The Nepalese Version of the Suśrutasaṃhitā, Śārīrasthāna, based on the Nepalese MSS, new edition (NE)

Published in 2020-2022 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Śārīrasthāna]

[Adhyāya 1. Draft based on MS H]

1931 ed., 3.1.1athātaḥ sarvvabhūtacintāṃ śārīraṃ vyākhyāsyāmaḥ ||
From here on, the text is a duplicate of NAK 5-333, waiting to be edited. KL699 is a witness only for the first line, above.
1931 ed., 3.1.3sarvvabhūtānāṅ kāraṇam akāraṇaṃ satvarajastamolakṣaṇam aṣṭarūpam akhilasyāsya jagataḥ sa|| ||mbhavahetur avyaktannāma || tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānāṃ | samudra ivodakaujasām bhāvānāṃ
1931 ed., 3.1.4tasmād avyaktān mahān utpadyate talliṅga eva | talliṅgāc ca mahatas tallakṣaṇa evāhaṅkāra utpadyate | sa trividho vaikārikas taijaso bhūtādir iti | tatra vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante || tadyathā || śrotraṃ tvak cakṣur jjihvā ghrāṇo vāg ghastopasthapāyupādamanānsīti | tatra pūrvvāṇi pañca vuddhīndriyāṇi | itarāṇi pañca karmmendriyāṇi | ubhayātmakam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante || tadyathā || śabdatanmātraṃ | sparśatanmātraṃ | rūpatanmātraṃ | rasatanmātraṃ | gandhatanmātram iti | tebhyo bhūtāni vyomānilānalajalor vvyastebhyas tadviśeṣāḥ śabdasparśarūparasagandhāḥ | evam etāni caturvviṃśati tatvāni vyākhyātāni bhavanti |
1931 ed., 3.1.5tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ | karmmendriyāṇāṃ yathāsaṃkhyāvacanādān ānandavisarggaviharaṇāni |
1931 ed., 3.1.6avyaktam mahān ahaṃkāraḥ pañcatanmātrāṇi cety aṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśavikārāḥ
1931 ed., 3.1.7svaṃ svaṃ svaiṣāṃ viṣaye vibhutvaṃ | svayam adhyātmam adhidevan tu | atha vuddher vvrahyā | ahaṃkārasyeśvaraḥ | manasaś candramāḥ | diśaḥ śrotrasya | tvaco vāyuḥ | sūryaś cakṣuṣaḥ | rasanā āpaḥ | pṛthivī ghrāṇasya | vāco 'gniḥ | hastayor indra | pādayor vviṣṇuḥ | pāyor mmitraḥ | prajāpatir upasthasyeti |
1931 ed., 3.1.8tatra sarvva evācetanaḥ | eṣa varggaḥ | puruṣaś ca pañcaviṃśatitamaś cetayitā | sa tu karaṇakāryasaṃprayuktaḥ saty apy acetanye pradhānasya puruṣakaivalyārthān pravṛttim upadiśanti | kṣīrādīm̐ś cātra hetūr udāharanti ||
1931 ed., 3.1.9ata ūrdhvam prakṛtipuruṣayoḥ sādharmmyavaidharmmye vyākhyāsyāmaḥ || ubhāv apy anādī ubhāv apy anantau | ubhāv apy anityau | ubhāv apy aparau ubhāv apy aliṅgau ubhau ca sarvvagatāv iti || ekā tu prakṛtir acetanā triguṇā vījadharmmiṇī prasavadharmminī madhyadharmmiṇī ceti | vahavas tu puruṣāś cetanāv antaḥ | aguṇā avījadharmmiṇo prasavadharmmiṇo madhyasthadharmmiṇaś ceti |
1931 ed., 3.1.10tatra kāraṇānurūpaṃ kāryam iti kṛtvā sarvva evaite ca viśeṣāḥ | satvarajastamomayā bhavanti | tad añcanatvāt tanmayatvāc ca tadguṇe eva puruṣo bhavatīty eke bhāṣante
1931 ed., 3.1.11vaidyake tu || svabhāvo niyatiḥ kālaḥ pariṇāmastatheś caraḥ |
yadṛcchati ca manyante prakṛtim pṛthudarśiṇaḥ ||
1931 ed., 3.1.12tato jātāni bhūtāni tadguṇāny eva nirddiśet |
tebhyas tallakṣaṇaḥ kṛtsno bhūtagrāmaḥ prajāyate ||
1931 ed., 3.1.13tasyopayogo bhihitaś cikitsām prati sarvvadā |
bhūtebhyo pi paran tasmān nāsti cintā cikitsite ||
1931 ed., 3.1.14yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukta iti | bhautikāni cendriyāṇy āyurvvede varṇṇyante tathaivendriyārthāḥ ||
1931 ed., 3.1.15bhavati cātra || indriyair indriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ |
niyataṃ tulyayonitvān nāmyenānyam iti sthitiḥ ||
1931 ed., 3.1.16na cāyurvvedaśāstreṣūpadiśyante || sarvvagatākṣetrajñanityāś ca asarvvagateṣu ca kṣetrajñeṣv anityeṣu ca puruṣākhyāpakān hetūn udāharanti | āyurvvedasiddhāntād asarvvagatā kṣetrajñā nityāś ca | tiryagyonimānuṣadeveṣu ca sañcaranti | dharmmādharmmanimittaṃ tu etenumānagrāhyāś carāḥ paramaśūkṣmāś cetanāvantaḥ śāśvatāḥ śukrārttavayoḥ sannipāteṣv abhivyajyante | yato 'bhihitam yañ ca mahābhūtaḥ śarīrasamavāyaḥ puruṣa iti | sa khalv eṣa karmmapuruṣaś cikitsāyām adhikṛtaḥ |
1931 ed., 3.1.17tasya khalu sukhaduḥkhecchādveṣaprayatnaḥ prāṇāpānau vuddhir mmanaḥ saṃkalpo vicāraṇānusmṛtijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ |
1931 ed., 3.1.18sātvikās tu ānṛśaṃsyaṃ samvibhāgarucitā titikṣā satyan dharmma āstikyaṃ jñānaṃ vuddhir mmedhā smṛtir anabhiṣvaṅgatā ca || rājasās tu duḥkhavahulatāghradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvam ahaṃkāro dambho māno harṣaḥ kāmakrodhaś ceti || tāmasās tu viṣāditvaṃ nāstikyam adharmmaśīlatā vuddhinirodho 'jñānaṃ durmmedhastvam akarmmaśīlatā nidrālutvañ ceti ||
1931 ed., 3.1.19antarikṣās tu śabdaśabdendriyaṃ sarvvacchidrasamūho viviktatā ca | vāyavyās tu sparśaḥ sparśendriyaṃ sarvvaceṣṭāsamūhaḥ sarvvaśarīspandaranaṃ laghutā ca | taijasās tu rūpaṃ rūpendriyaṃ varṇṇasantāpo bhrājiṣṇutā paktir amarṣas taikṣṇyañ ca | āpyās tu raso ca rasendriyaṃ sarvvadravasamūho gurutā śaityaṃ sneho retaś ca | pārthivās tu gandho gandhendriyaṃ sarvvamūrttisamūho gurutā ca |
1931 ed., 3.1.20tatra satvavahulam ākāśaṃ | rajovahulo vāyuḥ | satvarajovahulo 'gniḥ | satvatamovahula āpaḥ | tamovahulā pṛthivī ||
1931 ed., 3.1.21bhavati cātra ||
anyonyāni praviṣṭāni sarvvāṇy etāni nirddiśet |
sve sve dravyeṣu sarvveṣāṃ vyaktalakṣaṇam iṣyate ||
1931 ed., 3.1.22aṣṭau prakṛtayaḥ proktā vikārāś caiva ṣoḍaśa |
kṣetrajñāś ca samāsena svatantraparatantrata iti ||

śārīrasya prathamo 'dhyāyaḥ ||

[Adhyāya 2: draft based on MS H (2023-07-29)]

1931 ed., 3.2.1 athātaḥ śukraśoṇitaviśuddhiṃ śārīraṃ vyākhyāsyāmaḥ ||*
    • Witness N omits śārīraṃ, which offers a clearer syntax. Note that the 1931 and 1938 editions of the vulgate text offer two different solutions to the awkward phrase.
1931 ed., 3.2.3 vāta pitta śleṣma* śoṇita kuṇapa granthi pūti pūya kṣīṇa mūtra purīṣa retāṃsi prajotpādaneṣv asamarthāni bhavanti |
    • The 1931 and 1938 editions of the SS by Ācārya have different readings at this point. śonita is included in the 1931 edition but omitted in the 1938 edition. There also seems to be some textual confusion between granthi and gandhi in the next passage.
1931 ed. 3.2.4 teṣu vātavarṇṇavedanaṃ vātena | pittavarṇṇavedanaṃ pittena | śleṣmavarṇṇavedanaṃ śleṣmaṇā | śoṇitavarṇṇam pittavedanaṃ śoṇitena | kuṇapañ ca raktena | granthibhūtaṃ śleṣmavātābhyāṃ | pūtipūyanibhaṃ pittaśoṇitābhyāṃ | kṣīṇaśukraṃ pittamārutābhyāṃ | mūtrapurīṣagandhi sannipātena | teṣu kuṇapa granthi pūti pūya retasaḥ kṛcchrasādhyāḥ | mūtrapurīṣaretasas tv asādhyā iti |
1931 ed., 3.2.5 ārttavam api tribhir ddoṣaiḥ śoṇitacaturthaih pṛthak dvandvais tribhiḥ samastaiś copasṛṣṭam abījan bhavati | tad api doṣavarṇṇavedanābhir vvijñeyaṃ | teṣu kuṇapagranthipūtipūyaprakāśan tad asādhyaṃ sādhyam anyac ceti ||
1931 ed., 3.2.6 bhavati cātra ||
teṣv ādyāñ śukradoṣāṃs trīn snehasvedādibhir jjayet |
kriyāviśeṣair mmatimān tathaivottaravastibhiḥ ||
1931 ed., 3.2.6a tatra vātātmake retasi bilvavidārīkṣīram āsthāpanam | madhūka rāsnā devadāru sarala vipakvan tailan tad uttaravastiṣu vidadhyāt || dāḍima mātuluṅga phala saindhava kṣāra vasukavasira siddhaṃ sarppiḥ pāyayet ||
1931 ed., 3.2.6b pittātmake retasi payasyā śrīparṇṇīmadhukavipakvaṃ kṣīram āsthāpanaṃ | sarjjadhavakalkaṃ yonyā dhārayet | madhukavipakvaṃ tailam anuvāsanaṃ | tad evottarabastiñ ca vidadhyāt | kāṇḍekṣu śvadaṃṣtrā guḍūcī madhuparṇṇī bhṛṅga pañcamūla siddhaṃ sarppiḥ pāyayet ||
1931 ed., 3.2.6c śleṣmātmake retasi rājavṛkṣakaṣāyam āsthāpanaṃ | pippalīviḍaṃgamadhuvipakvan tailam anuvāsanan | tad evottarabastiñ ca vidadhyāt | pāṣaṇabheda kāśmaryāmalaka pippalī vasuka vasira siddhaṃ ghṛtam prayacchet pānārthaṃ ||
1931 ed., 3.2.6d bhavanti cātra ślokāḥ ||
1931 ed., 3.2.7 pāyayen manujaṃ sarpir bhbhiṣak śoṇitaretasi |
dhātakīpuṣpakhadiradāḍimārjjunasādhitam ||
1931 ed., 3.2.8 kuṇapākhye pibet sarppiḥ śālasārādisādhitaṃ ||
granthibhūte 'śmabhiḥ siddhaṃ pālāśe cāpi bhasmani ||
1931 ed., 3.2.9 parūṣakavaṭādibhyām pūyābhe cāpi sādhitam ||
prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi ||
1931 ed., 3.2.10 viṭprabhe pāyayet sarppiś citrakośīrahiṅgubhiḥ |
3.2.10a snehādīnāṃ kramaṃ kuryāt ṣaṭsv eteṣu paṇḍitaḥ ||
3.2.10aa asevanāc ciraṃ strīṇāṃ kriyāyogāt tathaiva ca |
3.2.10b kaṣāyakaṭutiktānāṃ dravyāṇām atisevanāt ||
3.2.10c tathāmlaṃ lavaṇaṃ rūkṣaṃ śuktaṃ paryuṣitan tathā |
3.2.10d vegād yātāc ca yogīnāṃ gamanāc ca praduṣyati ||
3.2.10e tathārttavadoṣe ca snehādikarmmam upadiśet |
3.2.10f yathaivoktan tathaivottaravastiñ ca vidadhyāt |
3.2.10g tatrāśaṇavātātmake bhaṅgābhadradārukāśmaryaphalasiddhaṃ ghṛtam pāyayet |
3.2.10h payasyā kāśmarya phala kṣīra vidārī kṣīrodaka siddhaṃ vā kṛsarapāyasapiṇḍaṃ yonyān dhārayet |
3.2.10i madhukamuṅgaparṇṇīkaṣāyam ācamanaṃ
3.2.10jpittātmake cārttave |
3.2.10k kākolīkṣīravidārīkvāthaṃ śarkkarāyuktam pāyayet |
3.2.10l madhukapuṣpakāśmaryaphalakvātham phānitayuktam vā candanapayasyākalkaṃ yonyān dhārayet |
3.2.10m nimbagairikakaṣāyam ācamanaṃ ||
3.2.10n śleṣmātmake bhadraśriyakaṭukarohiṇīkaṣāyam pāyayet |
3.2.10o kṣīravṛkṣapravālakalkam vā |
3.2.10p tindukakapithaśalāṭucūrṇṇam vā kṣaudreṇa lehayet |
3.2.10q sarjjadhavakalkaṃ yonyān dhārayet |
3.2.10r lādhratindukakaṣāyam ācamanaṃ ||
3.2.10s granthibhūte śṛṅgaverapāṭhācūrṇṇayuktaṃ śvetasurasām prayacchet |
3.2.10t kuṣṭhabhadradārukalkaṃ yonyān dhārayet |
3.2.10u teṣām eva kaṣāyam ācamanaṃ ||
3.2.10v kuṇapākhye mañjiṣṭhābhadraśriyakaṣāyaṃ pāyayet ||
3.2.10w kuṭajaphalabhadraśriyacandanam vā śarkkarāyuktaṃ ||
3.2.10x pūyābhe vā tad eva prayacchet |
3.2.10y khadirārjjunakalkaṃ yonyāṃ hārayet |
3.2.10z tayor eva kaṣāyam ācamanaṃ ||
3.2.10a1 krimijāte vidañgapāribhadrakamañjiṣṭhākaṣāyam pāyayet |
3.2.10a2 kṣaudrayuktaṃ surāṣṭāṣṭrārocanākalkam bhadraśriyakalkaṃ yonyān dhāryet |
3.2.10a3 tayor eva kaṣāyam ācamanam bhavati ||
3.2.10a4 bhavati cātra ||
1931 ed., 3.2.12cd vidhim uttarabastyantaṃ kuryād ārtavaśuddhaye |
1931 ed., 3.2.13 kuryāt kalkam picūṃś cāpi pathyāny ācamanāni ca ||
1931 ed., 3.2.14 durggandhapūtisaṃkāśe majjābhe vāpi śoṇite |
1931 ed., 3.2.15 pibed bhadraśriyakvāthañ candanakvātham eva vā ||
1931 ed., 3.2.14ab granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca |
1931 ed., 3.2.14a kṣāranāgarahiṃgūnān niḥkvāthaṃ surasām pibet ||
1931 ed., 3.2.24 evam aduṣṭaśukraḥ śuddhārtavā || *
    • We emend against all the manuscript witnesses. MS H adds a Newa comma after ṛtau in the next section, suggesting that the scribe thought that was the start of a new section of text.
1931 ed., 3.2.25 ṛtau prathama divasāt prabhṛti brahmacāriṇī snānānulepanālaṅkāra vilekhana virahitā divāsvapnāñjanāśru pātābhyaṅga nakha cchedana pradhāvana hasana kathanātiśabda śravaṇāyāsam pariharet |
kiṃ kāraṇaṃ | divā svapatyā badhiraḥ | añjanād andhaḥ | rodanād vikṛtadṛṣṭiḥ | snānānulepanād duḥśīlaḥ | tailābhyaṅgāt kuṣṭhī | nakhāvakarttanāt kunakhaḥ | pralepanāt khalatiḥ | mārutāyāsasevanād unmatto garbhbho bhavatīty evam etān* pariharet ||
darbha saṃstaraṇa śāyinīṃ karatala śarāva parṇṇānām anyatama bhojinīṃ haviṣyaṃ tryahaṃ bharttā rakṣet | tataḥ śuddhasnātān tu caturthyām anāhata vastravāsinīm alaṅkṛtāṃ kṛtamaṅgalasvasti vācanām bharttāran darśayed |
api tat kasya hetoḥ ||
    • We emend from etām to the vulgate's etān for sense.
1931 ed., 3.2.26bhavati cātra ||
pūrvvam paśyed ṛtusnātā yādṛśan naram aṅganā |
tādṛśañ janayet putram bharttāran darśayet tataḥ ||
1931 ed., 3.2.27 tato vidheyaṃ putrīyam upādhyāyaḥ samācaret |
karmānte ca kramaṃ hy etam avekṣyeta vicakṣaṇaḥ ||
1931 ed., 3.2.28 tato 'parāhṇe pumān sarppiḥkṣīrābhyāṃ śālyodanam abhiprāśya māsaṃ brahmacārī tailamāṣottāhārān nārīm upagacched rātrau sāmabhir abhiviśvāsya vikalpam evaṃ caturthyāṃ ṣāṣṭhyām aṣṭamyān daśamyāṃ dvādaśyāñ copeyād |
1931 ed., 3.2.31 ataḥ paraṃ māsād upeyāl |
1931 ed., 3.2.32 labdhagarbhbhann iva ca | teṣv evāhaḥsu lakṣmaṇāvaṭaśuṅgāsahadevāviśvadevānām anyatamam abhiṣūyāt | trīṃś caturo vā bindūn dadyād dakṣiṇe nāsāpuṭe putrakāmāyai vāme strīkāmāyai na cainan niṣṭhīved iti ||
1931 ed., 3.2.32a ślokāḥ ||
1931 ed., 3.2.11cd sphaṭikābhaṃ dravaṃ snigdhaṃ madhuram madhugandhi ca |
1931 ed., 3.2.12ab śukram icchanti kecit tu kṣaudratailasamaprabhaṃ ||
1931 ed., 3.2.17 śaśāsṛkpratimaṃ yat tu yad vā lākṣārasopamaṃ |
tad ārtavam praśansanti yac ca na virajyate ||
1931 ed., 3.2.18 tad evātiprasaṅgena pravṛttam anṛtāv api |
asṛgdaram vijānīyād raktalakṣaṇalakṣitaṃ ||
1931 ed., 3.2.19 asṛgdaraṃ bhavet sarvvan sāṅgamarddan savedanaṃ |
atipravṛttau daurbbalyam bhramamūrcchā tam astṛṣā ||
1931 ed., 3.2.20 dāhaḥ pralāpaḥ pāṇḍutvan tandrā rogāś ca vātajāḥ |
taruṇyā hitasevinyās tad alpopadravam bhavet ||
1931 ed., 3.2.21cd doṣair āvṛtamārggatvād ārttavan naśyati striyāḥ |
1931 ed., 3.2.22 tatra māṃsa kulatthāmla tilamāṣasurā hitāḥ ||
pāne mūtram udaśvic ca dadhiśuktañ ca bhojane |
1931 ed., 3.2.23 kṣīṇam prāgīritaṃ raktaṃ salakṣa-ṇacikitsitaṃ ||
tathāpyasya vidhātavyam vidhānaṃ raktapittavat |
1931 ed., 3.2.33 dhruvañ caturṇṇāṃ sānnidhye garbhbhaḥ syād vidhipūrvvakaḥ ||
kṣettrabījodakatṛṇāṃ sāmagryād aṅkuro yathā ||
1931 ed., 3.2.34 evaṃ jātā rūpavanto mahāsattvāś cirāyuṣaḥ ||
bhavanty ṛṇapramoktāram saputrāḥ putriṇāṃ hitāḥ ||
1931 ed., 3.2.35 tatra tejodhātur varṇṇānām prabhavaḥ iti kṛtvā | yadā garbhbhāttāvayān dhātuprāyam āhāram bhavati | tadā garbhbhasya gauratvaṃ | pṛthivīdhātuprāyaḥ kṛṣṇatvaṃ | pṛthivyākāśadhātuprāyaḥ śyāmatvaṃ | yādṛkvarṇṇam āhāram upasevate garbhbhiṇī tādvarṇṇaḥprasavo bhavtīty eke bhāṣante | yathā kṛṣṇapītasvetāsu bhūmiṣu sarppavṛścikagalagoṇādayaḥ satvāḥ kṛṣṇapītaśveta iti || tatra dṛṣṭibhāgam apratipannan tejo dhātur jjātyandhaṃ karoti | tad eva raktānugataṃ raktākṣaṃ | śleṣmānugataṃ śuklākṣaṃ | pittānugatam piṅgākṣaṃ | vātānugatam vikṛtākṣaṃ ||
1931 ed., 3.2.36 bhavanti cātra ||
1931 ed., 3.2.36a viśuddhaḥpavano yasya nayane pratipadyate |
1931 ed., 3.2.36b jāyate nayane tasya nimne kṛṣṇe site tathā ||
1931 ed., 3.2.36c pittaṃ kaphayutaṃ yasya nirmmalaṃ yāti locane |
1931 ed., 3.2.36d haripiṃglasamjñā vai jāyate tasya locane ||
1931 ed., 3.2.36e vinirddhūtamalaḥ śleṣmā yadā vrajati locane |
1931 ed., 3.2.36f tasya netre prakāśete śuklamaṇḍalamaṇḍale ||
1931 ed., 3.2.36g raktaṅ kaphayutaṃ yasya yadā vrajati locane ||
1931 ed., 3.2.36h kapotanīle nayane rakte vā jāyate nṛṇāṃ ||
1931 ed., 3.2.36i ghṛtakumbho yathā hy agnim āśritaḥ pravilīyate |
1931 ed., 3.2.36j prasarpped ārttavannāryāḥ puruṣasya samāgamāt ||
1931 ed., 3.2.37 bīje tu vāyunā bhinne dvau jīvau kukṣim āgatau |
yamāv ity abhidhīyete dharmmetarapurā kṛtau ||
1931 ed., 3.2.37.1 miśribhāve yadā puṃso retas subahunirmmalaṃ |
tadā prasūyate nārī garbhbhiṇī dārakadvayaṃ ||
1931 ed., 3.2.37.2 miśrī bhāve striyāś caiva bahuśukraṃ yadā bhavet |
kanyādvayan tadā nārī sūyate nātra saṃśayaḥ ||
1931 ed., 3.2.38 āsevyo nāma bhavati strīpuṃsor alpabījayoḥ ||
sa śuklaṃ prāsya labhate dhvajocchrāyam asaṃśayaḥ ||
1931 ed., 3.2.39 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ ||
sa yoniśephasor ggandham āghrāya labhate balaṃ ||
1931 ed., 3.2.40 sve gude brahmacaryād yā strīṣu svāsu pravartate |
kumbhīkaḥ sa tu vijñeya īrṣyakaṃ śṛṇu cāparaṃ ||
1931 ed., 3.2.41 dṛṣṭvā vyavāyam anyeṣāṃ vyavāyāya pravarttate |
īrṣyakaḥ sa tu vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamaṃ ||
1931 ed., 3.2.42 kaumāryāṃ yam tṛtau mohād aṅgan eva pravartate |
tatra strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñakaḥ ||
1931 ed., 3.2.43 ṛtau puruṣavac cāpi yadi yoṣit prapadyate |
tatra kanyā yadi bhavet sā bhaven naraceṣṭitā ||
1931 ed., 3.2.44 āsekyaś ca sugandhī ca kumbhīkaś cerṣyakas tathā |
saśukrakās tv amī jñeyā hy aśukraḥ ṣaṇḍhasaṃjñakaḥ ||
1931 ed., 3.2.45 anayor vviprakṛtyā tu teṣāṃ śukravahāsirā ||
harṣāt sphuṭatvam āyānti dhvajocchrāyan tato bhavet ||
1931 ed., 3.2.46 ākārācāracintābhir yādṛśībhiḥ samanvitau |
strīpuṃsau tu bhaveyātāṃ tayor ggarbhbho 'pi tādṛśaḥ ||
1931 ed., 3.2.47 yadā tu nārīnārī ca maithunāyopakalpataḥ |
muñcantaḥ śukram anyonyam anasthis tatra jāyate ||
1931 ed., 3.2.50 sarppavṛścikakuṣmāṇḍavikṛtākṛtayas tu te |
garbhbhā evamvidhāś cānye jñeyāḥ pāpakṛto bhṛśaṃ ||
1931 ed., 3.2.51 garbhbho vātaprakopeṇa dauhṛde na vimānitaḥ |
bhavet kubjo 'thavā kūniḥ paṅgur mmūko 'tha mirmmiṇaḥ ||
1931 ed., 3.2.52 mātāpitror anācārād aśubhaiś ca purākṛtaiḥ |
vātādīnām prakopeṇa garbhbho vaikṛtam āpnuyāt ||
1931 ed., 3.2.53 malālpatvād ayogāc ca vāyoḥ pakvāsayasya ca |
vātamūtrapurīṣāṇi na garbhbhasthaḥ karoti ha ||
1931 ed., 3.2.54 jarāyunā mukhe cchanne kaṇṭhe ca kaphaveṣṭite |
vāyor ggatinirodhāc ca na garbhbhasthaḥ praroditi ||
1931 ed., 3.2.55 niśvāsocchvāsasaṃkṣobhaḥ svapnāṅ garbhbho 'thagacchati |
mātur nniḥśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān ||
1931 ed., 3.2.56 sanniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavau |
taleṣv asaṃbhavo yac ca romnām etat svabhāvataḥ ||
1931 ed., 3.2.57 bhāvitā pūrvvadeheṣu satataṃ śāstrabuddhayaḥ |
bhavanti sttānabahulāḥ pūrvvajātismarā narāḥ ||

