃ, A1931strīṇāmardhavyāma°
1931 ed., 3.5.10 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotānsi narāṇām vahir mmukhāni | tāny eva strīṇām aparāṇi ca trīṇi | dve stanayor aparam adhastād raktavāhi ca |
K, N, L A1931śravaṇanava° A1931srotāṃsi A1931bahirmukhāni, A1931etānyeva A1931strīṇāmapa° A1931om A1931adhastādraktavahaṃ
1931 ed., 3.5.11 ṣoḍaśa kaṇḍarās tāsāñ catasraḥ pādayos tāvanta eva hastagrīvāpṛṣṭheṣu | tatra hastapādagatānāṅ kaṇḍarāṇāṃ nava nava prarohā grīvāhṛdayanivandhanīnām meḍhraśoṇipṛṣṭhanivandhanīnāmadhogatānām nita mvam ūruvandhotkapiṇdīnāñ ca
K, N, L A1931kaṇḍarāḥ---tāsāṃ A1931tāvatyo A1931nakhā A1931(agra)pra° A1931°-nibandhinīnāmadhobhāgagatānāṃ A1931meḍhraṃ, śroṇipṛṣṭhanibandhinīnāmadhobhāgaga° A1931bimbaṃ , A1931mūrdhoruvakṣo 'sapiṇḍādīnāṃ
1931 ed., 3.5.12 māṃsasirāsnā yvasthidhamannījālāni praty ekaṃ catvāri tāni maṇivandhanagulphasaṃśritāni | yair vagākṣitam idaṃ śarītaṃ |
K, N, L A1931°snāyvasthijālāni A1931pratyekaṃ A1931add catvāri, A1931maṇibandhagu° A1931parasparanobaddhāni A1931add parasparasaṃśliṣṭāni parasparagavākṣitāni ceti, A1931yairgavākṣitamidaṃ A1931śarīram ||
1931 ed., 3.5.13 ṣaṭ kūrccās te hastapādagrīvāmeḍhreṣu |
K, N, L A1931°meḍheṣu; A1931add hastayor dvau, pādayor dvau, grīvāmeḍhrayor ekaikaḥ ||
1931 ed., 3.5.14 mahatyo mānsarajjavals catasraḥ peśīnivandhanārtham pṛṣṭhavaṃśam ubhayato dve vāhye abhyantare ca dve |
K, N, L A1931māṃsarajjavaścatasraḥ---pṛṣṭhavaṃśamubha° A1931add peśīnibandhanārthaṃ A1931bāhye, A1931ābhyan°
1931 ed., 3.5.15 sapta sīmanyastatra vibhaktāḥ śirasi pañca jihvāśepasorekaikās tāḥ parihartavyāḥ śastreṇa |
K, N, L A1931sevanyaḥ; sirasi A1931om A1931jihvāśephasorekaikā;
1931 ed., 3.5.16 caturddaśās saṃhatās teṣāṃ trayo gulphajānuvaṃkṣaṇeṣu | etenetarasakthi vāhu ca vyākhyātau | trikaśirasorekaikaḥ |
K, N, L A1931caturdaśāsthnāṃ A1931saṃghātāḥ; A1931bāhū
1931 ed., 3.5.17 caturddaśaiva sīmantāḥ | yair mmuktaḥ saṃhātāste khalvakadaśaikeṣāṃ |
K, N, L A1931sīmantāḥ; te cāsthisaṅghātavadgaṇanīyāḥ, A1931yatastairyuktā asthisaṃghātāḥ; ye A1931hyuktāḥ A1931saṃghātāste A1931khalvaṣṭāda°
1931 ed., 3.5.18 triṇi ṣaṣṭyāśatānyasthām iti || vedavādinopabhāṣante | śalyatantreṣu trīṇyava śatāni | teṣāṃ saviṃśaty sthiśataṃ śākhāsu | saptadaśottaraṃ śataṃ śroṇīpārśvapṛṣṭhoras su |
K, N, L A1931trīṇi A1931saṣaṣṭīnyasthiśatāni A1931°dino bhāṣante; A1931°tre tu A1931trīṇyeva A1931saviṃśamasthi° A1931śroṇipārśvapṛṣṭhoraḥsu, A1931grīvāṃ A1931add pratyūrdhvaṃ triṣaṣṭiḥ, evamasthnāṃ trīṇi śatāni pūryante ||
1931 ed., 3.5.19 grīvāyāṃ praty ūrddvan triṣaṣṭhir ekaikasyāṃ pādāṅgulyāṃ trīṇi triṇi tāni pañcadaśa talakūrccagulphasaṃśritāni | daśa pārṣṇyām ekaṃ jaṃghāyāṃ dve jānunyekam ekam ūrūbhyāṃ | triṃśad evam ekasmin sakthini bhavanti | etena itarasakthi vāhu vyākhyātau || śroṇyām pañca | teṣāṃ gudabhaganitamveṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśad ekasmin tāvantyeva dvitīye | pṛṣṭhe dvātriṃśad evāṣṭhāvurasi | dve akṣakasaṃjñe grīvāyāṃ nava kaṇṭanāḍyāṃ catvāti | dve hanusaṃjñe dantā triṃśan nāsāyān trīṇyekatāluni gaṇḍakarṇṇaśaṃkheṣv ekaikaṃ ṣaṭ chirasīti |
K, N, L A1931om A1931add tu A1931trīṇi A1931pārṣṇyāmekaṃ, A1931ekamūrāviti, A1931om A1931triṃśadevam A1931sakthni A1931eteneta° A1931bāhū A1931add ca A1931°nitambeṣu A1931°śritamekaṃ, A1931ṣaṭtriṃśadeka° A1931om A1931add 'pyevaṃ, A1931om dvā° A1931aṣṭāvu° A1931aṃśaphalake , A1931kaṇṭhanāḍyāṃ A1931catvāri, A1931hanvoḥ, A1931dvātriṃ° A1931nāsāyāṃ A1931trīṇi, ekaṃ tā° A1931°kheṣvekaikaṃ, A1931śirasīti ||
1931 ed., 3.5.20 tān etān asthīni paṃcavidhāni bhavanti || tad yathā || kapālarūcakataruṇavalayanalakasaṃjñāni bhavanti | teṣāṃ jānurpparanitamvāḥ sagaṇḍutālumadhyaśiraḥ su kapālāni | daśanās tu rucakāḥ | ghrāṇakaṇṭhakarṇṇākṣikūṭeṣu taruṇāni | pādahastagrīvāpṛṣṭheṣu valayāni | bhavati cātra ||
K, N, L A1931om A1931etāni A1931tadyathā---kapālaruca° A1931om A1931jānunitanbāṃsagaṇḍatāluśaṅkhaśiraḥsu A1931rucakāni, A1931ghrāṇakarṇagrīvākṣikoṣeṣu A1931pārśvapṛṣṭhoraḥsu A1931add śeṣāṇi A1931nalakasaṃjñāni || A1931om
1931 ed., 3.5.21 yathā hi sāro vṛkṣasya tiṣṭhaty abhyantarāśritaḥ |
evam asthīni jantūnāṃ śarīran dhriyate tu taiḥ ||
K, N, L A1931add bhavanti A1931cātra | abhyantaragataiḥ A1931sārairyathā A1931tiṣṭhanti A1931bhūruhāḥ || A1931om A1931asthisārais A1931tathā A1931dehā A1931dhriyante A1931dehināṃ A1931dhruvam ||
1931 ed., 3.5.22 tasmāc ciravinaṣṭe pi tvagmāṃse tu śarīriṇāṃ |
asthīni na viśyanti sāroṣa vidhīyate ||
K, N, L A1931tasmācciravinaṣṭeṣu A1931om A1931tvaṅgāṃseṣu A1931vinaśyanti A1931sārāṇy A1931etāni dehinām ||
1931 ed., 3.5.23 māṃsāny atra nivaddhāni sirābhiḥ snāyubhis tathā |
asthīny ālambanaṃ kṛtvā na śīryanti patanti vā ||
K, N, L A1931māṃsānyatra A1931nibaddhāni A1931asthīnyālam° A1931śīryante
1931 ed., 3.5.24 sandhayo dvividhāś ceṣṭāvantaḥ sthirāś ca |
K, N, L A1931add tu A1931dvividhāśceṣṭā°
K, N, L A1931add śākhāsu hanvo kaṭyāṃ ca ceṣṭāvantas tu sandhayaḥ || śeṣās tu sandhayaḥ sarve vijñeyā hi sthirā budhaiḥ ||
1931 ed., 3.5.26 saṃkhyātās tu dve śate daśottare teṣāṃ śākhā aṣṭaṣaṣṭir ekonaṣaṣṭiḥ koṣṭhe grīvā yāṃty urddhan tryāśītiḥ | ekaikasyān tu pādāṅgulyāṃ trayas trayaḥ | dvāvaṅguṣṭhe te caturddaśagulphajānuvaṃkṣyaṇeṣṭhekaikaḥ saptadaśaikasmin sakthini bhavanti | etena itarasakthi vāhu ca vyākhyātau || trayaḥ kaṭīkapāleṣu caturvviṃśatiḥ pṛṣṭhavaṃśe | tāvantya eva pārśvayoḥ | aṣṭāvūrasi | tāvantya eva grīvāyān tu yaḥ kaṇṭhanāṇḍyāṃ hṛdayaklomāsa nāḍīṣv aṣṭādaśatāsvevanivaddhā | dantaparimāṇā dantamūleṣv ekaikaḥ | kākalake nāsāyāñ caikkekaḥ | dvau dvauvartmmamaṇḍala yor nnetrāśritau | gaṇḍakarṇṇaśaṃkheṣv ekaikaḥ | dvau hanusaṃdhī dvāvupariṣṭād bhuvau śaṃkhayoś ca pañca śiraḥ kapāleṣv eko mūrddhri |
K, N, L A1931saṅkhyātas A1931daśottare A1931om A1931dve A1931add śate; A1931śākhāsvaṣṭa° A1931grīvāṃ A1931pratyūrdhvaṃ A1931tryaśītiḥ | A1931ekaikasyāṃ A1931om A1931tryastrayaḥ, A1931om A1931°śa; jānugulphavaṅkṣaṇeṣvekaikaḥ, A1931add evaṃ A1931sakthni A1931eteneta° A1931bāhū A1931tāvanta A1931urasyāṣṭau; A1931tāvanta A1931grīvāyāṃ, A1931trayaḥ A1931kaṇṭhe, nāḍīṣu A1931°klomanibaddhāsvaṣṭādaśa, A1931°leṣu, A1931ekaḥ A1931ca, A1931vartmamaṇḍalajau A1931om A1931netrāśrayau, A1931°kheṣvekaikaḥ, A1931°ṣṭādbhruvoḥ A1931śaṅkhayośca, A1931śiraḥkapāleṣu, A1931mūrdhni ||
1931 ed., 3.5.27 ta ete saṃdhayoṣṭavidhā bhavanti | tad yathā | korodūkhalasāmudgaprataratūnasīvanī vāyasatuṇḍamaṇḍalaśaṃkhāvartāḥ | teṣām aṅgulimaṇivandhagulphajānukūrppareṣu korāḥ saṃdhayaḥ | kakṣavaṃkṣaṇadaśaneṣū dūkhalasaṃjñā | aṃsam pīṭhagudabhaganitamveṣu sāmudrāḥ | grīvāpṛṣṭhavaṃśeṣu pratarāḥ | śiraḥ kaṭīkapāleṣu tūna sīvanī saṃjñāḥ | hanvorūbhayatas tu vāyasa tuṇḍāḥ | kaṇṭhahṛdayanetravartmmaklomanāḍīṣu maṇḍalasaṃjñāḥ | srotaśṛṃgāṭakeṣu śaṃkhāvartāḥ || teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
K, N, L A1931sandhayo 'ṣṭavidhāḥ---korolūkhalasāmudgaprataratunnasevanīvā° A1931aṅgulimaṇibandha° A1931kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ, A1931aṃsapīṭhagudabhaganitambeṣu A1931sāmudgāḥ, A1931°vaṃśayoḥ A1931śiraḥka° A1931tunnasevanyaḥ, A1931om H°ya ta A1931hanor ubhayatastu Hstu A1931vāyasatuṇḍaḥ, A1931°traklomanāḍīṣu A1931maṇḍalāḥ, A1931śrotraśṛṅ°
1931 ed., 3.5.28 bhavati cātra || asnthāṃ tu saṃdhayo hyete kevalaṃ parikīrtitāḥ |
peśīsnāyusirāṇān tu sandhisaṃkhyān na vidyate ||
K, N, L A1931om A1931asthnāṃ A1931kevalāḥ A1931°rāṇāṃ A1931°khyā
1931 ed., 3.5.29 nava snāyu śatāni bhavanti | teṣāṃ śākhāsu ṣaṭ chatāni | dve śate triṃśac ca koṣṭhe grīvāyāṃ pratyurdhvaṃ saptatiḥ | ekaikasyāṃ pādāṅgulyāṃ ṣaṭnicitāni triṃśac ca | tāvatya eva talakūrccagulpheṣu tāvatya eva jaṃghāyāṃ | daśa jānuni | catvāriṃśadūrvvāḥ | daśavaṃkṣaṇe | pañcāśat chatam evam ekasmin sakchini bhavanti | etena itarasakthi vahū vyākhyātau || ṣaṣṭiḥ kaṭyāḥ pṛṣṭhetvaśītiḥ | pārśvayoḥ | ṣaṣṭiḥ | urasi triṃśat | ṣaṭtriṃśad grīvāyāṃ | mūrddhri catustriṃśat | eva navasnāyuśatāni vyākhyātāni bhavanti | mahāsnāyuṣu kaṇḍareti saṃjñā ||
K, N, L A1931snāyuśa° A1931om A1931tāsāṃ A1931ṣaṭśatāni, A1931grīvāṃ A1931pratyūrdhvaṃ A1931add tu A1931ṣaṭ nicitāḥ, A1931tāstriṃśat, A1931om A1931°dūrau, A1931daśa vaṅ° A1931śatamadhyardhamevam A1931sakthni A1931eteneta° A1931bāhū A1931add ca A1931kaṭyāṃ, A1931pṛṣṭe 'śītiḥ, A1931ṣaṭtriṃśadgrīvāyāṃ, A1931mūrdhni A1931evaṃ A1931nava snā° A1931om
1931 ed., 3.5.30 bhavanti cātra ślokāḥ || caturvvidhāni snāyūni nāsateṣān nibodha me |
pratānavanti vṛtāni susirāṇi pṛthūni ca ||
K, N, L A1931snāyūścaturvidhā A1931add vidyāttās A1931tu A1931sarvā Hnivodha A1931pratānavatyo A1931vṛttāś A1931ca A1931pṛthvyaś ca śuṣirās A1931tathā ||
1931 ed., 3.5.31 pratānavanti śākhāsu sarvvasaṃdhiṣu cāpy atha |
vṛtāni kaṇḍarāḥ sarvvā vijñeyā kuśalair iha ||
K, N, L A1931pratānavatyaḥ H°cdhi ṣu A1931cāpyatha || A1931vṛttās tu A1931bijñeyāḥ A1931kuśalairiha ||
1931 ed., 3.5.32 āmapakvāsayānteṣu susirāṇi pṛthūni ca |
pārśvorasi tathā pṛṣṭhe pṛthūlāni śiras ca ||
K, N, L A1931°kvāśayānteṣu A1931add bastau ca A1931śuṣirāḥ A1931khalu || A1931om A1931om A1931pṛthulāś ca A1931śirasyatha ||
1931 ed., 3.5.33 naur yathā phalakās tīrṇṇā vandhanair vahubhir yutāḥ |
bhaved bhārasahā dṛḍhasandhisamāśritāḥ ||
K, N, L A1931nauryathā A1931phalakāstīrṇā A1931bandhanairbahubhir A1931bhārakṣamā A1931bhavedapsu A1931nṛyuktā susamāhitā ||
1931 ed., 3.5.34 eva, eva śarīresmin yāvantaḥ sandhayaḥ smṛtāḥ |
snāyubhir vvahubhir vvaddāstena bhārasahāḥ smṛtā ||
K, N, L A1931evam A1931śarīre 'smin A1931bahubhir A1931baddhāstena A1931bhārasahā A1931narāḥ ||
1931 ed., 3.5.35 na hy asthīni na peśyo vā na sirā na ca sandhayaḥ |
vyāpāditās tathā hanyur yathā snāyūni dehināṃ ||
K, N, L A1931add A1931om A1931hanyuryathā A1931snāyuḥ A1931śarīriṇam ||
1931 ed., 3.5.36 yaḥ snāyūni vijānāni sa vāhyāsyantarāṇi ca |
sa guḍhāṃ śalyamudvarntun dehāc chakroti mānavaḥ ||
K, N, L A1931snāyūḥ A1931pravijānāti A1931om A1931bāhyāś cābhyantarās A1931tathā || A1931gūḍhaṃ A1931śalyamāhartuṃ A1931dehācchaknoti A1931dehinām ||
1931 ed., 3.5.37 pañca peśīśatāni tāsāñ ca catvāt iṃ śaktāni śākhāsu | koṣṭhe ṣaṣṭhiḥ | grīvāyāṃ pratyurddhañ catvāriṃśat || ekaikasyāṃ pādāṃgulyāṃ tisrastisrastāḥ pañcadaśa | pañcadaśaprapede pādopari | kurccasanniviṣṭās tāvantya eva | daśagulphatalayoḥ | gulphajānvontare viṃśatiḥ | pañca jānini | ūrvoddaśa | vaṃkṣaṇe daśa | śatam ekasmin sakthini bhavantye na itara sakthi vāhū ca vyākhyātau || ekā meḍhra sevanyāṃ | apare dve vṛṣaśayoḥ | gude tisraḥ | sphicoś ca pañca pañca | dve vasti śirasi | saptodare nābhyām ekā | pṛṣṭhorddhasaṃniviṣṭāḥ pañca pañca dīrghāḥ | pārśvayor daśa | dve vakṣasi | akṣakāṃ saṃpratisamaṃtāt sapta | dve hṛdyāmāsaye | ekābhyantarataḥ koṣṭhe | grīvāyāñ ca tasra | ekaikā galakālayoḥ | dve tāluni | jihvāyāṃ ṣaṭ | dve joṣṭhayoḥ | nāsāyāṃ dve | gaṇḍayoś catasraś catasraḥ | netrayor ddha | karṇṇayor dve | catasro lalāṭe | ṣaṭ chirasīti | tāny etāni pañca peśīśatāni puṃsām bhavanti |
K, N, L A1931add bhavanti | A1931om A1931catvāri A1931śatāni A1931ṣaṭṣaṣṭiḥ, A1931grīvāṃ A1931pratyūrdhvaṃ A1931catustriṃśat | A1931add tu A1931daśa prapade, A1931kūrcasanniviṣṭāstāvatya A1931daśa gu° A1931gulphajānvantare A1931vañ ca A1931jānuni, A1931viṃśatirūrau, daśa A1931om A1931śatamevam A1931sakthni A1931bhavanti, A1931etenetarasakthi A1931bāhū A1931add tisraḥ pāyau, A1931meḍhre, A1931cāparā, A1931vṛṣaṇayoḥ, A1931om A1931om A1931bastiśi° A1931pañcodare, A1931nābhyāmekā, A1931pṛṣṭhordhvasan° A1931add ṣaṭ A1931om A1931akṣakāṃsau prati sa° A1931hṛdayāmāśayayoḥ, A1931add ṣaṭ A1931yakṛtplīhoṇḍukeṣu; A1931catasraḥ, aṣṭau hanvoḥ, A1931kākalakagalayoḥ, A1931add ekā A1931om A1931om A1931oṣṭhayor A1931add dve, A1931add dve A1931netrayoḥ, A1931gaṇḍayoścatasraḥ, A1931om A1931om A1931ekā A1931śira° A1931evam A1931om
K, N, L A1931add bhavati cātra | sirāsnāyvasthiparvāṇi sandhayaś ca śarīriṇām || peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ ||
1931 ed., 3.5.39 strīṇāñ caturddaśāsyadhikā | daśa tāsāṃ stanayor ekaikasmin pañca pañca | yauvane tāsāṃ parivṛddhir bhavati | apatyapathe catasras tāsāṃ dve prasṛte bhyantarataḥ | dve mukhāsrite ca | vṛtte dve garbham āśritāḥ | tisraḥ śukrār bhavaḥ praveśinyaḥ | tisra eva garbhaśayyāyāṃ yatra garbhas tiṣṭhati |
K, N, L A1931add tu A1931viṃśatiradhikā | A1931pañceti, A1931om A1931catasraḥ---tāsāṃ A1931om A1931mukhāśrite A1931add bāhye Hgarvbham A1931garbhacchidrasaṃśritāstisraḥ, A1931śukrārtavapraveśinyastisra A1931add pittakvāśayayor madhye Hgarvbhaśa° A1931°yyā, Hgarvbhas A1931garbhastiṣṭhati ||
K, N, L A1931add tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghāsthiramṛduślakṣṇakarkaśabhāvāḥ sandhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti ||
K, N, L A1931add bhavati cātra | puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ || strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ ||
1931 ed., 3.5.42 marmmasirādhamanīsrotasām anyatra vibhāgaḥ |
K, N, L A1931°tasāmanyatra A1931pravibhāgaḥ ||
1931 ed., 3.5.43 bhavati cātra || śaṃkhanābhyo kṛtir yonis trir āvartā prakīrtitā |
tasyās tṛtīye tv āvarte garbhaśayyā pratiṣṭhitā ||
K, N, L A1931om A1931śaṅkhanābhyākṛtiryonistryāvartā A1931add A1931tasyāstṛtīye A1931tvāvarte Hgarvbhaśayyā
1931 ed., 3.5.44 yathā rohitamatsyasya mukham bhavati rūpataḥ |
tat sthānañ ca yathārūpaṃ garbhaśayyām vidurvvudhā ||
K, N, L A1931tatsaṃsthānāṃ A1931om A1931tathārūpāṃ Hgarvbhaśacyyām A1931vidurbudhāḥ ||
1931 ed., 3.5.45 ābhugno 'bhimukhaḥ śete garvbho garvbhāśaye striyāḥ |
sa yoniṃ yāti śirasā svabhāvāt prasavam prati ||
K, N, L A1931garbho A1931garbhāśaye A1931om A1931add yāti
1931 ed., 3.5.46 tvak paryantasya dehasya yo yam aṅgaviniścayaḥ |
śalyajñānādṛte nāyaṃ varṇyate ṅgeṣu keṣucit ||
K, N, L A1931tvakparyan° A1931'yamaṅga° A1931naiśa
1931 ed., 3.5.47 tasyānnisaṃśayaṃ jñānaṃ śalya harttābhi vāñcchatā |
dhāvayitvā mṛtaṃ samyagdraṣṭavyoṅgaviniścayaḥ ||
K, N, L A1931tasmānniḥsaṃ° A1931add hartrā A1931śalyasya A1931śodhayitvā A1931samyagdraṣṭavyayo 'ṅga°
1931 ed., 3.5.48 pratyakṣato hi yad dṛṣṭaṃ śāstradṛṣṭañ ca yad bhavet |
samāgatan tadubhayam bhūyo jñānam vivarddhayet ||
K, N, L A1931yaddṛṣṭaṃ A1931yadbhavet || A1931samāsatastadu° A1931jñānavivardhanam ||
1931 ed., 3.5.49 tasmāt samastagātram avihatam adīrghavyādhipīḍitaṃ puruṣam apahṛtyāpagāyāṃ | vivaddhaṃ muñjavalvajaiḥ pañjarastamprakāśe deśe kothayet | samyak prakuthitañ coddhṛtyāya tad ehaṃ kṛtvo śīratṛṇeveṣu kurccādīnām anyatamena śanaiḥ śanair eva ghṛṣyatvagādīn sarvvaān eva vāhyābhyantarāna ṅgapratyaṅgaviśeṣān yathoktān lakṣayec cakṣuṣā ||
K, N, L A1931°gātramaviṣopahatamadīrghavyādhipīḍitamavarṣaśatikaṃ A1931niḥsṛṣṭāntrapurīṣaṃ A1931puruṣamavahantyāmāpa° A1931nibaddhaṃ A1931add pañjarasthaṃ A1931muñjavalkalakuśaśaṇādīnāmanyatamenāveṣṭitāṅgapratyaṅgamapra° A1931samyakpraku° A1931coddhṛtya A1931tato A1931dehaṃ A1931saptarātrāduśīrabālaveṇuvalkalakūrcānām A1931śanairavagharṣayaṃstvagā° A1931sarvāneva A1931bāhyābhyantarānaṅga° A1931lakṣayeccakṣuṣā ||
1931 ed., 3.5.50 ślokau || na śakyañ cakṣuṣā draṣṭaṃ saukṣmyāsaukṣyataraṃ viduḥ |
dṛśyate jñānacakṣurbhis tapaś ca kṣurvbhis tapaś cakṣurvbhir evā |
K, N, L A1931add cātra bhavataḥ |) A1931śakyaś A1931draṣṭuṃ A1931add dehe A1931sūkṣmatamo A1931vibhuḥ | A1931tapaścakṣurbhir A1931eva A1931ca ||
1931 ed., 3.5.51 śarīre cāpi śāstre ca dṛṣṭārthas tu viśāradaḥ |
dṛṣṭaśrutābhyāṃ sandehaṃ vyaporabhate kriyām iti || ||
K, N, L A1931caiva A1931om A1931syādviśā° A1931°tābhayāṃ A1931sandehamavāpohyācaret A1931kriyāḥ || A1931om
iti śārīre pañcamo dhyāyaḥ || ||
A1931, K, N, L

[Adhyāya 6. Draft based on MS H]

1931 ed., 3.6.1 athātaḥ pratyekamarmmanirddeśaṃ śārīram vyākhyāsyāmaḥ ||
K, N, L
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.6.3 saptottaram marmmaśataṃ | tāni pañcavidhāni marmmāṇi bhavanti | tad yathā | mānsamarmmāṇi | śirāmarmmāṇi | snāyumarmmāṇi, asthimarmmāṇi | sandhimarmmāṇi | na khalu māṃsaśirāsnāyvasthisandhivyatirekeṇānyāni marmmāṇi bhavanti || yasmān nopalabhyante ||
K, N, L A1931add marmāṇi A1931pañcātmakāni A1931om A1931yathā---māṃsama° A1931sirā° A1931add ceti; A1931māṃsasirā°
1931 ed., 3.6.4 tatraikādaśa māṃsamarmmāṇi, ekacatvāriṃśac chirāmarmmāṇi | saptāviṃśatiḥ snāyumarmmāṇi | aṣṭāv asthimarmmāṇi | viṃśatiḥ sandhimarmmāṇīti | tad etat saptottaram marmmaśataṃ ||
K, N, L A1931°śat sirāmarmāṇi, H°śac chirāmarmmāṇi | A1931saptaviṃ° A1931°rmāṇi ceti |
1931 ed., 3.6.5 eṣām ekādaśaikasmin sakthini bhavanti | etenetarasakthi bāhū ca vyākhyātau ca bhavataḥ | udarorasor ddvādaśa | caturddaśa pṛṣṭhe | grīvāyām pratyūrddhvaṃ saptatriṃśat |
K, N, L A1931teṣām A1931sakthni A1931om A1931grīvāṃ
1931 ed., 3.6.6 tatra sakthimarmmāṇi | kṣipratalahṛdayakurccakūrccaśirogulphendrabastijānuścāṇyūrvīlohitākṣāṇi ciṭipañ ceti | etenetaratsakthibāhū vyākhyātau || udarorasos tu marmmāṇy anuvyākhyāsyāmaḥ || gudo bastir nnābhir hṛdayaṃ stanamūle stanalohite apālāye apastambhe ceti || pṛṣṭhamarmmāṇi tu | kaṭīkataruṇa | kukundaranitambe pārśvasandhibṛhatyaṃsaphalakrakanyāsau ceti || jatruṇa ūrdhvaṃ catasro dhamanyo ṣṭau mātṛkāḥ | dve kṛkāṭike | dve vidhure | dve phaṇe | dvāv apāṅgau | dvau śaṃkhau | dvāv āvartau | dvāv utkṣepau | ekā sthapaṇī | pañca sīmantāḥ | catvāri śṛṃgāṭakānyeko 'dhipatir iti ||
K, N, L A1931kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyū° A1931viṭapaṃ A1931°kthi A1931vyākhyātam | A1931om A1931gudabastinābhihṛdayastanamūla-stanarohitāpalāpānyapastambhau A1931°ṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau A1931add ceti | bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣaṇi kakṣadharaṃ A1931add etenetaro bāhurvyākhyātaḥ | A1931add (marmāṇi) A1931om A1931add dvau śaṅkhāv A1931sthapanī A1931'dhipatiriti ||
1931 ed., 3.6.7 tatra talahṛdayendrabastigudastanarohitāni | māṃsamarmmāṇi | nīladhamanī | mātṛkā sirāḥ śṛṅgāṭakāpāṅgasthapaṇīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣāṇy ūrvvyās sirāmarmmāṇi | ciṭipakakṣadharakurccaḥ | kūrccaśirobastikukṣāṇy ansavidhurotkṣepāḥ snāyumarmmāṇi | kaṭīkataruṇanitambānsaphalakaśaṃkhāny asthimarmmāṇi | jānukurpparasīmantā'dhipatigulphamaṇibandhakukundarāvarttakṛkāṭikāś ceti | sandhimarmmāṇi ||
K, N, L A1931°nīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ A1931āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavi° A1931°tambāṃsaphalakaśaṅkhāstvasthimarmāṇi, A1931jānukūrparasīmantādhipatigulphamaṇibandhakukundarānarta°
1931 ed., 3.6.8 tāny etāni marmmāṇi pañcavidhāni bhavanti || tad yathā | sadyaḥprāṇaharāṇi | kālāntaraprāṇaharāṇi | viśalyaghnāni | vaikalyakarāṇi | rujākarāṇi ceti || tatra sadyaḥprāṇaharāṇy ekonaviṃśatiḥ | kālāntaraprāṇaharāṇi trayastriṃśat | viśalyaghnāni trīṇi | catuścatvāriṃśad vaikalyakarāṇi | aṣṭau rujākarāṇīti ||
K, N, L A1931om A1931pañcavikalpāni A1931add marmāṇi A1931yathā---sa° A1931°rāṇīti | A1931add trīṇi A1931om
1931 ed., 3.6.9 bhavanti cātra ||
śṛṅgāṭakāny adhipatiḥ śaṃkhau kaṇṭhasirā gudaḥ |
hṛdbasti saha vai nābhyāṃ ghnanti sadyo hatāni tu ||
K, N, L A1931gudam || A1931hṛdayaṃ A1931bastinābhī A1931add ca
1931 ed., 3.6.10 vakṣomarmmāṇi sīmantās talaḥ kṣiprendrabastayaḥ |
kaṭīkataruṇe sandhī pārśvajo bṛhatī ca ye ||
K, N, L A1931sīmantatalakṣi° A1931pārśvajau A1931yā ||
1931 ed., 3.6.11 nitambāv iti caitāni kālāntaraharāṇi tu |
utkṣepau sthapaṇī caiva, viśalyaghnāni nirddiśet ||
K, N, L A1931sthapanī
1931 ed., 3.6.12 lohitākṣaś ca jānūrvvīkurccāciṭipakurpparā |
kukundare kakṣadhare vidhure sakṛkāṭike ||
K, N, L A1931lohitākṣāṇi A1931jānūrvīkūrcaniṭapakūrparāḥ ||
1931 ed., 3.6.13 ansānsaphalakāpāṅge, nīle manye phaṇe tathā |
vaikalyakaraṇāny āhu,r āvarttau dvau tathaiva ca ||
K, N, L A1931aṃsāṃsaphalakāpāṅgā
1931 ed., 3.6.14 gulphau dvau maṇibandhau dvau dve dve kurccaśirāṃsi ca |
rujākarāṇi jānīyād aṣṭāv etāni buddhimān ||
pañcoktāni vikalpāni marmmaṇāṃ karmmaṇām pṛthak ||
K, N, L A1931kūrca° A1931kṣiprāṇi A1931viddhamātrāṇi A1931ghnanti A1931kālāntareṇa A1931ca ||
1931 ed., 3.6.15 marmmāṇi nāma mānsasirāsnāyvasthisandhisannipātāḥ | teṣu svabhāvata eva prāṇās tiṣṭhanti | marmmasv abhihatās tām̐s tān bhāvān āpadyante ||
K, N, L A1931māṃsasi° A1931add viśeṣeṇa A1931add tasmān A1931tāṃs A1931bhāvan
1931 ed., 3.6.16 tatra sadyaḥprāṇaharāṇi | āgneyāni | agniguṇeṣu kṣīṇeṣv āyuḥ kṣapayanti | viśalyaghnāni vāyavīyāni śastramukhāvaruddho yāvad atra vāyus tiṣṭhati tāvaj jīvaty uddhṛtamātre tu śalye | marmmasthānāśrayo vāyur nniṣkrāmati | tasmāt saśalyo jīvaty uddhṛtaśalyo mriyate | vaikalyakarāṇi | saumyāni | somo hi śaityāt sthiratvāc ca prāṇāvalambanaṃ karoti | rujākarāṇi | agnimārutabhūyiṣṭhāni viśeṣeṇa tau rujākarau pāñcabhautikīñ ca rujām apare tv āhuḥ |
K, N, L A1931°rāṇyāgneyāni, A1931°ṇeṣvāśu A1931kṣīṇeṣu A1931add kṣapayanti; kālāntaraprāṇaharāṇi A1931add saumyāgneyāni, A1931agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa A1931viśalyaprāṇaharāṇi A1931vāyvyāni, A1931śalyamu° A1931antarvāyus A1931°nāśrito A1931vāyurniṣkrā° A1931add (pākātpatitaśalyo vā jīvati) ; A1931om A1931sthiratvāc chaityāc A1931trāṇā° A1931rujākarāṇyagnivāyuguṇabhū° A1931viśeṣataśca A1931om A1931add eke ||
1931 ed., 3.6.17 kecid āhur mmānsādīnāṃ samastānāṃ samṛddhānāñ ca samavāyāt | sadyaḥprāṇaharāṇi | ekahīnānām alpānāñ ca samavāyakālāntaraprāṇaharāṇi | dvihīnānāṃ tu viśalyaprāṇaharāṇi | trihīnānān tu vaiguṇyakarāṇi | ekasminn eva rujākarāṇīti || yataś caivamato sthimarmmasv api kṣateṣu śoṇitāgamanam bhavati ||
K, N, L A1931māṃsādīnāṃ A1931add pañcānāmapi A1931vivṛddhānāṃ A1931om A1931vā kā° A1931om A1931trihīnānāṃ A1931om A1931vaikalyaka° A1931om A1931naivaṃ, yato A1931'sthimarmasvapyabhihateṣu A1931śoṇitāamanaṃ
1931 ed., 3.6.18 bhavanti cātra ||
caturvvidhā yās tu sirāḥ śarīre, prāyeṇa tā marmmasu sanniviṣṭāḥ |
snāyvasthimāṃsāni tathaiva sandhī, santarppayantyopacayanti dehaṃ ||
K, N, L A1931sandhīn A1931santarpya A1931add pratipālayanti ||
1931 ed., 3.6.19 tataḥ kṣate marmmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti | vivarddhamānas tu sa mātariśvā rujāḥ sutīvrāḥ pratanoti kāye ||
K, N, L A1931kṣte A1931rujaḥ
1931 ed., 3.6.20 rujābhibhūtas tu tataḥ śarīraṃ, pralīyate naśyati cāsya saṃjñā ||
K, N, L A1931°bhūtaṃ A1931add ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet ||
1931 ed., 3.6.21 etena śeṣaṃ vyākhyātaṃ ||
K, N, L A1931etenaśeṣaṃ
1931 ed., 3.6.22 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati | kālāntaraprāṇaharam ante viddhaṃ vaikalyakaram bhavati | viśalyaghnañ ca vaikalyakaram bhavati | nānātīvrāṃ vedanāñ janayaṃti | vaikalyakaraṃ kālāntareṇa kleśayati | rujām vā karoti rujākaraṃ cālpavedanāṃ karoti |
K, N, L A1931vaikalyamāpādayati A1931viśalyaprāṇaharaṃ A1931om A1931ca, A1931kālāntaraṃ A1931ca A1931rujākaramatīvravedanaṃ A1931bhavati ||
1931 ed., 3.6.23 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarāt mārayanti | kālāntaraprāṇaharāṇi pakṣāt māsād vā | teṣv api tu kṣiprāṇi kadācid āśu mārayanti | viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti ||
K, N, L A1931mārayati, A1931om
1931 ed., 3.6.24 uta ūrdhvaṃ sakthimarmmāṇy anuvyākhyāsyāmaḥ || tatra pādasyāṅguṣṭhāṅgulyor mmadhye kṣipraṃ nāma marma ... madhyamāṅgulim anupūrvveṇa madhye pādatalasya talahṛdayan nāma marmma tatra rujāyām maraṇaṃ | kṣipratyopariṣṭād aṅgulam ubhayataḥ kūrcco nāma | ...ṇavepane bhavataḥ | gulphasandher adhaḥ kūrccaśiro nāma tatra rujāśophau bhavataḥ || pādajaṃghayos tu sandhāne gulpho nāma tatra rukastabdhasakthitā ca kuṇatā vā... pārṣṇim prati jaṃghāmadhye ndrabastir nnāma marmma tatra śoṇitakṣaye maraṇaṃ | jaṃghorvvoḥ sandhāne jānur nnāma tatra khañjatā bhavati | jānos tryaṅgulād ūrddhva...ṇir nnāma marmma tatra śophābhivṛddhiḥ stabdhasakthitā ca | ūrūmadhye ūrvvī nāma marmma tatra śoṇitakṣayāt sakthiśoṣaḥ | ūrvvyās tūrdhvam adho vaṃkṣaṇasa...le lohitākṣan nāma marmma tatra śoṇitakṣaye maraṇam pakṣāghāto vā || vaṃkṣaṇavṛṣaṇayor antare ciṭipan nāma marmma tatra sāṃḍhyam alpaśukratā ca bhavati | evam etāny ekādaśa sakthimarmmāṇi vyākhyātāni | etenetarasakthi bāhū ca vyākhyātāḥ || viśeṣatas tu yāni sakthini gulphajānuvaṃkṣaṇaciṭipāni tāni bāhau maṇibandhakurpparakakṣadharāṇi bhavanti | yathā ca pādajaṃghayos tu sandhau gulphau nāma marmma | evaṃ hastatalaprakoṣṭhayoḥ sandhau maṇibandho nāma marmma | yathā ca jaṃghorvvoḥ sandhāne jānu nāma marmma | evaṃ prahastabāhvoḥ sandhāne kurpparo nāma marmma | yathā ca vaṃkṣaṇavṛṣaṇayor mmadhye ciṭipan nāma marmma | evam akṣakakṣayor mmadhye kakṣadharo nāma marmma | tatra viddheṣu ta evopadravā bhavanti | viśeṣatas tu maṇibandhe kuṇṭhatā | kurppare pakṣāghātaḥ | kuṇitvaṃ kakṣadhare ceti | evam etāni catuścatvāriṃśac chākhāmarmmāṇi vyākhyātāni bhavanti ||
K, N, L A1931pratyekaśo marmasthānāni A1931vyākhyāsyāmaḥ---tatra A1931add tatra viddhasyākṣepakeṇa maraṇaṃ; A1931°gulīm A1931anupūrvaṇa A1931°dayaṃ A1931om A1931tatrāpi A1931rujābhir A1931°ṣṭādubhayataḥ A1931add tatra pādasya A1931bhramaṇa° A1931adha ubhayataḥ A1931om A1931om A1931rujaḥ stabdhapādatā A1931khañjatā A1931jaṅghāmadhye A1931indribastir A1931om A1931°yeṇa A1931jānu A1931add jānuna ūrdhvam A1931ubhayatas A1931tryaṅgulamāṇī A1931om A1931om A1931ūrumadhye A1931om A1931ūrvyā A1931ūrdhvam A1931vaṅkṣaṇasaṃdher-ūrumūle A1931lohitākṣaṃ A1931om A1931lohitakṣayeṇa A1931add sakthiśoṣo A1931niṭapaṃ A1931om A1931ṣāṇḍhyam A1931 A1931vyākhyātau | A1931sakthni A1931°nuviṭapāni A1931maṇibandhakūrpa° A1931om A1931om A1931antare A1931viṭapamevaṃ A1931vakṣaḥka° A1931kakṣadharaṃ, A1931om A1931tasmin A1931viddhe A1931om A1931kūrparākhye A1931om A1931kuṇiḥ, A1931pakṣāghātaḥ | A1931°śacchākhāsu marmāṇi H°śac chākhāmarmmāṇi A1931om
