MS Kathmandu NAK 5-333: Śārīrasthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • National Archive, Kathmandu
  • Kathmandu, Nepal
  • Known as: 5-333.
  • Siglum: H

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin

  • H
athātaḥ sarvvabhūtacintāṃ śārīraṃ vyākhyāsyāmaḥ ||
sarvvabhūtānāṅ kāraṇam akāraṇaṃ satvarajastamolakṣaṇam aṣṭarūpam akhilasyāsya jagataḥ sa|| ||cmbhavahetur avyaktannāma || tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānāṃ | samudra ivodakaujasām bhāvānāṃ
tasmād avyaktān mahān utpadyate talliṅga eva | talliṅgāc ca mahatacs tallakṣaṇa evāhaṅkāra utpadyate | sa trividho vaikārikas taijaso bhūtādir iti | tatra vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante || tadyathā || śrotraṃ tvak cakṣur jjihvā ghrāṇo vāg ghastopasthapāyupādamanānsīti | tatra pūrvvāṇi pañca vuddhīndriyāṇi | itarāṇi pañca kaLrmmendriyāṇi | ubhayātmakam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante || tadyathā || śabdatanmātraṃ | sparśatanmātraṃ | rūpatanmātraṃ | rasatanmātraṃ | gandhatanmātram iti | tebhyo bhūtāni vyomānilānalajalor vvyastebhyas tadviśeṣāḥ śacbdasparśarūparasagandhāḥ | evam etāni caturvviṃśati tatvāni vyākhyātāni bhavanti |
tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ | karmmendriyāṇāṃ yathāsaṃkhyāvacanācdān ānandavisarggaviharaṇāni |
avyaktam mahān ahaṃkāraḥ pañcatanmātrāṇi cety aṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśavikārāḥ
svaṃ svaṃ svaiṣāṃ viṣaye vibhutvaṃ | svayam acdhyātmam adhidevan tu | atha vuddher vvrahyā | ahaṃkārasyeśvaraḥ | manasaś candramāḥ | diśaḥ śrotrasya | tvaco vāyuḥ | sūryaś cakṣuṣaḥ | rasanā...paḥ | pṛthivī ghrāṇasyac | vāco 'gniḥ | hastayor indra | pādayor vviṣṇuḥ | pāyor mmitraḥ | prajāpatir upasthasyeti |
tatra sarvva evācetanaḥ | eṣa varggaḥ | puruṣaś ca pañcaviṃśatitamaś cetayitā | sa tu karaṇakāryasaṃprayuktaḥ saty apy acetanye pradhānasya puruṣakaivalyārthān pravṛttim upadiśanti | Lkṣīrādīm̐ś cātra hetūr udāharanti ||
ata ūrdhvam prakṛtipuruṣayoḥ sādharmmyavaidharmmye vyākhyāsyāmaḥ || ubhāv apy anādī ubhāv apy anantau | ubhāv apy anityau | ubhāv apy aparau ubhāv apy aliṅgau ubhau ca sarvvagatāv icti || ekā tu prakṛtir acetanā triguṇā vījadharmmiṇī prasavadharmminī madhyadharmmiṇī ceti | vahavas tu puruṣāś cetanāv antaḥ | aguṇā avījadharmmiṇo prasacvadharmmiṇo madhyasthadharmmiṇaś ceti |
tatra kāraṇānurūpaṃ kāryam iti kṛtvā sarvva evaite ca viśeṣāḥ | satvarajastamomayā bhavanti | tad añcanatvāt tanmayatvāc ca tadguṇe eva puruṣo bhavatīty eke bhāṣante
vaidyake tu || svabhāvo niyatiḥ kālaḥ pariṇāmastatheś caraḥ |
yadṛcchati ca manyante prakṛtim pṛthucdarśiṇaḥ ||
tato jātāni bhūtāni tadguṇāny eva nirddiśet |
tebhyas tallakṣaṇaḥ kṛtsno bhūtagrāmaḥ prajāyate ||
tasyopayogo bhihitaś cikitsām prati sarvvadā |
bhūtebhyo pi paran tasmān nāsti cintā cikitsite ||
yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir uktaL iti | bhautikāni cendriyāṇy āyurvvede varṇṇyante tathaivendriyārthāḥ ||
bhavati cātra || indriyair indriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ |
niyataṃ tulyayonitvān nāmyenānyam iti sthitiḥ ||
na cāyurvvedaśāstreṣūpadiśyante || sarvvagatāckṣetrajñanityāś ca asarvvagateṣu ca kṣetrajñeṣv anityeṣu ca puruṣākhyāpakān hetūn udāharanti | āyurvvedasiddhāntād asarvvagatā kṣetrajñā nityāś ca | tiryagyocnimānuṣadeveṣu ca sañcaranti | dharmmādharmmanimittaṃ tu etenumānagrāhyāś carāḥ paramaśūkṣmāś cetanāvantaḥ śāśvatāḥ śukrārttavayoḥ sannipāteṣv abhicvyajyante | yato 'bhihitam yañ ca mahābhūtaḥ śarīrasamavāyaḥ puruṣa iti | sa khalv eṣa karmmapuruṣaś cikitsāyām adhikṛtaḥ |
tasya khalu sukhaduḥkhecchācdveṣaprayatnaḥ prāṇāpānau vuddhir mmanaḥ saṃkalpo vicāraṇānusmṛtijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ |
sātvikās tu ānṛśaṃsyaṃ samvibhāgarucitā titikṣā satyan dharmma āstikyaṃ jñānaṃ vuddhir mmedhā smṛtir anabhiṣvaṅgatā ca || rājasās tu duḥLkhavahulatāghradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvam ahaṃkāro dambho māno harṣaḥ kāmakrodhaś ceti || tāmasās tu viṣāditvaṃ nāstikyam adharmmaśīlatā vuddhinirodho 'jñānaṃ durmmedhastvam akarmmaśīlatā nidrālutvañ ceti ||
antarikṣās tu śabdaśacbdendriyaṃ sarvvacchidrasamūho viviktatā ca | vāyavyās tu sparśaḥ sparśendriyaṃ sarvvaceṣṭāsamūhaḥ sarvvaśarīspandaranaṃ laghutā ca | taijasās tu rūpaṃ rūpendriyaṃ varṇṇasantāpoc bhrājiṣṇutā paktir amarṣas taikṣṇyañ ca | āpyās tu raso ca rasendriyaṃ sarvvadravasamūho gurutā śaityaṃ sneho retaś ca | pārthivās tu gandho gandhendriyaṃ sarvvamūrttisamūho gurutā ca |
tactra satvavahulam ākāśaṃ | rajovahulo vāyuḥ | satvarajovahulo 'gniḥ | satvatamovahula āpaḥ | tamovahulā pṛthivī ||
bhavati cātra ||
anyonyāni praviṣṭānic sarvvāṇy etāni nirddiśet |
sve sve dravyeṣu sarvveṣāṃ vyaktalakṣaṇam iṣyate ||
aṣṭau prakṛtayaḥ proktā vikārāś caiva ṣoḍaśa |
kṣetrajñāś ca samāsena svatantraparatantrata iti ||

