MS Kathmandu NAK 1-1079: Sūtrasthāna 32-end

Published in by in .

  • National Archives of Kathmandu
  • Kathmandu, Nepal
  • Known as: 1-1079.
  • Siglum: N

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
Format pothi
Material paper
History
Date of production
Place of origin Nepal
Provenance [record of ownership]
Acquisition [how it was acquired]

  • N
(From folio )
athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśanām manyathātvam maraṇāya tad yathā śuklācnāṃ kṛṣṇānāṃ kṛṣṇānā śuklatvaṃ | sthirāṇāṃ mṛdutvañ calānāñ calatvam acalānāñ calatvam | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīcrghāṇāṃ hrasvaṃ vā hrasvānān dīrghatā | apatanadharmmiṇām patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarpaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ | śarīraikadeśānāṃm avasraṃsotkṣiptabhrāntapatitavimuktānicrgamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbhāvo vākasmāt sirāṇāñ ca darśanaṃ lalāṭe nāsāvaṃśe vā piṭakoctpattiḥ | udakotpattir netrarogaṃ vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ || gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛdhraprabhṛtīnāṃ mūtrapurīṣapravṛddhicr abhuñjanānāṃ tanamūlahṛdayoḥ sūcaśūlotpattayaḥ | madhye śūnatvam anteṣu parimlānayitvam | viparyayo vā naṣṭahīnavikalavichṛtasvaram vā vivarṇṇapuṣpaprādurbhāvo dantanakhaśarīreṣu yasya cāpsu kaphaśakṛdretānsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca cdurbalo bhaktadveṣātisārābhyāṃ pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenarudhirodvāmī hatacsvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇonnadveṣī śasupiṇḍikānsapāṇipādaḥ | yaś ca Lpūrvāhṇe bhuktam aparāhṇe śchardayaty avidagdhaṃ sāryate vā jvarakāsārābhibhūtaḥ sa śvāsā mayate | vastavad viclapamāno bhūmau patati | srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ | praṇaṣṭamehaś ca manuṣyaḥ | prāgviśuṣyamāṇahṛdaya ārdraśarīcraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭhaṃ vā kāṣṭhena tṛṇāni vā cchinatti | adharoṣṭham vā daśati | uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśāṃś ca | devadvijagurusuhṛdvaidyāṃ vidveṣṭi yasya ca vakrānuvakragā cgrahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāsanayānavāhanamaṇiratnopackaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
bha bhavanti cātra ||
cikitsyamāna samyak tu vikāro bhivardhate |
prakṣīṇabalamānsasya lakṣaṇan tadgatāyuṣaḥ |
nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāracphalaṃ yasya dṛśyate sa vinasyati ||
etā riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sammato bhaved iti || 31 || 0 ||
(From folio )
(From folio ) athātovāraṇīyammadhyāya vyākhyāsyāmaḥ |
upadravais tu ye juṣṭā vyādhayo yāntyavāryatām |
rasāyanair vinā vatsa tāṃ cchṛṇv aikamanā mamaḥ ||
vātavyādhiḥ pramehasra kuṣṭhānyatha bhagandacraṃ |
aśīṣmarī mūḍhagarbho bhavatyudaramaṣṭamaṃ ||
aṣṭāv ete mahāntasyur vyādhayo dustarāmadā |
prāṇamāṃsakṣayaśophaḥ tṛcṣṇāc chardijvaras tathā ||
atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca |
etair upadravair juṣṭā sarvānetān vivarjayet |
śūnaṃ suptaṃ tvacaṃ bhagnaṃ kampādhmānanipīḍitaṃ |