1931 ed., 3.6.25 ata ūrdhvam udarorasor dvādaśa marmmāṇy anuvyākhyāsyāmaḥ || tatra vātavarcconiḥsaraṇī sthūlāntrapratibaddham mahāgudo nāma | tatra sadyo maraṇaṃ | alpamāṃsaśoṇitam abhyantarataḥ | kaṭyāmutrāsayayor bbastir nnāma marmma | tatrāpi sadyo maraṇaṃ | aśmarīvraṇād ṛte tatrāpy ubhayato viddhe maraṇam ekato bhinne mūtrāsrāvī vraṇo bhavati | sa tu yatnenopakrānto rohati || pakvāmāśayayor mmadhye śirāprabhāvo nābhir nnāma marmma tatrāpi sadyo maraṇaṃ | stanayor mmadhyam adhiṣṭhāyorasi āmāśayadvāraṃ sattvarajastamasām adhiṣṭhānaṃ hṛdayan nāma marmma tatrāpi sadyo maraṇaṃ | stanayor adhastād dvyaṅgulam ubhayataḥ stanamūle nāma marmaṇī | tatra kaphapūrṇṇakoṣṭhatayā maraṇaṃ | stanacūcukayor ūrddhve stanarohite nāma marmmaṇī | tatra raktapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | aṃsakūṭayor adhastāt pārśvayor uparibhāgayor apālāpau nāma marmmaṇī | tatra pūyabhāvam āpanne śoṇite maraṇaṃ | ubhayatroraso nāḍyo vātavahe | apastambhau nāma marmmaṇī | tatra vātapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | evam etāny udarorasor dvādaśa marmmāṇi vyākhyātāni ||
K, N, L A1931°rasor-marmāṇy A1931°rconirasanaṃ A1931°tivaddhaṃ A1931gudaṃ A1931add marma, A1931sadyoma° A1931°ṇito+bhyantarataḥ A1931kṭyāṃ mutrāśayo A1931bastirnāma, A1931om A1931sadyomaraṃam A1931bhinne A1931na A1931add jāvati, A1931mūtrasrāvī A1931sirāprabhāvā A1931om A1931madhyamadhiṣṭhāyor asyāmā° A1931hṛdayaṃ A1931om A1931sadya A1931add eva A1931add kasaśvāsābhyāṃ A1931mriyate; A1931ūrdhvaṃ dvaṅgulamubhayataḥ A1931°hitau A1931om A1931lohitapū° A1931ca A1931add mriyate; A1931pārśbopa° A1931apalāpau A1931tatra A1931raktena A1931om A1931gatena A1931nāḍyau A1931om A1931add ca A1931e am
1931 ed., 3.6.26 ata ūrdhvam pṛṣṭhamarmmāṇy anuvyākhyāsyāmaḥ || tatra pṛṣṭhavaṃśam ubhayataḥ pratiśroṇīkarṇṇāvasthinī kaṭīkataruṇe nāma marmmaṇī | tatra śoṇitakṣayāt pāṇḍuvivarṇṇo hīnarūpo vā maraṇaṃ | pārśvayor jjaghanabahirbbhāge pṛṣṭhavaṃśam ubhayato kukundare nāma marmmaṇī | tatra sparśājñānam adhaḥkāye daurbbalyaṃ ceṣṭānāśaś ca bhavati | śroṇīkarṇṇayor upary āmāśayāc chādane pārśvāntaraprativahe nitambe nāma marmmaṇī | tatrādhaḥkāyaśoṣo daurbbalyam maraṇañ ca | adhaḥpārśvāntarapratibaddhe jaghanapārśvamadhye tiryag ūrddhvajaghanāt pārśvasandhī nāma marmmaṇī | tatra śoṇitapūrṇṇakoṣṭhatayā mriyate | stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatī nāma marmmaṇī | tatra śoṇitātipravṛttinimittair upadravair mmriyate | pṛṣṭhopari pṛṣṭhavaṃśam ubhayataḥ | trikasaṃbandhe 'nsaphale nāma marmmaṇī | tatra bāhuś cāpaśoṣaḥ | bāhuśīrṣagrīvāmadhye 'ṃśapīṭhaskandhasaṃdhāne krakanyāse nāma marmmaṇī | tatra tabdhabāhur bbhagnapṛṣṭhatā vā bhavati | evam etāni caturddaśa pṛṣṭhamarmmāṇi vyākhyātāni ||
K, N, L A1931vyākhyāsyāmaḥ---tatra A1931pratiśroṇikāṇḍamasthinī A1931marmāṇī, A1931pāṇḍurvivarṇo A1931hīnarūpaśca A1931om A1931mriyate, A1931pārśvaja° A1931ubhayato (nātinimne) A1931marmāṇi, A1931om A1931ceṣṭopaghātaś A1931om A1931śroṇīkāṇḍayor A1931āśayāc chādanau A1931°tibaddhau A1931nitambau A1931om A1931daurbalyāc A1931add ca A1931adhaḥpārśvāntarapratibaddhau A1931°madhyayos A1931ūrdhvaṃ ca ja° A1931om A1931lohita° A1931°yateḥ A1931bṛhatyau A1931om A1931trikasaṃbaddhe A1931aṃsaphalake A1931om A1931bāhvoḥ A1931svāpaśoṣau; A1931bāhumūrdhagrī° A1931'sapīṭhasakandhanibandhanāvaṃsau A1931om A1931om A1931stabdhabāhutā; A1931om
1931 ed., 3.6.27 ata ūrddhvam ūrddhajatrugatāni marmmāṇy anuvyākhyāsyāmaḥ || tatra kaṇṭhanāḍīm ubhayataś catasro dhamanyo vyatyāsena | dve nīle dve ca manye nāma marmmaṇī | tatra mūkatā svaravaikṛtya maraṇam arasagrāhitā ca bhavati | grīvāyām ubhayataś catasraḥ sirāmātṛkā nāma marmmaṇī | tatra sadyo maraṇaṃ | śirogrīvayoḥ kṛkāṭikā nāma marmmaṇī | tatra calaśīrṣatā maraṇam vā | karṇṇapṛṣṭhato 'dhaḥsaṃsrite vidhure nāma marmmaṇī | tatra bādhiryaṃ | ghrāṇamārggam ubhayataḥ srotomārggapratibaddhe 'bhyantarataḥ phaṇe nāma marmmaṇī | tatra gandhājñānam āpādayati | bhruvoḥ pucchāntayor adhaḥ | netrayor bbāhyataḥ | apāṅgau nāma marmmaṇī | tatrāndhyadṛṣṭyupaghāto vā | bhruvoḥ pucchayor upary anukarṇṇalalāṭo śaṃkhau nāma marmmaṇī | tatra sadyo maraṇaṃ | bhruvor antare upari nimnayor āvarttau nāma marmmaṇī | tatrāpy āndhyaṃ dṛṣṭyupaghāto vā | āvarttaśaṃkhayor upari keśānte utkṣepau nāma marmmaṇī | tatra saśalyaḥ pākāt patitaśalyo vā jīve noddhṛtaśalyaḥ | bhruvor mmadhye sthapaṇir nnāma marmma | tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma marmmaṇī | tatrotmādacittanāsābhyāṃ maraṇaṃ | ghrāṇasrotrākṣisandhijihvātarppaṇīnāṃ sirāṇāṃ madhye śiraḥ srotaḥ sannipātas tāni catvāri śṛṅgāṭakāni marmmāṇi | tatrāpi sadyo maraṇaṃ | mastakābhyantaram upariṣṭāt sirāsandhisannipāto romāvarttaḥ so 'dhipatir nnāma marmma | tatrāpi sadyo maraṇaṃ | evam etāny ūrddhvajatrugatāni saptatriṃśad marmmāṇi vyākhyātāni bhavanti ||
K, N, L A1931ūrdhvamūrdhvaja° A1931om A1931vyākhyāsyāmaḥ---tatra A1931om A1931vyatyāsena, A1931om A1931svaravaikṛtamara° A1931om A1931ubhayataś-catasraḥ A1931sirā mātṛkāḥ, A1931sadyoma° A1931add sandhāne A1931kṛkāṭike A1931om A1931calamūrdhatā; A1931om A1931'dhaḥsaṃśrite A1931om A1931abhyan° A1931om A1931om A1931bhrūpu° A1931adho A1931'kṣṇorbāhyato A1931'pāṅgau A1931om A1931tatrāndhyaṃ dṛ° A1931om A1931nimnayor A1931āvartau A1931om A1931tatrāpyāndhyaṃ A1931dṛṣṭyupaghāto A1931vā; A1931pucchāntayor A1931karṇalalāṭayor A1931add madhye A1931śaṅkhau A1931om A1931tatra A1931sadyomaraṇaṃ; śaṅ° A1931keśānta A1931om A1931add jīvati A1931om A1931sthapanī A1931om A1931om A1931tatronmādabhayacittamāśairmaraṇaṃ; A1931ghrāṇaśrotrākṣijihvāsanta° A1931om A1931sirāsan° A1931add śṛṅgāṭakāni, A1931om A1931°tarata A1931om A1931om A1931sadya A1931eva | A1931add saptatriṃśad A1931om A1931om
1931 ed., 3.6.28 bhavanti cātra ślokāḥ ||
ūrvvyaḥ śirānsi ciṭipe sahakakṣapārśve ekaikamaṅgulamitā stanamūlagulphāḥ |
jñeyā dvir aṅgulamitā maṇibandhaṣaṣṭhā trīṇy eva jānuni paraṃ saha kurpparābhyāṃ ||
K, N, L A1931om A1931ūrdhyaḥ A1931śirāṃsi A1931viṭape A1931add ca A1931saka° A1931°mitaṃ A1931stanapūrvamūlam || A1931viddhyaṅguladvayamitaṃ A1931°dhagulphaṃ A1931jānu A1931saparaṃ A1931kūrparābhyām ||
1931 ed., 3.6.29 hṛdbastikurccagudanābhi vadanti mūrddhni catvāri pañca ca gale daśa yāni ca dve ||
tāni ścapāṇitalakuñcitasanmitāni, śeṣāṇy avaihi parivartti tato gulārddhaṃ ||
K, N, L A1931hṛdbastikūrca° A1931svapā° A1931śeṣāṇyavehi A1931parivistarato A1931'ṅgulārdhām ||
K, N, L A1931add etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam || pārśvābhighātitamapīha nihanti marma tasmād dhi marmasadanaṃ parivarjanīyam ||
1931 ed., 3.6.31 cchinneṣu pāṇicaraṇeṣu sirā mukhānām ākuñcanāt khalu nṛṇām asṛg alpam eti |
chinneṣu pāṇicaraṇeṣu bhavanty atas tu, nāleṣu vṛttamathiteṣu yathotpalāni ||
K, N, L A1931narāṇāṃ A1931om A1931saṅkocamīyurasṛgalpamato A1931nireti || A1931om A1931prāpyāmitavyasanamugramato A1931om A1931manuṣyāḥ A1931om A1931saṃcchinniśākhataruvannidhanaṃ na yānti ||
1931 ed., 3.6.32 kṣipreṣu vatsatalajeṣu ca bhedadoṣāṅgacchatyasṛgbahurujañ ca karoti vāyuḥ |
evaṃ vināśam upayānti hi tatra viddhā kiñjalkapatramathanād iva paṅkajāni ||
K, N, L A1931tatra sataleṣu A1931om A1931hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ A1931om A1931om A1931add vṛkṣā ivāyudhavighātanikṛttamūlāḥ || A1931om
1931 ed., 3.6.33 marmmāṇi śalyaviṣayādrdham udāharanti yasmād dhi marmmasu hatā na bhavanti marttyāḥ |
K, N, L A1931add tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe || A1931°yārdham A1931ca A1931sadyaḥ ||
1931 ed., 3.6.34 jīvanti tatra yadi vaidyaguṇena ke cit te prāpnuvanti vikalatvam asaṃśayaṃ hi ||
sambhinnajarjjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ |
K, N, L A1931vikalatvamasaṃ° A1931śastravi(ni)hataiś
1931 ed., 3.6.35 chinnaiś ca sakthibhujapādakarair aśeṣaṃ yeṣān na marmmapatitā vividhāḥ prahārāḥ ||
agnīṣomānilāḥ sattvaṃ rajaś ca tama eva ca |
prāyeṇa marmmasu nṛṇāṃ, santi bhūtātmanā saha ||
K, N, L A1931°karair-aśeṣairyeṣāṃ A1931add somamārutatejāṃsi A1931om A1931rajaḥsattvatamāṃsi A1931om A1931om A1931prāyaśaḥ A1931puṃsāṃ A1931bhūtātmā A1931cāvatiṣṭhate ||
1931 ed., 3.6.36 tasmāt marmmasv abhihatā na jīvanti śarīriṇaḥ |
indriyārtheṣv asamvittir mmanobuddhiviparyayaḥ ||
K, N, L A1931om A1931abhihatās tasmān A1931asaṃprāptir
1931 ed., 3.6.37 rujaḥ sutīvrā vividhā bhavanty asuhate nare ||
hate kālāntare cāpi, dhruvo dhātukṣayo nṛṇāṃ ||
K, N, L A1931ca A1931vividhās tīvrā A1931āśuhare A1931hate || A1931kālāntaraghne A1931tu
1931 ed., 3.6.38 tato dhātukṣayāj jantur vvedanābhiś ca naśyati |
hate vaikalyajanake, kevalaṃ vaidyanaipuṇāt ||
K, N, L A1931°nane
1931 ed., 3.6.39 śarīrakṣayam āsādya vikalatvam avāpnuyāt |
viśalyaghneṣu vijñeyo yo hetuḥ prāg udīritaḥ ||
K, N, L A1931śarīraṃ A1931add kriyayā A1931yuktaṃ A1931vijñeyaṃ A1931add pūrvoktaṃ A1931yac A1931ca A1931om A1931kāraṇam ||
1931 ed., 3.6.40 rujākarāṇi marmmāṇi kṣatāni vividhā rujaḥ |
kurvvanty ante ca vaikalyaṃ kuvaidyavaśago yadi ||
K, N, L
1931 ed., 3.6.41 chedabhedābhighātebhyo dahanād dāraṇāt tathā |
upaghātam vijānīyāt marmmaṇāṃ tulyalakṣaṇaṃ ||
K, N, L A1931dāraṇā A1931dapi ||
1931 ed., 3.6.42 marmmābhighātas tu ca kaś cid asti yo 'lpātyayo vāpi niratyayo vā |
prāyeṇa marmmasv abhitāḍitās tu vaikalyam arcchanty atha vā mriyante ||
K, N, L A1931ṛcchanty
1931 ed., 3.6.43 marmmāṇy adhiṣṭhāya hi ye vikārā mūrcchanti kāye vividhā narāṇām |
prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ || ||
K, N, L A1931marmāṇ A1931yadhi°

iti śārīre ṣaṣṭho 'dhyāyaḥ || 0 ||

[Adhyāya 7. Draft based on MS H]