śārīrasya prathamo 'dhyāyaḥ || o ||

athātaḥ śukraśoṇitaviśuddhiṃ śārīraṃ vyākhyāsyāmaḥ ||
(From folio 159r : 6)
vātaL pitta śleṣma śoṇita kuṇapa granthi pūti pūya kṣīṇa mūtra purīṣa retāṃsi prajotpādaneṣv asamarthāni bhavanti |
teṣu vātavarṇṇavedanaṃ vātena | pittavarṇṇavedanaṃ pittena | śleṣmavarṇṇavedanaṃ śleṣmaṇā | śoṇitavarṇṇam pittavedanaṃ | śoṇitenac | kuṇapañ ca raktena | granthibhūtaṃ śleṣmavātābhyāṃ | pūtipūyanibhaṃ pittaśoṇitābhyāṃ | kṣīṇaśukraṃ pittamārutābhyāṃ | mūtrapurīṣagandhi sannipātena | teṣu kuṇacpa granthi pūti pūya retasaḥ kṛcchrasādhyāḥ | mūtrapurīṣaretasas tv asādhyā iti |
ārttavam api tribhir ddoṣaiḥ śoṇitacaturthaih pṛthak dvandvais tribhiḥ samastaiś copacsṛṣṭam avījan na bhavati | tad api doṣavarṇṇavedanābhir vvijñeyaṃ | teṣu kuṇapagranthipūtipūyaprakāśan tad asādhyaṃ sādhyam anyac ceti ||
bhavati cātra || teṣv ādyāḥ śuckradoṣās trī snehasvedādibhir jjayet | kriyāviśeṣair mmatimān tathaivottaravastibhiḥ ||
tatra vātātmake retasi bilvavidārīkṣīram āsthāpanaṃ | madhūka snā devadāru sarala vipakvan tailan tad uttaravastiṣu vidadhyāt || dāḍima mātulaṅga phala saindhava kṣāra vasukava-Lsira siddha sarppiḥ pāyayet ||
pittātmake retasi payasyā śrīparṇṇīmadhukavipakvaṃ kṣīram āsthāpanaṃ | sarjjadhavakalkaṃ yonyā dhārayet | madhukavipakvaṃ tailam anuvāsanaṃ | tad evottaravastiñ ca vidadhyāt | kāṇḍekṣu śvadaṃṣtrā guḍūcī madhucparṇṇī bhṛṇa pañcamūla siddhaṃ sarppiḥ pāyayet ||
śleṣmātmake retasi rājavṛkṣakaṣāyam āsthāpanaṃ | pippalīviḍaṃgamadhuvipakvan tailam anuvāsanan tad evottarava-cstiñ ca vidadhyāt | pāṣāṇabheda kāśmaryāmalaka pippalī vasuka vasira siddhaṃ ghṛtam prayacchet pā-nārthaṃ ||
bhavanti cātra ślokāḥ ||
pāyayen manujaṃ sarpir bhbhiṣa-ck choṇitaretasi | dhātakīpuṣpakhadiradāḍimārjjunasādhitaṃ ||
kuṇapākhye pibet sarppiḥ śāla-sārādisādhitaṃ || granthibhūte 'śmabhiḥ siddhaṃ pālāse cā pic bhasmani ||
parūṣakavaṭādibhyām pūyābhe cāpi sādhitaṃ || prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi ||
viṭprabhe pāyayet sarppiś citrakośīrahiṅgubhiḥ |
snehādīnāṃ kramaṃ kuryāt ṣaṭsv ateṣu paṇḍitaḥ ||
asevanāc ciraṃ strīṇāṃ kriyāyogāttathaiva ca |
kaṣāyakaṭutiktāLnāṃ drvyāṇām atisevanāt ||
tathā slaṃlavaṇaṃ rūkṣaṃ śuktaṃ paryuṣitan tathā |
vegādyātāc ca yogīnāṃ gamanāc ca praduṣyati ||
tathārttavadoṣe ca snehādikarmmam upadiśet |
yathaivoktan tathaivottaravastiñ ca vidadhyāt |
tatrāśaṇavātātmake bhaṅgābhacdradārukāśmaryaphalasiddhaṃ ghṛtam pāyayet |
payasyā kāśmarya phala kṣīra vidārī kṣīrodaka siddhaṃ vā kṛsarapāyasapiṇḍaṃ yonyān dhārayet |
madhukamuṅgaparṇṇīkaṣāyacm ācamanaṃ ||
pittātmake cārttave |
kākolīkṣīravidārīkvāthaṃ śarkkarāyuktam pāyayet |
madhukapuṣpa-kāśmaryaphalakvātham phānitayuktam vā candanapayasyākalkaṃ yonyācn dhārayet |
nimbagairikakaṣāyamācamanaṃ ||
śleṣmātmake bhadraśriyakaṭukarohiṇīkaṣāyam pā-yayet |
kṣīravṛkṣapravālakalkam vā |
tindukakapithaśalāṭuccūrṇṇam vā kṣaudreṇa lehayet |
sarjjadhavakalkaṃ yonyān dhārayet |
lādhratindukakaṣāyam ācamanaṃ ||
granthibhūte śṛṅgaverapāṭhācūrṇṇayuktaṃ śvetasurasām prayacchet |
kuṣṭhabhadradārukalkaṃ yonyāndhārayet |
teṣām eva kaṣāyam ācamanaṃ ||
kuṇapākhye mañjiṣṭhābhadraśriyakaṣāLyaṃ pāyayet ||
kuṭajaphalabhadraśriyacandanam vā śarkkarāyuktaṃ ||
pūyābhe vā tad eva prayacchet |
khadirārjjunakalkaṃ yonyāṃ hārayet |
tayor eva kaṣāyam ācamanaṃ ||
krimijāte vidañgapāribhadrakamañjiṣṭhākaṣāyam pāyayet |
kṣaudrayuktaṃ surāṣṭācṣṭrārocanākalkam bhadraśriyakalkaṃ yonyān dhāryet |
tayor eva kaṣāyam ācamanam bhavati ||
bhavati cātra ||
vidhim uttarabastyantaṃ kuryād ārtavaśuddhaye |
kuryāt kalkam piccūṃś cāpi pathyāny ācamanāni ca ||
durggandhapūtisaṃkāśe majjābhe vāpi śoṇite |
pibed bhadraśriyakvāthañ candanakvātham eva vā ||
granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛckṣakāṇi ca |
kṣāranāgarahiṃgūnān nikvāthaṃ surasām pibet ||
evam aduṣṭaśukraḥ śuddhārtavām ||
ṛtau prathama divasāt prabhṛti brahmacāriṇīṃ snānānulepanālaṅkāra viclekhana virahitān divāsvapnāñjanāśru pātābhyaṅga nakha cchedana pradhāvana hasana kathanātiśabda śravaṇāyāsām pariharet | kiṃ kāraṇaṃ divā svapatyā vikṛtadṛṣṭiḥ | snānānulepanād duḥśīlaḥ | vadhiraḥ | añjanād andhaḥ | rodanād tailābhyaṅgāt kuṣṭhī | nakhāvakarttanātL kunakhaḥ | pralepanāt khalatiḥ | mārutāyāsasevanād utmatto garbhbho bhavatīty evam etām pariharet || darbhbha saṃstaraṇa śāyinīṃ karatala śava parṇṇānām anyatama bhojinīṃ haviṣyaṃ tryahaṃ bharttā rakṣet tataḥ śuddhasnātān tu caturthyām anāhata vastravācsinīm alaṅkṛtāṃ kṛtamaṅgalasvasti vācanām bharttāran darśayed| api | tat kasya hetoḥ? ||
pūrvvam paśyed ṛtu-snātā yādṛśan naram aṅganā | tādṛśañ janayet putram bharttāran darśacyet tataḥ ||
tato vidheyaṃ putrīyam upādhyāyaḥ samācaret | karmānte ca kramaṃ hy etam avekṣyeta vicakṣa-ṇaḥ ||
tato 'parāhṇe pumān sarppiḥkṣīrābhyāṃ śālyodanam acbhiprāśya māsaṃ brahmacārī | tailamāṣottarāhārān nārīm upagacched rātrau sāmabhir abhiviśvāsya vikalpam evaṃ caturthyāṃ ṣāṣṭhyām aṣṭamyān daśamyāṃ dvādaśyāñ copeyā-cd
ataḥ | param māsād upeyāl |
labdha garbha nni va ca | teṣv evāhaḥsu lakṣmaṇā vaṭa śuṅgā sahade viśva devānām anyatamam abhiṣūyāt | trīṃś caturo vā bindūn dadyād dakṣiṇe nāsāpuṭe putrakāmāyai vāme strīkāmāyai na cainan niṣṭhīved iti || L
(From folio dscn 3140 fol 162 (bottom))
ślokāḥ ||
sphaṭikābhaṃ dravaṃ snigdhaṃ madhuram madhugandhi ca |
śukram icchanti kecit tu kṣaudratailasamaprabhaṃ ||
śaśāsṛkpratimaṃ yat tu yad vā lākṣārasopamaṃ | tad ārtavam praśansanti yac cā na virajyate ||
tad evātiprasaṅgena pravṛttam anṛtāvacpi | asṛgdaram vijānīyād raktalakṣaṇalakṣitaṃ ||
asṛgdaraṃ bhavet sarvvan sāṅgamarddan savedanaṃ | atipravṛttau daurbbalyam bhrama mūrcchā tamastṛṣā ||
dāhaḥ pralāpaḥc pāṇḍutvan tandrā rogāś ca vātajāḥ | taruṇyā hitasevinyās tad alpopadravam bhavet ||
doṣair āvṛtam ārggatvād ārttavan naśyati striyāḥ |
tatra māṃsa kulatthāmla tila-cmāṣasurā hitāḥ || pāne mūtram udaśvic ca dadhiśuktañ ca bhojane |
kṣīṇam prāgīritaṃ raktaṃ salakṣa-ṇacikitsitaṃ ||
tathāpyasya vidhātavyam vidhānaṃ raktapittavact |
dhruvañ caturṇṇāṃ sānnidhye garbhbhaḥ syādvidhipūrvvakaḥ ||
kṣettrabījodakatṛṇāṃ sāmagryād aṅkuro yathā ||
evaṃ jātā rūpavanto mahāsattvāś cirāyuṣaḥ ||
bhavanty ṛṇasya moktāram saputrāḥ putriṇāṃ hitāḥ ||
tatra tejodhātur varṇṇānām prabhava iti kṛtvā | yadā garbhbhāttāvayāndhātuLprāya māhāram bhavati | tadā garbhbhasya gauratvaṃ | pṛthivīdhātuprāyaḥ kṛṣṇatvaṃ | pṛthivyākāśadhātuprāyaḥ śyāmatvaṃ | yādṛkvarṇṇam āhāram upasevate garbhbhiṇī tādvarṇṇaḥprasavo bhavtīty eke bhāṣante | yathā kṛṣṇapītasvetāsu bhūmiṣu sa-cppavṛścikagalagoṇādayaḥ satvāḥ kṛṣṇapītasveta iti || tatra dṛṣṭibhāgam apratipannan tejo dhātur jjātyandhaṃ karoti | tad eva raktānugataṃ raktākṣaṃ | ślecṣmānugataṃ śuklākṣaṃ | pittānugatam piṅgākṣaṃ | vātānugatam vikṛtākṣaṃ ||
bhavanti cātra ||
viśuddhaḥpavano yasya nayane pratipadyate |
jāyate nayane tasya-c nimne kṛṣṇe site tathā ||
pittaṃ kaphayutaṃ yasya nirmmalaṃ yāti locane |
haripiṃglasamjñā vai jāyate tasya locane ||
vinirddhūtamalaḥ śleṣmā yadā vraja-cti locane |
tasya netre prakāśete śuklamaṇḍalamaṇḍale ||
raktaṅkaphayutaṃ yasya yadā vrajati locane ||
kapotanīle nayane rakte vā jāyate nṛṇāṃ ||
ghṛtakumbho yathā hy agnimāśritaḥ pravilīyate |
prasarppedārttavannāryāḥ puruṣasya samāgamāt ||
bīje tu vāyunā bhiLnne dvau jīvau kukṣim āgatau | yamāv ity abhidhīyete dharmmetarapurā kṛtau ||
miśribhāve yadā puṃso retas subahu nirmmalaṃ |
tadā prasūyate nārī garbhbhiṇī dārakadvayaṃ ||
miśrī bhāve striyāś caiva bahuśukraṃ yadā bhavet |
kanyādvayan tadāc nārī sūyate nātra saṃśayaḥ ||
āsevyo nāma bhavati strīpuṃsor alpabījayoḥ ||
sa śuklaṃ prāsya- labhate dhvajocchrāyam asaṃśayaḥ ||
yaḥ pūtiyonau jāyeta sac saugandhikasaṃjñitaḥ || sa yoniśephasorggandham āghrāya labhate balaṃ ||
sve gude brahmacaryād yā strīṣu svāsu pravartate | kumbhīkaḥ sa tu vijñeya īrṣyakaṃ śṛṇu cācparaṃ ||
dṛṣṭvā vyavāyamanyeṣāṃ vyavāyāya pravarttate | īrṣyakaḥ sa tu vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamaṃ ||
kaumāryāṃ yamtṛtau mohād aṅganeva pravartate | tatra strīr ece-cṣṭitākāro jāyate ṣaṇḍhasaṃjñakaḥ ||
ṛtau puruṣavac cāpi yadi yoṣit prapadyate | tatra kanyā yadi bhavet sā bhaven naraceṣṭitā ||
āsekyaś ca sugandhī ca kumbhīkaś cerṣyakas tathā | saśukrakās tv amī jñeyā hy aśukraḥ ṣaṇḍhasaṃjñakaḥ ||
anayor vviprakṛtyā tu teṣāṃ śukravahā-L sirā || harṣāt sphuṭatvam āyāṃti dhvajocchrāyantato bhavet ||
ākārācāracintābhir yādṛśībhiḥ samanvitau | strīpuṃsau tu bhaveyātāṃ tayor ggarbhbho 'pi tādṛśaḥ ||
yadā tu nārī-nārī ca maithunāyopakalpataḥ | muñcantaḥ śukram anyonyam anacsthis tatra jāyate ||
sarppavṛścikakuṣmāṇḍavikṛtākṛtayas tu te |
garbhbhā evamvidhāś cānye jñeyāḥ pāpa-kṛto bhṛśaṃ ||
garbhbho vātaprakopeṇa dauhṛde na vimānitaḥ | bhave-ct kubjo thavā kūni paṅgur mmūko tha mirmmiṇaḥ ||
mātāpitror anācārād aśubhaiś ca purākṛtaiḥ | vātādīnām prakopeṇa garbhbho vaikṛtam āpnuyāt ||
malālpatvād ayogāc cac vāyo pakvāsayasya ca | vātamūtrapurīṣāṇi na garbhbhasthaḥ karoti ha ||
jarāyunā mukhe cchanne kaṇṭhe- ca kaphaveṣṭite | vāyor ggatinirodhāc ca na garbhbhasthaḥ prarodi-cti ||
niśvāsocchvāsasaṃkṣobhaḥ svapnāṅ garbhbho 'tha gacchati | mātur nniḥśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān ||
sanniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavau | taleṣv asaṃbhavo yac ca romnām etat svabhāvataḥ ||
bhāvitā pūrvvadeheṣu satataṃ śāstrabuddhayaḥ |
bhavanti sttānabahulāḥ pūrvvaLjātismarā narāḥ ||
iti śārīraṃ dvitīyo 'dhyāyaḥ || ||
athāto garbbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ ||
saumyaṃ śukramārttavam āgneyam itareṣām apy atra bhūtānāṃ sānnidhyam asty anunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca ||
tatra dampatyoḥ samprayoge tejaḥ śarīrādvāyussamīrayati | tatra tejo 'nilasannipātāc chukraṃ cyutaṃ yonim abhiprapadyate | saṃsṛjyate cārttavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbbhāsayam anuprapadyate kṣettrajñaścetayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣo gantā sākṣī dhātā vaktā yaḥ ko 'sāvādya āyur ity evam ādibhiḥ paryāyavācakair nnāmabhir abhidhīyate | daivasaṃyogād akṣayo 'vyayo cintyo bhūtātmā satvarajastamobhir ddevāsurair aparaiś ca sahabhāvair vvāyunā preryamāṇo garbbhās ayam anupraviśati ||
tatra śukrabāhulyāt pumān ārttavabāhulyāt strī sāmyādubhasakaṃ ||
tatra ṛtudvādaśarātraṃ bhavati | tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyam punso bhavati | yac ca tatrādhīyate garbbhaḥ sapra(From folio !--dscn3143 fol 165 (1st half)--)savato vipadyate | dvitīye tigṛhe vipadyate || tṛtīye 'py evam asampūrṇṇo 'ṅgo 'lpāmaṃ 3yuś ca bhavati | tasmāt trirātram pariharet | na ca pravarttati raktabījaṃ pradiṣṭaṃ guṇakaraṃ bhavati | yathā nadyām pratisrovidravyaṃ pratikṣiptaṃ na pratinivarttate | tadvad bījaṃ draṣṭavyan tasmāt trirātran niyamavantīm pariharet | tatra ṛtudvādaśarātran dṛṣṭvā nārttavā bhavati | adṛṣṭārttavās tān eke bhāṣante ||
bhavati cātra ||
dine vyatīte niyataṃ saṃkucaty ambujaṃ yathā | ṛtau vyatīte nāryās tu yoniḥ saṃkucatis tathā ||
pīnaprasaṃnavadanāṃ praklinnātmamukhadvijāṃ | narakāmām priyakathāṃ srastakukṣyakṣimūrddhajāṃ ||
sphuradbhujakucaśroṇinābhyurujaghanasphicāṃ || harṣautsukyaparāś caiva vidyād ṛtumatīṃ striyaṃ ||
māsenopacitaṃ kāle dhamanībhyāṃ yad āgataṃ || īṣatkṛṣṇam vigandhañ ca vāyur yonimukhan nayet ||
tad varṣād dvādaśāt kāle varttamānam asṛkpunaḥ | jarāpakvaśarīrāṇām pañcāśād vinivarttate ||
yugmeṣu tu pumān prokto divaseṣv anyathābalā | puṣpakāle śucis tasmād apatyārthī striyaṃ vrajet ||
tatra sadyogṛhīta(From folio !--dscn3143 fol 165 (2nd half)--)garbbhāyāḥ śramo glāniḥ pipāsā sakthisadanam āṭopaḥ śukraśoṇitayor anubandhaḥ kharasphuraṇaṃ yonyāḥ ||
bhavati cātra || stanayoḥ kṛṣṇamukhatā romarājyuṅgamas tathā | prasekaḥ sadanañ cāpi garbbhiṇyā liṃgam ucyate ||
tataḥ prabhṛty eva ca vyavāyaṃ vyāyāmam atikarṣanaṃ | divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yān ārohaṇam bhayamutkaṭakāsanañ caikāntataḥ snehādikramaṃ śoṇitamokṣaṇañ cākālenāseveta |
tatra prathame māse kalalañ jāyate || dvitīye śoṇitoṣṇānilaiḥ pacyamāno mahābhūtānāṃ saṃjāto ghanañ jāyate | granthir yadi pumān | strī cetpeśī | napuṃsakaṃ ced arbbudam bhavati || tṛtīye hastapādaśirasām pañca piṭakā abhinirvarttante | sarvvāṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati || caturthe sarvvāṅgapratyaṅgavibhāgaś ca pravyakto bhavati || pañcame sarvvāṅgapratyaṅgavibhāgaś ca pravyaktataro bhavati | garbbhahṛdapravyaktibhāvāc cetanādhātur abhivyaktekasmāt tatsthānatvād garbbhaś caturthe māse abhiprāyam indriyārtheṣu karoti | (From folio !--dscn3144 fol 166 (1st half)--) dvihṛdayā ca nārī bhavati nimittāny ācakṣate | dvau hṛdayavimānanākukukūniṣaṇṛmvāman avikṛtākṣam anakṣam vānārīsutañ janayati | tasmāt sā yad icchet tat tasmai dāpayet | labdhadauhṛdāhivīryavantaṃ cirāyuṣañ janayati ||
bhavati cātra || indriyārthām̐s tu yānyāṃ sā bhoktumicchati garbbhiṇī | garbbhābādhabhayāt tām̐s tām bhiṣag āhṛtya dāpayet ||
samprāptadauhṛdam putram prajāyeta guṇānvitaṃ | alabdhadauhṛdāgarbbhe labhate cātmanivābhayam ||
yeṣu yeṣv indriyārtheṣu dauhṛdeyāvimānitā | prajāyeta sutaṃ sārttin tasmin tasmin tathendriye ||
rājā sandarśane yasyā daurhṛdañ jāyate striyaḥ | arthavantam mahābhāgaṃ kumāraṃ sā prasūyate ||
dukūlapaṭṭakauṣeyabhūṣaṇādiṣu dauhṛdā | alaṅkāreṣiṇam putraṃ lalitaṃ sā prasūyate ||
āsrame saṃyatātmānaṃ dharmmaśīlaṃ prajāyate | devatāpratimāyāṃ tu prasūto harṣadopamam || darśane vyāḍajātīnāṃ hiṃsāśīlaṃ prajāyate ||
godhāmāṃsāśinīputraṃ suṣu(From folio dscn3144 fol 166 (2nd half))psurmmāraṇātmakaṃ || gavāṃ māṃsena balinaṃ sarvvakleśasahaṃ sutaṃ |
māhiṣe daurhṛdāc chūraṃ raktākṣaṃ lomaśaṃ sutaṃ ||
ato bhukteṣu yā rīmabhidhyāyati daurhṛdam | || śarīrāhāraśīlaiḥ sā samānañ janayiṣyati ||
karmmaṇā coditañjantor bbhavitavyam punar bbhavet | yathā tathā daivayogād daurhṛdañ janayed dhṛdi ||
pañcame manaḥpratibuddhataram bhavati || ṣaṣṭhe buddhiḥ saptame sarvvapravyaktaṃ śarīraṃ || aṣṭame sthirībhavaty ojas tatra jāto na jīvati || nairṛtabhāgadheyatvāt tato balim mānsodanaṃ bhāgadheyan tasmai dāpayet || navamadaśamaikādaśadvādaśānām anyatamasmiñ jāyate | atho nyathāvikārī bhavati ||
mātus tu khalu rasavahāyānnābhyāṃ garbbhanāḍī pratibaddhā bhavati | māturāhārarasavīryam abhyavaharati || tenopasnehenābhivṛddhir asya bhavati | asañjātāṅgavibhāgam api niḥṣekānprabhṛtisarvvaśarīrānusāriṇīnāṃ rasavahānāṃ tiryaggatīnān dhamanīnām upasnehena jīvayati ||
garbbhasya khalu sambhavataḥ || pūrvvaṃ śiraḥ sambhavatīty āha (From folio dscn3145 fol 167 (1st half)) śaunakas tanmūlatvāt | ṇāṃ hṛdayam iti kṛtavīryaḥ | buddher manasaś ca sthānaṃ nābhir iti pārāsaryas tato varddhate derahadehinaḥ | prāṇaḥ pāṇipādam iti mārkkaṇḍeyas tanmūlatvāc ceṣṭāyāḥ | garbbhasya śarīram iti || subhūtigautamas tatra nibandhatvāt sarvvagātrasambhavasya tantu na samyak sarvvāṇy aṅgapratyaṅgāni yugapat sambhavanti | kāle garbbhasya sūkṣmatvān nopalabhyante | vaṃśāṅkuravac cūtaphalavac ca | tad yathā cūtaphalevipakve keśararamānsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāttānyeva taruṇenopalabhyante || sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ keśarādīnām pravyaktaṃ kālaḥ karoti | etenaiva vaṃśāṃkuro vyākhyātaḥ | evaṃ garbbhasya tāruṇye sarvveṣv aṅgapratyaṅgeṣu satsv api saukṣmyād anupalabdhis tāny eva kālaprakarṣāt pravyaktāni bhavanti |
pūrvvottarakālayogo nāstīti kevalan tu saukṣmyān nābhivyajyante | yathākālaṃ pravyaktāni bhavanti | tatra pitṛjamātṛjarasatmajasatvasātmyajāni śarīre lakṣaṇāni vakṣyāmaḥ || tatra keśasmaśrudantana(From folio !--dscn3145 fol 167 (2nd half)--)kharomāsthiretaḥprabhṛtīni pitṛjāni || māṃsaśoṇitamedomajjāhṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni | śarīropacayo balavṛddhir vvarṇṇasthitihāniś ca rasajāni | indriyāṇi jñānam āyuḥ sukhaduḥkhādikaṃ cātmanaḥ satvajāny uttaratra vakṣyāmaḥ | vīryamārogyam balaṃ varṇṇo medhā ca sātmyajaṃ ||
tatra yasyādakṣiṇe stane prākpayaso darśanaṃ | dakṣiṇakukṣimahatvañ ca rvvadakṣiṇaṃ sakthi utkarṣayati | bāhulyāc ca punnāmadheyeṣu dravyeṣu daurhṛdam abhidhyāyati | svapne copalabhate padmotpalakumudāmrāmrātakādīni pun nāmany eva vā prasannamukhavarṇṇā ca bhavetāṃ brūt putram iyam prajanayiṣyatīti || tad viparyaye kanyāṃ || yasyāḥ pārśvadvayam avanatam purastān nirggatam udaraṃ prāgabhihitañ ca lakṣaṇan tasyāḥ | napuṃsakam iti vidyāt | yasyā madhye nimno droṇī prābhūtamuyugma prasūyata iti ||
bhavati cātra || devatā brāhmaṇaparāḥ śucyo hitam itāśanāḥ | mahāguṇāḥ prasūyante viparītās tu nirgguṇāḥ ||
(From folio !--dscn3146 fol 168 (1st half)--) aṅgapratyaṅganirvṛttiḥ svabhāvād evajāyate | aṃgapratyaṃganirvṛttā ye bhavanti guṇāguṇāḥ || te vai garbbhasya vijñeyā dharmmādharmmanimittajāḥ ||

