MS Kathmandu NAK 1-1079: Śārīrasthāna

Published in by in .

  • National Archives of Kathmandu
  • Kathmandu, Nepal
  • Known as: 1-1079.
  • Siglum: N

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
Format pothi
Material paper
History
Date of production
Place of origin Nepal
Provenance [record of ownership]
Acquisition [how it was acquired]

  • N
athātaḥ sarvabhūtacintāṃ śārīraṃ vyākhyāsyāmaḥ ||
(From folio )
sarvabhūtānāṃ kāraṇam akāraṇaṃ satvarajastamo kṣaṇlakṣaṇam aṣṭarūm akhilasyacsya jagataḥ saṃbhavahetur avyaktannāma | tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānaṃ | samudra ivādakaujasām bhāvānān
tasmād avyaktāmmahān uctpadyate talliṅga eva | talliṅgāc ca matastallakṣaṇa evāhaṅkāra utpadyate | sa trividhau vaikārikastejaso bhūtādir iti | tatra vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante | tad yathā śrotratvakcackṣujihvāghrāṇovāgmastopasthapāyupādamanāṃsīti | tatra pūrvāṇi pañca buddhīndriyāṇi | itarāṇi pañca karmendriyāṇi | ubhayātmackam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante || tad yathā || śabdatanmātraṃ sparśatanmā rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti || tebhyo bhūtāni vyomanilānalajalorvyas tebhyastadviśeṣāḥ | śacbdasparśarūparasagandhāḥ | evam etāni caturviṅśati tatvāni vyākhyātāni bhavanti |
tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ | karmecndriyāṇāṃ yathāsaṃkhyavacanānānandavisargaviharaṇāni ||
avyaktam mahān ahaṅkāraḥ pañcatanmātrāṇi | ceṣṭaty aṣṭau prakṛtayaḥ | śeṣāḥ ṣoḍaśa vikārāḥ
svaṃ svaṃś caiṣāṃ viṣaye vibhutvaṃ || svayam adhyātmadhidevan tuc | atha buddhe brahmī | ahaṅkārasyeśvaraḥ manasaś candramāḥ diśaḥ śrotrasya | tvaco vāyuḥ sūryaś cakṣuṣaḥ rasanasyāpaḥ | pṛthivī ghrāṇacsya | vācogniḥ hastayor indraḥ | pādayor viṣṇuḥ | pāyor mitraḥ prajāpatir upasthasyeti |
tatra sarvva evācetana eṣa vargaḥ | puruṣaś ca pañcaviṅśatiś cetayitā | sa tu karaṇakāryasamprayuktāḥ | satyapyācaitanye pracdhānasya puruṣakaivalyārthām pravṛttam upadiśanti | kṣīrādīṃś cātra henudāharanti |
ata ūrdhvam prakṛtipuruṣayoḥ sādharmyavaidhacrmye vyākhyāsyāmaḥ || ubhāvapyanādī ubhāv amyanantau | ubhāv apy anityau | ubhāv apy aparau | ubhāv a(From folio )Lpy aliṅge | ubhau ca sarvagatāv iti || ekā tu prakṛtir acetanātiguṇā bījadharmiṇī | prasavadharmiṇī amadhyasthadharmicṇī ceti | bahavas tu puruṣā cetanāvantaḥ | aguṇā abījadharmiṇo madhyasthadharmiṇaś ceti ||
tatra kāraṇānurūpaṃ kāryam iti kṛtvā sarva ecvaite viśoṣāḥ | satvarajastamomayā bhavanti || tadañjanatvāt tanmayatvāc ca | tadguṇa eva puruṣo bhavatītyeke bhāṣante ||
vaidike tu svabhāvo niyatiḥ kālaḥ pariṇāmastatheśvaraḥ | yadṛccheti ca manyante prakṛtiṃ pṛthudarśinacḥ |
tato jātāni bhūtāni tadguṇāny eva nirdiśet || tebhyas tallakṣaṇoḥ kṛtsno bhūgrām aprajāyate |