1931 ed., 3.7.1athātaḥ sirāvarṇṇanavibhaktiṃ śārīram vyākhyāsyāmaḥ ||
K, N, L A1931°rṇavibhaktiṃ A1931add nāma
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.7.3sapta śirāśatāni bhavanti | yābhir idaṃ śarīram ārāma iva jalaharaṇībhiḥ | kedāra iva ca kulyābhir upasnihyate cākuñcanaprasāraṇābhir vviśeṣair ddrumapatrasevanīnām iva tāsām pratānām tāsāṃ khalu nābhimūlan tataḥ prasaranty ūrdhvam adhas tiryak ca ||
K, N, L A1931sirā° A1931jalahāriṇībhiḥ A1931add 'nugṛhyate A1931°ṇādibhir A1931add ca Hcāsām A1931pratānāḥ; A1931om A1931nābhir mūlaṃ, A1931add ca Hurdhvam
1931 ed., 3.7.4bhavati cātra ||
K, N, L A1931bhavataś
1931 ed., 3.7.4.1yāvantyas tu sirāḥ kāye sambhavanti śarīriṇaḥ |
nābhyāṃ sarvvāṇi baddhās tāḥ pratanvanti samantataḥ ||
K, N, L A1931yāvatyas A1931śarīriṇām || A1931sarvā Hvaddhās A1931nibaddhāstāḥ Hpratanvati
K, N, L A1931add nābhisthāḥ prāṇināṃ prāṇāḥ prāṇān nābhir vyupāśritā || sirābhir āvṛtā nābhiś cakranābhir ivārakaiḥ ||
1931 ed., 3.7.6tāsāṃ khalu mūlasirāś catvāriśat tāsu daśavātavahāḥ | daśa pittavahāḥ | daśa śleṣmavahāḥ | daśa raktavahā iti | tāsāṃ khalu vātavahānāṃ sirāṇāṃ vātasthānaga tānām pañcasaptatiśataṃ bhavati | tāvanty eva pittavahāḥ pittasthāne | raktavahāś ca yakṛtplīhāḥ | kaphavahāś ca kaphasthāne | evam etāni sapta śirāśatāni bhavanti |
K, N, L A1931om A1931catvāriṃśat; A1931tāsāṃ A1931vātavāhinyo A1931pittavāhinyo A1931kaphavāhinyo A1931add daśa A1931raktavāhinyaḥ | A1931tu A1931vātavāhinīnāṃ A1931om A1931°gatānāṃ A1931tāvatya A1931pittavāhinyaḥ A1931kaphavāhinyaś A1931kaphasthāne, A1931raktavāhinyaś A1931yakṛtplīhnoḥ, A1931sirā° A1931om
1931 ed., 3.7.7tatra vātavahānām ekasmin sakthini pañcaviṃśatiḥ sirā bhavanti | etenetarasakti vāhū ca vyākhyātau | koṣṭhe catustriṃśat tāsāṃ gudameḍhrasaṃśritāḥ śroṇyām aṣṭau dve dve pārśvayoḥ ṣaṭpṛṣṭhe tāvantya evodare daśa vakṣasi | jatruṇa ūrddhvam ekacatvāriṃśat tāsām aṣṭau jihvāyāṃ | nava nāsāyāṃ | dve grīvāyāṃ | hanvoś catasraḥ | netrayoḥ ṣaṭ lalāṭe tisraḥ karṇṇayoś catasraḥ | dve śaṃkhayoḥ | tisraḥ śirasītyevam etat pañcasaptatiśataṃ | vātavahānāṃ śirāṇāṃ vyākhyātaṃ | eṣa eva vibhāgaḥ śeṣāṇām evam etāni sapta śirāśatāni vyākhyātāni bhavanti |
K, N, L A1931vātavāhinyaḥ sirā A1931sakthni A1931om A1931°sakthi A1931bāhū A1931add viśeṣatastu A1931caturstriṃśat; A1931gudameḍhrāśritāḥ A1931śroṇyāmaṣṭau, A1931ṣaṭ pṛṣṭhe, A1931tāvatya A1931eva codare, A1931ekacatvāriṃśajjatruṇa A1931om A1931caturdaśa A1931om A1931karṇayoścatasraḥ, A1931add nava jihvāyāṃ, A1931om A1931add nāsikāyāṃ, A1931om A1931aṣṭau A1931om A1931netrayoḥ, A1931om A1931evam A1931sirāṇāṃ A1931add bhavati | A1931add api | viśeṣatas tu pittavāhinyo netrayor daśa, karṇayor dve; evaṃ raktavāhāḥ kaphavahāś ca | A1931sirā° A1931add savibhāgāni A1931om
1931 ed., 3.7.8bhavanti cātra ||
K, N, L
1931 ed., 3.7.8.0yadā vāyur aduṣṭas tu sevate svavahāḥ sirāḥ |
tadāstuvalavarṇṇaujaḥ prasīdec ca manas tathā ||
A1931, K, N, L
1931 ed., 3.7.8.1kriyānām apratighātam amohaṃ vuddhikarmmaṇāṃ |
karoty anyān guṇām̐ś cāpi sirāḥ pavanasvaścaran ||
K, N, L A1931kriyāṇāmapratīghātamamohaṃ A1931buddhi° A1931karotyanyān A1931guṇāṃś A1931pavanaścaran ||
1931 ed., 3.7.9yadā tu kupito vāyuḥ stāḥ śirā pratipadyate |
tadāsya rogā jāyante vividhā vātasambhavāḥ ||
K, N, L A1931svāḥ A1931sirāḥ A1931add vividhā A1931om
1931 ed., 3.7.9.1yadā tvakupitam pittaṃ sevate svavahāḥ sirāḥ |
avyāpannas tadāgnis tu samyak carati bhojanaṃ ||
A1931, K, N, L
1931 ed., 3.7.10bhrājiṣṇutām annarucim agner ddīptim arogatāṃ |
karoty anyān guṇām̐ś cāpi pittam atmasirāś caran ||
K, N, L A1931bhrājiṣṇutāmannarucimagnidīptimaro° A1931add saṃsarpatsvāḥ A1931om A1931sirāḥ A1931om A1931kuryāc A1931cānyānguṇūnapi ||
1931 ed., 3.7.11yadā tu kupitam pittaṃ tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhā pittasambhavāḥ ||
K, N, L A1931om A1931prakutitaṃ A1931add sevate A1931svavahāḥ A1931tadā'sya A1931vividhā A1931om
1931 ed., 3.7.11.1yadā tv akupitaḥ śleṣmā svāḥ sirāḥ saṃprapadyate |
āśayāḥ sandhayaś caiva varttantesya nirāmayāḥ ||
A1931, K, N, L
1931 ed., 3.7.12sneham aṅgeṣu sandhīnāṃ sthairyam valam adīnatāṃ |
karoty anyān guṇām̐ś cāpi valāsa svasirāś caran ||
K, N, L A1931snehamaṅgeṣu A1931balamudīrṇatām || A1931karotyanyān A1931guṇāṃś A1931balāsaḥ A1931svāḥ sirāścaran ||
1931 ed., 3.7.13yadā tu kupitaḥ śleṣmā tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhāḥ śleṣmasambhavāḥ ||
K, N, L A1931svāḥ A1931add vividhā A1931om
1931 ed., 3.7.13.1yadā tv akupitaṃ raktaṃ sevate svavahāḥ sirāḥ |
tadāsya samyag jānāti sparśānāṃ tu śubhāśubhaṃ ||
A1931, K, N, L
1931 ed., 3.7.14varṇṇaprasādanaṃ sthairyaṃ dhātūnāṃ puṣṭim eva ca |
karoty anyān guṇām̐ś cāpi raktam ātmasirāś caran ||
K, N, L A1931dhātūnāṃ pūraṇaṃ A1931sparśajñānamasaṃśayam || A1931add svāḥ sirāḥ A1931om A1931saṃcaradraktaṃ A1931kuryāc A1931cānyān A1931guṇānapi || A1931om
1931 ed., 3.7.15yadā tu kupitaṃ raktaṃ tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhā raktasambhavāḥ ||
K, N, L A1931add sevate A1931svavahāḥ A1931tadā'sya A1931vividhā A1931om
1931 ed., 3.7.15.1apraduṣṭāḥ śarīrāṇi dhārayanti rasair hitaiḥ |
kalpante ca vikārāya praduṣṭā nātra saṃśayaḥ ||
A1931, K, N, L
1931 ed., 3.7.16na hi vātasirāḥ kaścit na pittaṃ kevalaṃ sirāḥ |
śleṣmāṇañ ca vahanty etāḥ sarvvāḥ sarvvavahāḥ sirāḥ ||
K, N, L A1931vātaṃ sirāḥ A1931kāścinna A1931tathā || A1931śleṣmāṇāṃ A1931 A1931vahantyetā A1931ataḥ A1931smṛtāḥ ||
1931 ed., 3.7.17praduṣṭānān tu doṣāṇāṃ mūrcchitānām pradhānatān |
dhruvam unmārggagamanaṃ sarvvāḥ sarvvavahā hyataḥ ||
K, N, L A1931praduṣṭānāṃ A1931hi A1931pradhāvatām || A1931dhruvamunmāragagamanamataḥ A1931sarvavahāḥ A1931smṛtāḥ ||
1931 ed., 3.7.18tatrāruṇā vātavahā nīlāḥ pittavahāḥ sirāḥ |
...
asṛgvahāś ca rohiṇyo gauryaḥ śleṣmavahāḥ sirāḥ ||
K, N, L A1931vātavahāḥ A1931add pūryante vāyunā A1931sirāḥ || A1931pittāduṣṇāś A1931add ca nīlāśca, śītā gauryaḥ A1931sthirāḥ kaphāt || A1931tu A1931om A1931om A1931sirā nātyuṣṇaśītalāḥ ||
1931 ed., 3.7.19ata ūrddhvaṃ pravakṣyāmi yās tv avadhyāḥ sirā nṛṇāṃ |
K, N, L A1931add na A1931vidhyedāḥ A1931sirā A1931add bhiṣak || vaikslyaṃ A1931add maraṇaṃ cāpi A1931vyadhāttāsāṃ A1931om A1931djrivaṃ A1931add bhavet ||
K, N, L A1931add sirāśatāni catvāri vidyācchākhāsu buddhimān || ṣaṭtriṃśac ca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani ||
1931 ed., 3.7.21śākhāsu ṣoḍaśā vyadhyāḥ koṣṭhe dvātriṃśad eva tu |
jatrorūrddhvan tu pañcāśad avyadhyāḥ parikīrttitāḥ |
K, N, L A1931ṣoḍaśa A1931sirāḥ A1931dvātriṃśadeva A1931om A1931om A1931pañcāśajjatruṇaścordhvamavyadhyāḥ
1931 ed., 3.7.19cdvaikalyaṃ maraṇam vāśu vyadhyāt tāsāṃ dhruvam bhavet ||
A1931, K, N, L
1931 ed., 3.7.22tatra sirāḥ śatam ekasmin sakthini bhavanti | tāsāṃ jaladhārā tvekā tisraś cābhyantarataḥ | tatrorvvīsaṃjñe dve lohitākṣa saṃjñakā tās tv avyadhyāḥ | etenetarasakthi vāhū ca vyākhyātau | evam aśastrakṛtyāḥ ṣoḍaśaśākhāsu | śroṇyāṃ dvātriṃśat | tāsām aṣṭāvaśastrakṛtyāḥ | dve dve vaṃkṣaṇaciṭipayor evaṃ kaṭīkataruṇayoś ca | aṣṭāvaṣṭāv ekaikasmin pārśve tāsām ekaika ūrddhvage ubhayato dve pārśve sandhisaṃśrite ca pariharet | caturvviṃśatiḥ pṛṣṭhe pṛṣṭhavaṃśam ubhayataḥ | tāsāṃ vṛhatī saṃjñe ūrddhvagāminye dve pariharet | tāvantya evodare tāsāṃ meḍhropari romarājīm ubhayato dve dve pariharet | catvāriśaṃd vakṣasi tāsāṃ caturddaśāśastrakṛtyā hṛdi dve stanamūle saṃśrite tu dve dve pariharet | stanam ubhayataś catasraḥ pariharet | dve dve cāpālāpe stambheṣv ity e va dvātriṃśadaśastrakṛtyāḥ | śroṇī pṛṣṭhodaroraḥsu bhavanti catiḥṣaṣṭiśataṃ mūrddhani tāsāṃ viṃśatiḥ | śirodharāyāṃ tāsām aṣṭau catasraś ca marmmasaṃjñāḥ | dve kṛkāṭikayos tāvantya eva vidhurayoḥ hanvor ubhayato aṣṭāvaṣṭau tāsāṃ tu sandhinivaṃdhanyau dve dve pariharet | ṣaṭtriṃśaj jihvāyāṃ tāsām adhaḥ ṣoḍaśāśastrakṛtyā rasavāhinyaḥ | catuvviṃśatir nnāsāyāṃ tāsām aupanāsyāś catasraḥ parihare tāsām eva ca tāluny ekā ṣaṭtriṃśad ubhayor nnetrayoḥ | tāsām ekaikām apāṅgayoḥ pariharet | lalāṭe ṣaṣṭistāsāṃ keśāntānugatāś catasraḥ pariharet | āvarttayor ekaikāsthapaṇyāś caikā pariharttavyāḥ karṇṇayoḥ pañ ca pañca | tāsāṃ śabdavahām ekaikāṃ pariharet | śaṃkhayoś ca tāvantya eva tāsāṃ śaṃkhasandhigatām ekaikām pariharet | dvādaśamūrddhani tāsām utkṣepayoḥ | dve dve sīma manteṣv ekaikām adhipatau parihared iti ||
K, N, L A1931sirāśatameka° A1931sakthni A1931bhavati; A1931jāladharā A1931cābhyantarāḥ---ta° A1931°kṣasaṃjñā caikā, A1931etāstvavyadhyāḥ; A1931bāhū A1931evamaśa° A1931ṣoḍaśa śā° A1931om A1931dvātriṃśacchroṇyāṃ, A1931tāsāmaṣṭāvaśastrakṛtyāḥ---dve A1931viṭapayoḥ, A1931om A1931°ṇayośca; aṣṭāvaṣṭāvekaikasmin A1931tāsāmekaikāmūrdhvagāṃ A1931pariharet, A1931pārśvasandhigate A1931dve; A1931catasro viṃśatiś A1931add ca A1931pṛṣṭhavaṃśamubha° A1931tāsāmūrdhvagāminyau dve A1931°redbṛhatīsire; A1931tāvatya A1931meḍhopari A1931romarājīmubha° A1931catvāriṃśadvakṣasi, A1931°kṛtyāḥ---hṛdaye A1931om A1931dve, A1931om A1931stanamūle, A1931stanarohitāpalāpastambheṣūbhayato A1931om A1931'ṣṭau; A1931evaṃ A1931om A1931catuḥṣaṣṭisirāśataṃ A1931jatruṇa ūrdhvaṃ A1931om A1931bhavati; tatra A1931ṣaṭpañcāśacchiro° A1931tāsāmaṣṭau A1931marmasaṃjñāḥ pariharet, A1931om A1931dve A1931add evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ; A1931'ṣṭāv aṣṭau, A1931sandhidhamanyau A1931ṣaṭtriṃśajjihvāyāṃ, A1931tāsāmadhaḥ A1931rasavahe dve, A1931add vāgvahe A1931ca dve; dvirdvādaśa A1931tāsāmaupanāsikyaścatasraḥ A1931pariharet, A1931tālunyekāṃ A1931add mṛdāvuddeśe; A1931aṣṭatriṃśadubhayor A1931tāsāmekāmapāṅ° A1931add karṇayor daśa, tāsāṃ śabdavāhinīmekaikāṃ pariharet; nāsānetragatās tu A1931ṣaṣṭiḥ, tāsāṃ A1931°gatāścatasraḥ A1931ekaikā, sthapanyāṃ A1931°rtavyā; A1931śaṅkhayor A1931daśa, A1931om A1931śaṅkhasandhigatāmekaikāṃ A1931om A1931om A1931(ityetā A1931om A1931nāsānetragatā A1931om A1931boddhavyāḥ) A1931dvādaśa mūrdhni, A1931pariharet, A1931sīman° A1931add ekām A1931add iti; evam aśastrakṛtyāḥ A1931pañcāśaj A1931add jatruṇa ūrdhvam
1931 ed., 3.7.23bhavanti cātra ślokāḥ ||
K, N, L A1931bhavati A1931om
1931 ed., 3.7.23.1sirāśatānāṃ saptānāṃ śarīreṣu śarīriṇāṃ |
aśastrakṛtyā navatis tathāṣṭau ca vinirddiśet | ||
K, N, L A1931vyāpnuvantyabhito dehaṃ A1931om A1931nābhitaḥ prasṛtāḥ A1931sirāḥ || A1931pratānāḥ A1931add padminīkandādbisādīnāṃ yathā A1931jalam || A1931om
1931 ed., 3.7.23.2spandinyau jaladhāriṇyau yāś ca marmma samāśritāḥ |
avyadhyās tā vijānīyāt snāyusandhigatāśca yāḥ ||
A1931, K, N, L
1931 ed., 3.7.23.3vaikalpamaraṇañ cāpi vyadhādāsāṃ dhruvaṃ bhavet |
vyāpnuyād vākhilaṃ dehaṃ nābhitaḥ prasṛtāḥ sirāḥ ||
pratānāḥ padminī kandā dvisādīnāṃ yathājalaṃ ||
A1931, K, N, L
A1931, K, N, L

iti śārīre saptamo dhyāyaḥ ||

[Adhyāya 8. Draft based on MS H]