iti śārīratṛtīyo 'dhyāyaḥ ||

athāto garvbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ ||
śā.4.3 agnīṣomo vāyuḥ satvaṃ rajas tamaḥ | pañcendriyāṇi bhūtātmānaś ceti prāṇāḥ |
tasya khalu śukraśocṇitasyābhipacyamānasya kṣīrasyeva hi santānikāḥ saptatvaco bhavanti || tasāṃ prathamo vabhāsinī nāma yā sarvvavarṇṇān avabhāsayati | pañcavidhāñ ca cchācyām prakāśayati | sā vrīher aṣṭādaśabhāgapramāṇā | dvitīyā lohitā nāma ṣoḍaśabhāgapramāṇā | tṛtīyā śvetā dvādaśabhāgapramāṇā | carurthī tāmrāṣṭabhāgacpramāṇā | pañcamī vedanī nāma pañcabhāgapramāṇā | ṣaṣṭhī rohiṇī nāma vrīhipramāṇā | saptamī śukradharā nāma vrīhidvayapramāṇā || yato vakṣyatyudare vrīhimukhenāṅgulamaṅguṣṭhodaramātram vāvagāhyeti
kalāḥ khalvapi sapta sambhavanti dhātvāntarāśayamaryādāḥ || ślokau ||
Lyathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate | tathā hi dhātur mmāṃseṣu cchidyamāneṣu dṛśyate ||
snāyubhiś ca praticchannāṃ santatāṃś ca jarāyuṇā | śleṣmaṇā veṣṭitām̐ś cāpi kalābhāgām vidur vvudhāḥ ||
tāsaṃ prathamā māṃsadhārā nāma | tasyā māṃcsasirāsnāyudhamanīsrotasān navanavapratāni bhavanti ||
bhavati || yathā viṣamṛṇālāni vivarddhante samantataḥ | bhūmau paṃkodakasthāni tathā mānse sirācdayaḥ ||
dvitīyā raktadharā nāma mānsasyābhyantaratas tasyā śoṇitam viśeṣataḥ sirāsu ca yakṛtplīhnoś ca bhavati ||
|| bha || vṛkṣādyathā hi prahatāt kṣīriṇaḥ kṣīcram āmrayet | mānsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ sampravartate ||
tṛtīyā medodharā nāma medas tu khalu sarvvabhūtānām udareṣv asthiṣu ca mahatsu cāntarmmajjā ca bhavati ||
c bha || sthūlāsthiṣu viśeṣeṇa majjā tv abhyantarāsritaḥ | athetareṣu sarvveṣu saraktaṃ meda ucyate ||
caturthī śleṣmadharā nāma yā .......sandhiṣu sarvvaprāṇapratām bhavati ||
bha || snehābhyakte yathā hy akṣe cakraṃ sādhu pravarttate | sandhayaḥ sādhu varttante saṃśliṣṭā śleṣmaṇā tathā ||
L pañcamī purīṣadharā nāma caturvvidham apy annamāmāśayāt pracyutam pakvāsayopasthitaṃ dhārayati | koṣṭham vibhajati pakvāsayasthā ||
bha || yakṛtsamantāt koṣṭhañ ca tathāntrāṇi samāsritāḥ | uṇḍukaccham vibhajate malam maladharā kaclāḥ ||
ṣaṣṭhī pittadharā nāma yā caturvvidham aśitapītakādita līḍham iti pacati ||
bhavati cātra || aśitaṃ khāditaṃ pītaṃ līḍhaṃ yat koṣṭhagataṃ || tajjīryaticyathākālaṃ śoṣitam pittatejasā ||
saptamī śukradharā nāma yā sarvvaprāṇināṃ sarvvaśarīravyāpinī bhavati ||
bhavati cātra || yathā payasi sarppis tu guḍaś cekṣuracse 'iti yathā | śarīreṣu tathā śukraṃ nṛṇām vidyādbhiṣagvaraḥ ||
dvyaṅgule dakṣiṇe pārśve vastidvārasya cāpy avāddhu | mūtrasrotas tataḥ śukraṃ puruṣasya pravarttate ||
gṛhītacgarvbhāṇām ārttavavahānāṃ srotasāṃ vartmāṇy uparuddhāni garbheṇa bhavanti || tasmād gṛhītagarvbhāṇām ārttavaṃ na tu dṛśyate | tatas tad adhaḥ pratihatagatyūrddhvabhāgam upari copacīyamānam udare mucyate | śeṣaṃ corddhatarabhāgam āgatam payodharāv abhipratipadyete | tasmād garvbhiṇyaḥ pīLnonnatapayodharā bhavanti ||
yakṛtplīhānau śoṇitajau | śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhavaḥ | uṇḍukaḥ ||
bhavati cātra || asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ | taṃ pacyamānaṃ pittena vātaś cāpy anudhāvacti ||
tato 'syāntrāṇi jāyante gude vastiś ca dehinaḥ | tatrāsya mathyamānasya dhāmyamānasya rugmavat ||
jantoḥ saṃjāyate jihvā yayā vedayate rasān ||
śā.4.29
śā.4.30
śoṇitakaphapracsādajaṃ hṛdayaṃ | yadāsrayā hi dhamanyaḥ prāṇavahās tad viśeṣeṇa cetanāsthānam uktaṃ || tasmim̐stamasāvṛte sarvvaprāṇinaḥ svapanti ||
nidrān tu vaiṣṇaṃ vīpāpmānam upacdiśanti | sā svabhāvataḥ sarvvaprāṇino nispṛśati | tatra yadā saṃjñāvahāni srotānsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate || tadā tāmasī nāma nidrā bhavatyanacvabodhinī sā pralayakāle tamobhūyiṣṭhānāmahaḥsu ca niśāsu bhavati | rajobhūyiṣṭhā nāma nimittasatvabhūyiṣṭhānām ardharātre kṣīṇaśleṣmaṇām anilavahulānām mano bhighātāc ca vaikārikī ||
bhavanti cātra || hṛdayañ cetanāsthānaṃ muktaṃ suśruta dehinām | tamobhiLbhūte tasmiṃs tu nidrā viśati dehinaḥ ||
nidrāhetustamaḥ sattvaṃ bodhane heturucyate | svabhāva eva vā hetur ggarīyān parikīrtyate ||
pūrvvadehānubhūtām̐s tu bhūtātmā svapiti prabhuḥ || rajoyuktena manasā gṛhṇīte rthāṃ śubhāśubhāṃ ||
karaṇānāṃ tu cvaiguṇye tamasā bhipravarttate | asvapann api bhūtātmā prasupta iti cocyate ||
sarvvarttuṣu ca divāsvapnam pratiṣiddho 'nyatra grīṣmāt | pratiṣiddheṣv api pratiṣiddho cvālavṛddhakṣatakṣīṇamadyapītastrīyānavāhanādhvakarmmapariśrāntānām | abhuktavatāṃ medomārutakapharasakṣīṇānāṃ muhūrttam praśaṃsanti | rātrāv api khaluc jāgaritavatāṃ jāgaraṇakālārddhan divāsvapet | vikṛtis tu divāsvapno nāma tatra svapatāmadharmmaḥ sarvvadoṣaprakopaś ca tat prakopāt kāsaś cāsapratiśyāyaśiro gaucravāṅgamarddārocakāgnidaurvvalyāni bhavanti | rātrāv api khalu jāgaritavatāntanimittāsta eva doṣāḥ prādurvbhavanti ||
bhavanti cātra ślokāḥ || tasmān na jāgṛyād rātrau divā svapnañ ca varjjayet | jñātvā doṣakarāv etau vudhaḥ svapnam itaś caret mitaṃ ||
tathā hy aro...ḥ sumanā vaLlavarṇṇānvitā bhṛśaṃ | nātisthūlakṛṣaḥ śrīmān naro jīvet samā śataṃ ||
mūrcchā pittatamaḥ prāyā rajaḥpittānilādbhramaḥ | tamovātakaphātandrā nidrā śleṣmatamobhavā ||
nidrānāśonilāt pittātmanas tāpāt kṣayādapi | abhicghātāc ca bhavati pratyanīkaiḥ sa śāmyati ||
śā.4.43 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam || gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca ||
śā.4.44 śāligodhūmapiṣṭānnabhakṣyairaikṣavasaṃskṛtaiḥ || bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ ||
śā.4.45 rasairbileśayānāṃ ca viṣkirāṇāṃ tathaiva ca || drākṣāsitekṣudravyāṇām upayogo bhavenniśi ||
śā.4.46 śayanāsanayānāni manojñāni mṛduni ca || nidrānāśe tu kurvīta tathā'nyānyapi buddhimān ||
nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca | laṃghanaṃ raktamokṣaś ca manovyākulanāni ca ||
kaphamedovicṣārttānāṃ rātrau jāgaraṇaṃ hitam | divāsvapnaś ca bhṛṭchūlahikkājīrṇṇātisāriṇāṃ ||
śā.4.49 indriyārtheṣv asamvittir jjṛmbhanaṃ gauravaṃ klamaḥ | nidrārttasyaiva yasyehā c tasya tandrā vinirddiśet ||
garvbhasya khalu rasaguṇanimittātmā turāhāranimittā ca parivṛddhirvbhavati ||
bhavati cātra || dṛṣṭiś ca romakūpāś ca vardhante na c kadācana | dhruvāṇy etāni marttyānām iti dhanvantarer mmataṃ ||
śarīre kṣīyamāṇe pi varddhate dvāv imau sadā | svabhāvam prakṛtiṅ kṛtvā nakhakeśāv iti sthitiḥ ||
tisraḥ prakṛtayo bhavanti vātapittakaphanimittāḥ ||
L śuklaśoṇitasaṃyoge yo doṣas tūtkaṭo bhavet | prakṛtir jjāyate tena tāsāṃ me lakṣaṇaṃ śṛṇu ||
tatra vāta prakṛtijāgarūkaḥ śītadveṣī durvbhagastenonācryo mastarogāndharvvaḥ | sphuṭitakaracaraṇau rūkṣālpakeśaḥ smaśruḥ kaṭhimakrodhī dantakhādī alpavalo 'lpāyuś ca bhavati ||
bhavati cātra || adhṛtiradṛcḍhāsauhṛdayaḥ kṛtaghnaḥ kṛṣaparuṣo dhamanītataḥ pralāpī | drutagatiraṭano navasthitātmā nabhasi ca gacchati saṃbhrameṇa suptaḥ ||
avyavasthitacmatiś calacitto mandadantadhanasañcayamitraḥ || kiñcideva vilapaty anivaddhaṃ mārutaprakṛtireṣa manuṣyaḥ ||
pittaprakṛtis tu svedanaḥ śītasahoc durggandhī pītaḥ kālo vā | śithilāṅgastāmranakhanayanatālujihvauṣṭapādapāṇitalo durvbhago valīpalito sṛṣṭo vahubhuguṣṇadveṣī kṣiprakrodhaprasādaśīlo madhyamāyuś ca bhavati ||
bhavati cātra || medhāvī nipuṇamatir nnigṛhya vaktā tejasvī samitiLṣu durnnivāravīryaḥ | suptaḥ saṃ kanakapalāśakarṇṇikārāṃ saṃpaśyed api ca hutāśavidyudulkāṃ ||
na bhayāt praṇamet praṇateṣu mṛduḥ praṇateṣu ca sāṃvanadānaruciḥ | bhavatīha sadā vyathitāsyagaticḥ sa bhavediha pittakṛtaprakṛtiḥ ||
śleṣmaprakṛtis tu dūrvvedīsvaranistriṃśārddrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ | c kṛtajño dhṛtimān sahiṣṇur alolupo valavāṃściragrāhī dṛḍhavairodīrghāyuś ca bhavati ||
snighdāṅgaḥ sthirasuvibhaktacārugātro lakṣmīcvān jaladamṛdaṅgasiṃhaghoṣaḥ | suptaḥ san sakamalahaṃsacakravākān sampaśyed api ca jalāśrayān manojñāṃ ||
śā.4.75 dṛḍhaśāstramatiḥ sthiramitramanaḥ paricgaṇya cirāc ca dadāti vahuḥ pariniṣṭatavākyapadaḥ satataṃ gurumānakaraś ca kaphaprakṛtiḥ ||
dṛśyate prakṛtau rūpaṃ yadā doṣadvayasya tu || saṃsarggantam vijānīyāt saṃsarggas trividhaś cayaḥ ||
prakopo vānyato bhāvo kṣayo vā nopajāyate | prakṛtīnāṃ svabhāLvena jñāyante tu gatāyuṣaḥ ||
viṣajāto yathā kīṭo viṣeṇa na vipadyate | tadvat prakṛtibhir ddehas taj jātatvān na vādhate ||
prakṛtir iha narāṇāṃ bhautikī kecid āhuḥ pavanadahanatoyaiḥ kīrttitāstās tu tisraḥ | sthiravipulaśarīraḥ pārthivacś cet kṣamāvān śuciratha cirajīvī nābhasaḥ khair mmahadbhiḥ ||
śaucamāstikyam ābhyāso vedeṣu gurupūjanaṃ | priyātithitvamijyā ca vrahmakāyasya lakṣacṇam ||
sauryam ājñā mahābhāgyaṃ satataṃ śāstravuddhitā | bhṛtyānāṃ bharaṇañ caiva māhendraṃ kāyalakṣaṇaṃ ||
sahiṣṇutatā śītasevā paiṅgākhyaṃ haric keśatā | priyodakatvañ ca tathā vāruṇaṅ kāyalakṣaṇaṃ ||
madhyasthatā sahiṣṇutvam arthasyāgamasañcayau | mahāprasavaśaktiś ca kauvecraṃ kāyalakṣaṇam ||
gandhamālyapriyatvañ ca nṛtyavāditrakāmatā | vihāraśīlatā caiva gāndharvvaṅ kāyalakṣaṇam ||
prāptakārī dṛḍhotthāno dhrtimān smṛtimāñ chuciḥ | rāgadveṣabhayājñānair vvirjjito yāmyasatvavān ||
vrahmacaryavratajapaṃ homādhyayanasevinaṃ | jñānavijñānasampannam ṛṣisatvaṃ vidur naraṃ ||
saptaite sātvikāḥ kāyā rajasās tu nivodhame | aiśvaryavantaṃ raudrañ ca śūraṃ caṇḍam asūyakaṃ |
ekāśinaṃ tvaupadhikam āsuraṃ satvamīdṛśaṃ || ekāntagrāhitā raudryam asūyādharmma vākyatā |
bhṛśacmātmastavaś cāpi rākṣasaṃ kāyalakṣaṇaṃ || utsṛṣṭācāratā raukṣṇyaṃ sāhasapriyatā tathā ||
strīlaulupatvaṃ nairllajjyaṃ paiśāco guṇasaṃgrahaḥ || tīkṣṇam āyāsavakuclaṃ krodhanaṃ satvabhīrukaṃ |
vihārāhāra capalaṃ sarppasatvam vidur nnaraṃ || asamvibhāgam alasan duḥśīlamasūcakam |
laulupañ cāpy adātāraṃ pretasatvam viducr nnaram ||
pravuddhakāmāmasevī vā jasrāsāhāra eva ca | amarṣaṇo navasthānaḥ śākunaṃ satvam ucyate || ṣaḍ ete rājasāḥ kāyāḥs tāmasās tu nivodha me ||
durmmedhastvaṃ mandatā ca svapna maithunanity atā | nirākaṣṇutā śūcā vijñeyāḥ pāśavā guṇāḥ ||
anavasthitatā maurkhyaṃ bhīrutvaṃ toyakāmatā || parasparābhimarṣaś ca matsyasarvvātmakā guṇāḥ ||
satvavudhāṅgahīnaḥ syād āhāre kevale rataḥ | L priyārthakāmarahitaḥ satva vānaspate sthitaḥ naraḥ ||