tasyopayogobhi hitañ cikitsāmprati c sarvadā || bhūtebhyoṣiparet tasmān nāsti cintā cikitsite ||
yato bhihitan tat sambhavadravyasamūho bhūtādir ukta iti | bhautikāni cendriyāṇy āyurvede varṇyante tathaivendriyārthaḥ ||
bhavati cātra ||
indriyair iyandriyārthan tu svaṃ svaṅ gṛhṇāti mācnavaḥ |
niyatan tulyayonitvān nānyenānyam iti sthitiḥ ||
na cāyurvedaśāstreṣūpadiśyante sarvagatākṣetrajñā nityāś ca asarvagatecṣu ca kṣetrajñeṣv anityeṣu ca puruṣakhyāpakāṃ hetūn tudāharanti | āyurvedasiddhāntād asarvagatā kṣetrajñā'n ity āś ca tiryagyonimānuṣadeveṣu ca sañcaranti | dharmādharmanimittan ta ete numān agrāhyāś carācḥ || paramasūkṣmāś cetati nāvantaḥ | śāśvatāḥ śukrārttavayos sa sannipāteṣv abhivyajyante | yato bhihitam pañcamahābhūtaḥ śarīrisamavācyaḥ puruṣa iti || sa khalv eṣa karmapuruṣacikitsāyām adhikṛtaḥ |
tasya khalu sukhaduḥkhecchādveṣaprapannaḥ prāṇāpānau nimeṣonmeṣau buddhir manaḥ | saṃkalpo vicārariṇānusmṛtijñānam adhyavasāyo vicṣayopalabdhiś ca guṇāḥ ||
sātvikās tu ānṛśaṃsyaṃ samvibhāgarucitātikṣāsatyaṃ dharma āstikyaṃ jñānaṃ buddhir medhā dhṛtir anabhicṭhaṅga ca || rājasās tu duḥkhabahulatā pradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvaṃ ahaṃkaro dambho māno harṣaḥ | kāmakrodhaś ceti || masās tu viśādinvanstikyam adharmaśīlatā buddhinirodhojñānaṃ durmedhastvam akacrmaśīlatā nidrālutvañ ceti ||
antarikṣās tu śabdaḥ sarvendriyaṃ sarvacchidrasamūho viviktatā ca || vāyavyās tu spaṣarśaḥ || sparśendriyacsarvaceṣṭāsamūhaḥ sarvaśarīraspandanalaghutā ca || tejasās tu rūpaṃ rūpendriyaṃ varṇṇaḥ santāpo bhrājiṣṭutāpaktir amarṣak tat taikṣṇyañ ca || āpyās tu rasārasendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaś ca c || pārthivās tu gandho gandhendriyaṃ sarvamūrrtisamūho gurutā ca ||
tatra satvabahulam ākāśāṃ | rajobahulo vāyuḥ | satvarajobahuclogniḥ | satvatamobahulo āpaḥ tamobahulā pṛthivī ||
bha ||
anyo nyānupraviṣṭāni sarvāṇy e(From folio )ni nirdiṣet |
sve sve dravyeṣu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate ||
aṣṭau prakṛtaya proktā vikārāś caiva ṣoḍaśaḥ | kṣectrajñaś ca sasena sutantra paratantrata iti ||

śā 1 ||

(From page colour folio A 1267_11_65(1st half) line no. 1 column no. 2) athātaḥ śukraśoṇitaviśuddhiṃ vyākhyāsyāmaḥ ||
vāta pitta śleṣma śoṇita kuṇacpa granthi pūti pūya kṣīṇa mūtra purīṣa retāṃsi prajotpādaneṣv aśagarthā
tena | pittavarṇṇavedanām pattena | śleṣmavarṇṇavedanaśleṣmaṇā | śoṇitavarṇṇa pittavedanaṃ śoṇitena kuṇapañ ca raktena c | granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśoṇitābhyāṃ | kṣīṇaśukrapittamārutābhyāṃ || mūtrāpurīṣagandhi sannipātena | teṣu c kulaṇaṇapa granthi pūti pūraya retasaḥ | kṛcchrasādhyāḥ | mūtrapurīṣareta...