1931 ed., 3.8.1 athāto vyadhavidhiṃ śārīraṃ vyākhyāsyāmaḥ ||
K, N, L A1931sirāvyadhavidhiśā°
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.8.3 tatra bālasthavirabhīrurūkṣakṣatakṣīṇamadyādhvastrīkarṣitānāsitavāntaviraktadantabastiklībagarbbhiṇīkāsaśvāsaśoṣapravṛddhajvarātīsārākṣepakapakṣāghātopavāsapīḍitānāṃ sirānavyadhyāḥ || kiṃ kāraṇameṣāṃ tu khalu vedhādindriyasaṃmohaḥ śoṣo vā bhavati | raktapittino raktātyayād vātakopo mṛtyurvvā | garbbhiṇyas tu garbbhaśoṣapatanahīnāṃgānāyuṣkatā vā garbbhasya || bhavati cātra ||
K, N, L A1931om A1931°rarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ A1931add ca A1931sirāṃ na vidhyet, A1931om A1931yāś A1931cāvyadhyāḥ, vyadhyāś A1931cādṛṣṭāḥ, A1931om A1931om A1931dṛṣṭāś A1931cāyantritāḥ, A1931yantritāś A1931cānutthitā iti || A1931om
1931 ed., 3.8.3a pratiṣiddhānāvaśekāṃ tu śeṣāṇām api dehināṃ | vyādhervvivṛddhir mṛtyurvvā sirāvedhena sambhavet ||
A1931, K, N, L
1931 ed., 3.8.3b yāś cāvyadhyā dṛṣṭādṛṣṭāś cāyantritāyantritā notthitā iti ||
A1931, K, N, L
1931 ed., 3.8.4 śoṇitamokṣasādhyāś ca vikārāḥ prāgabhihitāḥ | teṣv apakṣeṣu cānyeṣu cānubhukteṣu yathābhyāsam anatyayañ ca sirāṃ vyadhayet ||
K, N, L A1931śoṇitāvasekasādhyāś A1931add ye A1931°hitāsteṣu A1931cāpakveṣv A1931anyeṣu A1931cānukteṣu A1931yathānyāyaṃ A1931vidhyet ||
1931 ed., 3.8.5 pratiṣiddhānām api ca viṣopasargge sirāvyadhanam apratiṣiddhaṃ
K, N, L A1931°sargātyayikeṣu A1931°dhanamapratiṣiddham ||
1931 ed., 3.8.6 tatra snigdhasvinnam āturaṃ yathā doṣapratyanīkaṃ dravaprāyam annaṃ bhuktavantaṃ yavāgūm pītam vā yathākālam upasthāpyāsīnaṃ sthitam vā prāṇān abādhamānaḥ | plotapaṭṭaś carmmāntarvvalkalalatānām anyatamena yantreṇa yantrayitvā nātigāḍhannātiśithilaṃ śarīrapradeśam āsādya vidhivacchastramādāya yathoktāṃ sirāṃ vyadhayet |
K, N, L A1931snigdhasvinnamāturaṃ A1931yathādo° A1931dravaprāyamannaṃ A1931pītavantaṃ A1931 A1931prāṇānabā° A1931vastrapaṭṭaca° A1931om A1931nātigāḍhaṃ nā° A1931°deśamāsādya A1931prāptaṃ śastra° A1931om A1931vidhyet ||
1931 ed., 3.8.7 tatra vyadhyasirāṃ | naivātiśīte nātyuṣṇe na pravāte na ca durddine | sirāṇāṃ vyadhanaṃ kāryam aroge vā kadācana ||
K, N, L A1931om A1931cābhrite || A1931kāryamaroge
1931 ed., 3.8.8 tatra vyadhyasirāṃ puruṣaṃ pratyād ity amukhamarannimātrocchrite niveśyāsane sakthnor ākuñcitayor nniveśya kurpparasandhidvayaṃ hastāvantagūḍhāṅguṣṭhakṛtamuṣṭīm anyayo sthāpayitvā yantraśāṭakena parikṣipya grīvāyām anyena paścāt sthitena puruṣeṇa vāmahastena śāṭakāntadvayaṃ grāhayitvā sirotthāpanārtham asṛksrāvaṇārthañ ca yantram pramāṇena pīḍayet | karmmapuruṣaś ca mukhaṃ vāyunā pūrayet | uttamāṅgagatānām eṣa sirotthāpam ayantravidhiḥ | sthitasakthim īṣet kuñcitapādam uccaiḥ sthāpayitvā vyadhapradeśasyopari samyag yantram badhvā pādasirām vidhyet | upaviṣṭasya hastaṃ gūḍhāṃṣṭhaguṣṭhanibaddhamuṣṭiṃ samyagāsane sthāpayitvā hastasirāṃ vidhyet | gṛdhrasīviśvacyorākuñcitajānukurpparasya śroṇīpṛṣṭhaskandheṣūnnamitapṛṣṭhasya udarorasau prasārito rasaḥ sphurjjitadehasya bāhūbhyām avalambamānasya pārśvayoḥ | avanamitameḍhrasya meḍhraṃ | unnāmitavidaṣṭajihvāsyādhojihvāyām | ativyātānānanasya tāluni dantamūle ca | evaṃ yantropāyān anyām̐ś ca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyād iti |
K, N, L A1931vyadhyasiraṃ A1931pratyādityamukhamaratnimā° A1931upave° A1931sakthnorākuñ° A1931kūrparau sandhidvayasyopari A1931°targūḍhāṅguṣṭhakṛtamuṣṭīmanyayoḥ A1931yantraṇaśāṭakaṃ grīvāmuṣṭyor upari A1931parikṣipyānyena A1931add puruṣeṇa A1931paś cātsthitena A1931om A1931°stenottānena A1931tato A1931add vaidyo brūyāt---dakṣiṇahastena A1931sirotthāpanārthaṃ A1931pṛṣṭhamadhye A1931pīḍayeti, A1931karmapuruṣaṃ A1931vāyupūrṇamukhaṃ A1931sthāpayet; A1931eṣauttamāṅgagatānāmantarmukhavarjānāṃ A1931om A1931sirāṇāṃ A1931nyadhane yantraṇavidhiḥ | A1931tatra pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasirapādaṃ A1931jānusandheradhaḥ A1931add śāṭakenāveṣṭya A1931hastābhyāṃ prapīḍyāgulphaṃ A1931vyadhyapra° A1931caturaṅgule A1931plotādīnāmanyatamena A1931add A1931athopariṣṭāddhastau A1931gūḍhāṅguṣṭhakṛtamuṣṭī A1931add sukhopaviṣṭasya pūrvavadyantraṃ baddhvā A1931°viśvācyoḥ saṅkucitajānukūrparasya | A1931°ṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet | udarorasoḥ A1931prasāritoraskasyonnāmitaśiraskasya A1931visphūrji° A1931bāhubhyāmavalambamānadehasya A1931avanāmi° A1931meḍhre | A1931unnamitavidaṣṭajihvāgrasyā° A1931°tānanasya A1931°leṣu A1931°yānanyāṃśca A1931om
1931 ed., 3.8.9 māṃsaleṣv avakāseṣu vrīhimukhena yavamātraṃ nidadhyād vrīhimātram vā | ato nyathārddhayavamātram asthnām upari kuṭhārikayā ||
K, N, L A1931avakāśeṣu A1931om A1931add śastraṃ A1931om A1931'nyeṣv ardha° A1931add vrīhimātraṃ vā A1931vrīhimukhena, asthnām A1931add vidhyedardhayavamātram ||
1931 ed., 3.8.10 bhavaṃti cātra || vyabhre varṣāsu vidhyeta grīṣmakāleṣu śītale | hemantakāle madhyāhne śastrakālās trayaḥ smṛtāḥ ||
K, N, L A1931vidhyeta(ttu) A1931°le tu A1931śastrakālāstrayaḥ
1931 ed., 3.8.11 dviprakārapramathitadhārayā yāsravedasṛk | muhūrttaṃ ruddhvā tiṣṭhec ca suviddhāntāṃ vinirddiśet ||
K, N, L A1931samyakśastranipātena dhā° A1931yā sra° A1931ruddhā A1931suviddhāṃ tāṃ
1931 ed., 3.8.12 yathā kusumbhapuṣpebhyaḥ pūrvvaṃ sravati pītikā | tathā sirāsu viddhāsu duṣṭam agre pravarttate ||
K, N, L A1931°pebhayaḥ A1931duṣṭamagre
K, N, L A1931add mūrcchitasyātibhītasya śrāntasya tṛṣitasya ca || na vahanti sirā viddhāstathā'nutthitayantritāḥ ||
1931 ed., 3.8.14 kṣīṇasya bahudoṣasya mūrcchayopadrutasya vā | bhūyo 'parāhṇe visrāvyāt tūttare 'hani vāyunaḥ ||
K, N, L A1931mūrcchayā+abhihatasya A1931ca || A1931visrāvyā A1931sā'paredyustryahe A1931'pi A1931vā ||
1931 ed., 3.8.15 saśeṣadoṣarudhiram api kuryād vicakṣaṇaḥ | na cātinisṛtaṃ kuryāc cheṣaṃ saṃśamanair jjayet ||
K, N, L A1931add raktaṃ A1931°doṣaṃ A1931tu A1931add api A1931cātiprasrūtaṃ A1931, Hkuryāc cheṣaṃ A1931saṃśamanairjayet ||
K, N, L A1931add balino bahudoṣasya vayaḥsthasya śarīriṇaḥ || paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe ||
1931 ed., 3.8.17 tatra pādadāhapādaharṣacipyavātaśoṇitapādakaṇṭakavipādikāpādadārīprabhṛtiṣu rogeṣu kṣipramarmmopariṣṭād dvyaṅgule vrīhimukhena sirāṃ vyadhayet | ślīpadeṣu yathoktaṃ kroṣṭukaśirṣavātavedanāsu sakthisaṃsritāṃ | gulphasandher upari caturaṅgule apacyāmindrabaster adhastād dvyaṅgule | jānusandher upari caturaṃgule gṛdhrasyāmūrusaṃdhisanniviṣṭāṃ | galagaṇḍe śroṇipratisamantāt pravāhikāyāṃśūlinyāṃ parivarttikopadaṃśaśūkavyāpatsu meḍhramadhye | etenetarasakthibāhūvyākhyātau || viśeṣatas tu vāmabāhukurpparasandhāvabhyantarato bāhumadhye plīhni etām eva dakṣiṇabāhuyakṛddālye | etām eva ca kāsaśvāsayor apyādiśanti | gṛdhrasyāmiva vipaṃcyām vāmapārśvakakṣastanāntarayor antarasthām vidradhau pārśvaśūle ca | etām eva ca kaphodare | dakṣiṇapārśve bāhuśoṣāpabāhukayor bbāhumadhye eke vadanty aṃsamadhye trikasandhimadhyagatān tṛtīyake | skandhasandhigatānām anyatarapārśvasaṃsthitānāñ caturthake | hanusandhimadhyagatām apasmāre | śaṃkhasandhigatānām unmāde | jihvārogedī 3ṣv adhojihvāyāṃ | dantavyādhiṣu dantamūle | tāluni tālavye ca | karṇṇayor upari samantāt karṇṇaśūle tadroge ca | gandhāghrāṇe nāsārogeṣu nāsāgre | timirākṣipākaprabhṛtiṣv akṣcāmayeṣūpanāsyāṃ lālāṭīm āpāṃgī vā | etām eva śirorogādhimanthaprabhṛtiṣu ca rogeṣu |
K, N, L A1931pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikā° A1931om A1931kṣipramarmaṇa upa° A1931vidhyet, , A1931ślīpade A1931add taccikitsite A1931yathā vakṣyate, A1931kroṣṭukaśiraḥkhañjapaṅulavā° A1931jaṅghāyāṃ A1931gulphasyopari A1931°basteradhastād A1931jānusandheruparyadho vā A1931gṛdhrasyāṃ, ūrumūlasaṃśritāṃ A1931om A1931°kthi bāhū ca vyākhyātau; A1931vāmabāhau kūrparasandherabhyan° A1931bāhūmadhye A1931add kaniṣṭhikānāmikayor A1931madhye vā, A1931evaṃ A1931°bāhau yakṛdākhye(kaphodare ca, ) A1931viśvācyāṃ, A1931add śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ A1931śūlinyāṃ, parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye, (vṛṣaṇayoḥ A1931add pārśve A1931mūtravṛddhyāṃ, A1931nābheradhaścaturaṅgule A1931add sevanyāṃ A1931vāmapārśve A1931dakodare, ) A1931vāmapārśve A1931om A1931kakṣāstanayor antare A1931'ntarvidradhau pārśvaśūle A1931add ca , A1931bāhuśoṣāvabā° A1931apyeke A1931vadantyaṃsayor antare, A1931°gatāṃ A1931adhaḥskandhasandhigatāmanyatarapārśvasaṃsthitāṃ A1931°gatāmapasmāre, A1931śaṅkhakeśāntasandhigatāmuro 'pāṅgalalāṭeṣu A1931conmāde, A1931ca, A1931tālvyeṣu, A1931om A1931tadrogeṣu A1931gandhāgrahaṇe A1931vāsā° A1931add ca A1931°tiṣvakṣyāmayeṣūpanāsike A1931lālāṭyāmapāṅgyāṃ A1931etā A1931add ca A1931om A1931rogeṣviti ||
1931 ed., 3.8.18 tatra durvviddhātividdhākuñcitā piccitā kuṭṭitā aprasrutānutīrṇṇā anteviddhāpariśuṣkākūṇitā vepitā anutthitaviddhā | avyadhyaviddhā śastrahatā tiryagviddhā | aviddhā vidrutā dhenukā punaḥ punarvviddhā marmmasirāsnāyvasthisandhiṣu viddhā ceti | viṃśatiṃ duṣṭavyadhyā bhavanti ||
K, N, L A1931add ata ūrdhvaṃ duṣṭavyadhanamanuvyākhyāsyāmaḥ, A1931°dhā kuñcitā A1931kuṭṭitā'prasrutā'tyudīrṇā+ante 'bhihatā pariśuṣkā kūṇitāvepitā'nu° A1931om A1931°ddhā'paviddhā'vyadhyā A1931māṃsasirāsnāyvasthisandhimarmasu A1931om A1931viṃśatirduṣṭavyadhāḥ || A1931om
1931 ed., 3.8.19 tatra sūkṣmaśastrapraṇidhānān nāsṛgvyaktaṃ sravati | tatra rujā śophau bhavataḥ | sā durvviddhā nāma | pramāṇātiriktaviddhāyāmantaḥ śoṇitam praviśatyatipravṛttirvvā bhavati sātividdhā nāma kuñcitāyām apyevaṃ | kuṇṭhaśastrapramathitāpṛthulabhāvam āpannā piccitā nāma anāsāditamantayoś ca bahuśaḥ | kuṭṭitākuṭṭitā nāma śītabhasmamūrcchābhir apravṛttaśoṇitā aprasrūtā nāma tīkṣṇamahāmukhaśastraviddhā anudīrṇṇā nāma alparaktasrāvinyanteviddhā nāma| kṣīṇaśoṇitānilapūrṇṇāpariśuṣkā nāma | caturthabhāgamāsāditā kiñcitpravṛttaśoṇitākūṇitā nāma | dutthānabandhodveṣiṇyāśoṇitasaṃmoho bhavati | sā vepitā nāma | anusthitāyām apyevamaśastrakṛtyā avyadhyā nāma | chitvāt ipravṛttaśoṇitā kriyāsaṃgrahakarī śastrahatā nāma | tiryakpraṇihitaśastrākiñciccheṣātiryagviddhā nāma | bahuśaḥ kṣatā hīnaśastrapraṇidhānenāviddhā nāma | anavasthitaviddhā vidrutā nāma | vyadhapradeśasya bahuśovaghaṭṭanādasaṃārohamāṇavyadhā raktasrāvinyatyarthaṃ dhenukā nāma | punaḥ punaḥ praṇidhānā sirāmarmmasnāyvasthisaṃdhiṣu viddhā rujāśophau vaikalyam maraṇam vā bhavati ||
K, N, L A1931add A1931°straviddhā+avyaktamasṛk A1931sravatirujāśophavatī ca A1931om A1931add praviśati A1931śoṇitāti° A1931om A1931om A1931kuñcitāyāmapyevaṃ, A1931°tā pṛthulībhāvamāpannā A1931anāsāditā punaḥ punarantayoś A1931add śastrābhihatā A1931om kuṭṭitā° A1931om A1931śītabhayamū° A1931°tā'prasrutā, A1931om A1931°ddhā'tyudīrṇā, A1931alparaktasrāviṇyante° A1931ante 'bhihatā A1931kṣīṇaśoṇitasyānilapūrṇā pa° A1931om A1931caturbhāgā(ca)sā° A1931°tā kūṇitā, A1931om Hdutthānabandhodvepiṇyā° A1931duḥsthānabandhanādvepamānāyāḥ śo° A1931anutthitaviddhāyāmapyevaṃ, A1931chinnā'tipra° A1931kriyāsaṅgakarī A1931om A1931°strā kiṃciccheṣā tiryagviddhā, A1931om A1931°nāpaviddhā, A1931add aśastrakṛtyā A1931avyadhyā, ana° A1931om A1931om vyadha° A1931bahuśo 'vaghaṭṭanādārohadvyadhā A1931add muhurmuhurḥ A1931śoṇitasrāvā A1931add su kṣmaśastravyadhanādbahuśo A1931bhinnā A1931punarviddhā, A1931māṃsasnāyvasthisirāsandhimarmasu A1931rujāṃ śophaṃ A1931cāpādayati ||
1931 ed., 3.8.20 bhavanti cātra || sirāsuśikṣito nāsti calāhyetāḥ svabhāvataḥ | matsyavat parivarttante tasmād yatnena tāḍayet ||
K, N, L A1931sirāsu śi° A1931calā hyetāḥ
1931 ed., 3.8.21 ajānatā gṛhīte tu śastre kāyanipātite | bhavanti vyāpadastv etā bahavaś cāpy upadravāḥ ||
K, N, L A1931vyāpadaścaitā
1931 ed., 3.8.22 snehādibhiḥ kriyāyogair nna tathā lepanair api | yāṃty āśu vyādhayaḥ śāntiṃ yathā samyak sirāvyadhāt ||
K, N, L A1931kriyāyogairna A1931yāntyāśu
1931 ed., 3.8.23 sirāvyadhaṃ cikitsārthaṃ śalyatantre vidhīyate | yathā samyak praṇihitā bastiḥ kāyacikitsite ||
K, N, L A1931sirāvyadhaścikitsārdhaṃ A1931prakīrtitaḥ || A1931om A1931praṇihitaḥ A1931samyagbastiḥ A1931°kitsate ||
1931 ed., 3.8.24 tatra snigdhasvinnavāntaviriktānuvāsitāsthāpitaviddhasirair mmanuṣyaiḥ pariharttavyāni || krodhāyāsamaithunadivāsvapnoccairbbhāṣyavyāyāmayānāsanānisthānacaṃkramaṇaśītavātātapaciruddhāsātmyājīrṇṇānyācalalābhātmāsameke manyante | vistaram eṣām upariṣṭād vakṣyāmaḥ ||
K, N, L A1931°ktāsthāpitānuvāsitasirāviddhaiḥ A1931om A1931°ni---krodhāyāsamaithuna-divāsvapnavāgvyāyāmayānādhyayavasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇānyābalalābhāt , māsameke A1931add eteśāṃ A1931om A1931°ṣṭādvakṣyāmaḥ ||
1931 ed., 3.8.25 bhavati cātra || sirāviṣāṇatumbībhir jjalaukābhiḥ padais tathā | avagāḍhaṃ yathāpūrvvaṃ kriyate duṣṭaśoṇitaṃ ||
K, N, L A1931bhavataś A1931°tumbais A1931add tu A1931nirharedduṣṭa°
K, N, L A1931add avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam || sirā'ṅgavyāpake rakte śṛṅgālābū tvaci sthite ||

iti śārīre 'ṣṭamo 'dhyāyaḥ ||

[Adhyāya 9. Draft based on MS H]