iti śārīraṃ dvitīyo 'dhyāyaḥ || ||

[Adhyāya 3. Draft based on MS H]

1931 ed., 3.3.1 athāto garbbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ ||
1931 ed., 3.3.3 saumyaṃ śukramārttavam āgneyam itareṣām apy atra bhūtānāṃ sānnidhyam asty anunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca ||
1931 ed., 3.3.4 tatra dampatyoḥ samprayoge tejaḥ śarīrādvāyussamīrayati | tatra tejo 'nilasannipātāc chukraṃ cyutaṃ yonim abhiprapadyate | saṃsṛjyate cārttavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbbhāsayam anuprapadyate kṣettrajñaścetayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣo gantā sākṣī dhātā vaktā yaḥ ko 'sāvādya āyur ity evam ādibhiḥ paryāyavācakair nnāmabhir abhidhīyate | daivasaṃyogād akṣayo 'vyayo cintyo bhūtātmā satvarajastamobhir ddevāsurair aparaiś ca sahabhāvair vvāyunā preryamāṇo garbbhās ayam anupraviśati ||
1931 ed., 3.3.5 tatra śukrabāhulyāt pumān ārttavabāhulyāt strī sāmyādubhasakaṃ ||
1931 ed., 3.3.6 tatra ṛtudvādaśarātraṃ bhavati | tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyam punso bhavati | yac ca tatrādhīyate garbbhaḥ saprasavato vipadyate | dvitīye tikīgṛhe vipadyate || tṛtīye 'py evam asampūrṇṇo 'ṅgo 'lpāmaṃ 3yuś ca bhavati | tasmāt trirātram pariharet | na ca pravarttati raktabījaṃ pradiṣṭaṃ guṇakaraṃ bhavati | yathā nadyām pratisrovidravyaṃ pratikṣiptaṃ na pratinivarttate | tadvad bījaṃ draṣṭavyan tasmāt trirātran niyamavantīm pariharet | tatra ṛtudvādaśarātran dṛṣṭvā nārttavā bhavati | adṛṣṭārttavās tān eke bhāṣante ||
1931 ed., 3.3.7 bhavati cātra ||
1931 ed., 3.3.9 dine vyatīte niyataṃ saṃkucaty ambujaṃ yathā | ṛtau vyatīte nāryās tu yoniḥ saṃkucatis tathā ||
1931 ed., 3.3.9a pīnaprasaṃnavadanāṃ praklinnātmamukhadvijāṃ | narakāmām priyakathāṃ srastakukṣyakṣimūrddhajāṃ ||
1931 ed., 3.3.9b sphuradbhujakucaśroṇinābhyurujaghanasphicāṃ || harṣautsukyaparām̐ś caiva vidyād ṛtumatīṃ striyaṃ ||
1931 ed., 3.3.10 māsenopacitaṃ kāle dhamanībhyāṃ yad āgataṃ || īṣatkṛṣṇam vigandhañ ca vāyur yonimukhan nayet ||
1931 ed., 3.3.11 tad varṣād dvādaśāt kāle varttamānam asṛkpunaḥ | jarāpakvaśarīrāṇām pañcāśād vinivarttate ||
1931 ed., 3.3.12 yugmeṣu tu pumān prokto divaseṣv anyathābalā | puṣpakāle śucis tasmād apatyārthī striyaṃ vrajet ||
1931 ed., 3.3.13 tatra sadyogṛhītagarbbhāyāḥ śramo glāniḥ pipāsā sakthisadanam āṭopaḥ śukraśoṇitayor anubandhaḥ kharasphuraṇaṃ yonyāḥ ||
1931 ed., 3.3.14 bhavati cātra || stanayoḥ kṛṣṇamukhatā romarājyudgamas tathā | prasekaḥ sadanañ cāpi garbbhiṇyā liṃgam ucyate ||
1931 ed., 3.3.16 tataḥ prabhṛty eva ca vyavāyaṃ vyāyāmam atikarṣanaṃ | divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yān ārohaṇam bhayamutkaṭakāsanañ caikāntataḥ snehādikramaṃ śoṇitamokṣaṇañ cākālenāseveta |
1931 ed., 3.3.18 tatra prathame māse kalalañ jāyate || dvitīye śoṇitoṣṇānilaiḥ pacyamāno mahābhūtānāṃ saṃjāto ghanañ jāyate | granthir yadi pumān | strī cetpeśī | napuṃsakaṃ ced arbbudam bhavati || tṛtīye hastapādaśirasām pañca piṭakā abhinirvarttante | sarvvāṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati || caturthe sarvvāṅgapratyaṅgavibhāgaś ca pravyakto bhavati || pañcame sarvvāṅgapratyaṅgavibhāgaś ca pravyaktataro bhavati | garbbhahṛdapravyaktibhāvāc cetanādhātur abhivyaktekasmāt tatsthānatvād garbbhaś caturthe māse abhiprāyam indriyārtheṣu karoti | dvihṛdayā ca nārī bhavati nimittāny ācakṣate | dvau hṛdayavimānanākukukūniṃṣaṇṛmvāman avikṛtākṣam anakṣam vānārīsutañ janayati | tasmāt sā yad icchet tat tasmai dāpayet | labdhadauhṛdāhivīryavantaṃ cirāyuṣañ janayati ||
1931 ed., 3.3.19 bhavati cātra || indriyārthām̐s tu yānyāṃ sā bhoktumicchati garbbhiṇī | garbbhābādhabhayāt tām̐s tām bhiṣag āhṛtya dāpayet ||
1931 ed., 3.3.20 samprāptadauhṛdam putram prajāyeta guṇānvitaṃ | alabdhadauhṛdāgarbbhe labhate cātmanivābhayam ||
1931 ed., 3.3.21 yeṣu yeṣv indriyārtheṣu dauhṛdeyāvimānitā | prajāyeta sutaṃ sārttin tasmin tasmin tathendriye ||
1931 ed., 3.3.22 rājā sandarśane yasyā daurhṛdañ jāyate striyaḥ | arthavantam mahābhāgaṃ kumāraṃ sā prasūyate ||
1931 ed., 3.3.23 dukūlapaṭṭakauṣeyabhūṣaṇādiṣu dauhṛdā | alaṅkāreṣiṇam putraṃ lalitaṃ sā prasūyate ||
1931 ed., 3.3.24 āsrame saṃyatātmānaṃ dharmmaśīlaṃ prajāyate | devatāpratimāyāṃ tu prasūto harṣadopamam || darśane vyāḍajātīnāṃ hiṃsāśīlaṃ prajāyate ||
1931 ed., 3.3.25 godhāmāṃsāśinīputraṃ suṣupsurmmāraṇātmakaṃ || gavāṃ māṃsena balinaṃ sarvvakleśasahaṃ sutaṃ |
1931 ed., 3.3.26 māhiṣe daurhṛdāc chūraṃ raktākṣaṃ lomaśaṃ sutaṃ ||
1931 ed., 3.3.28 ato bhukteṣu yā nārīmabhidhyāyati daurhṛdam | || śarīrāhāraśīlaiḥ sā samānañ janayiṣyati ||
1931 ed., 3.3.29 karmmaṇā coditañjantor bbhavitavyam punar bbhavet | yathā tathā daivayogād daurhṛdañ janayed dhṛdi ||
1931 ed., 3.3.30 pañcame manaḥpratibuddhataram bhavati || ṣaṣṭhe buddhiḥ saptame sarvvapravyaktaṃ śarīraṃ || aṣṭame sthirībhavaty ojas tatra jāto na jīvati || nairṛtabhāgadheyatvāt tato balim mānsodanaṃ bhāgadheyan tasmai dāpayet || navamadaśamaikādaśadvādaśānām anyatamasmiñ jāyate | atho nyathāvikārī bhavati ||
1931 ed., 3.3.31 mātus tu khalu rasavahāyānnābhyāṃ garbbhanāḍī pratibaddhā bhavati | māturāhārarasavīryam abhyavaharati || tenopasnehenābhivṛddhir asya bhavati | asañjātāṅgavibhāgam api niḥṣekānprabhṛtisarvvaśarīrānusāriṇīnāṃ rasavahānāṃ tiryaggatīnān dhamanīnām upasnehena jīvayati ||
1931 ed., 3.3.32 garbbhasya khalu sambhavataḥ || pūrvvaṃ śiraḥ sambhavatīty āha śaunakas tanmūlatvāt | yāṇāṃ hṛdayam iti kṛtavīryaḥ | buddher manasaś ca sthānaṃ nābhir iti pārāsaryas tato varddhate derahadehinaḥ | prāṇaḥ pāṇipādam iti mārkkaṇḍeyas tanmūlatvāc ceṣṭāyāḥ | garbbhasya śarīram iti || subhūtigautamas tatra nibandhatvāt sarvvagātrasambhavasya tan tu na samyak sarvvāṇy aṅgapratyaṅgāni yugapat sambhavanti | kāle garbbhasya sūkṣmatvān nopalabhyante | vaṃśāṅkuravac cūtaphalavac ca | tad yathā cūtaphalevipakve keśararamānsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāttānyeva taruṇenopalabhyante || sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ keśarādīnām pravyaktaṃ kālaḥ karoti | etenaiva vaṃśāṃkuro vyākhyātaḥ | evaṃ garbbhasya tāruṇye sarvveṣv aṅgapratyaṅgeṣu satsv api saukṣmyād anupalabdhis tāny eva kālaprakarṣāt pravyaktāni bhavanti |
1931 ed., 3.3.33 pūrvvottarakālayogo nāstīti kevalan tu saukṣmyān nābhivyajyante | yathākālaṃ pravyaktāni bhavanti | tatra pitṛjamātṛjarasajātmajasatvasātmyajāni śarīre lakṣaṇāni vakṣyāmaḥ || tatra keśasmaśrudantanakharomāsthiretaḥprabhṛtīni pitṛjāni || māṃsaśoṇitamedomajjāhṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni | śarīropacayo balavṛddhir vvarṇṇasthitihāniś ca rasajāni | indriyāṇi jñānam āyuḥ sukhaduḥkhādikaṃ cātmanaḥ satvajāny uttaratra vakṣyāmaḥ | vīryamārogyam balaṃ varṇṇo medhā ca sātmyajaṃ ||
1931 ed., 3.3.34 tatra yasyādakṣiṇe stane prākpayaso darśanaṃ | dakṣiṇakukṣimahatvañ ca pūrvvadakṣiṇaṃ sakthi utkarṣayati | bāhulyāc ca punnāmadheyeṣu dravyeṣu daurhṛdam abhidhyāyati | svapne copalabhate padmotpalakumudāmrāmrātakādīni pun nāmany eva vā prasannamukhavarṇṇā ca bhavetāṃ brūyāt putram iyam prajanayiṣyatīti || tad viparyaye kanyāṃ || yasyāḥ pārśvadvayam avanatam purastān nirggatam udaraṃ prāgabhihitañ ca lakṣaṇan tasyāḥ | napuṃsakam iti vidyāt | yasyā madhye nimno droṇī prābhūtamuyugmaṃ prasūyata iti ||
1931 ed., 3.3.35 bhavati cātra || devatā brāhmaṇaparāḥ śucyo hitam itāśanāḥ | mahāguṇāḥ prasūyante viparītās tu nirgguṇāḥ ||
1931 ed., 3.3.36 aṅgapratyaṅganirvṛttiḥ svabhāvād evajāyate | aṃgapratyaṃganirvṛttā ye bhavanti guṇāguṇāḥ || te vai garbbhasya vijñeyā dharmmādharmmanimittajāḥ ||