ity ete trividhāḥ kāyāḥ proktā vairājasādayaḥ | vijñāya kāyaprakṛtim anurūpāṃ kriyāṃ cared iti ||
iti śārīraṃ caturtho dhyāyaḥ ||
athātaḥ śarīravyākaraṇaṃ śārītam vyākhyāsyāmaḥ ||
(From folio dscn3151fol173.jpg_top.jpg : 2)
śukraśoṇitaṅ garbhāsa ya stham āmaprakṛtivikārasammūrcchito garbha ity ucyate || tad acetanāvacsthitam vāyur vvibhajate teja enam pacati | āpaḥ kledayati | pṛthivī saṃhanti | ākāśam vivarddhayati | evam vivarddhitaḥ sa yadā hastapādajihvāghrāṇavadanakarṇṇādicbhir upetas tadā śarīram iti saṃjñāṃ labhate | tac ca ṣaḍ aṅgaṃ śākhāś catvāraḥ | madhyaṃ ṣaṣṭhaṃ śira iti ||
ataḥ param praty aṅgāni vakṣyante | mastakodarapṛṣṭhanābhilalāṭacnāsācivukagrīvā ity ete ekaikāḥ || karṇṇanetrabhrū vā ca sagaṇḍakakṣastanavaṃkṣyaṇavṛṣaṇapārśvasphikjānukurpparavāhuprabhṛtayo dve dve viṃśatir aṅgulyaḥ srotānsi vakṣyante ||
ity etat praty aṅgavibhāgam uktaṃ tvayābhihitāḥ kalā dhātavo maladharoś ca ||
āsayās tu vātapittaśleLṣmāmapakvāgnisūtrāṇāṃ sapta | strīṇāṃ garbhāsayoṣṭama iti |
sārddhatrivyāyāmānyantrāṇi puṃṣāṃ strīṇām arddhavyāyāmahīnāni |
śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotānsi narāṇām vahir mmukhāni | tāny eva strīṇām aparāṇi ca trīṇi | c dve stanayor aparam adhastād raktavāhi ca |
ṣoḍaśa kaṇḍarās tāsāñ catasraḥ pādayos tāvanta eva hastagrīvāpṛṣṭheṣu | tatra hastapādagatānāṅ kaṇḍarāṇāṃ nava nava pracrohā grīvāhṛdayanivandhanīnām meḍhraśoṇipṛṣṭhanivandhanīnāmadhogatānām nita mvam ūruvandhotkapiṇdīnāñ ca
māṃsasirāsnā yvasthidhamancnījālāni praty ekaṃ catvāri tāni maṇivandhanagulphasaṃśritāni | yair vagākṣitam idaṃ śarītaṃ |
ṣaṭ kūrccās te hastapādagrīvāmeḍhreṣu |
mahatyo mānsacrajjavals catasraḥ peśīnivandhanārtham pṛṣṭhavaṃśam ubhayato dve vāhye abhyantare ca dve |
sapta sīmanyastatra vibhaktāḥ śirasi pañca jihvāśepasorekaikās tāḥ parihartavyāḥ śastreṇa |
caturddaśās saṃhatās teṣāṃ trayo gulphajānuvaṃkṣaṇeṣu | etenetarasakthi vāhu ca vyākhyāLtau | trikaśirasorekaikaḥ |
caturddaśaiva sīmantāḥ | yair mmuktaḥ saṃhātāste khalvakadaśaikeṣāṃ |
triṇi ṣaṣṭyāśatānyasthām iti || vedavādinopabhāṣante | śalyatantreṣu trīṇyava śatāni | teṣāṃ saviṃśaty sthiśataṃ śākhāsu | saptadaśottacraṃ śataṃ śroṇīpārśvapṛṣṭhoras su |
grīvāyāṃ praty ūrddvan triṣaṣṭhir ekaikasyāṃ pādāṅgulyāṃ trīṇi triṇi tāni pañcadaśa talakūrccagulphasaṃśritāni | daśa pācrṣṇyām ekaṃ jaṃghāyāṃ dve jānunyekam ekam ūrūbhyāṃ | triṃśad evam ekasmin sakthini bhavanti | etena itarasakthi vāhu vyākhyātau || śroṇyām pañca | teṣāṃ gudabhaganitacmveṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśad ekasmin tāvantyeva dvitīye | pṛṣṭhe dvātriṃśad evāṣṭhāvurasi | dve akṣakasaṃjñe grīvāyāṃ nava kaṇṭanācḍyāṃ catvāti | dve hanusaṃjñe dantā triṃśan nāsāyān trīṇyekatāluni gaṇḍakarṇṇaśaṃkheṣv ekaikaṃ ṣaṭ chirasīti |
tān etān asthīni paṃcavidhāni bhavanti || tad yathā || kapālarūcakataruṇavalayanalakasaṃjñāni bhavanti | teṣāṃ jānurpparanitamvāḥ sagaṇḍutālumadhyaśiLraḥ su kapālāni | daśanās tu rucakāḥ | ghrāṇakaṇṭhakarṇṇākṣikūṭeṣu taruṇāni | pādahastagrīvāpṛṣṭheṣu valayāni | bhavati cātra ||
yathā hi sāro vṛkṣasya tiṣṭhaty abhyantarāśritaḥ |
evam asthīni jantūnāṃ śarīran dhriyacte tu taiḥ ||
tasmāc ciravinaṣṭe pi tvagmāṃse tu śarīriṇāṃ |
asthīni na viśyanti sāroṣa vidhīyate ||
māṃsāny atra nivaddhāni sirābhiḥ snāyubhis tathā |
asthīny āclambanaṃ kṛtvā na śīryanti patanti vā ||
sandhayo dvividhāś ceṣṭāvantaḥ sthirāś ca |
saṃkhyātās tu dve śate daśottare teṣāṃ śākhā aṣṭaṣaṣṭir ekonaṣaṣṭiḥ koṣṭhe grīvā yāṃcty urddhan tryāśītiḥ | ekaikasyān tu pādāṅgulyāṃ trayas trayaḥ | dvāvaṅguṣṭhe te caturddaśagulphajānuvaṃkṣyaṇeṣṭhekaikaḥ saptadaśaikasmin sakthini bhavanti | etena itarasakthi vāhuc ca vyākhyātau || trayaḥ kaṭīkapāleṣu caturvviṃśatiḥ pṛṣṭhavaṃśe | tāvantya eva pārśvayoḥ | aṣṭāvūrasi | tāvantya eva grīvāyān tu yaḥ kaṇṭhanāṇḍyāṃ hṛdayaklomāsa nāḍīṣv aṣṭādaśatāsvevanivaddhā | dantaparimāṇā dantamūleṣv ekaikaḥ | kākalake nāsāyāñ caikkekaḥ | dvau dvauvaLrtmmamaṇḍala yor nnetrāśritau | gaṇḍakarṇṇaśaṃkheṣv ekaikaḥ | dvau hanusaṃdhī dvāvupariṣṭād bhuvau śaṃkhayoś ca pañca śiraḥ kapāleṣv eko mūrddhri |
ta ete saṃdhayoṣṭavidhā bhavanti | tad yathā | korodūkhalasāmudgaprataratūnasīvanī vāyasatuṇḍamacṇḍalaśaṃkhāvartāḥ | teṣām aṅgulimaṇivandhagulphajānukūrppareṣu korāḥ saṃdhayaḥ | kakṣavaṃkṣaṇadaśaneṣū dūkhalasaṃjñā | aṃsam pīṭhagudabhaganitamveṣu sācmudrāḥ | grīvāpṛṣṭhavaṃśeṣu pratarāḥ | śiraḥ kaṭīkapāleṣu tūna sīvanī saṃjñāḥ | hanvorūbhaya ta stu vāyasa tuṇḍāḥ | kaṇṭhahṛdayanetravartmmaklomanāḍīṣu maṇḍalacsaṃjñāḥ | srotaśṛṃgāṭakeṣu śaṃkhāvartāḥ || teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
bhavati cātra || asnthāṃ tu saṃdhayo hyete kevalaṃ parikīrtictāḥ |
peśīsnāyusirāṇān tu sandhisaṃkhyān na vidyate ||
nava snāyu śatāni bhavanti | teṣāṃ śākhāsu ṣaṭ chatāni | dve śate triṃśac ca koṣṭhe grīvāyāṃ pratyurdhvaṃ saptatiḥ | ekaikasyāṃ pādāṅgulyāṃ ṣaṭnicitāni triṃśac ca | L tāvatya eva talakūrccagulpheṣu tāvatya eva jaṃghāyāṃ | daśa jānuni | catvāriṃśadūrvvāḥ | daśavaṃkṣaṇe | pañcāśat chatam evam ekasmin sakchini bhavanti | etena itarasakthi vahū vyākhyātau || ṣaṣṭiḥ kaṭyāḥ pṛṣṭhetvaśītiḥ | pācrśvayoḥ | ṣaṣṭiḥ | urasi triṃśat | ṣaṭtriṃśad grīvāyāṃ | mūrddhri catustriṃśat | eva navasnāyuśatāni vyākhyātāni bhavanti | mahāsnāyuṣu kaṇḍareti saṃjñā ||
c bhavanti cātra ślokāḥ || caturvvidhāni snāyūni nāsateṣān nivodha me |
pratānavanti vṛtāni susirāṇi pṛthūni ca ||
pratānavanti śākhāsu sarvvasaṃcdhi ṣu cāpy atha |
vṛtāni kaṇḍarāḥ sarvvā vijñeyā kuśalair iha ||
āmapakvāsayānteṣu susirāṇi pṛthūni ca |
pārśvorasi tathā pṛṣṭhe pṛthūlāni śiras c ca ||
naur yathā phalakās tīrṇṇā vandhanair vahubhir yutāḥ |
bhaved bhārasahā dṛḍhasandhisamāśritāḥ ||
eva, eva śarīresmin yāvantaḥ sandhayaḥ smṛtāḥ |
snāyubhir vvahubhir vvaddāstena bhārasahāḥ smṛtā ||
L na hy asthīni na peśyo vā na sirā na ca sandhayaḥ |
vyāpāditās tathā hanyur yathā snāyūni dehināṃ ||
yaḥ snāyūni vijānāni sa vāhyāsyantarāṇi ca |
sa guḍhāṃ śalyamudvarntun dehāc chakroti mānavaḥ ||
pañca peśīśatāni tāsācñ ca catvāt iṃ śaktāni śākhāsu | koṣṭhe ṣaṣṭhiḥ | grīvāyāṃ pratyurddhañ catvāriṃśat || ekaikasyāṃ pādāṃgulyāṃ tisrastisrastāḥ pañcadaśa | pañcadaśaprapecde pādopari | kurccasanniviṣṭās tāvantya eva | daśagulphatalayoḥ | gulphajānvontare viṃśatiḥ | pañca jānini | ūrvoddaśa | vaṃkṣaṇe daśa | śatam ekacsmin sakthini bhavantye na itara sakthi vāhū ca vyākhyātau || ekā meḍhra sevanyāṃ | apare dve vṛṣaśayoḥ | gude tisraḥ | sphicoś ca pañca pañca | dve vasti śiracsi | saptodare nābhyām ekā | pṛṣṭhorddhasaṃniviṣṭāḥ pañca pañca dīrghāḥ | pārśvayor daśa | dve vakṣasi | akṣakāṃ saṃpratisamaṃtāt sapta | dve hṛdyāmāsaye | ekābhyantarataḥ koṣṭhe | grīvāyāñ ca tasra | ekaikā galakālayoḥ | dve tāluni | jihvāyāṃ ṣaṭ | dve joṣṭhayoḥ | Lnāsāyāṃ dve | gaṇḍayoś catasraś catasraḥ | netrayor ddha | karṇṇayor dve | catasro lalāṭe | ṣaṭ chirasīti | tāny etāni pañca peśīśatāni puṃsām bhavanti |
strīṇāñ caturddaśāsyadhikā | daśa tāsāṃ stanayor ekaikasmin pañca pañca | yauvacne tāsāṃ parivṛddhir bhavati | apatyapathe catasras tāsāṃ dve prasṛte bhyantarataḥ | dve mukhāsrite ca | vṛtte dve garvbham āśritāḥ | tisraḥ śukrār bhavaḥ pravecśinyaḥ | tisra eva garvbhaśayyāyāṃ yatra garvbhas tiṣṭhati |
marmmasirādhamanīsrotasām anyatra vibhāgaḥ |
bhavati cātra || śaṃkhanābhyo kṛtir yonis tricr āvartā prakīrtitā |
tasyās tṛtīye tv āvarte garvbhaśayyā pratiṣṭhitā ||
yathā rohitamatsyasya mukham bhavati rūpataḥ |
tat sthānañ ca yathārūpaṃ garvbhaśacyyām vidurvvudhā ||
ābhugno 'bhimukhaḥ śete garvbho garvbhāśaye striyāḥ |
sa yoniṃ yāti śirasā svabhāvāt prasavam prati ||
tvak paryantasya dehasya yo yam aṅgaviniścayaḥ |
śalyajñānādṛte nāyaṃ varṇyate ṅgeṣu keṣucit ||
tasyānnisaṃśayaṃ jñānaṃ śalya harttābhi vāñcchatā |
dhāvayitvā mṛtaṃ samyagdraṣṭavyoṅgaviniścayaḥ ||
pratyakṣato hi yad dṛṣṭaṃ śāstradṛṣṭañ ca yad bhavet |
samāgatan tadubhayam bhūyo jñānam vivarddhayet ||
tasmāt samastacgātram avihatam adīrghavyādhipīḍitaṃ puruṣam apahṛtyāpagāyāṃ | vivaddhaṃ muñjavalvajaiḥ pañjarastamprakāśe deśe kothayet | samyak prakuthitañ coddhṛtyāya tad ehaṃc kṛtvo śīratṛṇeveṣu kurccādīnām anyatamena śanaiḥ śanair eva ghṛṣyatvagādīn sarvvaān eva vāhyābhyantarāna ṅgapratyaṅgaviśeṣān yathoktān lakṣayec cakṣuṣā ||
ślockau || na śakyañ cakṣuṣā draṣṭaṃ saukṣmyāsaukṣyataraṃ viduḥ |
dṛśyate jñānacakṣurbhis tapaś ca kṣurvbhis tapaś cakṣurvbhir evā |
śarīre cāpi śāstre ca dṛṣṭārthas tu viśāradaḥ |
dṛṣṭaśrutābhyāṃ sandehaṃ c vyaporabhate kriyām iti || ||
iti śārīre pañcamo dhyāyaḥ || ||
(From folio 177v5)
athātaḥ pratyekamarmmanirddeśaṃ śārīram vyākhyāsyāmaḥ ||
saptottaram marmmaśataṃ | tāni pañcavidhāni marmmāṇi bhavanti | tad yathā | mānsamarmmāṇi | śirāmarmmāṇi | snāyumarmmāṇi, asthimaLrmmāṇi | sandhimarmmāṇi | na khalu māṃsaśirāsnāyvasthisandhivyatirekeṇānyāni marmmāṇi bhavanti || yasmān nopalabhyante ||
tatraikādaśa māṃsamarmmāṇi, ekacatvāriṃśac chirāmarmmāṇi | saptāviṃśatiḥ snāyumarmmāṇi | aṣṭāv asthimarmmāṇi c| viṃśatiḥ sandhimarmmāṇīti | tad etat saptottaram marmmaśataṃ ||
eṣām ekādaśaikasmin sakthini bhavanti | etenetarasakthi bāhū ca vyākhyātau ca bhavataḥ | udarorasor ddvācdaśa | caturddaśa pṛṣṭhe | grīvāyām pratyūrddhvaṃ saptatriṃśat |
tatra sakthimarmmāṇi | kṣipratalahṛdayakurccakūrccaśirogulphendrabastijānuścāṇyūrvīlohitākṣāṇi ciṭipacñ ceti | etenetaratsakthibāhū vyākhyātau || udarorasos tu marmmāṇy anuvyākhyāsyāmaḥ || gudo bastir nnābhir hṛdayaṃ stanamūle stanalohite apālāye apastambhe cecti || pṛṣṭhamarmmāṇi tu | kaṭīkataruṇa | kukundaranitambe pārśvasandhibṛhatyaṃsaphalakrakanyāsau ceti || jatruṇa ūrdhvaṃ catasro dhamanyo ṣṭau mātṛkāḥ | dve kṛkāṭike | dve vidhure | dve phaṇe | dvāv apāṅgau | dvau śaṃkhau | dvāv āvartau | dvāv utkṣepau | ekā sthapaṇī | pañca sīmantāḥ | catvāri śṛṃLgāṭakānyeko 'dhipatir iti ||
tatra talahṛdayendrabastigudastanarohitāni | māṃsamarmmāṇi | nīladhamanī | mātṛkā sirāḥ śṛṅgāṭakāpāṅgasthapaṇīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohictākṣāṇy ūrvvyās sirāmarmmāṇi | ciṭipakakṣadharakurccaḥ | kūrccaśirobastikukṣāṇy ansavidhurotkṣepāḥ snāyumarmmāṇi | kaṭīkataruṇanitambānsaphalackaśaṃkhāny asthimarmmāṇi | jānukurpparasīmantā'dhipatigulphamaṇibandhakukundarāvarttakṛkāṭikāś ceti | sandhimarmmāṇi ||