1931 ed., 3.9.1athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ ||
K, N, L
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.9.3caturvviṃśatir ddhamanyo bhavanti | tās tu nābhiprabhavāḥ | tatra kecid āhur ācāryāḥ | sirāmanīsrotasāmavibhāgaḥ | sirāvikārā eva hi dhamanyaḥ srotānsi ceti | tat tu na samyagatrocyate | anyā eva hi dhamanyaḥ srotānsi sirāśceti | kasmād vyañjanānyatvāt mūlasanniyamāt karmmavaiśeṣyād āgamāc ca | kevalaṃ tu parasparapratānasannikarṣāt sadṛśakarmmatvāt saukṣmyāc ca vibhaktakarmmaṇām apyavibhāga eva karmmasu bhati |
K, N, L A1931°śatirdhamanyo A1931om A1931°bhavā abhihitāḥ | A1931kecidāhuḥ---sirādhama° A1931srotāṃsi A1931samyak, A1931srotāṃsi A1931add ca A1931sirābhyaḥ; A1931kasmāt? A1931vyañjanānyatvānmū° A1931°ṣyādāgamācca; A1931parasparasan° A1931sadṛśāgamaka° A1931saukṣmyācca A1931°rmaṇāmapyavibhāga A1931iva A1931bhavati ||
1931 ed., 3.9.4tāsāṃ khalu nābhiprabhavānām ūrddhagā daśa daśa cādhogāminyaś catasras tiryaggāḥ |
K, N, L A1931add tu A1931°vāṇāṃ A1931dhamanīnāmūrdhvagā A1931catasrastiryaggāḥ ||
1931 ed., 3.9.5ūrddhvagāḥ | khaluśabdasparśarūparasagandhapraśvāsocchvāsaprakṣitajṛmbhitahasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīran dhārayanti | tās tu hṛdayam abhiprapannās tridhā tridhā jāyante | tāstriṃśat tāsāṃ tu vātapittaśleṣmaśoṇitarasān dve dve vahatastā daśa | śabdasparśarūparasagandhān aṣṭābhir gṛ hīte | dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti | dvābhyāṃ svapiti dvābhyāṃ prativudhyate | dve asravāhinyo dve stanyas triyā vahataḥ stanasaṃśritā | eva śukraṃ nara sya stanayor abhivahatas tās tv etās triṃśat savibhāgā vyākhyātāḥ | etābhir ūrddhvan nābher udarapārśvapṛṣṭhoraḥ skandhagrīvāśīrṣavāhavo dhāryante yāpyante ||
K, N, L A1931śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīnviśeṣānabhi° A1931śarīraṃ Htāstu A1931hṛdayamabhiprapannāstridhā A1931om A1931vātapittakaphaśo° A1931śabdarūparasagandhānaṣṭābhir A1931gṛhṇīte, A1931pratibudhyate, A1931cāśruvāhiṇyau, A1931stanyaṃ A1931striyā A1931°śrite, A1931add te A1931narasya A1931stanābhyāmabhi° A1931tāstvetāstriṃśat A1931ūrdhvaṃ A1931nābherudarapārśvapṛṣṭhoraḥskandhagrīvābāhavo A1931add ca ||
1931 ed., 3.9.6bhavati cātra ||
K, N, L
1931 ed., 3.9.11pañcādhibhūtās tv atha pañcakṛtvaḥ pañcendriyam pañcādha bhāvayanti |
pañcendriyaṃ pañcādha bhāvayitvā paṃcatvam āyānti vināśakāle ||
K, N, L A1931pañcābhibhūtāstvatha A1931pañcasu A1931pañcasu A1931pañcatvamāyānti
K, N, L A1931add ūrdhvaṃgamā(tā)stu kurvanti karmāṇy etāni sarvaśaḥ || adhogamās tu vakṣyāmi karma tāsāṃ yathāyatham ||
1931 ed., 3.9.7adho gatāmās tu vātamūtrapurīṣaśukrārttavān abhivahanti | tās tu pittāśayam abhiprapannās tatrasthām annapānarasam abhipakvam auṣṇād vivecayantyo 'bhivahantyas tarpayanti || ūrddhvagānān tiryaggānāñ ca rasasthānāñcābhipūrayanti | tatra mūtrapurīṣasvedām̐ś ca vivecayaṃty āmapakvāśayāntare tridhā tridhā prajāyante tāṃs triśat | tāsān tu vātapittakaphaśoṇitarasān dve dve vahatas tā daśa | dve annavāhinyau | antrāsrite toyavaha dve dve mūtravastim abhiprapanne | śukraprādurvbhāvāya ca dve | evaṃ raktam abhivahate | nārīṇām ārttavasaṃjñe dve | varccāniḥsarataḥ sthūlāntraprativaddhe dve | aṣṭāv anyas tiryaggās tāḥ khedam arppayanti | tāstvetās triṃśat saṃvibhāgā vyākhyātāḥ | tābhir adho nābheḥ pakvāsayakaṭīmūtravastigudameḍhrasakthīni dhāryante |
K, N, L A1931adhogamāstu Htuvā° A1931°vādīnyadho vahanti | A1931, Htāstu A1931pittāśayamabhipra(ti)pannāstatrasthamevānna° A1931vipakvamauṣṇyādvive(re)ca° A1931add śarīraṃ A1931add arpayanti A1931cordhvagānāṃ A1931tiryaggāṇāṃ A1931rasasthānaṃ cā° A1931om A1931°dāṃś A1931vive(re)ca° A1931ca A1931om pra° A1931tāstriṃśat; A1931tāsāṃ A1931vahatastā A1931'nnavāhinyāvantrāśrite, A1931toyavahe A1931om A1931mūtrabastimabhi° A1931add mūtravahe dve, śukravahe dve A1931°durbhāvāya, A1931om A1931add visargāya, te A1931eva A1931raktamabhivahato (visṛjataśca) A1931nārīṇāmārtavasaṃjñaṃ, A1931varconirasanyau A1931°tibaddhe, A1931om A1931aṣṭāvanyāstiryaggāṇāṃ A1931dhamanīnāṃ A1931svedamarpa° A1931tāstvetāstriṃśat A1931savi° A1931etābhir A1931adhovābheḥ A1931pakvāśayakaṭīmūtrapurīṣagudabastime° A1931add yāpyante ca ||
1931 ed., 3.9.8bhavati cātra ||
K, N, L
1931 ed., 3.9.8.1adhogatāmās tu kurvvanti karmmāṇy etāni sarvvaśaḥ |
tiryaggās tveva vakṣyāmi karmma cāsāṃ yathātathaṃ ||
K, N, L A1931adhogamās A1931karmaṇy A1931saṃprava° A1931yathāyatham ||
1931 ed., 3.9.9tiryaggānāṃ tu catasṛṇām ekaikā śatadhā sahasradhā ca bhidyante | tāstvasaṃkhyeyā tābhir idaṃ śarīraṃ gavākṣitaṃ vivaddham ātatañ ca tāsāñ ca sukhāni romakūpaprativaddhāni yaiḥ sveda prasravati rasaś cābhis antarppayati | antarvvahiś ca tābhieva cābhyaṃgapariśekāvagāhāvalepanavīryāṇyantaḥ śarīram abhiprapadyante | tvacivipakvāni tābhir eva ca sparśaśubhamaśubham vā gṛhīte tāś catasro dhamanyaḥ sarvvāṅgagatāḥ savibhāgā vyākhyātāḥ ||
K, N, L A1931tiryaggāṇāṃ A1931dhamanīnāmekaikā A1931cottarottaraṃ A1931vibhajyante, A1931°khyeyāḥ, A1931vibaddhamātataṃ A1931om A1931mukhāni A1931°tibaddhāni, A1931svedamabhivahanti A1931rasaṃ A1931cābhitarpayantyantarbahiśca , A1931tair eva A1931°riṣekāvagāhālepanavīryāṇyantaḥśarīramabhipratipadyante A1931tvaci vi° A1931tair A1931sparśaṃ sukhamasukhaṃ A1931gṛhṇāti; A1931tāstvetāścatasro Htāścatasro
1931 ed., 3.9.10bhavataś cātra ślokau ||
K, N, L A1931om
1931 ed., 3.9.10.0dhamanyaḥ sarvve evās tāḥ pratibaddhā yathendriyaṃ |
jāgratāṃ svapatām vāpi vahatā īndriyagocare ||
A1931, K, N, L Hprativaddhā Hvahatāīṃndri°
1931 ed., 3.9.10.1yathā svabhāvataḥ khāni mṛṇāleṣu viśeṣu ca |
tathaiva tāsāṃ dvārāṇi raso yair upacīyate ||
K, N, L A1931biseṣu A1931dhamanīnāṃ A1931tathā A1931svāni
1931 ed., 3.9.12ata ūrddhvaṃ srotasāṃ mūlaṃ viddhalakṣaṇaṃ vyākhyāsyāmaḥ | tāni tu prāṇān nodakarasaraktamāṃsamedomūtrapurīṣaśukrārttavavahāni yeṣv adhīkāraḥ | eṣāṃ viśeṣāvahavaḥ | teṣāṃ mūlaṃ dayaṃ rasavahinyaś ca dhamanyas tatra viddhasya krośanavinamanabhramaṇāni saṃjñānāśo maraṇañ ca | annavahe dve tayor mmūlamāmāsayonnavāhinyaś ca dhamanyaḥ | tatra viddasya prāṇavahaviddhavat maraṇaṃ | talliṅgaś ca raktavahe dve tayor mūlaṃ yakṛtplīhānau tatra viddhasya śyāvāṅgatā jvaraḥ pāṇḍutādāhaṛ śoṇitābhigamanañ ca | mānsavahe dve tayor mmūlaṃ snāyustvagraktavahāś ca nāḍyas tatra viddhasya śvayathur mmāṃsaśoṣaḥ śirāgranthayor mmaraṇañ ca | medovahe dve tayor mmūlaṃ kaṭīvṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgan tāluśoṣaś ca | mūtravahe dve tayor mmūlaṃ vastimeḍhrañ ca | tatra viddhasyānaddhavastitā mūtranirodhastavdhameḍhratā ca | purīṣavahe dve tayor mmūlam pakvāśayo gudaś ca tatra viddhasyānāho durggandhatāgrathitāntratā ca | śukravahe dve tayor mmūlaṃ stanau vṛṣaṇau ca | tatra viddhasya klaivyaṃ cirād vā pra sekaḥ praseke cālpaśukradarśanaṃ | sevanīcchedā pradurvbhāvo maraṇañ ca | srotoviddhan tu pratyākhyāyopakrameta | uddhṛtaśalyaṃ tu kṣatavidhānenopakramed iti |
K, N, L A1931mūlavi° A1931upadekṣyāmaḥ | A1931prāṇānno° A1931avikāraḥ; A1931ekeṣāṃ A1931add bahūni; eteṣāṃ A1931viśeṣā bahavaḥ | A1931tatra A1931add prāṇavahe dve, tayor A1931hṛdayaṃ A1931rasavāhinyaśca A1931viddhyasya A1931°namohanabhramaṇavepanāni A1931add maraṇaṃ vā A1931bhavati; annavahe dve, tayor mūlamāmāśayo 'nnavāhinyś A1931add ca dhamanyaḥ, A1931tatra viddhasyādhmānaṃ A1931śūlānnadveṣau chardiḥpipāsā 'ndhyaṃ maraṇaṃ ca; udakavahe A1931add mūlaṃ tālu kloma ca, tatra viddhasya pipasā sadyomaraṇaṃ ca; rasavahe dve, tayor A1931mūlaṃ hṛdayaṃ rasavā° A1931viddhasya A1931add śoṣaḥ A1931°vac A1931add ca A1931talliṅgāni A1931add raktavāhinyaś ca dhamanyaḥ, A1931add dāhaḥ A1931pāṇḍutā A1931śoṇitāga° A1931add raktanetratā A1931māṃsavahe A1931snāyutvacaṃ rakta° A1931dhamanyaḥ, A1931śvayathurmāṃsa° A1931sirāgranthayo A1931kaṭī vṛkkau A1931snigdhāṅgatā A1931add sthūlaśophatā pipāsā A1931bastirmeḍhraṃ A1931°ddhabastitā A1931°rodhaḥ stabdhamiḍhratā A1931gudaṃ A1931durgandhatā gra° A1931klībatā A1931om A1931praseko A1931raktaśukratā ca; ārtavavahe dve, tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyaḥ, tatra viddhāyā vandhyātvaṃ A1931add maithunāsahiṣṇutvamārtavanāśaśca; A1931°dādrujāprādurbhāvaḥ; A1931bastigudaviddhalakṣaṇaṃ A1931prāguktam iti | A1931srotoviddhaṃ A1931°pacaret, A1931°pacaret || A1931om
1931 ed., 3.9.13ślokau ||
K, N, L A1931add bhavati cātra | A1931om
1931 ed., 3.9.13.2ya evaṃ na prajānāti srotasām mūlaniścayaṃ |
mahadbhayam avāpnoti na sa karmmasu siddhyati ||
A1931, K, N, L
1931 ed., 3.9.13.3yaḥ samyag etaṃ jānīyāt sa bhaved rājasammataḥ |
pūjārhobhiṣajāṃ hyeṣa iti dhanvantarer mmataṃ ||
A1931, K, N, L
K, N, L A1931add mūlāt khādantaraṃ dehe prasṛtaṃ tv abhivāhi yat || srotas tad iti vijñeyaṃ sirādhamanivarjitam ||