vivaryayed udariṇaṃ virikto yo bhipūryate |
c yathoktapadravāviṣṭamatiprasrutam eva ca |
piṭakāpīḍitaṅgāḍhaprameho hanti mānavaṃ ||
prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hataṃ svacram |
kañcakarmaguṇātīta kuṣṭhaṃ hanti hi kuṣṭhinam ||
vātamūtrapurīṣāya krimayaḥ śukram eva ca
bhagandarāt prasravanti sanesyati bhagandarī ||
tṛṣṇārocakaśūlā tram atiprasrutaśoṇitam |
śophāctīsārasaṃyuktandumākṣa payen naram ||
prasūnanābhivṛṣaṇabaddhamūtrarujāturam |
aśmarī kṣāpayatyāśuḥ sikatāśacrkarānvitaṃ |
rśvabhaṅgān avidveṣaḥ śophātīsārapīḍitaṃ |
vivarjayed udariṇaṃ viriyo bhipūjyate |
yonīsamvaraṇaṃ saṅgaḥ kukṣau makkalasajñitaḥ |
hanyus triyaṃ mūḍhagarbho yatho cāpy upadravāḥ |
c visajñastāmyate yas tu śete nipatito yathā ||
śītārdito ntaruṣṇaś ca jvareṇa mriyate nanaḥ |
yo hṛṣṭaraktoraktākṣo hṛcdi saṅghātaśūlavān |
vaktreṇa caivocchvisititaṃ jvaro hanti mānavam ||
hikkāśvāsasamāyuktaṃ (From folio ) mūḍhaṃ citrāntalocanaṃ |
santatocchvāsitaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ |
śvāsaśūlapipāsārttaṃ kṣīṇaṃ jvaranicpīḍanaṃ |
viśeṣeṇa naraṃ vṛddhamatīsāro vināśayeta |
śuklākṣamannadviṣṭāram ūrdhvaśvāsanipīḍitaṃ |
kṛccheṇa bahumehata yakṣmāhantīcva mānavaṃ |
śvāsaśūlapipāsānnavidveṣogranthirūḍhatā ||
jāyate durbalatvañ ca gulmiṇo maraṇāya vai |
ādhmānabaddhaniṣyandaṃ cchardihikkākṛśānvitaṃ ||
rujāśvāsasamāyuktaṃ vidradhirnāśayennaram |
pāṇḍucdattanakho yas tu pāṇḍunetraś ca mānavaṃ |
pāṇḍusadyātadaśī ca pāṇḍurogī vinaśyati |
lohitaṃ ccharditaṃ chardayed yas tu bahuśo lochitekṣaṇeḥ |
lohitāṅgaradaśīca mriyate raktapittakaḥ |
avāco pi savāco pi kṣīṇamāṃsabalo naraḥ |
jāgarūko hy asandeham unmādena vinaśyati |
aparasmarantabahuśaḥ pra cali bhalitabhruvaṃ |
netrābhyācñ ca vikurvāṇam apasmāro vināśanāt ||
la
(From folio )
dhanvantarimahāprajñaṃ sarvaśāstraviśāradam | caraṇāv upasaṃgṛhya suśructaḥ paripṛcchati |
yuktasenasya nṛpateḥ parān api jighāṃsataḥ |
bhiṣajā rakṣaṇaṅ kāryaṃ yathā brūhi me mune ||
tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ |
vijigīṣumahāmātyair yātrāyuktaprayatnataḥ |
rackṣitavyo viśeṣeṇa viṣādena narādhipaḥ |
panthānam udakaṃsthāyābhaktaṃ yavasamindhanaṃ |
dūṣayanty arayas tāni jānīyāc chorayīcti ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate |
ekottara mṛtyuśatam atharvāṇapracakṣate |
tatraika kālasayuktaḥ śeṣās tv āgantavaḥ smṛtāḥ |
doṣāgantrunimittebhyo rasam aviśāradau |
rakṣetāṃ nṛpaticnipati nnād vaidyapurohitau |
brahmā vedāṅgam aṣṭāṅgam āyurvedam pracakṣate |
tasmāt purohitamate vartteta bhiṣag ātmavān |
śaṅkacraḥ sarvavarṇṇānām vināśo dharmakarmiṇāṃ |
prajānām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
puruṣāṇānnṛpāṇāñ ca kevalaṃ tulyamūrttitā |
ājñātyāgaḥ kṣamā dheryam vikramaś cāpy amānuṣaḥ |
tasmād evam ivākṣackṣṇam vāṅmanaḥkarmaṇastrabhaiḥ |
cintayannṛpativaidyaḥ śreyānsicchavicakṣaṇaḥ |
skandhāvāre ca mahati rājaceśmaḥ samipataḥ |
bhavaictsannihito vaidyaḥ sarvopakaraṇānvitaḥ |
tatrasthamainadhvajavat yaśaḥkhyātibhir ucchritaḥ |
upasarpanti mohena viṣaśalyāmaryārdi
svatantrabhūśalonyeṣu śāstrārtheṣubahiḥ kