MS Kathmandu KL 699: Sūtrasthāna 32-end

Published in by in .

  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

A palm-leaf manuscript written in old Nepalese script.

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K
(From folio 29v2)
athātaḥ svabhāvavipratipattiṃ vyā vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maracṇāya tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ calānām acalatvaṃ acalānāṃ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvaṃ hrasvānān dīrghatā | apatacnadharmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarpaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānāṃ mavasraṃsoctkṣiptabhrāntapatitavimuktanirgamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbhāvo vākasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piṭakotpattiḥ udakotpattir netrarogaṃ vināsrupravṛttir laclāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāsasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛdhraprabhṛctīnāṃ mūtracpurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayoraḥsu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbhāvo vā dantanakhaśarīreṣu cpuṣpadarśana cyasya cāpsu kaphaśakṛdretāṃsi nimajjaṃti yasya ca na dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṃga iva yo cbhāti yaś ca durbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadveṣayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī csrastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyacte | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇācni vā cchinatti | adharoṣṭhaṃ vā daśati uttaroṣṭhaṃ vā leḍhi | āluñcati karṇṇau keśāṃś ca | devadvijagurusuhṛdvaidyāṃ vā vidveṣṭi cyasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate (From folio 29v7)
...