iti śārīratṛtīyo 'dhyāyaḥ ||

[Adhyāya 4. Draft based on MS H]

1931 ed., 3.4.1athāto garbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ ||
1931 ed., 3.4.31931 ed., śā.4.3 agnīṣomo vāyuḥ satvaṃ rajas tamaḥ | pañcendriyāṇi bhūtātmānaś ceti prāṇāḥ |
1931 ed., 3.4.4 tasya khalu śukraśoṇitasyābhipacyamānasya kṣīrasyeva hi santānikāḥ saptatvaco bhavanti || tasāṃ prathamo vabhāsinī nāma yā sarvvavarṇṇān avabhāsayati | pañcavidhāñ ca cchāyām prakāśayati | sā vrīher aṣṭādaśabhāgapramāṇā | dvitīyā lohitā nāma ṣoḍaśabhāgapramāṇā | tṛtīyā śvetā dvādaśabhāgapramāṇā | carurthī tāmrāṣṭabhāgapramāṇā | pañcamī vedanī nāma pañcabhāgapramāṇā | ṣaṣṭhī rohiṇī nāma vrīhipramāṇā | saptamī śukradharā nāma vrīhidvayapramāṇā || yato vakṣyatyudare vrīhimukhenāṅgulamaṅguṣṭhodaramātram vāvagāhyeti
1931 ed., 3.4.5 kalāḥ khalvapi sapta sambhavanti dhātvāntarāśayamaryādāḥ || ślokau ||
1931 ed., 3.4.6 yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate | tathā hi dhātur mmāṃseṣu cchidyamāneṣu dṛśyate ||
1931 ed., 3.4.7 snāyubhiś ca praticchannāṃ santatāṃś ca jarāyuṇā | śleṣmaṇā veṣṭitām̐ś cāpi kalābhāgām vidur vvudhāḥ ||
1931 ed., 3.4.8tāsaṃ prathamā māṃsadhārā nāma | tasyā māṃsasirāsnāyudhamanīsrotasān navanavapratāni bhavanti ||
1931 ed., 3.4.9 bhavati || yathā viṣamṛṇālāni vivarddhante samantataḥ | bhūmau paṃkodakasthāni tathā mānse sirādayaḥ ||
1931 ed., 3.4.10 dvitīyā raktadharā nāma mānsasyābhyantaratas tasyā śoṇitam viśeṣataḥ sirāsu ca yakṛtplīhnoś ca bhavati ||
1931 ed., 3.4.11 || bha || vṛkṣādyathā hi prahatāt kṣīriṇaḥ kṣīram āmrayet | mānsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ sampravartate ||
1931 ed., 3.4.12 tṛtīyā medodharā nāma medas tu khalu sarvvabhūtānām udareṣv asthiṣu ca mahatsu cāntarmmajjā ca bhavati ||
1931 ed., 3.4.13 bha || sthūlāsthiṣu viśeṣeṇa majjā tv abhyantarāsritaḥ | athetareṣu sarvveṣu saraktaṃ meda ucyate ||
1931 ed., 3.4.14 caturthī śleṣmadharā nāma yā .......sandhiṣu sarvvaprāṇapratām bhavati ||
1931 ed., 3.4.15 bha || snehābhyakte yathā hy akṣe cakraṃ sādhu pravarttate | sandhayaḥ sādhu varttante saṃśliṣṭā śleṣmaṇā tathā ||
1931 ed., 3.4.16 pañcamī purīṣadharā nāma yā caturvvidham apy annamāmāśayāt pracyutam pakvāsayopasthitaṃ dhārayati | koṣṭham vibhajati pakvāsayasthā ||
1931 ed., 3.4.17 bha || yakṛtsamantāt koṣṭhañ ca tathāntrāṇi samāsritāḥ | uṇḍukaccham vibhajate malam maladharā kalāḥ ||
1931 ed., 3.4.18 ṣaṣṭhī pittadharā nāma yā caturvvidham aśitapītakādita līḍham iti pacati ||
1931 ed., 3.4.19 bhavati cātra || aśitaṃ khāditaṃ pītaṃ līḍhaṃ yat koṣṭhagataṃ || tajjīryatiyathākālaṃ śoṣitam pittatejasā ||
1931 ed., 3.4.20 saptamī śukradharā nāma yā sarvvaprāṇināṃ sarvvaśarīravyāpinī bhavati ||
1931 ed., 3.4.21 bhavati cātra || yathā payasi sarppis tu guḍaś cekṣurase 'iti yathā | śarīreṣu tathā śukraṃ nṛṇām vidyādbhiṣagvaraḥ ||
1931 ed., 3.4.22 dvyaṅgule dakṣiṇe pārśve vastidvārasya cāpy avāddhu | mūtrasrotas tataḥ śukraṃ puruṣasya pravarttate ||
1931 ed., 3.4.24 gṛhītagarvbhāṇām ārttavavahānāṃ srotasāṃ vartmāṇy uparuddhāni garbheṇa bhavanti || tasmād gṛhītagarvbhāṇām ārttavaṃ na tu dṛśyate | tatas tad adhaḥ pratihatagatyūrddhvabhāgam upari copacīyamānam udare mucyate | śeṣaṃ corddhatarabhāgam āgatam payodharāv abhipratipadyete | tasmād garvbhiṇyaḥ pīnonnatapayodharā bhavanti ||
1931 ed., 3.4.25 yakṛtplīhānau śoṇitajau | śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhavaḥ | uṇḍukaḥ ||
1931 ed., 3.4.26 bhavati cātra || asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ | taṃ pacyamānaṃ pittena vātaś cāpy anudhāvati ||
1931 ed., 3.4.27 tato 'syāntrāṇi jāyante gude vastiś ca dehinaḥ | tatrāsya mathyamānasya dhāmyamānasya rugmavat ||
1931 ed., 3.4.28 jantoḥ saṃjāyate jihvā yayā vedayate rasān ||
1931 ed., 3.4.291931 ed., śā.4.29
1931 ed., 3.4.301931 ed., śā.4.30
1931 ed., 3.4.31 śoṇitakaphaprasādajaṃ hṛdayaṃ | yadāsrayā hi dhamanyaḥ prāṇavahās tad viśeṣeṇa cetanāsthānam uktaṃ || tasmim̐stamasāvṛte sarvvaprāṇinaḥ svapanti ||
1931 ed., 3.4.33 nidrān tu vaiṣṇaṃ vīpāpmānam upadiśanti | sā svabhāvataḥ sarvvaprāṇino nispṛśati | tatra yadā saṃjñāvahāni srotānsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate || tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānāmahaḥsu ca niśāsu bhavati | rajobhūyiṣṭhā nāma nimittasatvabhūyiṣṭhānām ardharātre kṣīṇaśleṣmaṇām anilavahulānām mano bhighātāc ca vaikārikī ||
1931 ed., 3.4.34 bhavanti cātra || hṛdayañ cetanāsthānaṃ muktaṃ suśruta dehinām | tamobhibhūte tasmiṃs tu nidrā viśati dehinaḥ ||
1931 ed., 3.4.35 nidrāhetustamaḥ sattvaṃ bodhane heturucyate | svabhāva eva vā hetur ggarīyān parikīrtyate ||
1931 ed., 3.4.36 pūrvvadehānubhūtām̐s tu bhūtātmā svapiti prabhuḥ || rajoyuktena manasā gṛhṇīte rthāṃ śubhāśubhāṃ ||
1931 ed., 3.4.37 karaṇānāṃ tu vaiguṇye tamasā bhipravarttate | asvapann api bhūtātmā prasupta iti cocyate ||
1931 ed., 3.4.38 sarvvarttuṣu ca divāsvapnam pratiṣiddho 'nyatra grīṣmāt | pratiṣiddheṣv api pratiṣiddho vālavṛddhakṣatakṣīṇamadyapītastrīyānavāhanādhvakarmmapariśrāntānām | abhuktavatāṃ medomārutakapharasakṣīṇānāṃ muhūrttam praśaṃsanti | rātrāv api khalu jāgaritavatāṃ jāgaraṇakālārddhan divāsvapet | vikṛtis tu divāsvapno nāma tatra svapatāmadharmmaḥ sarvvadoṣaprakopaś ca tat prakopāt kāsaś cāsapratiśyāyaśiro gauravāṅgamarddārocakāgnidaurvvalyāni bhavanti | rātrāv api khalu jāgaritavatāntanimittāsta eva doṣāḥ prādurbhavanti ||
1931 ed., 3.4.39 bhavanti cātra ślokāḥ || tasmān na jāgṛyād rātrau divā svapnañ ca varjjayet | jñātvā doṣakarāv etau vudhaḥ svapnam itaś caret mitaṃ ||
1931 ed., 3.4.40 tathā hy aro...ḥ sumanā valavarṇṇānvitā bhṛśaṃ | nātisthūlakṛṣaḥ śrīmān naro jīvet samā śataṃ ||
1931 ed., 3.4.56 mūrcchā pittatamaḥ prāyā rajaḥpittānilādbhramaḥ | tamovātakaphātandrā nidrā śleṣmatamobhavā ||
1931 ed., 3.4.42 nidrānāśonilāt pittātmanas tāpāt kṣayādapi | abhighātāc ca bhavati pratyanīkaiḥ sa śāmyati ||
1931 ed., 3.4.431931 ed., śā.4.43 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam || gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca ||
1931 ed., 3.4.441931 ed., śā.4.44 śāligodhūmapiṣṭānnabhakṣyairaikṣavasaṃskṛtaiḥ || bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ ||
1931 ed., 3.4.451931 ed., śā.4.45 rasairbileśayānāṃ ca viṣkirāṇāṃ tathaiva ca || drākṣāsitekṣudravyāṇām upayogo bhavenniśi ||
1931 ed., 3.4.461931 ed., śā.4.46 śayanāsanayānāni manojñāni mṛduni ca || nidrānāśe tu kurvīta tathā'nyānyapi buddhimān ||
1931 ed., 3.4.47nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca | laṃghanaṃ raktamokṣaś ca manovyākulanāni ca ||
1931 ed., 3.4.48 kaphamedoviṣārttānāṃ rātrau jāgaraṇaṃ hitam | divāsvapnaś ca bhṛṭchūlahikkājīrṇṇātisāriṇāṃ ||
1931 ed., 3.4.491931 ed., śā.4.49 indriyārtheṣv asamvittir jjṛmbhanaṃ gauravaṃ klamaḥ | nidrārttasyaiva yasyehā tasya tandrā vinirddiśet ||
1931 ed., 3.4.57 garbhasya khalu rasaguṇanimittātmā turāhāranimittā ca parivṛddhir bhavati ||
1931 ed., 3.4.60 bhavati cātra || dṛṣṭiś ca romakūpāś ca vardhante na kadācana | dhruvāṇy etāni marttyānām iti dhanvantarer mmataṃ ||
1931 ed., 3.4.61 śarīre kṣīyamāṇe pi varddhate dvāv imau sadā | svabhāvam prakṛtiṅ kṛtvā nakhakeśāv iti sthitiḥ ||
1931 ed., 3.4.62 tisraḥ prakṛtayo bhavanti vātapittakaphanimittāḥ ||
1931 ed., 3.4.63 śuklaśoṇitasaṃyoge yo doṣas tūtkaṭo bhavet | prakṛtir jjāyate tena tāsāṃ me lakṣaṇaṃ śṛṇu ||
1931 ed., 3.4.64 tatra vāta prakṛtijāgarūkaḥ śītadveṣī durbhagas tenonāryo mastarogāndharvvaḥ | sphuṭitakaracaraṇau rūkṣālpakeśaḥ smaśruḥ kaṭhimakrodhī dantakhādī alpavalo 'lpāyuś ca bhavati ||
1931 ed., 3.4.65 bhavati cātra || adhṛtiradṛḍhāsauhṛdayaḥ kṛtaghnaḥ kṛṣaparuṣo dhamanītataḥ pralāpī | drutagatiraṭano navasthitātmā nabhasi ca gacchati saṃbhrameṇa suptaḥ ||
1931 ed., 3.4.66 avyavasthitamatiś calacitto mandadantadhanasañcayamitraḥ || kiñcideva vilapaty anivaddhaṃ mārutaprakṛtireṣa manuṣyaḥ ||
1931 ed., 3.4.68 pittaprakṛtis tu svedanaḥ śītasaho durggandhī pītaḥ kālo vā | śithilāṅgastāmranakhanayanatālujihvauṣṭapādapāṇitalo durbhago valīpalito sṛṣṭo vahubhuguṣṇadveṣī kṣiprakrodhaprasādaśīlo madhyamāyuś ca bhavati ||
1931 ed., 3.4.69 bhavati cātra || medhāvī nipuṇamatir nnigṛhya vaktā tejasvī samitiṣu durnnivāravīryaḥ | suptaḥ saṃ kanakapalāśakarṇṇikārāṃ saṃpaśyed api ca hutāśavidyudulkāṃ ||
1931 ed., 3.4.70 na bhayāt praṇamet praṇateṣu mṛduḥ praṇateṣu ca sāṃvanadān aruciḥ | bhavatīha sadā vyathitāsyagatiḥ sa bhaved iha pittakṛtaprakṛtiḥ ||
1931 ed., 3.4.72 śleṣmaprakṛtis tu dūrvvedīsvaranistriṃśārddrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ | kṛtajño dhṛtimān sahiṣṇur alolupo valavāṃściragrāhī dṛḍhavairodīrghāyuś ca bhavati ||
1931 ed., 3.4.73 snighdāṅgaḥ sthirasuvibhaktacārugātro lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ | suptaḥ san sakamalahaṃsacakravākān sampaśyed api ca jalāśrayān manojñāṃ ||
1931 ed., 3.4.751931 ed., śā.4.75 dṛḍhaśāstramatiḥ sthiramitramanaḥ parigaṇya cirāc ca dadāti vahuḥ pariniṣṭatavākyapadaḥ satataṃ gurumānakaraś ca kaphaprakṛtiḥ ||
1931 ed., 3.4.77 dṛśyate prakṛtau rūpaṃ yadā doṣadvayasya tu ||
saṃsarggan tam vijānīyāt saṃsarggas trividhaś cayaḥ ||
1931 ed., 3.4.78 prakopo vānyato bhāvo kṣayo vā nopajāyate |
prakṛtīnāṃ svabhāvena jñāyante tu gatāyuṣaḥ ||
1931 ed., 3.4.79 viṣajāto yathā kīṭo viṣeṇa na vipadyate |
tadvat prakṛtibhir ddehas taj jātatvān na vādhate ||
1931 ed., 3.4.80 prakṛtir iha narāṇāṃ bhautikī kecid āhuḥ
pavanadahanatoyaiḥ kīrttitās tās tu tisraḥ |
sthiravipulaśarīraḥ pārthivaś cet kṣamāvān
śucir atha cirajīvī nābhasaḥ khair mmahadbhiḥ ||
1931 ed., 3.4.81 śaucamāstikyam ābhyāso vedeṣu gurupūjanaṃ |
priyātithitvamijyā ca vrahmakāyasya lakṣaṇam ||
1931 ed., 3.4.82 sauryam ājñā mahābhāgyaṃ satataṃ śāstravuddhitā |
bhṛtyānāṃ bharaṇañ caiva māhendraṃ kāyalakṣaṇaṃ ||
1931 ed., 3.4.83 sahiṣṇutatā śītasevā paiṅgākhyaṃ hari keśatā |
priyodakatvañ ca tathā vāruṇaṅ kāyalakṣaṇaṃ ||
1931 ed., 3.4.84 madhyasthatā sahiṣṇutvam arthasyāgamasañcayau |
mahāprasavaśaktiś ca kauveraṃ kāyalakṣaṇam ||
1931 ed., 3.4.85 gandhamālyapriyatvañ ca nṛtyavāditrakāmatā |
vihāraśīlatā caiva gāndharvvaṅ kāyalakṣaṇam ||
1931 ed., 3.4.86 prāptakārī dṛḍhotthāno dhrtimān smṛtimāñ chuciḥ |
rāgadveṣabhayājñānair vvirjjito yāmyasatvavān ||
1931 ed., 3.4.87 vrahmacaryavratajapaṃ homādhyayanasevinaṃ |
jñānavijñānasampannam ṛṣisatvaṃ vidur naraṃ ||
1931 ed., 3.4.88 saptaite sātvikāḥ kāyā rajasās tu nibodha me |
aiśvaryavantaṃ raudrañ ca śūraṃ caṇḍam asūyakaṃ |
1931 ed., 3.4.89 ekāśinaṃ tvaupadhikam āsuraṃ satvamīdṛśaṃ ||
ekāntagrāhitā raudryam asūyādharmma vākyatā |
1931 ed., 3.4.92 bhṛśamātmastavaś cāpi rākṣasaṃ kāyalakṣaṇaṃ ||
utsṛṣṭācāratā raukṣṇyaṃ sāhasapriyatā tathā ||
1931 ed., 3.4.93strīlaulupatvaṃ nairllajjyaṃ paiśāco guṇasaṃgrahaḥ ||
tīkṣṇam āyāsavakulaṃ krodhanaṃ satvabhīrukaṃ |
1931 ed., 3.4.90 vihārāhāra capalaṃ sarppasatvam vidur nnaraṃ ||
asamvibhāgam alasan duḥśīlamasūcakam |
1931 ed., 3.4.94 laulupañ cāpy adātāraṃ pretasatvam vidur nnaram ||
1931 ed., 3.4.91 prabuddhakāmām asevī vā jasrāsāhāra eva ca |
amarṣaṇo navasthānaḥ śākunaṃ satvam ucyate ||
ṣaḍ ete rājasāḥ kāyās tāmasās tu nibodha me ||
1931 ed., 3.4.95 durmmedhastvaṃ mandatā ca svapna maithunanityatā |
nirākaṣṇutā śūcā vijñeyāḥ pāśavā guṇāḥ ||
1931 ed., 3.4.96 anavasthitatā maurkhyaṃ bhīrutvaṃ toyakāmatā ||
parasparābhimarṣaś ca matsyasarvvātmakā guṇāḥ ||
1931 ed., 3.4.97 satvavudhāṅgahīnaḥ syād āhāre kevale rataḥ |
priyārthakāmarahitaḥ satva vānaspate sthitaḥ naraḥ ||
1931 ed., 3.4.98 ity ete trividhāḥ kāyāḥ proktā vairājasādayaḥ |
vijñāya kāyaprakṛtim anurūpāṃ kriyāṃ cared iti ||
1931 ed., 3.4.99 iti śārīraṃ caturtho dhyāyaḥ ||