tāny etāni marmmāṇi cpañcavidhāni bhavanti || tad yathā | sadyaḥprāṇaharāṇi | kālāntaraprāṇaharāṇi | viśalyaghnāni | vaikalyakarāṇi | rujākarāṇi ceti || tatra sadyaḥprāṇaharācṇy ekonaviṃśatiḥ | kālāntaraprāṇaharāṇi trayastriṃśat | viśalyaghnāni trīṇi | catuścatvāriṃśad vaikalyakarāṇi | aṣṭau rujākarāṇīti ||
bhavanti cātra ||
śṛṅgāṭakāny adhipatiḥ śaṃkhau kaṇṭhasirā gudaḥ |
hṛdbasti saha vai nābhyāṃ ghnanti sadyo hatāni tu ||
vakṣomarmmāLṇi sīmantās talaḥ kṣiprendrabastayaḥ |
kaṭīkataruṇe sandhī pārśvajo bṛhatī ca ye ||
nitambāv iti caitāni kālāntaraharāṇi tu |
utkṣepau sthapaṇī caiva, viśalyaghnācni nirddiśet ||
lohitākṣaś ca jānūrvvīkurccāciṭipakurpparā |
kukundare kakṣadhare vidhure sakṛkāṭike ||
ansānsaphalakāpāṅge, nīle manye phaṇec tathā |
vaikalyakaraṇāny āhu,r āvarttau dvau tathaiva ca ||
gulphau dvau maṇibandhau dvau dve dve kurccaśirāṃsi ca |
rujākarāṇi jānīyād aṣṭāv etāni buddhimān ||
cpañcoktāni vikalpāni marmmaṇāṃ karmmaṇām pṛthak ||
marmmāṇi nāma mānsasirāsnāyvasthisandhisannipātāḥ | teṣu svabhāvata eva prāṇās tiṣṭhanti | marmmasv abhihatās tām̐s tān bhāvān āpadyante ||
tatra sadyaḥprāṇaharāṇi | āgneyāni | agniguLṇeṣu kṣīṇeṣv āyuḥ kṣapayanti | viśalyaghnāni vāyavīyāni śastramukhāvaruddho yāvad atra vāyus tiṣṭhati tāvaj jīvaty uddhṛtamātre tu cśalye | marmmasthānāśrayo vāyur nniṣkrāmati | tasmāt saśalyo jīvaty uddhṛtaśalyo mriyate | vaikalyakarāṇi | saumyāni | somo hi śaityāt sthiratvāc ca prācṇāvalambanaṃ karoti | rujākarāṇi | agnimārutabhūyiṣṭhāni viśeṣeṇa tau rujākarau pāñcabhautikīñ ca rujām apare tv āhuḥ |
kecid āhur mmānsādīnāṃ csamastānāṃ samṛddhānāñ ca samavāyāt | sadyaḥprāṇaharāṇi | ekahīnānām alpānāñ ca samavāyakālāntaraprāṇaharāṇi | dvihīnānāṃ tu viśalyaprāṇaharāṇi | trihīnānān tu vaiguṇyakarāṇi | ekasminn eva rujākarāṇīti || Lyataś caivamato sthimarmmasv api kṣateṣu śoṇitāgamanam bhavati ||
bhavanti cātra ||
caturvvidhā yās tu sirāḥ śarīre, prāyeṇa tā marmmasu sanniviṣṭāḥ |
snāyvasthimāṃsāni tathaiva sandhī, santarppayantyopacayanti dehaṃ ||
ctataḥ kṣate marmmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti | vivarddhamānas tu sa mātariśvā rujāḥ sutīvrāḥ pratanoti kāye ||
rujābhibhūctas tu tataḥ śarīraṃ, pralīyate naśyati cāsya saṃjñā ||
etena śeṣaṃ vyākhyātaṃ ||
tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati | kālāntaraprāṇaharacm ante viddhaṃ vaikalyakaram bhavati | viśalyaghnañ ca vaikalyakaram bhavati | nānātīvrāṃ vedanāñ janayaṃti | vaikalyakaraṃ kālāntareṇa kleśayati | rujām vā karoti rucjākaraṃ cālpavedanāṃ karoti |
tatra sadyaḥprāṇaharāṇi saptarātrābhyantarāt mārayanti | kālāntaraprāṇaharāṇi pakṣāt māsād vā | teṣv api tu kṣiprāṇi kadācid āśu mārayanti | viśalyaprāṇaharāṇi Lvaikalyakarāṇi ca kadācid atyabhihatāni mārayanti ||
uta ūrdhvaṃ sakthimarmmāṇy anuvyākhyāsyāmaḥ || tatra pādasyāṅguṣṭhāṅgulyor mmadhye kṣipraṃ nāma marma ... madhyamāṅgulim anupūrvveṇa madhye pādatalasya talahṛdayan nāma cmarmma tatra rujāyām maraṇaṃ | kṣipratyopariṣṭād aṅgulam ubhayataḥ kūrcco nāma | ...ṇavepane bhavataḥ | gulphasandher adhaḥ kūrccaśiro nāma tatra rujācśophau bhavataḥ || pādajaṃghayos tu sandhāne gulpho nāma tatra rukastabdhasakthitā ca kuṇatā vā... pārṣṇim prati jaṃghāmadhye ndrabastir nnāma marmma tatra śoṇitakṣacye maraṇaṃ | jaṃghorvvoḥ sandhāne jānur nnāma tatra khañjatā bhavati | jānos tryaṅgulād ūrddhva...ṇir nnāma marmma tatra śophābhivṛddhiḥ stabdhasakthitā ca | ūmacdhye ūrvvī nāma marmma tatra śoṇitakṣayāt sakthiśoṣaḥ | ūrvvyās tūrdhvam adho vaṃkṣaṇasa...le lohitākṣan nāma marmma tatra śoṇitakṣaye maraṇam pakṣāghāto vā || vaṃkṣaṇavṛṣaṇayor antare ciṭipan nāma marmma Ltatra sāṃḍhyam alpaśukratā ca bhavati | evam etāny ekādaśa sakthimarmmāṇi vyākhyātāni | etenetarasakthi bāhū ca vyākhyātāḥ || viśeṣatas tu yāni sakthini gulphajānuvaṃkṣaṇaciṭipāni tāni bāhau maṇibandhakurpparakakṣadharāṇi bhavanti | cyathā ca pādajaṃghayos tu sandhau gulphau nāma marmma | evaṃ hastatalaprakoṣṭhayoḥ sandhau maṇibandho nāma marmma | yathā ca jaṃghorvvoḥ sandhāne jānu nāma marmma | ecvaṃ prahastabāhvoḥ sandhāne kurpparo nāma marmma | yathā ca vaṃkṣaṇavṛṣaṇayor mmadhye ciṭipan nāma marmma | evam akṣakakṣayor mmadhye kakṣadharo nāma marmma | tatra viddheṣu ta cevopadravā bhavanti | viśeṣatas tu maṇibandhe kuṇṭhatā | kurppare pakṣāghātaḥ | kuṇitvaṃ kakṣadhare ceti | evam etāni catuścatvāriṃśac chākhāmarmmāṇi vyākhyātācni bhavanti ||
ata ūrdhvam udarorasor dvādaśa marmmāṇy anuvyākhyāsyāmaḥ || tatra vātavarcconiḥsaraṇī sthūlāntrapratibaddham mahāgudo nāma | tatra sadyo maraṇaṃ | alpamāṃsaśoṇitam abhyantarataḥ | kaṭyāmutrāsayayor bbastir nnāma marmma | tatrāpi sadyo maraṇaṃ | aśmarīvraṇād ṛte tatrāLpy ubhayato viddhe maraṇam ekato bhinne mūtrāsrāvī vraṇo bhavati | sa tu yatnenopakrānto rohati || pakvāmāśayayor mmadhye śirāprabhāvo nābhir nnāma marmma tatrāpi sadyo maraṇaṃ | stanayor mmadhyam adhiṣṭhāyorasi āmāśayadvāraṃ sattvarajastamacsām adhiṣṭhānaṃ hṛdayan nāma marmma tatrāpi sadyo maraṇaṃ | stanayor adhastād dvyaṅgulam ubhayataḥ stanamūle nāma marmaṇī | tatra kaphapūrṇṇakoṣṭhatayā maraṇaṃ | stanacūcukayocr ūrddhve stanarohite nāma marmmaṇī | tatra raktapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | aṃsakūṭayor adhastāt pārśvayor uparibhāgayor apālāpau nāma marmmaṇī | tatra pūcyabhāvam āpanne śoṇite maraṇaṃ | ubhayatroraso nāḍyo vātavahe | apastambhau nāma marmmaṇī | tatra vātapūrṇṇakoṣṭhatayā kāsaśvāsābhyām maraṇaṃ | evam etāny udaroracsor dvādaśa marmmāṇi vyākhyā2ni ||
ata ūrdhvam pṛṣṭhamarmmāṇy anuvyākhyāsyāmaḥ || tatra pṛṣṭhavaṃśam ubhayataḥ pratiśroṇīkarṇṇāvasthinī kaṭīkataruṇe nāma marmmaṇī | tatra śoṇitakṣayāt pāṇḍuvivarṇṇo hīnarūpo vā maraṇaṃ | pārśvayor jjaghanabahirbbhāge pṛṣṭhavaṃśam ubhayato kukundare Lnāma marmmaṇī | tatra sparśājñānam adhaḥkāye daurbbalyaṃ ceṣṭānāśaś ca bhavati | śroṇīkarṇṇayor upary āmāśayāc chādane pārśvāntaraprativahe nitambe nāma marmmaṇī | tatrādhaḥkāyaśoṣo daurbbalyam maraṇañ ca | adhaḥpārśvāntarapratibaddhe jaghanapārśvamadhye tiryag ūrddhvajaghanāt pārśvasandhī nāma marmmaṇī | tatra śoṇitapūrṇṇakoṣṭhatayā mriyate | cstanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatī nāma marmmaṇī | tatra śoṇitātipravṛttinimittair upadravair mmriyate | pṛṣṭhopari pṛṣṭhavaṃśam ubhayataḥ | trikasaṃbacndhe 'nsaphale nāma marmmaṇī | tatra bāhuś cāpaśoṣaḥ | bāhuśīrṣagrīvāmadhye 'ṃśapīṭhaskandhasaṃdhāne krakanyāse nāma marmmaṇī | tatra tabdhabāhur bbhagnapṛṣṭhatā vā cbhavati | evam etāni caturddaśa pṛṣṭhamarmmāṇi vyākhyātāni ||
ata ūrddhvam ūrddhajatrugatāni marmmāṇy anuvyākhyāsyāmaḥ || tatra kaṇṭhanāḍīm ubhayataś catasro dhamanyo vyatyāsena | dve nīle dve ca manye nāma marmmaṇī | tatra mūkatā svaravaikṛtya maraṇam arasagrāhitā ca bhavati | Lgrīvāyām ubhayataś catasraḥ sirāmātṛkā nāma marmmaṇī | tatra sadyo maraṇaṃ | śirogrīvayoḥ kṛkāṭikā nāma marmmaṇī | tatra calaśīrṣatā maraṇam vā | karṇṇapṛṣṭhato 'dhaḥsaṃsrite vidhure nāma marmmaṇī | tatra bādhiryaṃ | ghrāṇamārggam ubhayataḥ srotomācrggapratibaddhe 'bhyantarataḥ phaṇe nāma marmmaṇī | tatra gandhājñānam āpādayati | bhruvoḥ pucchāntayor adhaḥ | netrayor bbāhyataḥ | apāṅgau nāma marmmaṇī | tatrāndhyadṛṣṭyupaghācto vā | bhruvoḥ pucchayor upary anukarṇṇalalāṭo śaṃkhau nāma marmmaṇī | tatra sadyo maraṇaṃ | bhruvor antare upari nimnayor āvarttau nāma marmmaṇī | tatrāpy āndhyaṃ dṛṣṭyupaghācto vā | āvarttaśaṃkhayor upari keśānte utkṣepau nāma marmmaṇī | tatra saśalyaḥ pākāt patitaśalyo vā jīve noddhṛtaśalyaḥ | bhruvor mmadhye sthapaṇir nnāma marmma | tatroctkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma marmmaṇī | tatrotmādacittanāsābhyāṃ maraṇaṃ | ghrāṇasrotrākṣisandhijihvātarppaṇīnāṃ sirāṇāṃ madhye śiraḥ srotaḥ sannipātas tāni catvāri śṛṅgāṭakāni marmmāṇi | tatrāpi sadyo maraṇaṃ | mastakābhyantaram upaLriṣṭāt sirāsandhisannipāto romāvarttaḥ so 'dhipatir nnāma marmma | tatrāpi sadyo maraṇaṃ | evam etāny ūrddhvajatrugatāni saptatriṃśad marmmāṇi vyākhyātāni bhavanti ||
bhavanti cātra ślokāḥ ||
ūrvvyaḥ śirānsi ciṭipe sahakakṣapārśve ekaikacmaṅgulamitā stanamūlagulphāḥ |
jñeyā dvir aṅgulamitā maṇibandhaṣaṣṭhā trīṇy eva jānuni paraṃ saha kurpparābhyāṃ ||
hṛdbastikurccagudanābhi vadanti mūrddhni catvāri cpañca ca gale daśa yāni ca dve ||
tāni ścapāṇitalakuñcitasanmitāni, śeṣāṇy avaihi parivartti tato gulārddhaṃ ||
cchinneṣu pāṇicaraṇeṣu sirā mukhānām ākuñcanāt khalu nṛṇām asṛg alpam eti |
chinneṣu pāṇicaraṇeṣu bhavanty atas tu, nāleṣu vṛttamathiteṣu yathotpalāni ||
kṣipreṣu vatsatalajeṣu ca bhedadoṣāṅgacchatyasṛgbahurujañ ca karoti vāyuḥ |
evaṃ vināśam upayānti hi tatra viddhā kiñjalkapatramathaLnād iva paṅkajāni ||
marmmāṇi śalyaviṣayādrdham udāharanti yasmād dhi marmmasu hatā na bhavanti marttyāḥ |
jīvanti tatra yadi vaidyaguṇena ke cit te prāpnuvanti vikalatvam asaṃśayaṃ hi ||
sambhinnajarjjaritakoṣṭhaśiraḥkapālā jīvanti śacstravihataiś ca śarīradeśaiḥ |
chinnaiś ca sakthibhujapādakarair aśeṣaṃ yeṣān na marmmapatitā vividhāḥ prahārāḥ ||
agnīṣomānilāḥ sattvaṃ rajaś ca tama eva ca |
cprāyeṇa marmmasu nṛṇāṃ, santi bhūtātmanā saha ||
tasmāt marmmasv abhihatā na jīvanti śarīriṇaḥ |
indriyārtheṣv asamvittir mmanobuddhiviparyayaḥ ||
rujaḥ sutīcvrā vividhā bhavanty asuhate nare ||
hate kālāntare cāpi, dhruvo dhātukṣayo nṛṇāṃ ||
tato dhātukṣayāj jantur vvedanābhiś ca naśyati |
hate vaikalyajanake, kevalaṃ vaidyanaipuṇāt ||
śarīrakṣayam āsādya vikalatvam avāpnuyāt |
viśalyaghneṣu vijñeyo yo hetuḥ prāg udīritaḥ ||
Lrujākarāṇi marmmāṇi kṣatāni vividhā rujaḥ |
kurvvanty ante ca vaikalyaṃ, kuvaidyavaśago yadi ||
chedabhedābhighātebhyo dahanād dāraṇāt tathā |
upaghātam vijānīyāt marmmaṇāṃ tulyalakṣaṇaṃ ||
marmmābhighātas tu ca kaś cid asti yo 'clpātyayo vāpi niratyayo vā |
prāyeṇa marmmasv abhitāḍitās tu, vaikalyam arcchanty atha vā mriyante ||
marmmāṇy adhiṣṭhāya hi ye vikārā mūrcchanti kāye vividhā narāṇām |
prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ || ||