iti dhamanīvyākaraṇaṃ śārīrannavamodhyāyaḥ ||

1931 ed., 3.10.1|| athāto garvbhiṇīvyākaraṇaṃ śārīram vyākhyāsyāmaḥ ||
K, N, L A1931garbhiṇī°
K, N, L A1931add yathovāca bhagavān dhanvantariḥ ||
1931 ed., 3.10.3tatra garbhiṇīm prathamadivasāt prabhṛtyādi sennityaṃ hṛṣṭaśucyalaṃkṛtavāsasā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavitavyaṃ | malinavikṛtahīnagātrāṇi ca na spṛśet | durggandhadurddaśanāni ca dūrata eva pariharet | vahin nniḥkṛṭāśūnyāgāracaity aśmaśānacaity avṛkṣasevāś ca krodhāyāsakarāṃś ca bhāvān uccair bhāṣyādikaṃ ca pariharet | udvejanīyāś ca kathāḥ śuṣkam paryuṣitaṃ kuthitaṃ klinnaṃ cānnanopayuñjīta yāni ca garbham vyāpādayanti | na ca tailābhyaṅgotsā danādīni niśeveta | na cāyāsayeccharīraṃ pūrvvoktāni ca pariharet | śayanāsanañ ca samṛddhās taraṇaṃ nātyucchritam apāśrayopetam asaṃvādham vidadhyāt | hṛdyaṃ dravamadhuraprāyasnigdhan dīpanīyaṃ saṃskṛtabhojanañ ca bhojayet sāmānyam etad ā prasavakālāt |
K, N, L A1931om A1931garbhiṇī Hgarvbhiṇīm A1931prabhṛti A1931nityaṃ A1931prahṛṣṭā śuvyalaṅkṛtā śuklavasanā H°tāvrāhmaṇaguruparā A1931bhavet, A1931om A1931°rdarśanāni A1931add pariharet, udvejanīyāś A1931om A1931kathāḥ, śuṣkaṃ A1931paryuṣitaṃ A1931add kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta, A1931bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān A1931om A1931krodhabhayasaṅka° Hvbhāṣyā° A1931om Hgarvbham A1931cābhīkṣṇaṃ A1931°tsādanādīni A1931niṣeveta, A1931pariharet, śaya° A1931om A1931mṛdv A1931āstaraṇaṃ A1931nātyuccam A1931asaṃbādhaṃ A1931add ca A1931dravae madhuraprāyaṃ snigdhaṃ A1931dīpanīyasaṃskṛtaṃ ca bho° A1931om A1931āprasavāt ||
1931 ed., 3.10.4viśeṣatas tu garvbhiṇī prathamadvitīyatṛtīyeṣu māseṣu madhuraśītadravaprāyamāhāramā āseveta | caturthe māse payo navanītam āhāram āharet | pañcame kṣīrasarppiḥ saṃsṛṣṭaṃ | ṣaṣṭhe svadaṃṣṭrāsiddhasya sarppiṣā pakṣamātraṃ yuktyā yavāgūm pāyayet | saptame pṛthak parṇyādisiddham evam āpyāyyate garbhaḥ | aṣṭame khalvenāṃ vadarodakena valātivalāpayodadhimas tu tailamadhughṛtaśatapuṣpāmiśreṇāsthāpayet purāṇapurīṣaśuddhyartham anulomārthañ ca vāyos tataḥ payo madhurasiddhena tailenānuvāsayet | anulome hi vāyau sukham prasūyate | nirupadravāś ca bhavanti | ata ūrddhvaṃ snigdhābhir yavāgūbhir jjāṅgalarasaiś copahared ā prasavakālāt | evam upakrāntāsnigdhāvalavatīsukham anupadravā prasūyate |
K, N, L A1931garbhiṇī A1931°tīyamāseṣu A1931°hāram A1931upaseveta, A1931add viśeṣatas tu tṛtīye ṣaṣṭikaudanaṃ payasā A1931bhojayeccaturthe A1931add dadhnā A1931pañcame A1931add payasā ṣaṣṭhe sarpiṣā cetyeke, caturthe A1931payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ A1931add hṛdyam annaṃ A1931bhojayet , A1931°rpiḥsaṃsṛṣṭaṃ , A1931śvaśvadaṃ° A1931sarpiṣo mātrāṃ A1931pāyayed A1931vā, A1931add sarpiḥ A1931pṛthakparṇyā° A1931āpyāyate Hgarvbhaḥ | A1931om A1931bada° A1931balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtami° A1931anulomanārthaṃ A1931payomadhurakaṣāyasi° A1931°dravā A1931bhavati, A1931yavāgbhir A1931jāṅgalarasaiścopakramedāpra° A1931upakrāntā snigdhā balavatī sukhamanu°
1931 ed., 3.10.5navame māsi sūtikāgāram enāṃ praveśayet | praśaste tithyādau | tatreṣṭāgāraṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ śvetaraktakṛṣṇeṣu bhūmipradeśeṣu | vilvanyagrodhatindukanirmmitaṃ sarvvāgāran tat mayañ ca paryavanaddhaṃ samupaliptabhittiparicchadaṃ prāgdvāram udagdvāram vāṣṭahastāyata caturhastavistṛtaṃ rakṣāmaṃgalasampannam vidheyaṃ |
K, N, L A1931°gāramenāṃ A1931praśastati° A1931tatrāriṣṭaṃ Hvrāhma° Hsveta° A1931°ktapītakṛṣṇeṣu A1931bilvanyagrodhatindukabhallātaka° A1931sarvāgāraṃ A1931yathāsaṅkhyaṃ A1931tanmayaparyaṅkam A1931upaliptabhittiṃ suvibhaktapa° A1931kakṣiṇadvāraṃ A1931vā 'ṣṭahastāyataṃ
K, N, L A1931add jāte hi śithile kukṣau mukte hṛdayabandhane || saśūle jaghane vārī jñeyā sā tu prajāyinī ||
1931 ed., 3.10.7tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ pratisamantād vedanā bhavati | mūtramabhīkṣṇam prasicyate | yonimukhāc ca śleṣmā
K, N, L A1931prati sa° A1931abhīkṣṇaṃ A1931add purīṣapravṛttir mūtraṃ A1931°khāc chleṣmā A1931add ca ||
1931 ed., 3.10.8prajāyiṣyamāṇāṃ tusvabhyaktām uṣṇodakapariṣiktagātrīṅ kṛtamaṅgalāmathenāṃ sa ghṛtāṃ yavāgūṃ kaṇṭhāt pītavatī mṛduni kṛtopadhānavistīrṇṇe śayane sthitāmābhugnasakthinīmuttānām aśaṅkanīyās tisraś catasraḥ pariṇatavayasaḥ | vrajananakuśalāḥ kalpitanakhyaḥ paricareyuriti ||
K, N, L A1931prajanayi° A1931add kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ A1931punnāmaphalahastāṃ svabhyaktāmuṣṇodakapariṣiktāmathaināṃ A1931sambhṛtāṃ A1931yavāgūmākaṇ° A1931pāyayet, tataḥ A1931°dhāne mṛduni vistīrṇe A1931°sakthīmuttānāmaśaṅkanīyāścatasraḥ A1931striyaḥ A1931praja° A1931kartitanakhāḥ A1931°reyur iti ||
1931 ed., 3.10.9athāsyā viśikhāntaramanulomāyām anusukhamabhyaṃjyāt | vrūyāc cainām etāḥ subhage pravāhayaśceti | mā cāprāptāvīḥ pravāhiṣṭhāḥ | anāgatā svāviṣu pravāhamāṇāḥ | vadhiraṃ mūkaṃ srastahanuṃ mūrddhābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ kuvjaṃ vikaṭam vā janayati |tasmād anāgatāvī na pravāheta | sraste tu kukṣau vimukte garbhanāḍī pravandhe samūle śroṇīvaṃkṣaṇavastiśiraḥ supravāheta śanaiḥ śanais tato garbhayonimukhaṃ prapannagāḍhataram āviśalyabhāvāt |
K, N, L A1931°lomam-asunukhamabhyajyānubrūyāc A1931caināmikā A1931om A1931pravāhasveti, A1931om A1931nacāprāptāvī A1931om A1931om A1931om A1931pravāhasva, A1931om A1931om A1931om A1931om A1931tato A1931om Hgarvbhanāḍī A1931°ḍīprabandhe A1931saśūleṣu A1931śroṇivaṅkṣaṇabastiśiraḥsu A1931ca pravāhethāḥ A1931add (pūrvaṃ ), A1931add garbhanirgame pragāḍhaṃ, tato Hgarvbhayo° A1931garbhe yo° A1931prapanne gāḍhataramāvi° A1931add akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanumūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati ||
1931 ed., 3.10.10tatra pratilom anupānaṃ pāyayet śosayet |
K, N, L A1931pratilomam A1931anulomayet ||
K, N, L A1931add garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā, badhnīyād dhiraṇyapuṣpīmūlaṃ hastapādayoḥ, dhārayet suvarcalāṃ viśalyāṃ vā ||
1931 ed., 3.10.12jātasyolvaṃ viśodhyāsyaṃ saindhavasarppiṣāṣṭāṃgulāvaśeṣāṃ nāḍīm vaddhayitvā kuṣṭhatailenābhyajya sūtreṇāvaddhya kumārasya grīvāyām vadhnīyāt |
K, N, L A1931add atha A1931jātasyolbamapanīya , A1931mukhaṃ A1931add ca A1931°ṣā A1931add viśodhya, ghṛtāktaṃ A1931add mūrdhni A1931picuṃ A1931dadyāt; A1931tato nābhivāḍīmaṣṭāṅgulam āyamya A1931sūtreṇa baddhvā A1931add chedayet, tat sūtraikadeśaṃ ca A1931add samyag A1931badhnī°
1931 ed., 3.10.13atha kumāraṃ śītābhir adbhir āśvāsya jātakarmmaṇi madhusarppiranantāmiśraṃ vrahmīrasena suvarṇṇamaṅgulyā nāsikayā lehayet | sūtikāñ ca ghṛtatailayor anyatarasya mātrāṃ pipalyādi kaṣāyam anupānam pāyayet | valavatīm avalāṃ yavāgūn trirātram pañcarātram vā || ata ūrddhvaṃ snigdhenānnasaṃsarggeṇopacaret snehanity ā ca syāt |
K, N, L A1931add kṛte A1931°nantacūrṇam A1931aṅgulyā A1931'nāmikayā A1931om A1931om A1931tato A1931balātailenābhyajya, A1931om A1931kṣīravṛkṣakaṣāyeṇa A1931sarvagandhodakena A1931add A1931rūpyahemaprataptena A1931 A1931vāriṇā snāpayed enaṃ A1931kapitthapatrakaṣāyeṇa A1931add koṣṇena A1931yathākālaṃ A1931add yathādoṣaṃ A1931yathāvibhavaṃ A1931om
K, N, L A1931add dhamanīnāṃ hṛdisthānāṃ vivṛtatvād anantaram || catūrātrāt trirātrād vā strīṇāṃ stanyaṃ pravartate ||
K, N, L A1931add tasmāt prathame 'hni madhusarpir-anantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet, dvitīye lakṣmaṇāsiddhaṃ sarpiḥ, tṛtīye ca; tataḥ prāṅgivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet ||
K, N, L A1931add atha sūtikāṃ balātailābhyaktāṃ vātaharauṣadhaniṣkvāthenopacaret | saśeṣadoṣāṃ tu tad ahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet, evaṃ dvirātraṃ trirātraṃ vā kuryād āduṣṭaśoṇitāt | viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayet trirātram | tato yavakolakulatthasiddhena śālyodanaṃ bhojayed balam agnibalaṃ cāvekṣya | anena vidhinā 'dhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt, punar ārtavadarśanād ity eke ||
K, N, L A1931add dhavvabhūmijātāṃ tu sūtikāṃ ghṛtatailayor anyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ, snehan ity ā ca syāt trirātraṃ pañcarātraṃ vā (balavatī ;) abalāṃ yavāgūṃ pāyayet trirātraṃ pañcarātraṃ vā | ata ūrdhvaṃ snigdhenānnasaṃsargeṇopacaret ||
1931 ed., 3.10.18prāyaścainām prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīm̐ś ca pariharet ||
K, N, L A1931prāyaśaś caināṃ A1931°dīn
1931 ed., 3.10.19bhavati cātra ||
mithyācārāt sūtikāyā yovyādhirupajāyate |
sa kṛcchrasādhyo 'sādhyo vā bhaveddhātvapakarṣarṇāt ||
K, N, L A1931bhavataś A1931yo vyā° A1931bhaved atyapatarpaṇāt ||
1931 ed., 3.10.20tasmāt tāṃ deśakālau tu vyādhisātmyena karmmaṇā |
parīkṣyopacaren nityam evaṃ nātyayam āpnuyāt ||
K, N, L A1931ca
1931 ed., 3.10.21athāmarāmapatantīm pātayet kaṇṭham asyāḥkeśaveṣṭitayāṅgulyā pramṛśet kaṭukā lāvukṛtavedhanasarṣapasarppanirmmocakair vvā kuṭatailair yonim udrūpayet | lāṅgalakīmūlakalkena vāsyāḥ pāṇipādatalam ālimpet | kuṣṭhalāṅgalakīmūlakalkam vā madyamūtrayor anyatareṇa pāyayet | śālimūlakalkam vā pi ppalyādikalkam vā madyena | siddhārthakakuṣṭhailālāṅgalakīmahāvṛkṣakṣīrasurāmaṇḍairāsthāpayet | etaiṣveva ca siddhena siddhārthakatailenottaracūrṇṇavastiś cāsyai dadyāt | hastena cāpaharet |
K, N, L A1931athāparā 'patanty A1931add ānāhādhmānau kurute, A1931tasmāt A1931kaṇṭhamasyāḥ keśaveṣṭitayā 'ṅgulyā A1931pramṛjet, A1931kaṭukālābukṛtavedhanasarṣapasarpanirmokair A1931kaṭutailavimiśrair A1931yonimukhaṃ A1931dhūpayet, A1931lāṅgalīmū° A1931vā 'syāḥ A1931add mūrdhni vā 'syā mahāvṛkṣakṣīram anusecayet, A1931kuṣṭhalāṅgalīmū° A1931pāyayet, śālamū° A1931pippalyādiṃ A1931°kuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vā 'sthāpayet, A1931etair eva A1931om A1931°rabastiṃ A1931om A1931add snigdhena vā A1931kṛttanakhena A1931hastenāpa°
1931 ed., 3.10.22prajātāyās tu vastiśirodarayoniśūlaṃ raktaṃ saṃruddhya vāyuḥ karoti sa makkalaḥ | tatra yavakṣāracūrṇṇaṃ sarppiṣā sukhodakena pāyayet || lavaṇacūrṇṇam vā surāmaṇḍena | purāṇaguḍam vā trikaṭuka trijātakakustumvurumiśram vā khādayet | pṛthakparṇṇyādikvāthaṃ bhadradārumaricavacāsaṃsṛṣṭam pāyayet |
K, N, L A1931add ca nāryā A1931rukṣaśarīrāyāstīkṣṇair-aviśodhitaṃ A1931add vāyunā A1931taddeśagatenātisaṃruddhaṃ A1931add nābheradhaḥ A1931pārśvayor A1931add bastau bastiśirasi vā granthiṃ A1931tataś A1931add ca nābhibastyudaraśūlāni A1931bhavanti, sūcībhir A1931iva A1931add nistudyate bhidyate A1931add dīryata iva ca pakvāśayaḥ, samantādādhmānamudare mūtrasaṅgaś ca bhavatīti A1931makkallalakṣaṇam | A1931add tatra A1931sukhoṣṇena A1931om A1931°cūrṇena A1931add vīratarvādisiddhaṃ A1931jalamuṣakādipratīvāpaṃ A1931add pāyayet, A1931yavakṣāracūrṇaṃ A1931pippalyādikvāthena, A1931add pippalyādicūrṇaṃ vā surāmaṇḍena, A1931varuṇādikvāthaṃ A1931pañcakolailāpratīvāpaṃ, A1931add A1931°casaṃsṛṣṭaṃ, A1931add purāṇaguḍaṃ vā A1931trikaṭukacaturjātakakustumburumuśraṃ khādet, A1931add acchaṃ vā pibed ariṣṭam iti ||
1931 ed., 3.10.23atha vālaṃ kṣaumaparihitaṃ kṣaumakārppāsās tṛtāyāṃ śāyayīta | nimvapīluparuṣaka śākhābhiś cainaṃ parivījayet | mūrddhni cāsya tailapicum avatārayet | dhūpayec cainaṃ rakṣoghnaiddhūpaiḥ | rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasujet | tilātasīsarṣapakaṇāś cātra prakiret | adhiṣṭhāne cāgnim prajvālayet | vraṇitopāsanīyañ cāvekṣyeta
K, N, L A1931bālaṃ A1931°rivṛtaṃ A1931kṣaumavastrāstṛtāyāṃ A1931add śayyāyāṃ A1931śāyayet, A1931pīlubadarīnimbaparūṣakaśā° A1931cāsyāharahastaila° A1931avacāra° A1931rakṣoghnair dhūpaiḥ, A1931°vāsv avasṛjet, A1931°kaṇāṃś A1931cāvekṣeta ||
1931 ed., 3.10.24tato daśamyāṃ mātāpitarau kṛtamaṅgalakautukau svastivācakapūrvvakaṃ nāma kuryāt āṃ | yathābhipretaṃ nakṣatran nāma vā |
K, N, L A1931daśame A1931add 'hani A1931°canaṃ A1931add kṛtvā A1931yad abhi° A1931nakṣatranāma
1931 ed., 3.10.25tato yathāvarṇṇaṃ dhātrīm upasthāpayet | kṛṣāmasthūlām vayaḥsthāmam avyādhitām prasannakṣīrāmavalamvorddhastanīm avyaṅgām avyasanaṃ nījīvavatsāṃvatsalāṃ dogdhīm akṣudrāṃkule jātamato bhūyiṣṭaiś ca guṇair anvitām ārogyavalavṛddhaye kumārasya | tatrātikṛṣātisthūlāninditā vyādhitāś ca vyākhyātās tāviṣamadhātutvād rogān āpādayanti vālasya viśeṣataḥ | ūrdhvastanī karālaṃ kumāraṃ kuryāl lamvastanī nāsikāmukhaṃ cchādayitvā maraṇam āpādayanti | atha praśastāṃ śirasnātā mahadvāsasām udaṅmukhīm upaveśya dakṣiṇaṃ stanaṃ kumāraṃ pūrvvam pāyayet || anena mantreṇābhimantrya ||
K, N, L A1931upeyān A1931add madhyamapramāṇāṃ A1931madhyamavayaskām A1931add arogāṃ A1931śīlavatīm A1931add acapalām alolupām akṛśām asthūlāṃ A1931°kṣīrām alambauṣṭhīm alambordhvastanīm A1931avyasaninīṃ jīvadvatsāṃ dogdhrīṃ va° A1931om A1931akṣudrakarmiṇīṃ kule A1931jātāmato A1931bhūyiṣṭhaiś A1931add śyāmām A1931ārogyabala° A1931bālasya | A1931tatrordhva° A1931om A1931kuryāt , A1931lambastanī A1931āpādayet | A1931tataḥ A1931praśastāyāṃ A1931add tithau A1931śiraḥsnātam A1931ahatavāsasam A1931udaṅmukhaṃ A1931add śiśum upaveśya dhātrīṃ prāṅmukhīm A1931dhautam A1931īṣatparisrutam A1931abhimantrya A1931mantreṇānena A1931add pāyayet ||
1931 ed., 3.10.26catvāraḥ sāgarāḥ puṇyāḥ stanānāṃ kṣīravāhināṃ |
santu te śubhage nityaṃ vālasyānuvalapradāḥ |
K, N, L A1931`ca° A1931tubhyaṃ A1931stanayoḥ A1931°hiṇaḥ | A1931bhavantu A1931om A1931subhage A1931bālasya A1931add balavṛddhaye ||
1931 ed., 3.10.27piben vālomṛtarasaṃ payas tava śubhānane |
dīrgham āyur avāpnotu devāḥ prāśyāmṛtaṃ yathā ||
K, N, L A1931payo Hpiven A1931'mṛtarasaṃpītvā A1931kumāras A1931te
K, N, L A1931add ato 'nyathā nānāstanyopayogasyāsātmyād vyādhijanma bhavati ||
K, N, L A1931add aparisrute 'py atistabdhastanyapūrṇastanapānādutsuhitasrotasaḥ śiśoḥ kāsaśvāsavamī prādurbhāvaḥ | tasmād evaṃ vidhānāṃ stanyaṃ na pāyayet ||