[Adhyāya 5. Draft based on MS H]

1931 ed., 3.5.1 athātaḥ śarīravyākaraṇaṃ śārīram vyākhyāsyāmaḥ ||
1931 ed., 3.5.3 śukraśoṇitaṅ garbhāsayastham āmaprakṛtivikārasammūrcchito garbha ity ucyate || tad acetanāvasthitam vāyur vvibhajate teja enam pacati | āpaḥ kledayati | pṛthivī saṃhanti | ākāśam vivarddhayati | evam vivarddhitaḥ sa yadā hastapādajihvāghrāṇavadanakarṇṇādibhir upetas tadā śarīram iti saṃjñāṃ labhate | tac ca ṣaḍ aṅgaṃ śākhāś catvāraḥ | madhyaṃ ṣaṣṭhaṃ śira iti ||
1931 ed., 3.5.4 ataḥ param praty aṅgāni vakṣyante | mastakodarapṛṣṭhanābhilalāṭanāsācivukagrīvā ity ete ekaikāḥ || karṇṇanetrabhrū vā ca sagaṇḍakakṣastanavaṃkṣyaṇavṛṣaṇapārśvasphikjānukurpparavāhuprabhṛtayo dve dve viṃśatir aṅgulyaḥ srotānsi vakṣyante ||
1931 ed., 3.5.5 ity etat praty aṅgavibhāgam uktaṃ tvayābhihitāḥ kalā dhātavo maladharoś ca ||
1931 ed., 3.5.8 āsayās tu vātapittaśleṣmāmapakvāgnisūtrāṇāṃ sapta | strīṇāṃ garbhāsayoṣṭama iti |
1931 ed., 3.5.9 sārddhatrivyāyāmānyantrāṇi puṃṣāṃ strīṇām arddhavyāyāmahīnāni |
1931 ed., 3.5.10 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotānsi narāṇām vahir mmukhāni | tāny eva strīṇām aparāṇi ca trīṇi | dve stanayor aparam adhastād raktavāhi ca |
1931 ed., 3.5.11 ṣoḍaśa kaṇḍarās tāsāñ catasraḥ pādayos tāvanta eva hastagrīvāpṛṣṭheṣu | tatra hastapādagatānāṅ kaṇḍarāṇāṃ nava nava prarohā grīvāhṛdayanivandhanīnām meḍhraśoṇipṛṣṭhanivandhanīnāmadhogatānām nita mvam ūruvandhotkapiṇdīnāñ ca
1931 ed., 3.5.12 māṃsasirāsnā yvasthidhamannījālāni praty ekaṃ catvāri tāni maṇivandhanagulphasaṃśritāni | yair vagākṣitam idaṃ śarītaṃ |
1931 ed., 3.5.13 ṣaṭ kūrccās te hastapādagrīvāmeḍhreṣu |
1931 ed., 3.5.14 mahatyo mānsarajjavals catasraḥ peśīnivandhanārtham pṛṣṭhavaṃśam ubhayato dve vāhye abhyantare ca dve |
1931 ed., 3.5.15 sapta sīmanyastatra vibhaktāḥ śirasi pañca jihvāśepasorekaikās tāḥ parihartavyāḥ śastreṇa |
1931 ed., 3.5.16 caturddaśās saṃhatās teṣāṃ trayo gulphajānuvaṃkṣaṇeṣu | etenetarasakthi vāhu ca vyākhyātau | trikaśirasorekaikaḥ |
1931 ed., 3.5.17 caturddaśaiva sīmantāḥ | yair mmuktaḥ saṃhātāste khalvakadaśaikeṣāṃ |
1931 ed., 3.5.18 triṇi ṣaṣṭyāśatānyasthām iti || vedavādinopabhāṣante | śalyatantreṣu trīṇyava śatāni | teṣāṃ saviṃśaty sthiśataṃ śākhāsu | saptadaśottaraṃ śataṃ śroṇīpārśvapṛṣṭhoras su |
1931 ed., 3.5.19 grīvāyāṃ praty ūrddvan triṣaṣṭhir ekaikasyāṃ pādāṅgulyāṃ trīṇi triṇi tāni pañcadaśa talakūrccagulphasaṃśritāni | daśa pārṣṇyām ekaṃ jaṃghāyāṃ dve jānunyekam ekam ūrūbhyāṃ | triṃśad evam ekasmin sakthini bhavanti | etena itarasakthi vāhu vyākhyātau || śroṇyām pañca | teṣāṃ gudabhaganitamveṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśad ekasmin tāvantyeva dvitīye | pṛṣṭhe dvātriṃśad evāṣṭhāvurasi | dve akṣakasaṃjñe grīvāyāṃ nava kaṇṭanāḍyāṃ catvāti | dve hanusaṃjñe dantā triṃśan nāsāyān trīṇyekatāluni gaṇḍakarṇṇaśaṃkheṣv ekaikaṃ ṣaṭ chirasīti |
1931 ed., 3.5.20 tān etān asthīni paṃcavidhāni bhavanti || tad yathā || kapālarūcakataruṇavalayanalakasaṃjñāni bhavanti | teṣāṃ jānurpparanitamvāḥ sagaṇḍutālumadhyaśiraḥ su kapālāni | daśanās tu rucakāḥ | ghrāṇakaṇṭhakarṇṇākṣikūṭeṣu taruṇāni | pādahastagrīvāpṛṣṭheṣu valayāni | bhavati cātra ||
1931 ed., 3.5.21 yathā hi sāro vṛkṣasya tiṣṭhaty abhyantarāśritaḥ |
evam asthīni jantūnāṃ śarīran dhriyate tu taiḥ ||
1931 ed., 3.5.22 tasmāc ciravinaṣṭe pi tvagmāṃse tu śarīriṇāṃ |
asthīni na viśyanti sāroṣa vidhīyate ||
1931 ed., 3.5.23 māṃsāny atra nivaddhāni sirābhiḥ snāyubhis tathā |
asthīny ālambanaṃ kṛtvā na śīryanti patanti vā ||
1931 ed., 3.5.24 sandhayo dvividhāś ceṣṭāvantaḥ sthirāś ca |
1931 ed., 3.5.26 saṃkhyātās tu dve śate daśottare teṣāṃ śākhā aṣṭaṣaṣṭir ekonaṣaṣṭiḥ koṣṭhe grīvā yāṃty urddhan tryāśītiḥ | ekaikasyān tu pādāṅgulyāṃ trayas trayaḥ | dvāvaṅguṣṭhe te caturddaśagulphajānuvaṃkṣyaṇeṣṭhekaikaḥ saptadaśaikasmin sakthini bhavanti | etena itarasakthi vāhu ca vyākhyātau || trayaḥ kaṭīkapāleṣu caturvviṃśatiḥ pṛṣṭhavaṃśe | tāvantya eva pārśvayoḥ | aṣṭāvūrasi | tāvantya eva grīvāyān tu yaḥ kaṇṭhanāṇḍyāṃ hṛdayaklomāsa nāḍīṣv aṣṭādaśatāsvevanivaddhā | dantaparimāṇā dantamūleṣv ekaikaḥ | kākalake nāsāyāñ caikkekaḥ | dvau dvauvartmmamaṇḍala yor nnetrāśritau | gaṇḍakarṇṇaśaṃkheṣv ekaikaḥ | dvau hanusaṃdhī dvāvupariṣṭād bhuvau śaṃkhayoś ca pañca śiraḥ kapāleṣv eko mūrddhri |
1931 ed., 3.5.27 ta ete saṃdhayoṣṭavidhā bhavanti | tad yathā | korodūkhalasāmudgaprataratūnasīvanī vāyasatuṇḍamaṇḍalaśaṃkhāvartāḥ | teṣām aṅgulimaṇivandhagulphajānukūrppareṣu korāḥ saṃdhayaḥ | kakṣavaṃkṣaṇadaśaneṣū dūkhalasaṃjñā | aṃsam pīṭhagudabhaganitamveṣu sāmudrāḥ | grīvāpṛṣṭhavaṃśeṣu pratarāḥ | śiraḥ kaṭīkapāleṣu tūna sīvanī saṃjñāḥ | hanvorūbhayatas tu vāyasa tuṇḍāḥ | kaṇṭhahṛdayanetravartmmaklomanāḍīṣu maṇḍalasaṃjñāḥ | srotaśṛṃgāṭakeṣu śaṃkhāvartāḥ || teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
1931 ed., 3.5.28 bhavati cātra || asnthāṃ tu saṃdhayo hyete kevalaṃ parikīrtitāḥ |
peśīsnāyusirāṇān tu sandhisaṃkhyān na vidyate ||
1931 ed., 3.5.29 nava snāyu śatāni bhavanti | teṣāṃ śākhāsu ṣaṭ chatāni | dve śate triṃśac ca koṣṭhe grīvāyāṃ pratyurdhvaṃ saptatiḥ | ekaikasyāṃ pādāṅgulyāṃ ṣaṭnicitāni triṃśac ca | tāvatya eva talakūrccagulpheṣu tāvatya eva jaṃghāyāṃ | daśa jānuni | catvāriṃśadūrvvāḥ | daśavaṃkṣaṇe | pañcāśat chatam evam ekasmin sakchini bhavanti | etena itarasakthi vahū vyākhyātau || ṣaṣṭiḥ kaṭyāḥ pṛṣṭhetvaśītiḥ | pārśvayoḥ | ṣaṣṭiḥ | urasi triṃśat | ṣaṭtriṃśad grīvāyāṃ | mūrddhri catustriṃśat | eva navasnāyuśatāni vyākhyātāni bhavanti | mahāsnāyuṣu kaṇḍareti saṃjñā ||
1931 ed., 3.5.30 bhavanti cātra ślokāḥ || caturvvidhāni snāyūni nāsateṣān nibodha me |
pratānavanti vṛtāni susirāṇi pṛthūni ca ||
1931 ed., 3.5.31 pratānavanti śākhāsu sarvvasaṃdhiṣu cāpy atha |
vṛtāni kaṇḍarāḥ sarvvā vijñeyā kuśalair iha ||
1931 ed., 3.5.32 āmapakvāsayānteṣu susirāṇi pṛthūni ca |
pārśvorasi tathā pṛṣṭhe pṛthūlāni śiras ca ||
1931 ed., 3.5.33 naur yathā phalakās tīrṇṇā vandhanair vahubhir yutāḥ |
bhaved bhārasahā dṛḍhasandhisamāśritāḥ ||
1931 ed., 3.5.34 eva, eva śarīresmin yāvantaḥ sandhayaḥ smṛtāḥ |
snāyubhir vvahubhir vvaddāstena bhārasahāḥ smṛtā ||
1931 ed., 3.5.35 na hy asthīni na peśyo vā na sirā na ca sandhayaḥ |
vyāpāditās tathā hanyur yathā snāyūni dehināṃ ||
1931 ed., 3.5.36 yaḥ snāyūni vijānāni sa vāhyāsyantarāṇi ca |
sa guḍhāṃ śalyamudvarntun dehāc chakroti mānavaḥ ||
1931 ed., 3.5.37 pañca peśīśatāni tāsāñ ca catvāt iṃ śaktāni śākhāsu | koṣṭhe ṣaṣṭhiḥ | grīvāyāṃ pratyurddhañ catvāriṃśat || ekaikasyāṃ pādāṃgulyāṃ tisrastisrastāḥ pañcadaśa | pañcadaśaprapede pādopari | kurccasanniviṣṭās tāvantya eva | daśagulphatalayoḥ | gulphajānvontare viṃśatiḥ | pañca jānini | ūrvoddaśa | vaṃkṣaṇe daśa | śatam ekasmin sakthini bhavantye na itara sakthi vāhū ca vyākhyātau || ekā meḍhra sevanyāṃ | apare dve vṛṣaśayoḥ | gude tisraḥ | sphicoś ca pañca pañca | dve vasti śirasi | saptodare nābhyām ekā | pṛṣṭhorddhasaṃniviṣṭāḥ pañca pañca dīrghāḥ | pārśvayor daśa | dve vakṣasi | akṣakāṃ saṃpratisamaṃtāt sapta | dve hṛdyāmāsaye | ekābhyantarataḥ koṣṭhe | grīvāyāñ ca tasra | ekaikā galakālayoḥ | dve tāluni | jihvāyāṃ ṣaṭ | dve joṣṭhayoḥ | nāsāyāṃ dve | gaṇḍayoś catasraś catasraḥ | netrayor ddha | karṇṇayor dve | catasro lalāṭe | ṣaṭ chirasīti | tāny etāni pañca peśīśatāni puṃsām bhavanti |
1931 ed., 3.5.39 strīṇāñ caturddaśāsyadhikā | daśa tāsāṃ stanayor ekaikasmin pañca pañca | yauvane tāsāṃ parivṛddhir bhavati | apatyapathe catasras tāsāṃ dve prasṛte bhyantarataḥ | dve mukhāsrite ca | vṛtte dve garbham āśritāḥ | tisraḥ śukrār bhavaḥ praveśinyaḥ | tisra eva garbhaśayyāyāṃ yatra garbhas tiṣṭhati |
1931 ed., 3.5.42 marmmasirādhamanīsrotasām anyatra vibhāgaḥ |
1931 ed., 3.5.43 bhavati cātra || śaṃkhanābhyo kṛtir yonis trir āvartā prakīrtitā |
tasyās tṛtīye tv āvarte garbhaśayyā pratiṣṭhitā ||
1931 ed., 3.5.44 yathā rohitamatsyasya mukham bhavati rūpataḥ |
tat sthānañ ca yathārūpaṃ garbhaśayyām vidurvvudhā ||
1931 ed., 3.5.45 ābhugno 'bhimukhaḥ śete garvbho garvbhāśaye striyāḥ |
sa yoniṃ yāti śirasā svabhāvāt prasavam prati ||
1931 ed., 3.5.46 tvak paryantasya dehasya yo yam aṅgaviniścayaḥ |
śalyajñānādṛte nāyaṃ varṇyate ṅgeṣu keṣucit ||
1931 ed., 3.5.47 tasyānnisaṃśayaṃ jñānaṃ śalya harttābhi vāñcchatā |
dhāvayitvā mṛtaṃ samyagdraṣṭavyoṅgaviniścayaḥ ||
1931 ed., 3.5.48 pratyakṣato hi yad dṛṣṭaṃ śāstradṛṣṭañ ca yad bhavet |
samāgatan tadubhayam bhūyo jñānam vivarddhayet ||
1931 ed., 3.5.49 tasmāt samastagātram avihatam adīrghavyādhipīḍitaṃ puruṣam apahṛtyāpagāyāṃ | vivaddhaṃ muñjavalvajaiḥ pañjarastamprakāśe deśe kothayet | samyak prakuthitañ coddhṛtyāya tad ehaṃ kṛtvo śīratṛṇeveṣu kurccādīnām anyatamena śanaiḥ śanair eva ghṛṣyatvagādīn sarvvaān eva vāhyābhyantarāna ṅgapratyaṅgaviśeṣān yathoktān lakṣayec cakṣuṣā ||
1931 ed., 3.5.50 ślokau || na śakyañ cakṣuṣā draṣṭaṃ saukṣmyāsaukṣyataraṃ viduḥ |
dṛśyate jñānacakṣurbhis tapaś ca kṣurvbhis tapaś cakṣurvbhir evā |
1931 ed., 3.5.51 śarīre cāpi śāstre ca dṛṣṭārthas tu viśāradaḥ |
dṛṣṭaśrutābhyāṃ sandehaṃ vyaporabhate kriyām iti || ||
iti śārīre pañcamo dhyāyaḥ || ||

[Adhyāya 6. Draft based on MS H]

1931 ed., 3.6.1 athātaḥ pratyekamarmmanirddeśaṃ śārīram vyākhyāsyāmaḥ ||
1931 ed., 3.6.3 saptottaram marmmaśataṃ | tāni pañcavidhāni marmmāṇi bhavanti | tad yathā | mānsamarmmāṇi | śirāmarmmāṇi | snāyumarmmāṇi, asthimarmmāṇi | sandhimarmmāṇi | na khalu māṃsaśirāsnāyvasthisandhivyatirekeṇānyāni marmmāṇi bhavanti || yasmān nopalabhyante ||
1931 ed., 3.6.4 tatraikādaśa māṃsamarmmāṇi, ekacatvāriṃśac chirāmarmmāṇi | saptāviṃśatiḥ snāyumarmmāṇi | aṣṭāv asthimarmmāṇi | viṃśatiḥ sandhimarmmāṇīti | tad etat saptottaram marmmaśataṃ ||
1931 ed., 3.6.5 eṣām ekādaśaikasmin sakthini bhavanti | etenetarasakthi bāhū ca vyākhyātau ca bhavataḥ | udarorasor ddvādaśa | caturddaśa pṛṣṭhe | grīvāyām pratyūrddhvaṃ saptatriṃśat |
1931 ed., 3.6.6 tatra sakthimarmmāṇi | kṣipratalahṛdayakurccakūrccaśirogulphendrabastijānuścāṇyūrvīlohitākṣāṇi ciṭipañ ceti | etenetaratsakthibāhū vyākhyātau || udarorasos tu marmmāṇy anuvyākhyāsyāmaḥ || gudo bastir nnābhir hṛdayaṃ stanamūle stanalohite apālāye apastambhe ceti || pṛṣṭhamarmmāṇi tu | kaṭīkataruṇa | kukundaranitambe pārśvasandhibṛhatyaṃsaphalakrakanyāsau ceti || jatruṇa ūrdhvaṃ catasro dhamanyo ṣṭau mātṛkāḥ | dve kṛkāṭike | dve vidhure | dve phaṇe | dvāv apāṅgau | dvau śaṃkhau | dvāv āvartau | dvāv utkṣepau | ekā sthapaṇī | pañca sīmantāḥ | catvāri śṛṃgāṭakānyeko 'dhipatir iti ||
1931 ed., 3.6.7 tatra talahṛdayendrabastigudastanarohitāni | māṃsamarmmāṇi | nīladhamanī | mātṛkā sirāḥ śṛṅgāṭakāpāṅgasthapaṇīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣāṇy ūrvvyās sirāmarmmāṇi | ciṭipakakṣadharakurccaḥ | kūrccaśirobastikukṣāṇy ansavidhurotkṣepāḥ snāyumarmmāṇi | kaṭīkataruṇanitambānsaphalakaśaṃkhāny asthimarmmāṇi | jānukurpparasīmantā'dhipatigulphamaṇibandhakukundarāvarttakṛkāṭikāś ceti | sandhimarmmāṇi ||
1931 ed., 3.6.8 tāny etāni marmmāṇi pañcavidhāni bhavanti || tad yathā | sadyaḥprāṇaharāṇi | kālāntaraprāṇaharāṇi | viśalyaghnāni | vaikalyakarāṇi | rujākarāṇi ceti || tatra sadyaḥprāṇaharāṇy ekonaviṃśatiḥ | kālāntaraprāṇaharāṇi trayastriṃśat | viśalyaghnāni trīṇi | catuścatvāriṃśad vaikalyakarāṇi | aṣṭau rujākarāṇīti ||
1931 ed., 3.6.9 bhavanti cātra ||
śṛṅgāṭakāny adhipatiḥ śaṃkhau kaṇṭhasirā gudaḥ |
hṛdbasti saha vai nābhyāṃ ghnanti sadyo hatāni tu ||
1931 ed., 3.6.10 vakṣomarmmāṇi sīmantās talaḥ kṣiprendrabastayaḥ |
kaṭīkataruṇe sandhī pārśvajo bṛhatī ca ye ||
1931 ed., 3.6.11 nitambāv iti caitāni kālāntaraharāṇi tu |
utkṣepau sthapaṇī caiva, viśalyaghnāni nirddiśet ||
1931 ed., 3.6.12 lohitākṣaś ca jānūrvvīkurccāciṭipakurpparā |
kukundare kakṣadhare vidhure sakṛkāṭike ||
1931 ed., 3.6.13 ansānsaphalakāpāṅge, nīle manye phaṇe tathā |
vaikalyakaraṇāny āhu,r āvarttau dvau tathaiva ca ||
1931 ed., 3.6.14 gulphau dvau maṇibandhau dvau dve dve kurccaśirāṃsi ca |
rujākarāṇi jānīyād aṣṭāv etāni buddhimān ||
pañcoktāni vikalpāni marmmaṇāṃ karmmaṇām pṛthak ||
1931 ed., 3.6.15 marmmāṇi nāma mānsasirāsnāyvasthisandhisannipātāḥ | teṣu svabhāvata eva prāṇās tiṣṭhanti | marmmasv abhihatās tām̐s tān bhāvān āpadyante ||
1931 ed., 3.6.16 tatra sadyaḥprāṇaharāṇi | āgneyāni | agniguṇeṣu kṣīṇeṣv āyuḥ kṣapayanti | viśalyaghnāni vāyavīyāni śastramukhāvaruddho yāvad atra vāyus tiṣṭhati tāvaj jīvaty uddhṛtamātre tu śalye | marmmasthānāśrayo vāyur nniṣkrāmati | tasmāt saśalyo jīvaty uddhṛtaśalyo mriyate | vaikalyakarāṇi | saumyāni | somo hi śaityāt sthiratvāc ca prāṇāvalambanaṃ karoti | rujākarāṇi | agnimārutabhūyiṣṭhāni viśeṣeṇa tau rujākarau pāñcabhautikīñ ca rujām apare tv āhuḥ |
1931 ed., 3.6.17 kecid āhur mmānsādīnāṃ samastānāṃ samṛddhānāñ ca samavāyāt | sadyaḥprāṇaharāṇi | ekahīnānām alpānāñ ca samavāyakālāntaraprāṇaharāṇi | dvihīnānāṃ tu viśalyaprāṇaharāṇi | trihīnānān tu vaiguṇyakarāṇi | ekasminn eva rujākarāṇīti || yataś caivamato sthimarmmasv api kṣateṣu śoṇitāgamanam bhavati ||
1931 ed., 3.6.18 bhavanti cātra ||
caturvvidhā yās tu sirāḥ śarīre, prāyeṇa tā marmmasu sanniviṣṭāḥ |
snāyvasthimāṃsāni tathaiva sandhī, santarppayantyopacayanti dehaṃ ||
1931 ed., 3.6.19 tataḥ kṣate marmmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti | vivarddhamānas tu sa mātariśvā rujāḥ sutīvrāḥ pratanoti kāye ||
1931 ed., 3.6.20 rujābhibhūtas tu tataḥ śarīraṃ, pralīyate naśyati cāsya saṃjñā ||
1931 ed., 3.6.21 etena śeṣaṃ vyākhyātaṃ ||
1931 ed., 3.6.22 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati | kālāntaraprāṇaharam ante viddhaṃ vaikalyakaram bhavati | viśalyaghnañ ca vaikalyakaram bhavati | nānātīvrāṃ vedanāñ janayaṃti | vaikalyakaraṃ kālāntareṇa kleśayati | rujām vā karoti rujākaraṃ cālpavedanāṃ karoti |
1931 ed., 3.6.23 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarāt mārayanti | kālāntaraprāṇaharāṇi pakṣāt māsād vā | teṣv api tu kṣiprāṇi kadācid āśu mārayanti | viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti ||
1931 ed., 3.6.24 uta ūrdhvaṃ sakthimarmmāṇy anuvyākhyāsyāmaḥ || tatra pādasyāṅguṣṭhāṅgulyor mmadhye kṣipraṃ nāma marma ... madhyamāṅgulim anupūrvveṇa madhye pādatalasya talahṛdayan nāma marmma tatra rujāyām maraṇaṃ | kṣipratyopariṣṭād aṅgulam ubhayataḥ kūrcco nāma | ...ṇavepane bhavataḥ | gulphasandher adhaḥ kūrccaśiro nāma tatra rujāśophau bhavataḥ || pādajaṃghayos tu sandhāne gulpho nāma tatra rukastabdhasakthitā ca kuṇatā vā... pārṣṇim prati jaṃghāmadhye ndrabastir nnāma marmma tatra śoṇitakṣaye maraṇaṃ | jaṃghorvvoḥ sandhāne jānur nnāma tatra khañjatā bhavati | jānos tryaṅgulād ūrddhva...ṇir nnāma marmma tatra śophābhivṛddhiḥ stabdhasakthitā ca | ūrūmadhye ūrvvī nāma marmma tatra śoṇitakṣayāt sakthiśoṣaḥ | ūrvvyās tūrdhvam adho vaṃkṣaṇasa...le lohitākṣan nāma marmma tatra śoṇitakṣaye maraṇam pakṣāghāto vā || vaṃkṣaṇavṛṣaṇayor antare ciṭipan nāma marmma tatra sāṃḍhyam alpaśukratā ca bhavati | evam etāny ekādaśa sakthimarmmāṇi vyākhyātāni | etenetarasakthi bāhū ca vyākhyātāḥ || viśeṣatas tu yāni sakthini gulphajānuvaṃkṣaṇaciṭipāni tāni bāhau maṇibandhakurpparakakṣadharāṇi bhavanti | yathā ca pādajaṃghayos tu sandhau gulphau nāma marmma | evaṃ hastatalaprakoṣṭhayoḥ sandhau maṇibandho nāma marmma | yathā ca jaṃghorvvoḥ sandhāne jānu nāma marmma | evaṃ prahastabāhvoḥ sandhāne kurpparo nāma marmma | yathā ca vaṃkṣaṇavṛṣaṇayor mmadhye ciṭipan nāma marmma | evam akṣakakṣayor mmadhye kakṣadharo nāma marmma | tatra viddheṣu ta evopadravā bhavanti | viśeṣatas tu maṇibandhe kuṇṭhatā | kurppare pakṣāghātaḥ | kuṇitvaṃ kakṣadhare ceti | evam etāni catuścatvāriṃśac chākhāmarmmāṇi vyākhyātāni bhavanti ||
1931 ed., 3.6.25 ata ūrdhvam udarorasor dvādaśa marmmāṇy anuvyākhyāsyāmaḥ || tatra vātavarcconiḥsaraṇī sthūlāntrapratibaddham mahāgudo nāma | tatra sadyo maraṇaṃ | alpamāṃsaśoṇitam abhyantarataḥ | kaṭyāmutrāsayayor bbastir nnāma marmma | tatrāpi sadyo maraṇaṃ | aśmarīvraṇād ṛte tatrāpy ubhayato viddhe maraṇam ekato bhinne mūtrāsrāvī vraṇo bhavati | sa tu yatnenopakrānto rohati || pakvāmāśayayor mmadhye śirāprabhāvo nābhir nnāma marmma tatrāpi sadyo maraṇaṃ | stanayor mmadhyam adhiṣṭhāyorasi āmāśayadvāraṃ sattvarajastamasām adhiṣṭhānaṃ hṛdayan nāma marmma tatrāpi sadyo maraṇaṃ | stanayor adhastād dvyaṅgulam ubhayataḥ stanamūle nāma marmaṇī | tatra kaphapūrṇṇakoṣṭhatayā maraṇaṃ | stanacūcukayor ūrddhve stanarohite nāma marmmaṇī | tatra raktapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | aṃsakūṭayor adhastāt pārśvayor uparibhāgayor apālāpau nāma marmmaṇī | tatra pūyabhāvam āpanne śoṇite maraṇaṃ | ubhayatroraso nāḍyo vātavahe | apastambhau nāma marmmaṇī | tatra vātapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | evam etāny udarorasor dvādaśa marmmāṇi vyākhyātāni ||
1931 ed., 3.6.26 ata ūrdhvam pṛṣṭhamarmmāṇy anuvyākhyāsyāmaḥ || tatra pṛṣṭhavaṃśam ubhayataḥ pratiśroṇīkarṇṇāvasthinī kaṭīkataruṇe nāma marmmaṇī | tatra śoṇitakṣayāt pāṇḍuvivarṇṇo hīnarūpo vā maraṇaṃ | pārśvayor jjaghanabahirbbhāge pṛṣṭhavaṃśam ubhayato kukundare nāma marmmaṇī | tatra sparśājñānam adhaḥkāye daurbbalyaṃ ceṣṭānāśaś ca bhavati | śroṇīkarṇṇayor upary āmāśayāc chādane pārśvāntaraprativahe nitambe nāma marmmaṇī | tatrādhaḥkāyaśoṣo daurbbalyam maraṇañ ca | adhaḥpārśvāntarapratibaddhe jaghanapārśvamadhye tiryag ūrddhvajaghanāt pārśvasandhī nāma marmmaṇī | tatra śoṇitapūrṇṇakoṣṭhatayā mriyate | stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatī nāma marmmaṇī | tatra śoṇitātipravṛttinimittair upadravair mmriyate | pṛṣṭhopari pṛṣṭhavaṃśam ubhayataḥ | trikasaṃbandhe 'nsaphale nāma marmmaṇī | tatra bāhuś cāpaśoṣaḥ | bāhuśīrṣagrīvāmadhye 'ṃśapīṭhaskandhasaṃdhāne krakanyāse nāma marmmaṇī | tatra tabdhabāhur bbhagnapṛṣṭhatā vā bhavati | evam etāni caturddaśa pṛṣṭhamarmmāṇi vyākhyātāni ||
1931 ed., 3.6.27 ata ūrddhvam ūrddhajatrugatāni marmmāṇy anuvyākhyāsyāmaḥ || tatra kaṇṭhanāḍīm ubhayataś catasro dhamanyo vyatyāsena | dve nīle dve ca manye nāma marmmaṇī | tatra mūkatā svaravaikṛtya maraṇam arasagrāhitā ca bhavati | grīvāyām ubhayataś catasraḥ sirāmātṛkā nāma marmmaṇī | tatra sadyo maraṇaṃ | śirogrīvayoḥ kṛkāṭikā nāma marmmaṇī | tatra calaśīrṣatā maraṇam vā | karṇṇapṛṣṭhato 'dhaḥsaṃsrite vidhure nāma marmmaṇī | tatra bādhiryaṃ | ghrāṇamārggam ubhayataḥ srotomārggapratibaddhe 'bhyantarataḥ phaṇe nāma marmmaṇī | tatra gandhājñānam āpādayati | bhruvoḥ pucchāntayor adhaḥ | netrayor bbāhyataḥ | apāṅgau nāma marmmaṇī | tatrāndhyadṛṣṭyupaghāto vā | bhruvoḥ pucchayor upary anukarṇṇalalāṭo śaṃkhau nāma marmmaṇī | tatra sadyo maraṇaṃ | bhruvor antare upari nimnayor āvarttau nāma marmmaṇī | tatrāpy āndhyaṃ dṛṣṭyupaghāto vā | āvarttaśaṃkhayor upari keśānte utkṣepau nāma marmmaṇī | tatra saśalyaḥ pākāt patitaśalyo vā jīve noddhṛtaśalyaḥ | bhruvor mmadhye sthapaṇir nnāma marmma | tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma marmmaṇī | tatrotmādacittanāsābhyāṃ maraṇaṃ | ghrāṇasrotrākṣisandhijihvātarppaṇīnāṃ sirāṇāṃ madhye śiraḥ srotaḥ sannipātas tāni catvāri śṛṅgāṭakāni marmmāṇi | tatrāpi sadyo maraṇaṃ | mastakābhyantaram upariṣṭāt sirāsandhisannipāto romāvarttaḥ so 'dhipatir nnāma marmma | tatrāpi sadyo maraṇaṃ | evam etāny ūrddhvajatrugatāni saptatriṃśad marmmāṇi vyākhyātāni bhavanti ||
1931 ed., 3.6.28 bhavanti cātra ślokāḥ ||
ūrvvyaḥ śirānsi ciṭipe sahakakṣapārśve ekaikamaṅgulamitā stanamūlagulphāḥ |
jñeyā dvir aṅgulamitā maṇibandhaṣaṣṭhā trīṇy eva jānuni paraṃ saha kurpparābhyāṃ ||
1931 ed., 3.6.29 hṛdbastikurccagudanābhi vadanti mūrddhni catvāri pañca ca gale daśa yāni ca dve ||
tāni ścapāṇitalakuñcitasanmitāni, śeṣāṇy avaihi parivartti tato gulārddhaṃ ||
1931 ed., 3.6.31 cchinneṣu pāṇicaraṇeṣu sirā mukhānām ākuñcanāt khalu nṛṇām asṛg alpam eti |
chinneṣu pāṇicaraṇeṣu bhavanty atas tu, nāleṣu vṛttamathiteṣu yathotpalāni ||
1931 ed., 3.6.32 kṣipreṣu vatsatalajeṣu ca bhedadoṣāṅgacchatyasṛgbahurujañ ca karoti vāyuḥ |
evaṃ vināśam upayānti hi tatra viddhā kiñjalkapatramathanād iva paṅkajāni ||
1931 ed., 3.6.33 marmmāṇi śalyaviṣayādrdham udāharanti yasmād dhi marmmasu hatā na bhavanti marttyāḥ |
1931 ed., 3.6.34 jīvanti tatra yadi vaidyaguṇena ke cit te prāpnuvanti vikalatvam asaṃśayaṃ hi ||
sambhinnajarjjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ |
1931 ed., 3.6.35 chinnaiś ca sakthibhujapādakarair aśeṣaṃ yeṣān na marmmapatitā vividhāḥ prahārāḥ ||
agnīṣomānilāḥ sattvaṃ rajaś ca tama eva ca |
prāyeṇa marmmasu nṛṇāṃ, santi bhūtātmanā saha ||
1931 ed., 3.6.36 tasmāt marmmasv abhihatā na jīvanti śarīriṇaḥ |
indriyārtheṣv asamvittir mmanobuddhiviparyayaḥ ||
1931 ed., 3.6.37 rujaḥ sutīvrā vividhā bhavanty asuhate nare ||
hate kālāntare cāpi, dhruvo dhātukṣayo nṛṇāṃ ||
1931 ed., 3.6.38 tato dhātukṣayāj jantur vvedanābhiś ca naśyati |
hate vaikalyajanake, kevalaṃ vaidyanaipuṇāt ||
1931 ed., 3.6.39 śarīrakṣayam āsādya vikalatvam avāpnuyāt |
viśalyaghneṣu vijñeyo yo hetuḥ prāg udīritaḥ ||
1931 ed., 3.6.40 rujākarāṇi marmmāṇi kṣatāni vividhā rujaḥ |
kurvvanty ante ca vaikalyaṃ kuvaidyavaśago yadi ||
1931 ed., 3.6.41 chedabhedābhighātebhyo dahanād dāraṇāt tathā |
upaghātam vijānīyāt marmmaṇāṃ tulyalakṣaṇaṃ ||
1931 ed., 3.6.42 marmmābhighātas tu ca kaś cid asti yo 'lpātyayo vāpi niratyayo vā |
prāyeṇa marmmasv abhitāḍitās tu vaikalyam arcchanty atha vā mriyante ||
1931 ed., 3.6.43 marmmāṇy adhiṣṭhāya hi ye vikārā mūrcchanti kāye vividhā narāṇām |
prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ || ||