iti śārīre ṣaṣṭho 'dhyāyaḥ || 0 ||

(From folio 184r4)
athātaḥ sirāvarṇṇanavibhaktiṃ śācrīram vyākhyāsyāmaḥ ||
(From folio dscn3161 fol 183)
sapta śirāśatāni bhavanti | yābhir idaṃ śarīram ārāma iva jalaharaṇībhiḥ | kedāra iva ca kulyābhir upasnihyate cākuñcanaprasāraṇācbhir vviśeṣair ddrumapatrasevanīnām iva cāsām pratānām tāsāṃ khalu nābhimūlan tataḥ prasaranty urdhvam adhas tiryak ca ||
bhavati cātra ||
yāvantyas tu sirāḥ kāye sambhavanti śarīriṇaḥ |
nābhyāṃ sarvvāṇi vaddhās tāḥ pratanvati samantataḥ ||L
tāsāṃ khalu mūlasirāś catvāriśat tāsu daśavātavahāḥ | daśa pittavahāḥ | daśa śleṣmavahāḥ | daśa raktavahā iti | tāsāṃ khalu vātavahānāṃ sirāṇāṃ vātasthānaga tānām pañcasaptatiśataṃ bhavati | tāvanty eva pittavahāḥ picttasthāne | raktavahāś ca yakṛtplīhāḥ | kaphavahāś ca kaphasthāne | evam etāni sapta śirāśatāni bhavanti |
tatra vātavahānām ekasmin sakthini pañcaviṃśatiḥ sirāc bhavanti | etenetarasakti vāhū ca vyākhyātau | koṣṭhe catustriṃśat tāsāṃ gudameḍhrasaṃśritāḥ śroṇyām aṣṭau dve dve pārśvayoḥ ṣaṭpṛṣṭhe tāvantya evodare daśa vackṣasi | jatruṇa ūrddhvam ekacatvāriṃśat tāsām aṣṭau jihvāyāṃ | nava nāsāyāṃ | dve grīvāyāṃ | hanvoś catasraḥ | netrayoḥ ṣaṭ lalāṭe tisraḥ karṇṇayoś catasraḥ | dve śaṃkhacyoḥ | tisraḥ śirasītyevam etat pañcasaptatiśataṃ | vātavahānāṃ śirāṇāṃ vyākhyātaṃ | eṣa eva vibhāgaḥ śeṣāṇām evam etāni sapta śirāśatāni vyākhyātāni bhavanti |
bhavanti cātra ||L
yadā vāyur aduṣṭas tu sevate svavahāḥ sirāḥ |
tadāstuvalavarṇṇaujaḥ prasīdec ca manas tathā ||
kriyānām apratighātam amohaṃ vuddhikarmmaṇāṃ |
karoty anyān guṇām̐ś cāpi sirāḥ pavanasvaścaran ||
yadā tu kupito vāyuḥ stāḥ śirāc pratipadyate |
tadāsya rogā jāyante vividhā vātasambhavāḥ ||
yadā tvakupitam pittaṃ sevate svavahāḥ sirāḥ |
avyāpannas tadāgnis tu samyak carati bhocjanaṃ ||
bhrājiṣṇutām annarucim agner ddīptim arogatāṃ |
karoty anyān guṇām̐ś cāpi pittam atmasirāś caran ||
yadā tu kupitam pittaṃ tāḥ sirāḥ pratipadyatec |
tadāsya rogā jāyante vividhā pittasambhavāḥ ||
yadā tv akupitaḥ śleṣmā svāḥ sirāḥ saṃprapadyate |
āśayāḥ sandhayaś caiva varttantesya nirāmayāḥc ||
sneham aṅgeṣu sandhīnāṃ sthairyam valam adīnatāṃ |
karoty anyān guṇām̐ś cāpi valāsa svasirāś caran ||
yadā tu kupitaḥ śleṣmā tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhāḥ śleṣmasambhavāḥ ||
yadā tv akupitaṃ raktaṃ sevate svavahāḥ sirāḥ |
tadāsyaL samyag jānāti sparśānāṃ tu śubhāśubhaṃ ||
varṇṇaprasādanaṃ sthairyaṃ dhātūnāṃ puṣṭim eva ca |
karoty anyān guṇām̐ś cāpi raktam ātmasirāś caran ||
yadā tu kupitaṃ raktaṃ tāḥ sirāḥ pratipadyate |
tadāsya rogā jāyante vividhā raktasambhacvāḥ ||
apraduṣṭāḥ śarīrāṇi dhārayanti rasair hitaiḥ |
kalpante ca vikārāya praduṣṭā nātra saṃśayaḥ ||
na hi vātasirāḥ kaścit na pittaṃ kevalaṃ sirāḥ |
śleṣmācṇañ ca vahanty etāḥ sarvvāḥ sarvvavahāḥ sirāḥ ||
praduṣṭānān tu doṣāṇāṃ mūrcchitānām pradhānatān |
dhruvam unmārggagamanaṃ sarvvāḥ sarvvavahā hyataḥ ||
tatrāruṇāc vātavahā nīlāḥ pittavahāḥ sirāḥ |
...
asṛgvahāś ca rohiṇyo gauryaḥ śleṣmavahāḥ sirāḥ ||
ata ūrddhvaṃ pravakṣyāmi yās tv avadhyāḥ sirā nṛṇāṃ |
śākhāsuc ṣoḍaśā vyadhyāḥ koṣṭhe dvātriṃśad eva tu |
jatrorūrddhvan tu pañcāśad avyadhyāḥ parikīrttitāḥ |
vaikalyaṃ maraṇam vāśu vyadhyāt tāsāṃ dhruvam bhavet ||
tatra sirāḥ śatam ekasmin sakthini bhavanti | tāsāṃ jaladhārā tvekā tisraś cābhyantarataḥ | tatrorvvīsaṃjñe dve lohitākṣaL saṃjñakā tās tv avyadhyāḥ | etenetarasakthi vāhū ca vyākhyātau | evam aśastrakṛtyāḥ ṣoḍaśaśākhāsu | śroṇyāṃ dvātriṃśat | tāsām aṣṭāvaśastrakṛtyāḥ | dve dve vaṃkṣaṇaciṭipayor evaṃ kaṭīkataruṇayoś ca | aṣṭāvaṣṭāv ekaikasminc pārśve tāsām ekaika ūrddhvage ubhayato dve pārśve sandhisaṃśrite ca pariharet | caturvviṃśatiḥ pṛṣṭhe pṛṣṭhavaṃśam ubhayataḥ | tāsāṃ vṛhatī saṃjñe ūrddhvagāminye dve pacriharet | tāvantya evodare tāsāṃ meḍhropari romarājīm ubhayato dve dve pariharet | catvāriśaṃd vakṣasi tāsāṃ caturddaśāśastrakṛtyā hṛdi dve stanamūle saṃśricte tu dve dve pariharet | stanam ubhayataś catasraḥ pariharet | dve dve cāpālāpe stambheṣv ity e va dvātriṃśadaśastrakṛtyāḥ | śroṇī pṛṣṭhodaroraḥsu bhavanti c catiḥṣaṣṭiśataṃ mūrddhani tāsāṃ viṃśatiḥ | śirodharāyāṃ tāsām aṣṭau catasraś ca marmmasaṃjñāḥ | dve kṛkāṭikayos tāvantya eva vidhurayoḥ hanvor ubhayato aṣṭāvaṣṭauL tāsāṃ tu sandhinivaṃdhanyau dve dve pariharet | ṣaṭtriṃśaj jihvāyāṃ tāsām adhaḥ ṣoḍaśāśastrakṛtyā rasavāhinyaḥ | catuvviṃśatir nnāsāyāṃ tāsām aupanāsyāś catasraḥ parihare tāsām eva ca tāluny ekā ṣaṭtriṃśad ubhayor nnetrayoḥ | tāsācm ekaikām apāṅgayoḥ pariharet | lalāṭe ṣaṣṭistāsāṃ keśāntānugatāś catasraḥ pariharet | āvarttayor ekaikāsthapaṇyāś caikā pariharttavyāḥ karṇṇayoḥ pacñ ca pañca | tāsāṃ śabdavahām ekaikāṃ pariharet | śaṃkhayoś ca tāvantya eva tāsāṃ śaṃkhasandhigatām ekaikām pariharet | dvādaśamūrddhani tāsām utkṣepayoḥ | dve dve sīmac manteṣv ekaikām adhipatau parihared iti ||
bhavanti cātra ślokāḥ ||
sirāśatānāṃ saptānāṃ śarīreṣu śarīriṇāṃ |
aśastrakṛtyā navatis tathāṣṭau ca vinirddiśet | ||c
spandinyau jaladhāriṇyau yāś ca marmma samāśritāḥ |
avyadhyās tā vijānīyāt snāyusandhigatāśca yāḥ ||
vaikalpamaraṇañ cāpi vyadhādāsāṃ dhruvaṃ bhavet |
vyāpnuyād vākhilaṃ dehaṃ nābhitaḥ prasṛtāḥ sirāḥ ||L
pratānāḥ padminī kandā dvisādīnāṃ yathājalaṃ ||