bhir doṣaiḥ | śoṇitacaturthaiḥ pṛthakdvandvais tribhiḥ samastaiś copasṛṣṭam abījam bhavati | tad api doṣavarṇṇavedanāticbhir vijñeyaṃ | teṣu kuṇapagranthipūtipūyaprakāśat tad asādhyaṃ sādhyam anyac ceti ||
bhavanti cātra || teṣv ādyāṃ śukradoṣāṃs trī snehasvedādibhir jayet | kriyāvicśeṣair matimāṃs tathaivottarabastibhiḥ ||
tatra vātātmake retasi bilvavidārīkṣīram āsthāpanaṃ | madhūka snā devadāru sarala vipakvan tailam uttarabastiṣu vidadhyāt | dāḍima mātuluṅga phala saindhava kṣāra vasukavacśira siddhaṃ sarppiḥ pāyayet ||
piḍrātmaka retasi payasyā | śrīparṇṇīmadhukaviparkaṃ kṣīram āsthāpanaṃ | madhukaviparkatailam anuvāsanaṃ c tad evottarabastiñ ca vidadhyāt | kaṇṭhekṣu śvadaṃṣṭrā guḍū madhuparṇṇī bhṛṇa pañcamūlale siddhaṃ sarpiḥ pāpayet ||
śleṣmātmake retasi rājavṛkṣakaṣāyam āsthāpanaṃ | pippalīviḍaṅgamadhuviparkan tailam anuvāsana tad evocttarabastiñ ca vidadhyāt | pāṣāṇabhedaka kāśmamalaka pippaltī vaśuka vasira siddhaṃ ghṛtaṃ prayacchet pānārtham ||
śloka ||
pāyayet macnujan sarpir bhiṣaj choṇitaretasi || dhātakīpuṣpakhadiradāḍimārjjanasādhitam ||
kuṇapākhyo pibet sarpis sālasārādisādhitaṃ granthibhūte smabhi siddham pālāśe cāpi bhasmani ||
parūṣakaṭāṭādibhyām pūyābhec cāpi sādhitaṃ | prāguktaṃ vakṣyate yac ca tatñāyaṃ kṣīṇaretasi ||
vidprare pāyayet sarppiś citrakośīrahiṅgubhiḥ |
snehādīnāṃ kramaṃ kuct ṣaṭkhapy eḍeṣu paṇḍitaḥ ||
asevaṇāc ciraṃ strīṇāṃ kriyāyogāt tathaiva ca |
kaṣāyakaṭutiktānāṃ dravyāṇāṃm atisevanāt ||
tathāmblalavaṇaṃ rūkṣaṃ suktam payuṣitan tathā ||
vegāghātāc ca yonīnāṃ gamanāc ca c praduṣyati ||
tathāvadoṣe ca snehādikarma sa padaset |
yathaivoktan tathaivottarabastiñ ca vidadhyāt ||
tatra vātātmake bhaṅgācbhadrarukāśyapaphalasindhaghṛtaṃ pāyayet |
payasthārya phala kṣīra vidā kṣīrodaL pāyasapittaṃ yonyā kṣārayet |
madhukamuṅgaparṇṇīkaṣāyam ācamanam ||
pittātmakecvārttave
kākolīkṣīravidārītkāthaṃ sarkarāyuktam pāyayet ||
madhūkapuṣpakāsmaryaphalatkāthaṃ phāṇitayuktaṃ candanapayasyākaclkaṃ pāyayet ||
nigvaraurikakaṣāyam acimanaṃ |
śleṣmātmake bhadraśriyakaṭukarohiṇīkaṣā yayet |
kṣīravṛkṣapravālakalkam vā |
tindukakapitthasalāducūrṇṇam vā kṣaudreṇa lehayet |
sarjathacvakalkaṃ yonyām vārayet ||
lodhratindukaṣāyam ācamanaṃ |
granthibhūte śṛṅgaverapāṭhācūrṇṇayuktāṃ śvetasurasāṃ prayacchetuā
kucṣṭhabhadradārukalkaṃ yonyāmvārayet |
teṣām eva kaṣāyam ācamanaṃ |
kuṇapākhye maṃjiṣṭhāśrayakaṣāyam pāyayet ||
kuṭujaphalabhadrapriyacandanaṃ vā śarkarāyuktaṃ |
pūyābhevātadecva prayacchet |
khadirārjunakalkaṃ yonyām vārayet |
tayor eva kaṣāyam ācamanaṃ ||
krimijāte viḍaṅgapāribhadrakamañjiṣṭhāckaṣāyaṃ pāyayet |
kṣaudrayuktaṃ surāṣṭhārocanākalkam bhadraśriyakalkayuktaṃ yonyām vārayet ||
tavakaṣāyam ācamanaṃ ||
bhavati cātra ||
vidhim uttarabastyan taṅ kuryād ārttavaśuddhaye |
kuryāt kalkam picūṃś cāpi pathyācmanānini ca ||