iti śārīre ṣaṣṭho 'dhyāyaḥ || 0 ||

[Adhyāya 7. Draft based on MS H]

1931 ed., 3.7.1athātaḥ sirāvarṇṇanavibhaktiṃ śārīram vyākhyāsyāmaḥ ||
1931 ed., 3.7.3sapta śirāśatāni bhavanti | yābhir idaṃ śarīram ārāma iva jalaharaṇībhiḥ | kedāra iva ca kulyābhir upasnihyate cākuñcanaprasāraṇābhir vviśeṣair ddrumapatrasevanīnām iva tāsām pratānām tāsāṃ khalu nābhimūlan tataḥ prasaranty ūrdhvam adhas tiryak ca ||
1931 ed., 3.7.4bhavati cātra ||
1931 ed., 3.7.4.1yāvantyas tu sirāḥ kāye sambhavanti śarīriṇaḥ |
nābhyāṃ sarvvāṇi baddhās tāḥ pratanvanti samantataḥ ||
1931 ed., 3.7.6tāsāṃ khalu mūlasirāś catvāriśat tāsu daśavātavahāḥ | daśa pittavahāḥ | daśa śleṣmavahāḥ | daśa raktavahā iti | tāsāṃ khalu vātavahānāṃ sirāṇāṃ vātasthānaga tānām pañcasaptatiśataṃ bhavati | tāvanty eva pittavahāḥ pittasthāne | raktavahāś ca yakṛtplīhāḥ | kaphavahāś ca kaphasthāne | evam etāni sapta śirāśatāni bhavanti |
1931 ed., 3.7.7tatra vātavahānām ekasmin sakthini pañcaviṃśatiḥ sirā bhavanti | etenetarasakti vāhū ca vyākhyātau | koṣṭhe catustriṃśat tāsāṃ gudameḍhrasaṃśritāḥ śroṇyām aṣṭau dve dve pārśvayoḥ ṣaṭpṛṣṭhe tāvantya evodare daśa vakṣasi | jatruṇa ūrddhvam ekacatvāriṃśat tāsām aṣṭau jihvāyāṃ | nava nāsāyāṃ | dve grīvāyāṃ | hanvoś catasraḥ | netrayoḥ ṣaṭ lalāṭe tisraḥ karṇṇayoś catasraḥ | dve śaṃkhayoḥ | tisraḥ śirasītyevam etat pañcasaptatiśataṃ | vātavahānāṃ śirāṇāṃ vyākhyātaṃ | eṣa eva vibhāgaḥ śeṣāṇām evam etāni sapta śirāśatāni vyākhyātāni bhavanti |
1931 ed., 3.7.8bhavanti cātra ||
1931 ed., 3.7.8.0yadā vāyur aduṣṭas tu sevate svavahāḥ sirāḥ |
tadāstuvalavarṇṇaujaḥ prasīdec ca manas tathā ||
1931 ed., 3.7.8.1kriyānām apratighātam amohaṃ vuddhikarmmaṇāṃ |
karoty anyān guṇām̐ś cāpi sirāḥ pavanasvaścaran ||
1931 ed., 3.7.9yadā tu kupito vāyuḥ stāḥ śirā pratipadyate |
tadāsya rogā jāyante vividhā vātasambhavāḥ ||
1931 ed., 3.7.9.1yadā tvakupitam pittaṃ sevate svavahāḥ sirāḥ |
avyāpannas tadāgnis tu samyak carati bhojanaṃ ||
1931 ed., 3.7.10bhrājiṣṇutām annarucim agner ddīptim arogatāṃ |
karoty anyān guṇām̐ś cāpi pittam atmasirāś caran ||
1931 ed., 3.7.11yadā tu kupitam pittaṃ tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhā pittasambhavāḥ ||
1931 ed., 3.7.11.1yadā tv akupitaḥ śleṣmā svāḥ sirāḥ saṃprapadyate |
āśayāḥ sandhayaś caiva varttantesya nirāmayāḥ ||
1931 ed., 3.7.12sneham aṅgeṣu sandhīnāṃ sthairyam valam adīnatāṃ |
karoty anyān guṇām̐ś cāpi valāsa svasirāś caran ||
1931 ed., 3.7.13yadā tu kupitaḥ śleṣmā tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhāḥ śleṣmasambhavāḥ ||
1931 ed., 3.7.13.1yadā tv akupitaṃ raktaṃ sevate svavahāḥ sirāḥ |
tadāsya samyag jānāti sparśānāṃ tu śubhāśubhaṃ ||
1931 ed., 3.7.14varṇṇaprasādanaṃ sthairyaṃ dhātūnāṃ puṣṭim eva ca |
karoty anyān guṇām̐ś cāpi raktam ātmasirāś caran ||
1931 ed., 3.7.15yadā tu kupitaṃ raktaṃ tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhā raktasambhavāḥ ||
1931 ed., 3.7.15.1apraduṣṭāḥ śarīrāṇi dhārayanti rasair hitaiḥ |
kalpante ca vikārāya praduṣṭā nātra saṃśayaḥ ||
1931 ed., 3.7.16na hi vātasirāḥ kaścit na pittaṃ kevalaṃ sirāḥ |
śleṣmāṇañ ca vahanty etāḥ sarvvāḥ sarvvavahāḥ sirāḥ ||
1931 ed., 3.7.17praduṣṭānān tu doṣāṇāṃ mūrcchitānām pradhānatān |
dhruvam unmārggagamanaṃ sarvvāḥ sarvvavahā hyataḥ ||
1931 ed., 3.7.18tatrāruṇā vātavahā nīlāḥ pittavahāḥ sirāḥ |
...
asṛgvahāś ca rohiṇyo gauryaḥ śleṣmavahāḥ sirāḥ ||
1931 ed., 3.7.19ata ūrddhvaṃ pravakṣyāmi yās tv avadhyāḥ sirā nṛṇāṃ |
1931 ed., 3.7.21śākhāsu ṣoḍaśā vyadhyāḥ koṣṭhe dvātriṃśad eva tu |
jatrorūrddhvan tu pañcāśad avyadhyāḥ parikīrttitāḥ |
1931 ed., 3.7.19cdvaikalyaṃ maraṇam vāśu vyadhyāt tāsāṃ dhruvam bhavet ||
1931 ed., 3.7.22tatra sirāḥ śatam ekasmin sakthini bhavanti | tāsāṃ jaladhārā tvekā tisraś cābhyantarataḥ | tatrorvvīsaṃjñe dve lohitākṣa saṃjñakā tās tv avyadhyāḥ | etenetarasakthi vāhū ca vyākhyātau | evam aśastrakṛtyāḥ ṣoḍaśaśākhāsu | śroṇyāṃ dvātriṃśat | tāsām aṣṭāvaśastrakṛtyāḥ | dve dve vaṃkṣaṇaciṭipayor evaṃ kaṭīkataruṇayoś ca | aṣṭāvaṣṭāv ekaikasmin pārśve tāsām ekaika ūrddhvage ubhayato dve pārśve sandhisaṃśrite ca pariharet | caturvviṃśatiḥ pṛṣṭhe pṛṣṭhavaṃśam ubhayataḥ | tāsāṃ vṛhatī saṃjñe ūrddhvagāminye dve pariharet | tāvantya evodare tāsāṃ meḍhropari romarājīm ubhayato dve dve pariharet | catvāriśaṃd vakṣasi tāsāṃ caturddaśāśastrakṛtyā hṛdi dve stanamūle saṃśrite tu dve dve pariharet | stanam ubhayataś catasraḥ pariharet | dve dve cāpālāpe stambheṣv ity e va dvātriṃśadaśastrakṛtyāḥ | śroṇī pṛṣṭhodaroraḥsu bhavanti catiḥṣaṣṭiśataṃ mūrddhani tāsāṃ viṃśatiḥ | śirodharāyāṃ tāsām aṣṭau catasraś ca marmmasaṃjñāḥ | dve kṛkāṭikayos tāvantya eva vidhurayoḥ hanvor ubhayato aṣṭāvaṣṭau tāsāṃ tu sandhinivaṃdhanyau dve dve pariharet | ṣaṭtriṃśaj jihvāyāṃ tāsām adhaḥ ṣoḍaśāśastrakṛtyā rasavāhinyaḥ | catuvviṃśatir nnāsāyāṃ tāsām aupanāsyāś catasraḥ parihare tāsām eva ca tāluny ekā ṣaṭtriṃśad ubhayor nnetrayoḥ | tāsām ekaikām apāṅgayoḥ pariharet | lalāṭe ṣaṣṭistāsāṃ keśāntānugatāś catasraḥ pariharet | āvarttayor ekaikāsthapaṇyāś caikā pariharttavyāḥ karṇṇayoḥ pañ ca pañca | tāsāṃ śabdavahām ekaikāṃ pariharet | śaṃkhayoś ca tāvantya eva tāsāṃ śaṃkhasandhigatām ekaikām pariharet | dvādaśamūrddhani tāsām utkṣepayoḥ | dve dve sīma manteṣv ekaikām adhipatau parihared iti ||
1931 ed., 3.7.23bhavanti cātra ślokāḥ ||
1931 ed., 3.7.23.1sirāśatānāṃ saptānāṃ śarīreṣu śarīriṇāṃ |
aśastrakṛtyā navatis tathāṣṭau ca vinirddiśet | ||
1931 ed., 3.7.23.2spandinyau jaladhāriṇyau yāś ca marmma samāśritāḥ |
avyadhyās tā vijānīyāt snāyusandhigatāśca yāḥ ||
1931 ed., 3.7.23.3vaikalpamaraṇañ cāpi vyadhādāsāṃ dhruvaṃ bhavet |
vyāpnuyād vākhilaṃ dehaṃ nābhitaḥ prasṛtāḥ sirāḥ ||
pratānāḥ padminī kandā dvisādīnāṃ yathājalaṃ ||

iti śārīre saptamo dhyāyaḥ ||

[Adhyāya 8. Draft based on MS H]