iti śārīre saptamo dhyāyaḥ ||

athāto vyadhavidhiṃ śārīraṃ vyākhyāsyāmaḥ ||
tatra bālasthavirabhīrurūkṣakṣatakṣīṇamadyādhvastrīkarṣitānāsitavāntaviraktadantabastiklībagarbbhiṇīkāsaśvāsaśoṣapravṛddhajvarātīsārākṣepakapakṣāghātopavāsapīḍitānāṃ sirānavyadhyāḥ || kiṃ kāraṇameṣāṃ tu khalu vedhādindriyasaṃmohaḥ śoṣo vā bhavati | raktapittino raktātyayād vātakopo mṛtyurvvā | garbbhiṇyas tu garbbhaśoṣapatanahīnāṃgānāyuṣkatā vā garbbhasya || bhavati cātra ||
pratiṣiddhānāvaśekāṃ tu śeṣāṇām api dehināṃ | vyādhervvivṛddhir mṛtyurvvā sirāvedhena sambhavet ||
yāś cāvyadhyā dṛṣṭādṛṣṭāś cāyantritāyantritā notthitā iti ||
śoṇitamokṣasādhyāś ca vikārāḥ prāgabhihitāḥ | teṣv apakṣeṣu cānyeṣu cānubhukteṣu yathābhyāsam anatyayañ ca sirāṃ vyadhayet ||
pratiṣiddhānām api ca viṣopasargge sirāvyadhanam apratiṣiddhaṃ
tatra snigdhasvinnam āturaṃ yathā doṣapratyanīkaṃ dravaprāyam annaṃ bhuktavantaṃ yavāgūm pītam vā yathākālam upa(From folio !--dscn3165 fol 187 (1st half)--)sthāpyāsīnaṃ sthitam vā prāṇān abādhamānaḥ | plotapaṭṭaś carmmāntarvvalkalalatānām anyatamena yantreṇa yantrayitvā nātigāḍhannātiśithilaṃ śarīrapradeśam āsādya vidhivacchastramādāya yathoktāṃ sirāṃ vyadhayet |
tatra vyadhyasirāṃ | naivātiśīte nātyuṣṇe na pravāte na ca durddine | sirāṇāṃ vyadhanaṃ kāryam aroge vā kadācana ||
tatra vyadhyasirāṃ puruṣaṃ pratyād ity amukhamarannimātrocchrite niveśyāsane sakthnor ākuñcitayor nniveśya kurpparasandhidvayaṃ hastāvantagūḍhāṅguṣṭhakṛtamuṣṭīm anyayo sthāpayitvā yantraśāṭakena parikṣipya grīvāyām anyena paścāt sthitena puruṣeṇa vāmahastena śāṭakāntadvayaṃ grāhayitvā sirotthāpanārtham asṛksrāvaṇārthañ ca yantram pramāṇena pīḍayet | karmmapuruṣaś ca mukhaṃ vāyunā pūrayet | uttamāṅgagatānām eṣa sirotthāpam ayantravidhiḥ | sthitasakthim īṣet kuñcitapādam uccaiḥ sthāpayitvā vyadhapradeśasyopari samyag yantram badhvā pādasirām vidhyet | upaviṣṭasya hastaṃ gūḍhāṃṣṭhaguṣṭhanibaddhamuṣṭiṃ samyagāsane sthāpayitvā hastasirāṃ vidhyet | gṛdhrasīviśvacyo(From folio !--dscn3165 fol 187 (2nd half)--)rākuñcitajānukurpparasya śroṇīpṛṣṭhaskandheṣūnnamitapṛṣṭhasya udarorasau prasārito rasaḥ sphurjjitadehasya bāhūbhyām avalambamānasya pārśvayoḥ | avanamitameḍhrasya meḍhraṃ | unnāmitavidaṣṭajihvāsyādhojihvāyām | ativyātānānanasya tāluni dantamūle ca | evaṃ yantropāyān anyāś ca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyād iti |
māṃsaleṣv avakāseṣu vrīhimukhena yavamātraṃ nidadhyād vrīhimātram vā | ato nyathārddhayavamātram asthnām upari kuṭhārikayā ||
bhavati cātra || vyabhre varṣāsu vidhyeta grīṣmakāleṣu śītale | hemantakāle madhyāhne śastrakālās trayaḥ smṛtāḥ ||
dviprakārapramathitadhārayā yāsravedasṛk | muhūrttaṃ ruddhvā tiṣṭhec ca suviddhāntāṃ vinirddiśet ||
yathā kusumbhapuṣpebhyaḥ pūrvvaṃ sravati pītikā | tathā sirāsu viddhāsu duṣṭam agre pravarttate ||
kṣīṇasya bahudoṣasya mūrcchayopadrutasya vā | bhūyo 'parāhṇe visrāvyāt tūttare 'hani vāyunaḥ ||
saśeṣadoṣarudhiram api kuryād vicakṣaṇaḥ | na cātinisṛtaṃ kuryāc cheṣaṃ saṃśamanair jjayet ||
(From folio !--dscn3166 fol 188 (1st half)--) tatra pādadāhapādaharṣacipyavātaśoṇitapādakaṇṭakavipādikāpādadārīprabhṛtiṣu rogeṣu kṣipramarmmopariṣṭād dvyaṅgule vrīhimukhena sirāṃ vyadhayet | ślīpadeṣu yathoktaṃ kroṣṭukaśirṣavātavedanāsu sakthisaṃsritāṃ | gulphasandher upari caturaṅgule apacyāmindrabaster adhastād dvyaṅgule | jānusandher upari caturaṃgule gṛdhrasyāmūrusaṃdhisanniviṣṭāṃ | galagaṇḍe śroṇipratisamantāt pravāhikāyāṃśūlinyāṃ parivarttikopadaṃśaśūkavyāpatsu meḍhramadhye | etenetarasakthibāhūvyākhyātau || viśeṣatas tu vāmabāhukurpparasandhāvabhyantarato bāhumadhye plīhni etām eva dakṣiṇabāhuyakṛddālye | etām eva ca kāsaśvāsayor apyādiśanti | gṛdhrasyāmiva vipacyām vāmapārśvakakṣastanāntarayor antarasthām vidradhau pārśvaśūle ca | etām eva ca kaphodare | dakṣiṇapārśve bāhuśoṣāpabāhukayor bbāhumadhye eke vadanty aṃsamadhye trikasandhimadhyagatān tṛtīyake | skandhasandhigatānām anyatarapārśvasaṃsthitānāñ caturthake | hanusandhimadhyagatām apa(From folio !--dscn3166 fol 188 (2nd half)--)smāre | śaṃkhasandhigatānām unmāde | jihvārogedī 3ṣv adhojihvāyāṃ | dantavyādhiṣu dantamūle | tāluni tālavye ca | karṇṇayor upari samantāt karṇṇaśūle tadroge ca | gandhāghrāṇe nāsārogeṣu nāsāgre | timirākṣipākaprabhṛtiṣv akṣcāmayeṣūpanāsyāṃ lālāṭīm āpāṃgī vā | etām eva śirorogādhimanthaprabhṛtiṣu ca rogeṣu |
tatra durvviddhātividdhākuñcitā piccitā kuṭṭitā aprasrutānutīrṇṇā anteviddhāpariśuṣkākūṇitā vepitā anutthitaviddhā | avyadhyaviddhā śastrahatā tiryagviddhā | aviddhā vidrutā dhenukā punaḥ punarvviddhā marmmasirāsnāyvasthisandhiṣu viddhā ceti | viṃśatiṃ duṣṭavyadhyā bhavanti ||
tatra sūkṣmaśastrapraṇidhānān nāsṛgvyaktaṃ sravati | tatra rujā śophau bhavataḥ | sā durvviddhā nāma | pramāṇātiriktaviddhāyāmantaḥ śoṇitam praviśatyatipravṛttirvvā bhavati sātividdhā nāma kuñcitāyām apyevaṃ | kuṇṭhaśastrapramathitāpṛthulabhāvam āpannā piccitā nāma anāsāditamantayoś ca bahuśaḥ | kuṭṭitākuṭṭitā nāma śītabhasmamūrcchābhir apravṛttaśoṇitā aprasrūtā nāma tī(From folio !--dscn3167 fol 189 (1st half)--)kṣṇamahāmukhaśastraviddhā anudīrṇṇā nāma alparaktasrāvinyanteviddhā nāma| kṣīṇaśoṇitānilapūrṇṇāpariśuṣkā nāma | caturthabhāgamāsāditā kiñcitpravṛttaśoṇitākūṇitā nāma | dutthānabandhodvepiṇyāśoṇitasaṃmoho bhavati | sā vepitā nāma | anusthitāyām apyevamaśastrakṛtyā avyadhyā nāma | chitvāt ipravṛttaśoṇitā kriyāsaṃgrahakarī śastrahatā nāma | tiryakpraṇihitaśastrākiñciccheṣātiryagviddhā nāma | bahuśaḥ kṣatā hīnaśastrapraṇidhānenāviddhā nāma | anavasthitaviddhā vidrutā nāma | vyadhapradeśasya bahuśovaghaṭṭanādasaṃārohamāṇavyadhā raktasrāvinyatyarthaṃ dhenukā nāma | punaḥ punaḥ praṇidhānā sirāmarmmasnāyvasthisaṃdhiṣu viddhā rujāśophau vaikalyam maraṇam vā bhavati ||
bhavanti cātra || sirāsuśikṣito nāsti calāhyetāḥ svabhāvataḥ | matsyavat parivarttante tasmād yatnena tāḍayet ||
ajānatā gṛhīte tu śastre kāyanipātite | bhavanti vyāpadastv etā bahavaś cāpy upadravāḥ ||
snehādibhiḥ kriyāyogair nna tathā lepanair a(From folio !--dscn3167 fol 189 (2nd half)--)pi | yāṃty āśu vyādhayaḥ śāntiṃ yathā samyak sirāvyadhāt ||
sirāvyadhaṃ cikitsārthaṃ śalyatantre vidhīyate | yathā samyak praṇihitā bastiḥ kāyacikitsite ||
tatra snigdhasvinnavāntaviriktānuvāsitāsthāpitaviddhasirair mmanuṣyaiḥ pariharttavyāni || krodhāyāsamaithunadivāsvapnoccairbbhāṣyavyāyāmayānāsanānisthānacaṃkramaṇaśītavātātapaciruddhāsātmyājīrṇṇānyācalalābhātmāsameke manyante | vistaram eṣām upariṣṭād vakṣyāmaḥ ||
bhavati cātra || sirāviṣāṇatumbībhir jjalaukābhiḥ padais tathā | avagāḍhaṃ yathāpūrvvaṃ kriyate duṣṭaśoṇitaṃ ||

iti śārīre 'ṣṭamo 'dhyāyaḥ ||

athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyācsyāmaḥ ||
(From folio dscn3167 fol 189)
caturvviṃśatir ddhamanyo bhavanti | tās tu nābhiprabhavāḥ | tatra kecid āhur ācāryāḥ | sirāmanīsrotasāmavibhāgaḥ | sirāvikārā eva hi dhamanyaḥ srotānsi ceti | tat tu na samyagatrocyate | anyā eva hi dhamanyaḥ srotānsi sirāśceti | kasmād vyañjaLnānyatvāt mūlasanniyamāt karmmavaiśeṣyād āgamāc ca | kevalaṃ tu parasparapratānasannikarṣāt sadṛśakarmmatvāt saukṣmyāc ca vibhaktakarmmaṇām apyavibhāga eva karmmasu bhati |
tāsāṃ khalu nābhiprabhavānām ūrddhagā daśa daśa cādhocgāminyaś catasras tiryaggāḥ |
ūrddhvagāḥ | khaluśabdasparśarūparasagandhapraśvāsocchvāsaprakṣitajṛcmbhitahasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīran dhārayanti | tāstu hṛdayam abhiprapannās tridhā tridhā jāyante | tāstriṃśat tāsāṃ tu vātacpittaśleṣmaśoṇitarasān vahata dve dve vahatastā daśa | śabdasparśarūparasagandhān aṣṭābhir gṛ hīte | dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti | dvābhyāṃ svapicti dvābhyāṃ prativudhyate | dve asravāhinyo dve stanyas triyā vahataḥ stanasaṃśritā | eva śukraṃ nara sya stanayor abhivahatas tās tv etās triṃśat savibhāgā vyākhyātāḥ | etābhir ūrddhvan nābher udarapārśvapṛṣṭhoraḥ skandhagrīvāśīrṣavāhavo dhāryante yāLpyante ||
bhavati cātra ||
pañcādhibhūtās tv atha pañcakṛtvaḥ pañcendriyam pañcādha bhāvayanti |
pañcendriyaṃ pañcādha bhāvayitvā paṃcatvam āyānti vināśakāle ||
avyādho gamās tuvātamūtrapurīṣaśukrārttavān abhivahanti | tāstu pittāśayacm abhiprapannās tatrasthām annapānarasam abhipakvam auṣṇād vivecayantyo 'bhivahantyas tarpayanti || ūrddhvagānān tiryaggānāñ ca rasasthānāñcābhipūrayanti | c tatra mūtrapurīṣasvedām̐ś ca vivecayaṃty āmapakvāśayāntare tridhā tridhā prajāyante tāṃs triśat | tāsān tu vātapittakaphaśoṇitarasān dve dve vahatas tā daśa |c dve annavāhinyau | antrāsrite toyavaha dve dve mūtravastim abhiprapanne | śukraprādurvbhāvāya ca dve | evaṃ raktam abhivahate | nārīṇām ārttavasaṃjñe dve | varccāniḥcsarataḥ sthūlāntraprativaddhe dve | aṣṭāv anyas tiryaggās tāḥ khedam arppayanti | tāstvetās triṃśat saṃvibhāgā vyākhyātāḥ | tābhir adho nābheḥ pakvāsayakaṭīmūtravastigudameḍhrasakthīni dhāryante |
bhavati cātra ||
adhogatās tu kurvvanti karmmāṇy etāni sarvvaśaḥ | L
tiryaggās tveva vakṣyāmi karmma cāsāṃ yathātathaṃ ||
tiryaggānāṃ tu catasṛṇām ekaikā śatadhā sahasradhā ca bhidyante | tāstvasaṃkhyeyā tābhir idaṃ śarīraṃ gavākṣitaṃ vivaddham ātatañ ca tāsāñ ca sukhāni romakūpaprativaddhānic yaiḥ sveda prasravati rasaś cābhis antarppayati | antarvvahiś ca tābhieva cābhyaṃgapariśekāvagāhāvalepanavīryāṇyantaḥ śarīram abhiprapadyante |c tvacivipakvāni tābhir eva ca sparśaśubhamaśubham vā gṛhīte tāścatasro dhamanyaḥ sarvvāṅgagatāḥ savibhāgā vyākhyātāḥ ||
bhavataś cātra ślokau ||c
dhamanyaḥ sarvve evās tāḥ prativaddhā yathendriyaṃ |
jāgratāṃ svapatām vāpi vahatāīṃndriyagocare ||
yathā svabhāvataḥ khāni mṛṇāleṣu viśeṣu ca |
tathaivac tāsāṃ dvārāṇi raso yair upacīyate ||
ata ūrddhvaṃ srotasāṃ mūlaṃ viddhalakṣaṇaṃ vyākhyāsyāmaḥ | tāni tu prāṇān nodakarasaraktamāṃsamedomūtrapurīṣaśukrārttavavahāni yeṣv adhīkāraḥ | eṣāṃ viśeṣāvahavaḥ | teṣāṃ mūlaṃ dayaṃ rasavahinyaś ca dhamaLnyas tatra viddhasya krośanavinamanabhramaṇāni saṃjñānāśo maraṇañ ca | annavahe dve tayor mmūlamāmāsayonnavāhinyaś ca dhamanyaḥ | tatra viddasya prāṇavahaviddhavat maraṇaṃ | talliṅgaś ca raktavahe dve tacyor mūlaṃ yakṛtplīhānau tatra viddhasya śyāvāṅgatā jvaraḥ pāṇḍutādāhaṛ śoṇitābhigamanañ ca | mānsavahe dve tayor mmūlaṃ snāyustvagraktavahāś ca nāḍyas tactra viddhasya śvayathur mmāṃsaśoṣaḥ śirāgranthayor mmaraṇañ ca | medovahe dve tayor mmūlaṃ kaṭīvṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgan tāluśoṣaś cac | mūtravahe dve tayor mmūlaṃ vastimeḍhrañ ca | tatra viddhasyānaddhavastitā mūtranirodhastavdhameḍhratā ca | purīṣavahe dve tayor mmūlam pakvāśayo gudaś ca tatra viddhasyānāho durggandhatāgrathitāntratā ca | śukravahe dve tayor mmūlaṃ stanau vṛṣaṇau ca | tatra viddhasya klaivyaṃ cirād vā praL sekaḥ praseke cālpaśukradarśanaṃ | sevanīcchedā pradurvbhāvo maraṇañ ca | srotoviddhan tu pratyākhyāyopakrameta | uddhṛtaśalyaṃ tu kṣatavidhānenopakramed iti |
ślokau ||
ya evaṃ na prajānāti srotasām mūlaniścayaṃ |
mahadbhayamc avāpnoti na sa karmmasu siddhyati ||
yaḥ samyag etaṃ jānīyāt sa bhaved rājasammataḥ |
pūjārhobhiṣajāṃ hyeṣa iti dhanvantarer mmataṃ ||