dugartvapūtisaṅkāśe majjābhe cāpi śoṇite |
pibed bhadraśriyatkāthañ candanakvātham eṭha vā ||
granthibhūte pibet pāṭhābhyūcṣaṇāvṛkṣakāni ca |
kṣāranāgarahiṅgūnān niḥkvāthasurasām pibet ||
evam aduṣṭaśukraḥ śuddhārttavām
ṛtau thama divasāt prabhṛti brahmacāriṇī snānanulepanāṅgalaṅkāra vilekhakhana virahitā divāsvapnāṃjanācśrū pātābhyaṅga nakha cchedana pradhāvana hasana kathanātiśabda śravaṇāyāsam pariharet kiṅ kāraṇaṃ divā svapantyā badhiraḥ ajerād andhaḥ | rodacnād vikṛtadṛṣṭiḥ | snānānulepanād duḥśīlaḥ | tailābhyaṅgā kuṣṭhī | nakhāvakarttanāt kunakhaḥ | pralekhanā lati || mārutoṣasevanād unmatto garbho bhavatīty evam etām pariharet | darbha saṃstaraṃ śārpinī karatacla sarovaparṇṇānām anyatama bhojinīṃ haviṣyan tryahaṃ bharttā rakṣet tataḥ | śuddhasnātān tu caturthyām anāhata vastravāsinīm alaṃkṛtāṃ kṛctamaṅgalaṃ svasti vācanām bhartur darśayed api tat kasya hetoḥ ||
bhavati cātra || pūrvam paśyed ṛtusnātā yāsan naram a...nā | tādṛśa janayet putraṃ bharttāran darśayet tataḥ ||
tato vidheya ṣuṃtrīyam upādhyāyas samācaret | karmāt te ca kraṃcma hy etam avekṣyeta vicakṣaṇaḥ ||
tato parāhṇe ṣumāṃ sarpiḥkṣīrābhyāṃ śālyodanam abhiprāśyam āsam brahmacārī | tailamāṣottarāhācrān nārīm upagacched rātrau sāmabhir abhiviśvāsya vikalpām evañ caturthyāṃ ṣaṣṭhyām aṣṭamyān | L (From folio A 1267_11_67(1st half)) (From folio A 1267-11+103612+103) payād ataḥ
param māsād upeyāl
labdha garbhā nna vata bhatpṛvāhassu lakṣmaṇā vaṭa suṅgā sahasrā dervā viśvarectasacaturo vā bindun dadyād dakṣiṇasāpuṭe kārśāyevāme strīkāmāyai na cainaj jiṣṇīved iti ||
śloka || c ślokā ||
spheṭivasisṛsadhubhamyay upa
sāsṛkṣutimaṃyan tu yad vā lākṣārasopasaṃ |
tad ārttavam prasusanti yac cādhbhyu na virajyate ||
tad evātiprasaṃgena c pravṛttananṛtāv api |
asṛgharaṃ vijānīyād rakṣaktalakṣathalakṣitaṃ ||
asṛgdaram bhavet sarvaṃ sāṅgamarddasavedanaṃ |
atipravṛttau c daurbalyam bhrama mūrcchā tamas tṛṣā ||
dāhaḥ pralāpaḥ pāṇḍutvan tandrā rogāś ca vātaḥ | taruṇyā hisevinyās talpopadravam bhavet ||
doṣair āvṛtam ārganvād ārttaṣa nasyati striyaḥ |
tatra mānsa kulatthāmbla tilamācṣasurā hitā || reṃ mūtram udatsvir va dadhisuktañ ca bhojane |
kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitaṃ ||
tathāpy asya vidhātavyam vidhācnaṃ raktapittavat |
dhrūvam caturṇṇāsāniṇyagarbhaṃ syād vidhipūrvakaḥ ||
kṣatrabījodakarkkunāt sāmagryād aṃjju
eva jātā rūpavattā mahāsandhāś cirāyuṣaḥ ||
bhavanty ṛṇasya moktāraḥ saputrāḥ putriṇā hitāḥ
ctatra tejodhātuvarṇṇānāṃ prabhava iti kṛtvā yadā garbhotpattāv apāndhā tu prāyam āhāram bhavati | tadā garbhasya gauratvaṃ pṛthivīdhātuprācyaḥ kṛṣṇatvaṃ | pṛthivyākāśadhātuprāyaḥ śyāmatvaṃ | yādṛgvarṇṇam āhāram upaseveta garbhiṇī tad varṇṇaḥ prajaty eke bhāṣante | yadhākṛṣṇapītaśvetāsubhūmiṣu | sarpavṛścikaṃ | lagoḍikādayaḥ
(From folio A 1267_11_67.jpg)