1931 ed. 1.32.3-4
svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya
| tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ |
sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ |
pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ
hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam
akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni
apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām
avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana
lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam
vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ |
gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā
kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir
abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye
śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā
naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā
dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu
kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale
bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo
bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate |
kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca
manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ |
yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ
sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad
vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo
bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya
ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā
kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati
uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca |
devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca
vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam
vāsyolkāśanibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo
veti ||