1931 ed., 3.8.1 athāto vyadhavidhiṃ śārīraṃ vyākhyāsyāmaḥ ||
1931 ed., 3.8.3 tatra bālasthavirabhīrurūkṣakṣatakṣīṇamadyādhvastrīkarṣitānāsitavāntaviraktadantabastiklībagarbbhiṇīkāsaśvāsaśoṣapravṛddhajvarātīsārākṣepakapakṣāghātopavāsapīḍitānāṃ sirānavyadhyāḥ || kiṃ kāraṇameṣāṃ tu khalu vedhādindriyasaṃmohaḥ śoṣo vā bhavati | raktapittino raktātyayād vātakopo mṛtyurvvā | garbbhiṇyas tu garbbhaśoṣapatanahīnāṃgānāyuṣkatā vā garbbhasya || bhavati cātra ||
1931 ed., 3.8.3a pratiṣiddhānāvaśekāṃ tu śeṣāṇām api dehināṃ | vyādhervvivṛddhir mṛtyurvvā sirāvedhena sambhavet ||
1931 ed., 3.8.3b yāś cāvyadhyā dṛṣṭādṛṣṭāś cāyantritāyantritā notthitā iti ||
1931 ed., 3.8.4 śoṇitamokṣasādhyāś ca vikārāḥ prāgabhihitāḥ | teṣv apakṣeṣu cānyeṣu cānubhukteṣu yathābhyāsam anatyayañ ca sirāṃ vyadhayet ||
1931 ed., 3.8.5 pratiṣiddhānām api ca viṣopasargge sirāvyadhanam apratiṣiddhaṃ
1931 ed., 3.8.6 tatra snigdhasvinnam āturaṃ yathā doṣapratyanīkaṃ dravaprāyam annaṃ bhuktavantaṃ yavāgūm pītam vā yathākālam upasthāpyāsīnaṃ sthitam vā prāṇān abādhamānaḥ | plotapaṭṭaś carmmāntarvvalkalalatānām anyatamena yantreṇa yantrayitvā nātigāḍhannātiśithilaṃ śarīrapradeśam āsādya vidhivacchastramādāya yathoktāṃ sirāṃ vyadhayet |
1931 ed., 3.8.7 tatra vyadhyasirāṃ | naivātiśīte nātyuṣṇe na pravāte na ca durddine | sirāṇāṃ vyadhanaṃ kāryam aroge vā kadācana ||
1931 ed., 3.8.8 tatra vyadhyasirāṃ puruṣaṃ pratyād ity amukhamarannimātrocchrite niveśyāsane sakthnor ākuñcitayor nniveśya kurpparasandhidvayaṃ hastāvantagūḍhāṅguṣṭhakṛtamuṣṭīm anyayo sthāpayitvā yantraśāṭakena parikṣipya grīvāyām anyena paścāt sthitena puruṣeṇa vāmahastena śāṭakāntadvayaṃ grāhayitvā sirotthāpanārtham asṛksrāvaṇārthañ ca yantram pramāṇena pīḍayet | karmmapuruṣaś ca mukhaṃ vāyunā pūrayet | uttamāṅgagatānām eṣa sirotthāpam ayantravidhiḥ | sthitasakthim īṣet kuñcitapādam uccaiḥ sthāpayitvā vyadhapradeśasyopari samyag yantram badhvā pādasirām vidhyet | upaviṣṭasya hastaṃ gūḍhāṃṣṭhaguṣṭhanibaddhamuṣṭiṃ samyagāsane sthāpayitvā hastasirāṃ vidhyet | gṛdhrasīviśvacyorākuñcitajānukurpparasya śroṇīpṛṣṭhaskandheṣūnnamitapṛṣṭhasya udarorasau prasārito rasaḥ sphurjjitadehasya bāhūbhyām avalambamānasya pārśvayoḥ | avanamitameḍhrasya meḍhraṃ | unnāmitavidaṣṭajihvāsyādhojihvāyām | ativyātānānanasya tāluni dantamūle ca | evaṃ yantropāyān anyām̐ś ca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyād iti |
1931 ed., 3.8.9 māṃsaleṣv avakāseṣu vrīhimukhena yavamātraṃ nidadhyād vrīhimātram vā | ato nyathārddhayavamātram asthnām upari kuṭhārikayā ||
1931 ed., 3.8.10 bhavaṃti cātra || vyabhre varṣāsu vidhyeta grīṣmakāleṣu śītale | hemantakāle madhyāhne śastrakālās trayaḥ smṛtāḥ ||
1931 ed., 3.8.11 dviprakārapramathitadhārayā yāsravedasṛk | muhūrttaṃ ruddhvā tiṣṭhec ca suviddhāntāṃ vinirddiśet ||
1931 ed., 3.8.12 yathā kusumbhapuṣpebhyaḥ pūrvvaṃ sravati pītikā | tathā sirāsu viddhāsu duṣṭam agre pravarttate ||
1931 ed., 3.8.14 kṣīṇasya bahudoṣasya mūrcchayopadrutasya vā | bhūyo 'parāhṇe visrāvyāt tūttare 'hani vāyunaḥ ||
1931 ed., 3.8.15 saśeṣadoṣarudhiram api kuryād vicakṣaṇaḥ | na cātinisṛtaṃ kuryāc cheṣaṃ saṃśamanair jjayet ||
1931 ed., 3.8.17 tatra pādadāhapādaharṣacipyavātaśoṇitapādakaṇṭakavipādikāpādadārīprabhṛtiṣu rogeṣu kṣipramarmmopariṣṭād dvyaṅgule vrīhimukhena sirāṃ vyadhayet | ślīpadeṣu yathoktaṃ kroṣṭukaśirṣavātavedanāsu sakthisaṃsritāṃ | gulphasandher upari caturaṅgule apacyāmindrabaster adhastād dvyaṅgule | jānusandher upari caturaṃgule gṛdhrasyāmūrusaṃdhisanniviṣṭāṃ | galagaṇḍe śroṇipratisamantāt pravāhikāyāṃśūlinyāṃ parivarttikopadaṃśaśūkavyāpatsu meḍhramadhye | etenetarasakthibāhūvyākhyātau || viśeṣatas tu vāmabāhukurpparasandhāvabhyantarato bāhumadhye plīhni etām eva dakṣiṇabāhuyakṛddālye | etām eva ca kāsaśvāsayor apyādiśanti | gṛdhrasyāmiva vipaṃcyām vāmapārśvakakṣastanāntarayor antarasthām vidradhau pārśvaśūle ca | etām eva ca kaphodare | dakṣiṇapārśve bāhuśoṣāpabāhukayor bbāhumadhye eke vadanty aṃsamadhye trikasandhimadhyagatān tṛtīyake | skandhasandhigatānām anyatarapārśvasaṃsthitānāñ caturthake | hanusandhimadhyagatām apasmāre | śaṃkhasandhigatānām unmāde | jihvārogedī 3ṣv adhojihvāyāṃ | dantavyādhiṣu dantamūle | tāluni tālavye ca | karṇṇayor upari samantāt karṇṇaśūle tadroge ca | gandhāghrāṇe nāsārogeṣu nāsāgre | timirākṣipākaprabhṛtiṣv akṣcāmayeṣūpanāsyāṃ lālāṭīm āpāṃgī vā | etām eva śirorogādhimanthaprabhṛtiṣu ca rogeṣu |
1931 ed., 3.8.18 tatra durvviddhātividdhākuñcitā piccitā kuṭṭitā aprasrutānutīrṇṇā anteviddhāpariśuṣkākūṇitā vepitā anutthitaviddhā | avyadhyaviddhā śastrahatā tiryagviddhā | aviddhā vidrutā dhenukā punaḥ punarvviddhā marmmasirāsnāyvasthisandhiṣu viddhā ceti | viṃśatiṃ duṣṭavyadhyā bhavanti ||
1931 ed., 3.8.19 tatra sūkṣmaśastrapraṇidhānān nāsṛgvyaktaṃ sravati | tatra rujā śophau bhavataḥ | sā durvviddhā nāma | pramāṇātiriktaviddhāyāmantaḥ śoṇitam praviśatyatipravṛttirvvā bhavati sātividdhā nāma kuñcitāyām apyevaṃ | kuṇṭhaśastrapramathitāpṛthulabhāvam āpannā piccitā nāma anāsāditamantayoś ca bahuśaḥ | kuṭṭitākuṭṭitā nāma śītabhasmamūrcchābhir apravṛttaśoṇitā aprasrūtā nāma tīkṣṇamahāmukhaśastraviddhā anudīrṇṇā nāma alparaktasrāvinyanteviddhā nāma| kṣīṇaśoṇitānilapūrṇṇāpariśuṣkā nāma | caturthabhāgamāsāditā kiñcitpravṛttaśoṇitākūṇitā nāma | dutthānabandhodveṣiṇyāśoṇitasaṃmoho bhavati | sā vepitā nāma | anusthitāyām apyevamaśastrakṛtyā avyadhyā nāma | chitvāt ipravṛttaśoṇitā kriyāsaṃgrahakarī śastrahatā nāma | tiryakpraṇihitaśastrākiñciccheṣātiryagviddhā nāma | bahuśaḥ kṣatā hīnaśastrapraṇidhānenāviddhā nāma | anavasthitaviddhā vidrutā nāma | vyadhapradeśasya bahuśovaghaṭṭanādasaṃārohamāṇavyadhā raktasrāvinyatyarthaṃ dhenukā nāma | punaḥ punaḥ praṇidhānā sirāmarmmasnāyvasthisaṃdhiṣu viddhā rujāśophau vaikalyam maraṇam vā bhavati ||
1931 ed., 3.8.20 bhavanti cātra || sirāsuśikṣito nāsti calāhyetāḥ svabhāvataḥ | matsyavat parivarttante tasmād yatnena tāḍayet ||
1931 ed., 3.8.21 ajānatā gṛhīte tu śastre kāyanipātite | bhavanti vyāpadastv etā bahavaś cāpy upadravāḥ ||
1931 ed., 3.8.22 snehādibhiḥ kriyāyogair nna tathā lepanair api | yāṃty āśu vyādhayaḥ śāntiṃ yathā samyak sirāvyadhāt ||
1931 ed., 3.8.23 sirāvyadhaṃ cikitsārthaṃ śalyatantre vidhīyate | yathā samyak praṇihitā bastiḥ kāyacikitsite ||
1931 ed., 3.8.24 tatra snigdhasvinnavāntaviriktānuvāsitāsthāpitaviddhasirair mmanuṣyaiḥ pariharttavyāni || krodhāyāsamaithunadivāsvapnoccairbbhāṣyavyāyāmayānāsanānisthānacaṃkramaṇaśītavātātapaciruddhāsātmyājīrṇṇānyācalalābhātmāsameke manyante | vistaram eṣām upariṣṭād vakṣyāmaḥ ||
1931 ed., 3.8.25 bhavati cātra || sirāviṣāṇatumbībhir jjalaukābhiḥ padais tathā | avagāḍhaṃ yathāpūrvvaṃ kriyate duṣṭaśoṇitaṃ ||

iti śārīre 'ṣṭamo 'dhyāyaḥ ||

[Adhyāya 9. Draft based on MS H]

1931 ed., 3.9.1athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ ||
1931 ed., 3.9.3caturvviṃśatir ddhamanyo bhavanti | tās tu nābhiprabhavāḥ | tatra kecid āhur ācāryāḥ | sirāmanīsrotasāmavibhāgaḥ | sirāvikārā eva hi dhamanyaḥ srotānsi ceti | tat tu na samyagatrocyate | anyā eva hi dhamanyaḥ srotānsi sirāśceti | kasmād vyañjanānyatvāt mūlasanniyamāt karmmavaiśeṣyād āgamāc ca | kevalaṃ tu parasparapratānasannikarṣāt sadṛśakarmmatvāt saukṣmyāc ca vibhaktakarmmaṇām apyavibhāga eva karmmasu bhati |
1931 ed., 3.9.4tāsāṃ khalu nābhiprabhavānām ūrddhagā daśa daśa cādhogāminyaś catasras tiryaggāḥ |
1931 ed., 3.9.5ūrddhvagāḥ | khaluśabdasparśarūparasagandhapraśvāsocchvāsaprakṣitajṛmbhitahasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīran dhārayanti | tās tu hṛdayam abhiprapannās tridhā tridhā jāyante | tāstriṃśat tāsāṃ tu vātapittaśleṣmaśoṇitarasān dve dve vahatastā daśa | śabdasparśarūparasagandhān aṣṭābhir gṛ hīte | dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti | dvābhyāṃ svapiti dvābhyāṃ prativudhyate | dve asravāhinyo dve stanyas triyā vahataḥ stanasaṃśritā | eva śukraṃ nara sya stanayor abhivahatas tās tv etās triṃśat savibhāgā vyākhyātāḥ | etābhir ūrddhvan nābher udarapārśvapṛṣṭhoraḥ skandhagrīvāśīrṣavāhavo dhāryante yāpyante ||
1931 ed., 3.9.6bhavati cātra ||
1931 ed., 3.9.11pañcādhibhūtās tv atha pañcakṛtvaḥ pañcendriyam pañcādha bhāvayanti |
pañcendriyaṃ pañcādha bhāvayitvā paṃcatvam āyānti vināśakāle ||
1931 ed., 3.9.7adho gatāmās tu vātamūtrapurīṣaśukrārttavān abhivahanti | tās tu pittāśayam abhiprapannās tatrasthām annapānarasam abhipakvam auṣṇād vivecayantyo 'bhivahantyas tarpayanti || ūrddhvagānān tiryaggānāñ ca rasasthānāñcābhipūrayanti | tatra mūtrapurīṣasvedām̐ś ca vivecayaṃty āmapakvāśayāntare tridhā tridhā prajāyante tāṃs triśat | tāsān tu vātapittakaphaśoṇitarasān dve dve vahatas tā daśa | dve annavāhinyau | antrāsrite toyavaha dve dve mūtravastim abhiprapanne | śukraprādurvbhāvāya ca dve | evaṃ raktam abhivahate | nārīṇām ārttavasaṃjñe dve | varccāniḥsarataḥ sthūlāntraprativaddhe dve | aṣṭāv anyas tiryaggās tāḥ khedam arppayanti | tāstvetās triṃśat saṃvibhāgā vyākhyātāḥ | tābhir adho nābheḥ pakvāsayakaṭīmūtravastigudameḍhrasakthīni dhāryante |
1931 ed., 3.9.8bhavati cātra ||
1931 ed., 3.9.8.1adhogatāmās tu kurvvanti karmmāṇy etāni sarvvaśaḥ |
tiryaggās tveva vakṣyāmi karmma cāsāṃ yathātathaṃ ||
1931 ed., 3.9.9tiryaggānāṃ tu catasṛṇām ekaikā śatadhā sahasradhā ca bhidyante | tāstvasaṃkhyeyā tābhir idaṃ śarīraṃ gavākṣitaṃ vivaddham ātatañ ca tāsāñ ca sukhāni romakūpaprativaddhāni yaiḥ sveda prasravati rasaś cābhis antarppayati | antarvvahiś ca tābhieva cābhyaṃgapariśekāvagāhāvalepanavīryāṇyantaḥ śarīram abhiprapadyante | tvacivipakvāni tābhir eva ca sparśaśubhamaśubham vā gṛhīte tāś catasro dhamanyaḥ sarvvāṅgagatāḥ savibhāgā vyākhyātāḥ ||
1931 ed., 3.9.10bhavataś cātra ślokau ||
1931 ed., 3.9.10.0dhamanyaḥ sarvve evās tāḥ pratibaddhā yathendriyaṃ |
jāgratāṃ svapatām vāpi vahatā īndriyagocare ||
1931 ed., 3.9.10.1yathā svabhāvataḥ khāni mṛṇāleṣu viśeṣu ca |
tathaiva tāsāṃ dvārāṇi raso yair upacīyate ||
1931 ed., 3.9.12ata ūrddhvaṃ srotasāṃ mūlaṃ viddhalakṣaṇaṃ vyākhyāsyāmaḥ | tāni tu prāṇān nodakarasaraktamāṃsamedomūtrapurīṣaśukrārttavavahāni yeṣv adhīkāraḥ | eṣāṃ viśeṣāvahavaḥ | teṣāṃ mūlaṃ dayaṃ rasavahinyaś ca dhamanyas tatra viddhasya krośanavinamanabhramaṇāni saṃjñānāśo maraṇañ ca | annavahe dve tayor mmūlamāmāsayonnavāhinyaś ca dhamanyaḥ | tatra viddasya prāṇavahaviddhavat maraṇaṃ | talliṅgaś ca raktavahe dve tayor mūlaṃ yakṛtplīhānau tatra viddhasya śyāvāṅgatā jvaraḥ pāṇḍutādāhaṛ śoṇitābhigamanañ ca | mānsavahe dve tayor mmūlaṃ snāyustvagraktavahāś ca nāḍyas tatra viddhasya śvayathur mmāṃsaśoṣaḥ śirāgranthayor mmaraṇañ ca | medovahe dve tayor mmūlaṃ kaṭīvṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgan tāluśoṣaś ca | mūtravahe dve tayor mmūlaṃ vastimeḍhrañ ca | tatra viddhasyānaddhavastitā mūtranirodhastavdhameḍhratā ca | purīṣavahe dve tayor mmūlam pakvāśayo gudaś ca tatra viddhasyānāho durggandhatāgrathitāntratā ca | śukravahe dve tayor mmūlaṃ stanau vṛṣaṇau ca | tatra viddhasya klaivyaṃ cirād vā pra sekaḥ praseke cālpaśukradarśanaṃ | sevanīcchedā pradurvbhāvo maraṇañ ca | srotoviddhan tu pratyākhyāyopakrameta | uddhṛtaśalyaṃ tu kṣatavidhānenopakramed iti |
1931 ed., 3.9.13ślokau ||
1931 ed., 3.9.13.2ya evaṃ na prajānāti srotasām mūlaniścayaṃ |
mahadbhayam avāpnoti na sa karmmasu siddhyati ||
1931 ed., 3.9.13.3yaḥ samyag etaṃ jānīyāt sa bhaved rājasammataḥ |
pūjārhobhiṣajāṃ hyeṣa iti dhanvantarer mmataṃ ||