K, N, L A1931add krodhaśokāvātsalyādibhiś ca striyāḥ stanyanāśo bhavati | athāsyāḥ kṣīrajananārthaṃ saumanasyam utpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt ||
1931 ed., 3.10.31athāsyāḥ kṣīrasañjananārthaṃ yavagodhūmaśāliṣaṣṭikamāṃsakṣīrasurāsauvīrapiṇyāka rasonamatsyakaśerukāśṛṅgāṭakavidārīkandaśatāvarīviśamṛṇālanālikālāvukālaśākaprabhṛtīni vidadhyāt | atha tasyāḥ stanyam apsu parīkṣeta tac cec chītalam amalaṃ tanuṃ śaṃkhāvabhāsaṃ apsu caikībhāvaṃ gacchaty aphenilam̐ matraṇḍulaṃ na plavate sīdati vā tac chuddham iti vindyāt | tena kumārasyārogyaṃ bhavati ||
K, N, L A1931om Htaccecchī° A1931tanu A1931nyastam ekī° HgacchatyaLphe° A1931aphenilam A1931atantum A1931annotplavate A1931'vasīdati A1931vidyāt, A1931add śarīropacayo balavṛddhiś ca A1931add na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet; nājīrṇauṣadhaṃ ca bālaṃ, doṣauṣadhamalānāṃ tīvravegotpattibhayāt ||
1931 ed., 3.10.32bhavati cātra ||
dhātryās tu gurubhir bhojyair vviṣalais tathā |
doṣā dehe prakupyanti tata stanyam praduṣyati ||
K, N, L A1931bhavanti A1931viṣamair A1931add doṣalais A1931tataḥ
K, N, L A1931add mithyāhāravihāriṇya duṣṭā vātādayaḥ striyāḥ || dūṣayanti payas tena śārīrā vyādhayaḥ śiśoḥ || bhavanti kuśalas tāṃś ca bhiṣak samyag vibhāvayet ||
K, N, L A1931add aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate || muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi ||
K, N, L A1931add nimīlitākṣo mūrdhasthe śiro roge na dhārayet || bastis the mūtrasaṅgārto rujā tṛṣyati mūrcchati ||
K, N, L A1931add viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ || koṣṭhe doṣān vijānīyāt sarvatrasthāṃś ca rodanaiḥ ||
1931 ed., 3.10.37duṣṭaṃprāguktan tena śarīrāvyādhayaḥ prādurbhavanti | teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadham mātrayā kṣīrasya kṣīrasarppiḥ saṃyuktaṃ vidadhyāt | dhātryāś ca kevalaṃ | kṣīrānnād asya kalkī kṛtaṃ | dhātryāś ca pūrvvavat | annād asya kaṣāyādīnām ātmanyeva na dhātryāḥ ||
K, N, L A1931om Hprādurvbhavanti | A1931mṛdv acche° A1931kṣīrapasya A1931kṣīrasarpiṣā A1931vidadhyāt, A1931asyātmani A1931om A1931ca, annādasya A1931°dīn A1931ātmany eva
K, N, L A1931add tatra māsādūrdhvaṃ kṣīrapāyāṅguliparvadvayagraha(ṇa)saṃmitāmauṣadhamātrāṃ vidadhyāt, kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya, kolasaṃmitāmannādāyeti ||
K, N, L A1931add yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante 'gadaṅkarāḥ || teṣu tat kalkasaṃliptau pāyayeta śiśuṃ stanau ||
K, N, L A1931add ekaṃ dve trīṇi cāhāni vātapittakaphajvare || stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ ||
K, N, L A1931add na ca tṛṣṇābhayād atra pāyayeta śiśuṃ stanau || virekabastivamanānyṛte kuryāc ca nātyayāt ||
K, N, L A1931add mastuluṅgakṣayād yasya vāyus tālv asthi nāmayet || tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam ||
K, N, L A1931add pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā || vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām ||
1931 ed., 3.10.44vālānāṃ gudapākeṣu pittaghnīṃ kārayet kriyāṃ |
rasāñjanam viśeṣeṇa pānālepanayorhitaṃ ||
K, N, L A1931add mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ || A1931om A1931°ke tu A1931add bālānāṃ A1931°nayor hitam ||
1931 ed., 3.10.45kṣīrāhārasya siddhārthakavacāpayasyāśārivāvrahmīkuṣṭhasaindhavasiddhaṃ sarppiḥ pātuṃ prayacchet | kṣīrānnād asya madhukavacātriphalāsiddhaṃ | annād asya dvipañcamūlīkṣīratagarabhadradāruviḍaṅga- drākṣādisiddhaṃ tena kumārasyārogyavalamedhāyūṃṣi bhavanti |
K, N, L A1931kṣīrāhārāya A1931add sarpiḥ pāyayet A1931siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippapīharidrākuṣ° A1931om A1931kṣīrānnādāya A1931madhukavacāpippalīcitrakatri° A1931annādāya A1931°rumaricamadhukaviḍaṅga-drākṣādvibrāhmīsiddaṃ ; A1931tenārogyabala° A1931śiśorbhavanti ||
1931 ed., 3.10.46vālaṃ punar ggātreṣu na gṛṅṇīyāt | na cainaṃ tarjjayet sahasā vā na prabodhayed vitrāsabhayāt | sahasā nāhared utkṣiped vātābhighātabhayān nopaveśayet kauvjabhayān nityaṃ cainam anuvartteta priyahitair eva m abhihitamanādyamapyabhivarddhate nityamudagrasatvasampannastv arogo bhavati ||
K, N, L A1931bālaṃ A1931gātrasukhaṃ A1931gṛhṇīyāt, A1931om A1931pratibo° Hpravodha° A1931nāpaha° A1931add A1931vātādivighā° A1931kaubjyabha° A1931priyśatair A1931add ajighāṃsuḥ; A1931evam A1931anabhihatamanās tv abhi° A1931nityam udagrasat tv asaṃpanno A1931nīrogaḥ A1931add suprasannamanāś ca A1931add vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagra(gṛ?)hacchāyādibhyo durgrahopasargataś ca bālaṃ rakṣet ||
1931 ed., 3.10.47bhavati cātra ||
nāśucau visṛjed vālaṃ nākāse viṣameṇa ca |
noṣṇamārutavarṣeṣu rajodhūmodakeṣu vā ||
K, N, L A1931om A1931bālaṃ A1931nākāśe A1931viṣame na A1931noṣmamā° A1931ca ||
1931 ed., 3.10.48kṣīrasātmyatayākṣīramājaṃ gavyam athāpi vā |
dadyād astanyam aprāptau vālebhyo vīkṣya mātrayā ||
K, N, L A1931°yā kṣīramājaṃ A1931āstanyaparyāpter A1931bālānāṃ
1931 ed., 3.10.49ṣaṇmāsāc cainam annam prāśayel laghuhitaṃ
K, N, L A1931ṣaṇmāsaṃ A1931cainamannaṃ A1931laghu hitaṃ A1931add ca ||
1931 ed., 3.10.50nityam avarodhaś ca | syāt kṛtarakṣaḥ | upasarggabhayā grahopasarggebhyo rakṣyā vālā bhavanti ||
K, N, L A1931avarodharataś A1931°yāt; prayatnataś ca A1931bālā
1931 ed., 3.10.51atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati || nakhadaśanair ddhātrīm ātmānañ ca paritudati dantān khādati kūjati jṛmbhate bhrūvāvutkṣipaty ūrddhvan nirīkṣate phenam udvamati sandaṣṭauṣṭhaḥ krūrabhinnārttasvaro niśi jāgartti durvvalomnāṅgo yathāpūrvvaṃ dhātryāḥ stanyan nābhilaṣatīti sāmānyaṃ grahopasṛṣṭalakṣaṇ uktaṃ | vistareṇotta re vakṣyāmaḥ ||
K, N, L A1931°śanairghātrīmātmānaṃ A1931pariṇudati A1931bhruvau vikṣipaty A1931ūrdhvaṃ A1931kūro bhinnāmavarcā dīnā° A1931durbalo mlānāṅgo A1931add matsyaccahucchrundarimatkuṇagandho A1931yathā purā A1931stanyam A1931add abhilaṣati tathā A1931sāmānyena A1931°kṣaṇam A1931vistareṇottare
1931 ed., 3.10.52śaktimantaṃ cainaṃ jñātvā yathā svam vidyāṃ grāhayet |
K, N, L A1931yathāvarṇaṃ
1931 ed., 3.10.53athāsmai pañcaviṃśativarṣāya ṣoḍaśavarṣām patnīm āvahen mitradharmmārthakāmaprajāḥ prāpsyāmīti ||
K, N, L A1931dvādaśa° A1931āvahet A1931pitryadha° A1931prāpsyatīti ||
1931 ed., 3.10.54bhavati cātra || ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatiḥ | yadyādhatte pumān garbhaḥ kukṣisthaḥ savipadyate |
K, N, L A1931om A1931°śatim || A1931yady ādhatte A1931umān A1931garbhaṃ Hgarvbhaḥ A1931sa vi°
1931 ed., 3.10.55jātovā ni ciraṃ jīved vā durvvalendriyaḥ |
K, N, L A1931jāto vā A1931na A1931add jīved A1931durbalen° A1931add tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet ||
K, N, L A1931add ativṛddhāyāṃ dīrgharogiṇyām anyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta | puruṣasyāpy evaṃvidhasya ta eva doṣāḥ saṃbhavanti ||
1931 ed., 3.10.57tatra pūrvoktaiḥ kāraṇaiḥ prapatiṣyati garbha | garvbhāsayaśroṇīvaṃkṣaṇavastiśūlāni bhavanti | raktadarśanañ ca | tāsām pariṣekāvagāhālepanair upacaret kṣīrapānaiś ca | alpālpasyandate kṣīramutpalādi siddham vā pāyayet | saṃsramāne savātapārśvaśūlānāha mūtrasaṅgāḥ sthānāt sthānaṃ cotkrāmati garbhaḥ | tatra snigdhaṃ śītāḥ kriyāḥ | vedanāyāṃ mahāsahamadhukasvadaṃṣṭrakaṇṭakārikāsiddha payaḥ | kṣaudraśarkarāmiśram pāyayet | mūtrasaṅge darvbhādisiddhaṃ | ānāhe hiṃgusauvarccalaraso na siddhaṃ sravati rakte koṣṭhāt kaṇṭakārikāmṛtpiṇḍagairikasarjjarasāñjanacūrṇṇa yathālābhaṃnyagrodhāditvakpravālakalkan vā pāyayet | utpalādikase di siddham vā | vṛhatīdvayotpalaśārivāpayasyāmadhukasiddham vā | etenopavarttate rujasu garbhaś cāpy āyyate || māsānumāsikam vyavasthivyenodumvaraśalāṭusiddhena payasā bhojayet | atīte lavaṇaṃ varjyābhir uddālukādīnāṃ pācanīyopasaṃbhṛtābhir upakrāmet yāvanto māsā garbhasya tāvantyahāni vastyudaraśūle purāṇaguḍan dīpanīyasaṃyuktam pāyayed ariṣṭam vā | vātātapaśramasevinyā vātopahīhītatvāt srotasāṃ līyate garbhaḥ sotikālam avatiṣṭhamāno vyāpadyate | tāṃ mṛdunā snehādinā krameṇopacaret | utkrosarasaṃ yavāgūñ cālpasnehām prayacchet | kālātītasthāyini garbhaviśeṣato dhānyam udūkhalamusalenābhihanyāt | viṣamam vā yānāsanam upasevet | vātābhipanna eva śuṣyati garbhaḥ samātuḥ kukṣin na pūrayati | mandaṃ spandate ca taṃ vṛṃhaṇīyaḥ payobhir mmāṃsarasaiś copacaret | śukraśoṇitaṃ vāyunoparuddham anavaktrāntajīvam ādhmāpayatyudaran tat kadācid yadṛcchayopaśāntan naigameṣā pahṛtam iti vadanti | tam eva kadācit pravilīyamānam āpūryamāṇam vā nāgodaram ity āhus tatrāpi līnavat pratikāraḥ | nivṛttaprasavāyāḥ punaḥ ṣaḍbhyo varṣebhya ūrddhvam prasavatyāḥ kumāro 'lpāyur bhavati |
K, N, L A1931om A1931om pra° A1931garbhe Hgarvbha | A1931garbhāśayakaṭīvaṅkṣaṇabasti° A1931om A1931tatra A1931add śītaiḥ A1931°gāhapradehādibhir A1931upacarejjīvanīyaśṛtakṣī° A1931add ca; A1931garbhasphuraṇe A1931add muhurmuhus tat sandhāraṇārthaṃ A1931kṣīram utpalādisiddhaṃ A1931om A1931prasraṃsamāne A1931sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamū° A1931copakrāmati A1931garbhe koṣṭhe saṃrambhaḥ, Hgarvbhaḥ | A1931snigdhaśītāḥ A1931mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ A1931śarkarākṣaudramiśraṃ A1931darbhādi° A1931°lalaśunavacāsiddhaṃ; A1931add atyarthaṃ A1931koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunā 'valihyāt, A1931°bhaṃ nyagrodhāditvakpravālakalkaṃ A1931add payasā A1931°kalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā, A1931add udumbaraphalaudakakandakvāthena A1931 A1931add śarkarābhadhumadhureṇa śālipiṣṭaṃ, A1931nyagrodhādisvarasaparipītaṃ A1931add vā vastrāvayavaṃ yonyāṃ dhārayet; athādṛṣṭaśoṇitavedanāyāṃ A1931madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet, A1931add tad evāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā, A1931bṛhatīdvayotpalaśatāvarīsāri° A1931add evaṃ kṣipram A1931upakrāntāyā upāvartante A1931rujo Hgarvbhaś A1931āyate; A1931om A1931vyavasthite ca garbhe gavyenoḍumbara° A1931lavaṇasnehava° A1931add yavāgūbhir A1931uddālakā° A1931°saṃskṛtābhir A1931upakrameta Hgarvbhasya A1931tāvanty ahāni; A1931bastyudaraśūleṣu A1931°guḍaṃ A1931om A1931vātopadravagṛhī° Hgarvbhaḥ A1931so 'ti° A1931snehādikra° A1931utkrośarasasaṃśsiddhām A1931add analpasnehāṃ A1931add pāyayet, A1931māṣatilabilvaśalāṭusiddhān A1931add vā kulmāṣān bhakṣayen madhumādhvīkaṃ A1931cānupibet A1931add saptarātraṃ; Hgarvbhavi° A1931garbhe vi° A1931sadhānyam A1931udūkhalaṃ mu° A1931viṣame A1931yān āsane A1931seveta; Hgarvbhaḥ A1931sa mātuḥ A1931kukṣiṃ A1931bṛṃhaṇīyaiḥ A1931copacaret; śukra° A1931vāyunā 'bhiprapannam A1931avakrānta° A1931°yaty udaraṃ, A1931taṃ A1931°śāntaṃ A1931°ṣāpahṛtam A1931bhāṣante, A1931pralī° A1931om A1931pratīkāraḥ || A1931om Hvbhavati |
K, N, L A1931add ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ ||
1931 ed., 3.10.59madhakuṃ śālivījañ ca payasyā suradāru ca |
aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī ||
K, N, L A1931madhukaṃ A1931śākabījaṃ A1931add tilāḥ A1931kṛṣṇās
1931 ed., 3.10.60vṛkṣādanī payasyā ca latā sotpalaśārivā |
anantā śārivā rāsnā padmam madhukam eva ca ||
K, N, L A1931sotpalasārivā || A1931sārivā A1931padmā
1931 ed., 3.10.61vṛhatīdvayakāśmaryakṣīrīśuṃgātvaco ghṛtaṃ |
pṛthakparṇṇī valā śigra śvadaṃṣṭrā madhuyaṣṭikā ||
K, N, L A1931bṛhatyau kāśmarī cāpi kṣīriśuṅgās tvaco A1931pṛśniparṇī A1931balā A1931śigru A1931madhuparṇikā ||
1931 ed., 3.10.62śṛṅgāṭakamvisaṃ drākṣā kaseru madhukaṃ sitā |
vatsaite saptayogāḥ syur arddhaślokasamāpanāḥ ||
yathākramaṃ prayoktavyā garbhasrāve payoyutāḥ |
K, N, L A1931śṛṅgāṭakaṃ bisaṃ A1931kaśeru A1931sapta yogāḥ A1931yathāsaṃkhyaṃ Hgarvbhasrāve
kapitthavilvavṛhatīpaṭolekṣunidigdhikā ||
mūlāni kṣīrasiddhāni pāyayed bhiṣag aṣṭame |
K, N, L A1931kapitthabṛhatībilvapa°
1931 ed., 3.10.64navame madhukānantā payasyāśārivām pivet ||
payas tu śritaśītam praśasyate ||
K, N, L A1931°tāpayasyāsārivāḥ A1931pibet || A1931add kṣīraṃ A1931śuṇṭhīpayasyābhyāṃ A1931om A1931siddhaṃ A1931syād daśame A1931add hitam ||
1931 ed., 3.10.65sakṣīrā vā hitā śuṇṭhī madhukaṃ devadāru ca |
evam apyāyyate garbhas tīvrā ruk copaśāmyati ||
K, N, L A1931suradāru A1931āpyāyate Hgarvbhas
K, N, L A1931add nivṛttaprasavāyās tu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavam ānāyā nāryāḥ kumāro 'lpāyur bhavati ||
1931 ed., 3.10.67 atha garvbhiṇī vyādhyutpannāvātyayec charddayen madhurāmlenānnopahitena | anulomayec ca saṃśamanīyam mṛdu vidadhyāt | annapānayor iti | aśnīyāc ca mṛduvīryaṅ garvbhāviruddhām̐ś ca kriyāyogān vidadhīta iti ||
K, N, L A1931garbhiṇīṃ A1931vyādhyutpattāv atyaye cha° A1931add ca A1931om A1931madhuraprāyaṃ A1931add garbhāviruddhaṃ ca, A1931garbhāviruddhāś A1931yathāyogaṃ A1931add mṛdu prāyāḥ || A1931om
1931 ed., 3.10.68 suvarṇṇaṃ rṇṇacūsukṛdaṃ kuṣṭham madhuvacā ghṛtaṃ |
matsyākṣakaḥśaṃkhapuṣpī sarppiḥ kāñcanam eva ca ||
K, N, L A1931add bhavanti cātra | A1931sauvarṇaṃ A1931sukṛtaṃ A1931add cūrṇaṃ A1931madhu A1931add vacā || A1931matsyākṣakaḥ śaṅ° A1931add madhu A1931sakāñ° A1931om
1931 ed., 3.10.69arkkapuṣpī madhughṛtaṃ cūrṇṇitaṃ kanakan tathā |
suvarṇṇacūrṇṇavaiḍūryaṃ svetā dūrvvā ghṛtam madhuḥ ||
K, N, L A1931vacā || A1931hemacūrṇāni kaiḍaryaḥ A1931śvetā A1931madhu ||
1931 ed., 3.10.70catvāro 'bhihitāḥ prāsyā arddhaślokasamāpanāḥ |
kumārāṇām vapur mmedhā valārogyakarāḥ śubhā iti ||
K, N, L A1931prāśāḥ A1931ślokārdheṣu caturṣv api || A1931vapurmedhā A1931balabuddhivivardhanāḥ || A1931om

iti garvbhiṇīvyākaraṇaṃ śārīre daśamo 'dhyāyaḥ || o ||

1931 ed., 3.10.70.1bhūtacintā śukraśuddhiṃ garbhasaṅkramaṇan tathā |
garbhavyākaraṇañ caiva kāyavyākaraṇañ ca yat ||
A1931, K, N, L Hgarvbhasaṅ° Hgarvbhavyā°
1931 ed., 3.10.70.2marmmasirāvibhaktiś ca sirātāḍanam eva ca |
dhamanīvyākaraṇa caiva garvbhiṇyāpūryate daśa ||
A1931, K, N, L

|| iti śārīrasthānaṃ samāptaṃ ||