iti dhamanīcvyākaraṇaṃ śārīrannavamodhyāyaḥ ||

|| athāto garvbhiṇīvyākaraṇaṃ śārīram vyākhyāsyāmaḥ ||
(From folio dscn3170 fol 192)
tatra garvbhiṇīm prathamadivasāt prabhṛtyādi secnnityaṃ hṛṣṭaśucyalaṃkṛtavāsasā śāntimaṅgaladevatāvrāhmaṇaguruparā ca bhavitavyaṃ | malinavikṛtahīnagātrāṇi ca na spṛśet | durggandhadurddaśanānic ca dūrata eva pariharet | vahin nniḥkṛṭāśūnyāgāracaity aśmaśānacaity avṛkṣasevāś ca krodhāyāsakarāṃś ca bhāvān uccair vbhāṣyādikaṃ ca pariharet | udvejanīyāś ca kathāḥ śuṣkam paryuṣitaṃ kuthitaṃ klinnaṃ cānnanopayuñjīta yāni ca garvbham vyāpādayanti | na ca tailābhyaṅgotsāL danādīni niśeveta | na cāyāsayeccharīraṃ pūrvvoktāni ca pariharet | śayanāsanañ ca samṛddhās taraṇaṃ nātyucchritam apāśrayopetam asaṃvādham vidadhyāt | hṛdyaṃ dravamadhuraprāyasnigdhan dīpanīyaṃ saṃskṛtabhojanañ ca bhojayet sācmānyam etad ā prasavakālāt |
viśeṣatas tu garvbhiṇī prathamadvitīyatṛtīyeṣu māseṣu madhuraśītadravaprāyamāhāramā āseveta | caturthe māse payo navacnītam āhāram āharet | pañcame kṣīrasarppiḥ saṃsṛṣṭaṃ | ṣaṣṭhe svadaṃṣṭrāsiddhasya sarppiṣā pakṣamātraṃ yuktyā yavāgūm pāyayet | saptame pṛthak parṇyādisiddhacm evam āpyāyyate garvbhaḥ | aṣṭame khalvenāṃ vadarodakena valātivalāpayodadhimas tu tailamadhughṛtaśatapuṣpāmiśreṇāsthāpayet purāṇapurīṣaśuddhyarthacm anulomārthañ ca vāyos tataḥ payo madhurasiddhena tailenānuvāsayet | anulome hi vāyau sukham prasūyate | nirupadravāś ca bhavanti | ata ūrddhvaṃ snigdhābhir yavāgūbhir jjāṅgalarasaiś copahared ā prasavakālāt | evam upakrāntāsnigdhāvalavatīsukham anupadravāL prasūyate |
navame māsi sūtikāgāram enāṃ praveśayet | praśaste tithyādau | tatreṣṭāgāraṃ vrāhmaṇakṣattriyavaiśyaśūdrāṇāṃ svetaraktakṛṣṇeṣu bhūmipradeśeṣu | vilvanyagrodhatindukanirmmitaṃ sarvvāgāran tat mayañ ca paryavanaddhaṃ sacmupaliptabhittiparicchadaṃ prāgdvāram udagdvāram vāṣṭahastāyata caturhastavistṛtaṃ rakṣāmaṃgalasampannam vidheyaṃ |
tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ praticsamantād vedanā bhavati | mūtramabhīkṣṇam prasicyate | yonimukhāc ca śleṣmā
prajāyiṣyamāṇāṃ tusvabhyaktām uṣṇodakapariṣiktagātrīṅ kṛtamaṅgalāmathenāṃ sac ghṛtāṃ yavāgūṃ kaṇṭhāt pītavatī mṛduni kṛtopadhānavistīrṇṇe śayane sthitāmābhugnasakthinīmuttānām aśaṅkanīyās tisraś catasraḥ pariṇatavayasaḥ |c vrajananakuśalāḥ kalpitanakhyaḥ paricareyuriti ||
athāsyā viśikhāntaramanulomāyām anusukhamabhyaṃjyāt | vrūyāc cainām etāḥ subhage pravāhayaśceti | mā cāprāptāvīḥ pravāhiṣṭhāḥ | anāgatā svāviṣu pravāhamāṇāḥ | vadhiraṃ mūkaṃ srastahanuṃ mūrddhāLbhighātinaṃ kāsaśvāsaśoṣopadrutaṃ kuvjaṃ vikaṭam vā janayati |tasmād anāgatāvī na pravāheta | sraste tu kukṣau vimukte garvbhanāḍī pravandhe samūle śroṇīvaṃkṣaṇavastiśiraḥ supravāheta śanaiḥ śanais tato garvbhayonimukhaṃ prapacnnagāḍhataram āviśalyabhāvāt |
tatra pratilom anupānaṃ pāyayet śosayet |
jātasyolvaṃ viśodhyāsyaṃ saindhavasarppiṣāṣṭāṃgulāvaśeṣāṃ nāḍīm vaddhayitvāc kuṣṭhatailenābhyajya sūtreṇāvaddhya kumārasya grīvāyām vadhnīyāt |
atha kumāraṃ śītābhir adbhir āśvāsya jātakarmmaṇi madhusarppiranantāmiśraṃ vrahmīrasena suvarṇṇacmaṅgulyā nāsikayā lehayet | sūtikāñ ca ghṛtatailayor anyatarasya mātrāṃ pipalyādi kaṣāyam anupānam pāyayet | valavatīm avalāṃ yavāgūn trirātram pacñcarātram vā || ata ūrddhvaṃ snigdhenānnasaṃsarggeṇopacaret snehanity ā ca syāt |
prāyaścainām prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīm̐ś ca pariharet ||
bhavati cātra ||
mithyācārāt sūtikāyā yovyādhirupajāyate |
sa kṛcchrasādhyo 'sādhyo vā bhaveddhātvaLpakarṣarṇāt ||
tasmāt tāṃ deśakālau tu vyādhisātmyena karmmaṇā |
parīkṣyopacaren nityam evaṃ nātyayam āpnuyāt ||
athāmarāmapatantīm pātayet kaṇṭham asyāḥkeśaveṣṭitayāṅgulyā pramṛśet kaṭukā lāvukṛtavedhacnasarṣapasarppanirmmocakair vvā kuṭatailair yonim udrūpayet | lāṅgalakīmūlakalkena vāsyāḥ pāṇipādatalam ālimpet | kuṣṭhalācṅgalakīmūlakalkam vā madyamūtrayor anyatareṇa pāyayet | śālimūlakalkam vā pi ppalyādikalkam vā madyena | siddhārthakakuṣṭhailālācṅgalakīmahāvṛkṣakṣīrasurāmaṇḍairāsthāpayet | etaiṣveva ca siddhena siddhārthakatailenottaracūrṇṇavastiś cāsyai dadyāt | hastena cāpaharet |
prajāctāyās tu vastiśirodarayoniśūlaṃ raktaṃ saṃruddhya vāyuḥ karoti sa makkalaḥ | tatra yavakṣāracūrṇṇaṃ sarppiṣā sukhodakena pāyayet || lavaṇacūrṇṇam vā surāmaṇḍena | purāṇaguḍam vā trikaṭuka trijātakakustumvurumiśram vā khādayet |L pṛthakparṇṇyādikvāthaṃ bhadradārumaricavacāsaṃsṛṣṭam pāyayet |
atha vālaṃ kṣaumaparihitaṃ kṣaumakārppāsās tṛtāyāṃ śāyayīta | nimvapīluparuṣaka śākhācbhiś cainaṃ parivījayet | mūrddhni cāsya tailapicum avatārayet | dhūpayec cainaṃ rakṣoghnaiddhūpaiḥ | rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavacsujet | tilātasīsarṣapakaṇāś cātra prakiret | adhiṣṭhāne cāgnim prajvālayet | vraṇitopāsanīyañ cāvekṣyeta
tato daśamyāṃ mātāpitarauc kṛtamaṅgalakautukau svastivācakapūrvvakaṃ nāma kuryāt āṃ | yathābhipretaṃ nakṣatran nāma vā |
tato yathāvarṇṇaṃ dhātrīm upasthāpayet | kṛṣāmasthūclām vayaḥsthāmam avyādhitām prasannakṣīrāmavalamvorddhastanīm avyaṅgām avyasanaṃ nījīvavatsāṃvatsalāṃ dogdhīm akṣudrāṃkule jātamato bhūyiṣṭaiś ca guṇair anvitām ārogyavalavṛddhaye kumārasya | tatrātikṛṣātisthūlāninditā vyādhitāś ca vyākhyātās tāLviṣamadhātutvād rogān āpādayanti vālasya viśeṣataḥ | ūrdhvastanī karālaṃ kumāraṃ kuryāl lamvastanī nāsikāmukhaṃ cchādayitvā maraṇam āpādayanti | atha praśastāṃ śirasnātā mahadvāsasām udacṅmukhīm upaveśya dakṣiṇaṃ stanaṃ kumāraṃ pūrvvam pāyayet || anena mantreṇābhimantrya ||
catvāraḥ sāgarāḥ puṇyāḥ stanānāṃ kṣīravāhināṃ |c
santu te śubhage nityaṃ vālasyānuvalapradāḥ |
piven vālomṛtarasaṃ payas tava śubhānane |
dīrgham āyur avāpnotu devāḥ prāśyāmṛtaṃ yacthā ||
athāsyāḥ kṣīrasañjananārthaṃ yavagodhūmaśāliṣaṣṭikamāṃsakṣīrasurāsauvīrapiṇyāka rasonamatsyakaśerukāśṛṅgāṭakavicdārīkandaśatāvarīviśamṛṇālanālikālāvukālaśākaprabhṛtīni vidadhyāt | atha tasyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanuṃ śaṃkhāvabhāsaṃ apsu caikībhāvaṃ gacchatyaLphenilam̐ matraṇḍulaṃ na plavate sīdati vā tacchuddham iti vindyāt | tena kumārasyārogyaṃ bhavati ||
bhavati cātra ||
dhātryās tu gurubhir bhojyair vviṣalais tathā |
doṣā dehe prakupyanti tata stanyam praduṣyati ||
duṣṭaṃcprāguktan tena śarīrāvyādhayaḥ prādurvbhavanti | teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadham mātrayā kṣīrasya kṣīrasarppiḥ saṃyuktaṃ vidadhyāct | dhātryāś ca kevalaṃ | kṣīrānnād asya kalkī kṛtaṃ | dhātryāś ca pūrvvavat | annād asya kaṣāyādīnām ātmanyeva na dhātryāḥ ||
vālācnāṃ gudapākeṣu pittaghnīṃ kārayet kriyāṃ |
rasāñjanam viśeṣeṇa pānālepanayorhitaṃ ||
kṣīrāhārasya siddhārthakavacāpayasyāśācrivāvrahmīkuṣṭhasaindhavasiddhaṃ sarppiḥ pātuṃ prayacchet | kṣīrānnād asya madhukavacātriphalāsiddhaṃ | annād asya dvipañcamūlīkṣīratagarabhadradāruviḍaṅga- drākṣādisiddhaṃ tenaL kumārasyārogyavalamedhāyūṃṣi bhavanti |
vālaṃ punar ggātreṣu na gṛṅṇīyāt | na cainaṃ tarjjayet sahasā vā na pravodhayed vitrāsabhayāt | sahasā nāhared utkṣiped vātābhighātabhayān nopavecśayet kauvjabhayān nityaṃ cainam anuvartteta priyahitair eva m abhihitamanādyamapyabhivarddhate nityamudagrasatvasampannastv arogo bhavati ||
bhavati cātrac ||
nāśucau visṛjed vālaṃ nākāse viṣameṇa ca |
noṣṇamārutavarṣeṣu rajodhūmodakeṣu vā ||
kṣīrasātmyatayākṣīramājaṃ gavyam athāpi vā |c
dadyād astanyam aprāptau vālebhyo vīkṣya mātrayā ||
ṣaṇmāsāc cainam annam prāśayel laghuhitaṃ
nityam avarodhaś ca | syāt kṛtarakṣaḥ | upasarggabhayāc grahopasarggebhyo rakṣyā vālā bhavanti ||
atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati || nakhadaśanair ddhātrīm ātmānañ ca paritudati dantān khādati kūjati jṛmbhate bhrūvāvutkṣipaty ūrddhvan nirīkṣate phenam udvamati sandaṣṭauLṣṭhaḥ krūrabhinnārttasvaro niśi jāgartti durvvalomnāṅgo yathāpūrvvaṃ dhātryāḥ stanyan nābhilaṣatīti sāmānyaṃ grahopasṛṣṭalakṣaṇ uktaṃ | vistareṇotta re vakṣyāmaḥ ||
śaktimantaṃ cainaṃ jñātvā yathā svam vidyāṃ grāchayet |
athāsmai pañcaviṃśativarṣāya ṣoḍaśavarṣām patnīm āvahen mitradharmmārthakāmaprajāḥ prāpsyāmīti ||
bhavati cātra || ūnaṣoḍaśavarṣācyām aprāptaḥ pañcaviṃśatiḥ | yadyādhatte pumān garvbhaḥ kukṣisthaḥ savipadyate |
jātovā ni ciraṃ jīved vā durvvalendriyaḥ |
tatra pūrvoktaicḥ kāraṇaiḥ prapatiṣyati garvbha | garvbhāsayaśroṇīvaṃkṣaṇavastiśūlāni bhavanti | raktadarśanañ ca | tāsām pariṣekāvagāhālepanair upacaret kṣīrapānaiś ca | alpālpasyandate kṣīramutpalādi siddham vā pāyayet | saṃsramāne savātapārśvaśūlānāha mūtrasaṅgāḥ sthānāt sthānaṃ cotkrāmati garvbhaḥ | tatra snigdhaṃ śītāḥ kriyāḥ | vedanāyāṃ mahāsahamadhukasvadaṃṣṭrakaṇṭakārikāsiddha payaḥ | kṣaudraśarkarāmiśram pāyayet | mūtrasaṅge darvbhādisiddhaṃ | ānāhe hiṃcgusauvarccalaraso na siddhaṃ sravati rakte koṣṭhāt kaṇṭakārikāmṛtpiṇḍagairikasarjjarasāñjanacūrṇṇa yathālābhaṃcnyagrodhāditvakpravālakalkan vā pāyayet | utpalādikaseL di siddham vā | vṛhatīdvayotpalaśārivāpayasyāmadhukasiddham vā | etenopavarttate rujasu garvbhaś cāpy āyyate || māsānumāsikam vyavasthiLvyenodumvaraśalāṭusiddhena payasā bhojayet | atīte lavaṇaṃ varjyābhir uddālukādīnāṃ pācanīyopasaṃbhṛtābhir upakrāmet yāvanto māsā garvbhasya tāvantyahāni vastyudaraśūle purāṇaguḍan dīpanīyasaṃyuktam pāyayed aricṣṭam vā | vātātapaśramasevinyā vātopahīhītatvāt srotasāṃ līyate garvbhaḥ sotikālam avatiṣṭhamāno vyāpadyate | tāṃ mṛdunā snehādinā krameṇopaccaret | utkrosarasaṃ yavāgūñ cālpasnehām prayacchet | kālātītasthāyini garvbhaviśeṣato dhānyam udūkhalamusalenābhihanyāt | viṣamam vā yānāsanacm upasevet | vātābhipanna eva śuṣyati garvbhaḥ samātuḥ kukṣin na pūrayati | mandaṃ spandate ca taṃ vṛṃhaṇīyaḥ payobhir mmāṃsarasaiś copacaret | śukraśoṇictaṃ vāyunoparuddham anavaktrāntajīvam ādhmāpayatyudaran tat kadācid yadṛcchayopaśāntan naigameṣā pahṛtam iti vadanti | tam eva kadācit pravilīyamānam āpūryamāṇam vā nāgodaram ity āhus tatrāpi līnavat pratikāraḥ | nivṛttaprasavāyāḥ punaḥ ṣaḍbhyo varṣebhyaL ūrddhvam prasavatyāḥ kumāro 'lpāyur vbhavati |
madhakuṃ śālivījañ ca payasyā suradāru ca |
aśmantakacḥ kṛṣṇatilās tāmravallī śatāvarī ||
vṛkṣādanī payasyā ca latā sotpalaśārivā |
anantā śārivā rāsnā padmam madhukam eva ca ||
vṛhatīdvayakāśmacryakṣīrīśuṃgātvaco ghṛtaṃ |
pṛthakparṇṇī valā śigra śvadaṃṣṭrā madhuyaṣṭikā ||
śṛṅgāṭakamvisaṃ drākṣā kaseru madhukaṃ sitā |
vatsaite saptayogāḥ syucr arddhaślokasamāpanāḥ ||
yathākramaṃ prayoktavyā garvbhasrāve payoyutāḥ |
kapitthavilvavṛhatīpaṭolekṣunidigdhikā ||
mūlāni kṣīrasicddhāni pāyayed bhiṣag aṣṭame |
navame madhukānantā payasyāśārivām pivet ||
payas tu śritaśītam praśasyate ||
sakṣīrā vā hitā śuṇṭhī madhukaṃ devadāru ca |
evam apyāyyate garvbhas tīvrā ruk copaśāmyati ||
atha garvbhiṇī vyādhyutpannāvātyayec charddayen madhurāmlenānnopahitena | anulomayec ca saṃśamanīyam mṛdu vidadhyāt | annapānayor iti | aśnīyāc ca mṛduvīryaṅ garvbhāvicruddhām̐ś ca kriyāyogān vidadhīta iti ||
suvarṇṇaṃ rṇṇacūsukṛdaṃ kuṣṭham madhuvacā ghṛtaṃ |
matsyākṣakaḥśaṃkhapuṣpī sarppiḥ kāñcanam eva ca ||
arkkapuṣpī madhughṛctaṃ cūrṇṇitaṃ kanakan tathā |
suvarṇṇacūrṇṇavaiḍūryaṃ svetā dūrvvā ghṛtam madhuḥ ||
catvāro 'bhihitāḥ prāsyā arddhaślokasamāpanāḥ |
kumārāṇām vapur mmedhāc valārogyakarāḥ śubhā iti ||

iti garvbhiṇīvyākaraṇaṃ śārīre daśamo 'dhyāyaḥ || o ||

bhūtacintā śukraśuddhiṃ garvbhasaṅkramaṇan tathā |
garvbhavyākaraṇañ caiva kāyavyākaraṇañ ca yat ||
marmmasirāvibhaktiś ca sirātāḍanam evaL ca |
dhamanīvyākaraṇa caiva garvbhiṇyāpūryate daśa ||

|| iti śārīrasthānaṃ samāptaṃ ||