iti dhamanīvyākaraṇaṃ śārīrannavamodhyāyaḥ ||

1931 ed., 3.10.1|| athāto garvbhiṇīvyākaraṇaṃ śārīram vyākhyāsyāmaḥ ||
1931 ed., 3.10.3tatra garbhiṇīm prathamadivasāt prabhṛtyādi sennityaṃ hṛṣṭaśucyalaṃkṛtavāsasā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavitavyaṃ | malinavikṛtahīnagātrāṇi ca na spṛśet | durggandhadurddaśanāni ca dūrata eva pariharet | vahin nniḥkṛṭāśūnyāgāracaity aśmaśānacaity avṛkṣasevāś ca krodhāyāsakarāṃś ca bhāvān uccair bhāṣyādikaṃ ca pariharet | udvejanīyāś ca kathāḥ śuṣkam paryuṣitaṃ kuthitaṃ klinnaṃ cānnanopayuñjīta yāni ca garbham vyāpādayanti | na ca tailābhyaṅgotsā danādīni niśeveta | na cāyāsayeccharīraṃ pūrvvoktāni ca pariharet | śayanāsanañ ca samṛddhās taraṇaṃ nātyucchritam apāśrayopetam asaṃvādham vidadhyāt | hṛdyaṃ dravamadhuraprāyasnigdhan dīpanīyaṃ saṃskṛtabhojanañ ca bhojayet sāmānyam etad ā prasavakālāt |
1931 ed., 3.10.4viśeṣatas tu garvbhiṇī prathamadvitīyatṛtīyeṣu māseṣu madhuraśītadravaprāyamāhāramā āseveta | caturthe māse payo navanītam āhāram āharet | pañcame kṣīrasarppiḥ saṃsṛṣṭaṃ | ṣaṣṭhe svadaṃṣṭrāsiddhasya sarppiṣā pakṣamātraṃ yuktyā yavāgūm pāyayet | saptame pṛthak parṇyādisiddham evam āpyāyyate garbhaḥ | aṣṭame khalvenāṃ vadarodakena valātivalāpayodadhimas tu tailamadhughṛtaśatapuṣpāmiśreṇāsthāpayet purāṇapurīṣaśuddhyartham anulomārthañ ca vāyos tataḥ payo madhurasiddhena tailenānuvāsayet | anulome hi vāyau sukham prasūyate | nirupadravāś ca bhavanti | ata ūrddhvaṃ snigdhābhir yavāgūbhir jjāṅgalarasaiś copahared ā prasavakālāt | evam upakrāntāsnigdhāvalavatīsukham anupadravā prasūyate |
1931 ed., 3.10.5navame māsi sūtikāgāram enāṃ praveśayet | praśaste tithyādau | tatreṣṭāgāraṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ śvetaraktakṛṣṇeṣu bhūmipradeśeṣu | vilvanyagrodhatindukanirmmitaṃ sarvvāgāran tat mayañ ca paryavanaddhaṃ samupaliptabhittiparicchadaṃ prāgdvāram udagdvāram vāṣṭahastāyata caturhastavistṛtaṃ rakṣāmaṃgalasampannam vidheyaṃ |
1931 ed., 3.10.7tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ pratisamantād vedanā bhavati | mūtramabhīkṣṇam prasicyate | yonimukhāc ca śleṣmā
1931 ed., 3.10.8prajāyiṣyamāṇāṃ tusvabhyaktām uṣṇodakapariṣiktagātrīṅ kṛtamaṅgalāmathenāṃ sa ghṛtāṃ yavāgūṃ kaṇṭhāt pītavatī mṛduni kṛtopadhānavistīrṇṇe śayane sthitāmābhugnasakthinīmuttānām aśaṅkanīyās tisraś catasraḥ pariṇatavayasaḥ | vrajananakuśalāḥ kalpitanakhyaḥ paricareyuriti ||
1931 ed., 3.10.9athāsyā viśikhāntaramanulomāyām anusukhamabhyaṃjyāt | vrūyāc cainām etāḥ subhage pravāhayaśceti | mā cāprāptāvīḥ pravāhiṣṭhāḥ | anāgatā svāviṣu pravāhamāṇāḥ | vadhiraṃ mūkaṃ srastahanuṃ mūrddhābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ kuvjaṃ vikaṭam vā janayati |tasmād anāgatāvī na pravāheta | sraste tu kukṣau vimukte garbhanāḍī pravandhe samūle śroṇīvaṃkṣaṇavastiśiraḥ supravāheta śanaiḥ śanais tato garbhayonimukhaṃ prapannagāḍhataram āviśalyabhāvāt |
1931 ed., 3.10.10tatra pratilom anupānaṃ pāyayet śosayet |
1931 ed., 3.10.12jātasyolvaṃ viśodhyāsyaṃ saindhavasarppiṣāṣṭāṃgulāvaśeṣāṃ nāḍīm vaddhayitvā kuṣṭhatailenābhyajya sūtreṇāvaddhya kumārasya grīvāyām vadhnīyāt |
1931 ed., 3.10.13atha kumāraṃ śītābhir adbhir āśvāsya jātakarmmaṇi madhusarppiranantāmiśraṃ vrahmīrasena suvarṇṇamaṅgulyā nāsikayā lehayet | sūtikāñ ca ghṛtatailayor anyatarasya mātrāṃ pipalyādi kaṣāyam anupānam pāyayet | valavatīm avalāṃ yavāgūn trirātram pañcarātram vā || ata ūrddhvaṃ snigdhenānnasaṃsarggeṇopacaret snehanity ā ca syāt |
1931 ed., 3.10.18prāyaścainām prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīm̐ś ca pariharet ||
1931 ed., 3.10.19bhavati cātra ||
mithyācārāt sūtikāyā yovyādhirupajāyate |
sa kṛcchrasādhyo 'sādhyo vā bhaveddhātvapakarṣarṇāt ||
1931 ed., 3.10.20tasmāt tāṃ deśakālau tu vyādhisātmyena karmmaṇā |
parīkṣyopacaren nityam evaṃ nātyayam āpnuyāt ||
1931 ed., 3.10.21athāmarāmapatantīm pātayet kaṇṭham asyāḥkeśaveṣṭitayāṅgulyā pramṛśet kaṭukā lāvukṛtavedhanasarṣapasarppanirmmocakair vvā kuṭatailair yonim udrūpayet | lāṅgalakīmūlakalkena vāsyāḥ pāṇipādatalam ālimpet | kuṣṭhalāṅgalakīmūlakalkam vā madyamūtrayor anyatareṇa pāyayet | śālimūlakalkam vā pi ppalyādikalkam vā madyena | siddhārthakakuṣṭhailālāṅgalakīmahāvṛkṣakṣīrasurāmaṇḍairāsthāpayet | etaiṣveva ca siddhena siddhārthakatailenottaracūrṇṇavastiś cāsyai dadyāt | hastena cāpaharet |
1931 ed., 3.10.22prajātāyās tu vastiśirodarayoniśūlaṃ raktaṃ saṃruddhya vāyuḥ karoti sa makkalaḥ | tatra yavakṣāracūrṇṇaṃ sarppiṣā sukhodakena pāyayet || lavaṇacūrṇṇam vā surāmaṇḍena | purāṇaguḍam vā trikaṭuka trijātakakustumvurumiśram vā khādayet | pṛthakparṇṇyādikvāthaṃ bhadradārumaricavacāsaṃsṛṣṭam pāyayet |
1931 ed., 3.10.23atha vālaṃ kṣaumaparihitaṃ kṣaumakārppāsās tṛtāyāṃ śāyayīta | nimvapīluparuṣaka śākhābhiś cainaṃ parivījayet | mūrddhni cāsya tailapicum avatārayet | dhūpayec cainaṃ rakṣoghnaiddhūpaiḥ | rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasujet | tilātasīsarṣapakaṇāś cātra prakiret | adhiṣṭhāne cāgnim prajvālayet | vraṇitopāsanīyañ cāvekṣyeta
1931 ed., 3.10.24tato daśamyāṃ mātāpitarau kṛtamaṅgalakautukau svastivācakapūrvvakaṃ nāma kuryāt āṃ | yathābhipretaṃ nakṣatran nāma vā |
1931 ed., 3.10.25tato yathāvarṇṇaṃ dhātrīm upasthāpayet | kṛṣāmasthūlām vayaḥsthāmam avyādhitām prasannakṣīrāmavalamvorddhastanīm avyaṅgām avyasanaṃ nījīvavatsāṃvatsalāṃ dogdhīm akṣudrāṃkule jātamato bhūyiṣṭaiś ca guṇair anvitām ārogyavalavṛddhaye kumārasya | tatrātikṛṣātisthūlāninditā vyādhitāś ca vyākhyātās tāviṣamadhātutvād rogān āpādayanti vālasya viśeṣataḥ | ūrdhvastanī karālaṃ kumāraṃ kuryāl lamvastanī nāsikāmukhaṃ cchādayitvā maraṇam āpādayanti | atha praśastāṃ śirasnātā mahadvāsasām udaṅmukhīm upaveśya dakṣiṇaṃ stanaṃ kumāraṃ pūrvvam pāyayet || anena mantreṇābhimantrya ||
1931 ed., 3.10.26catvāraḥ sāgarāḥ puṇyāḥ stanānāṃ kṣīravāhināṃ |
santu te śubhage nityaṃ vālasyānuvalapradāḥ |
1931 ed., 3.10.27piben vālomṛtarasaṃ payas tava śubhānane |
dīrgham āyur avāpnotu devāḥ prāśyāmṛtaṃ yathā ||
1931 ed., 3.10.31athāsyāḥ kṣīrasañjananārthaṃ yavagodhūmaśāliṣaṣṭikamāṃsakṣīrasurāsauvīrapiṇyāka rasonamatsyakaśerukāśṛṅgāṭakavidārīkandaśatāvarīviśamṛṇālanālikālāvukālaśākaprabhṛtīni vidadhyāt | atha tasyāḥ stanyam apsu parīkṣeta tac cec chītalam amalaṃ tanuṃ śaṃkhāvabhāsaṃ apsu caikībhāvaṃ gacchaty aphenilam̐ matraṇḍulaṃ na plavate sīdati vā tac chuddham iti vindyāt | tena kumārasyārogyaṃ bhavati ||
1931 ed., 3.10.32bhavati cātra ||
dhātryās tu gurubhir bhojyair vviṣalais tathā |
doṣā dehe prakupyanti tata stanyam praduṣyati ||
1931 ed., 3.10.37duṣṭaṃprāguktan tena śarīrāvyādhayaḥ prādurbhavanti | teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadham mātrayā kṣīrasya kṣīrasarppiḥ saṃyuktaṃ vidadhyāt | dhātryāś ca kevalaṃ | kṣīrānnād asya kalkī kṛtaṃ | dhātryāś ca pūrvvavat | annād asya kaṣāyādīnām ātmanyeva na dhātryāḥ ||
1931 ed., 3.10.44vālānāṃ gudapākeṣu pittaghnīṃ kārayet kriyāṃ |
rasāñjanam viśeṣeṇa pānālepanayorhitaṃ ||
1931 ed., 3.10.45kṣīrāhārasya siddhārthakavacāpayasyāśārivāvrahmīkuṣṭhasaindhavasiddhaṃ sarppiḥ pātuṃ prayacchet | kṣīrānnād asya madhukavacātriphalāsiddhaṃ | annād asya dvipañcamūlīkṣīratagarabhadradāruviḍaṅga- drākṣādisiddhaṃ tena kumārasyārogyavalamedhāyūṃṣi bhavanti |
1931 ed., 3.10.46vālaṃ punar ggātreṣu na gṛṅṇīyāt | na cainaṃ tarjjayet sahasā vā na prabodhayed vitrāsabhayāt | sahasā nāhared utkṣiped vātābhighātabhayān nopaveśayet kauvjabhayān nityaṃ cainam anuvartteta priyahitair eva m abhihitamanādyamapyabhivarddhate nityamudagrasatvasampannastv arogo bhavati ||
1931 ed., 3.10.47bhavati cātra ||
nāśucau visṛjed vālaṃ nākāse viṣameṇa ca |
noṣṇamārutavarṣeṣu rajodhūmodakeṣu vā ||
1931 ed., 3.10.48kṣīrasātmyatayākṣīramājaṃ gavyam athāpi vā |
dadyād astanyam aprāptau vālebhyo vīkṣya mātrayā ||
1931 ed., 3.10.49ṣaṇmāsāc cainam annam prāśayel laghuhitaṃ
1931 ed., 3.10.50nityam avarodhaś ca | syāt kṛtarakṣaḥ | upasarggabhayā grahopasarggebhyo rakṣyā vālā bhavanti ||
1931 ed., 3.10.51atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati || nakhadaśanair ddhātrīm ātmānañ ca paritudati dantān khādati kūjati jṛmbhate bhrūvāvutkṣipaty ūrddhvan nirīkṣate phenam udvamati sandaṣṭauṣṭhaḥ krūrabhinnārttasvaro niśi jāgartti durvvalomnāṅgo yathāpūrvvaṃ dhātryāḥ stanyan nābhilaṣatīti sāmānyaṃ grahopasṛṣṭalakṣaṇ uktaṃ | vistareṇotta re vakṣyāmaḥ ||
1931 ed., 3.10.52śaktimantaṃ cainaṃ jñātvā yathā svam vidyāṃ grāhayet |
1931 ed., 3.10.53athāsmai pañcaviṃśativarṣāya ṣoḍaśavarṣām patnīm āvahen mitradharmmārthakāmaprajāḥ prāpsyāmīti ||
1931 ed., 3.10.54bhavati cātra || ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatiḥ | yadyādhatte pumān garbhaḥ kukṣisthaḥ savipadyate |
1931 ed., 3.10.55jātovā ni ciraṃ jīved vā durvvalendriyaḥ |
1931 ed., 3.10.57tatra pūrvoktaiḥ kāraṇaiḥ prapatiṣyati garbha | garvbhāsayaśroṇīvaṃkṣaṇavastiśūlāni bhavanti | raktadarśanañ ca | tāsām pariṣekāvagāhālepanair upacaret kṣīrapānaiś ca | alpālpasyandate kṣīramutpalādi siddham vā pāyayet | saṃsramāne savātapārśvaśūlānāha mūtrasaṅgāḥ sthānāt sthānaṃ cotkrāmati garbhaḥ | tatra snigdhaṃ śītāḥ kriyāḥ | vedanāyāṃ mahāsahamadhukasvadaṃṣṭrakaṇṭakārikāsiddha payaḥ | kṣaudraśarkarāmiśram pāyayet | mūtrasaṅge darvbhādisiddhaṃ | ānāhe hiṃgusauvarccalaraso na siddhaṃ sravati rakte koṣṭhāt kaṇṭakārikāmṛtpiṇḍagairikasarjjarasāñjanacūrṇṇa yathālābhaṃnyagrodhāditvakpravālakalkan vā pāyayet | utpalādikase di siddham vā | vṛhatīdvayotpalaśārivāpayasyāmadhukasiddham vā | etenopavarttate rujasu garbhaś cāpy āyyate || māsānumāsikam vyavasthivyenodumvaraśalāṭusiddhena payasā bhojayet | atīte lavaṇaṃ varjyābhir uddālukādīnāṃ pācanīyopasaṃbhṛtābhir upakrāmet yāvanto māsā garbhasya tāvantyahāni vastyudaraśūle purāṇaguḍan dīpanīyasaṃyuktam pāyayed ariṣṭam vā | vātātapaśramasevinyā vātopahīhītatvāt srotasāṃ līyate garbhaḥ sotikālam avatiṣṭhamāno vyāpadyate | tāṃ mṛdunā snehādinā krameṇopacaret | utkrosarasaṃ yavāgūñ cālpasnehām prayacchet | kālātītasthāyini garbhaviśeṣato dhānyam udūkhalamusalenābhihanyāt | viṣamam vā yānāsanam upasevet | vātābhipanna eva śuṣyati garbhaḥ samātuḥ kukṣin na pūrayati | mandaṃ spandate ca taṃ vṛṃhaṇīyaḥ payobhir mmāṃsarasaiś copacaret | śukraśoṇitaṃ vāyunoparuddham anavaktrāntajīvam ādhmāpayatyudaran tat kadācid yadṛcchayopaśāntan naigameṣā pahṛtam iti vadanti | tam eva kadācit pravilīyamānam āpūryamāṇam vā nāgodaram ity āhus tatrāpi līnavat pratikāraḥ | nivṛttaprasavāyāḥ punaḥ ṣaḍbhyo varṣebhya ūrddhvam prasavatyāḥ kumāro 'lpāyur bhavati |
1931 ed., 3.10.59madhakuṃ śālivījañ ca payasyā suradāru ca |
aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī ||
1931 ed., 3.10.60vṛkṣādanī payasyā ca latā sotpalaśārivā |
anantā śārivā rāsnā padmam madhukam eva ca ||
1931 ed., 3.10.61vṛhatīdvayakāśmaryakṣīrīśuṃgātvaco ghṛtaṃ |
pṛthakparṇṇī valā śigra śvadaṃṣṭrā madhuyaṣṭikā ||
1931 ed., 3.10.62śṛṅgāṭakamvisaṃ drākṣā kaseru madhukaṃ sitā |
vatsaite saptayogāḥ syur arddhaślokasamāpanāḥ ||
yathākramaṃ prayoktavyā garbhasrāve payoyutāḥ |
kapitthavilvavṛhatīpaṭolekṣunidigdhikā ||
mūlāni kṣīrasiddhāni pāyayed bhiṣag aṣṭame |
1931 ed., 3.10.64navame madhukānantā payasyāśārivām pivet ||
payas tu śritaśītam praśasyate ||
1931 ed., 3.10.65sakṣīrā vā hitā śuṇṭhī madhukaṃ devadāru ca |
evam apyāyyate garbhas tīvrā ruk copaśāmyati ||
1931 ed., 3.10.67 atha garvbhiṇī vyādhyutpannāvātyayec charddayen madhurāmlenānnopahitena | anulomayec ca saṃśamanīyam mṛdu vidadhyāt | annapānayor iti | aśnīyāc ca mṛduvīryaṅ garvbhāviruddhām̐ś ca kriyāyogān vidadhīta iti ||
1931 ed., 3.10.68 suvarṇṇaṃ rṇṇacūsukṛdaṃ kuṣṭham madhuvacā ghṛtaṃ |
matsyākṣakaḥśaṃkhapuṣpī sarppiḥ kāñcanam eva ca ||
1931 ed., 3.10.69arkkapuṣpī madhughṛtaṃ cūrṇṇitaṃ kanakan tathā |
suvarṇṇacūrṇṇavaiḍūryaṃ svetā dūrvvā ghṛtam madhuḥ ||
1931 ed., 3.10.70catvāro 'bhihitāḥ prāsyā arddhaślokasamāpanāḥ |
kumārāṇām vapur mmedhā valārogyakarāḥ śubhā iti ||

iti garvbhiṇīvyākaraṇaṃ śārīre daśamo 'dhyāyaḥ || o ||

1931 ed., 3.10.70.1bhūtacintā śukraśuddhiṃ garbhasaṅkramaṇan tathā |
garbhavyākaraṇañ caiva kāyavyākaraṇañ ca yat ||
1931 ed., 3.10.70.2marmmasirāvibhaktiś ca sirātāḍanam eva ca |
dhamanīvyākaraṇa caiva garvbhiṇyāpūryate daśa ||

|| iti śārīrasthānaṃ samāptaṃ ||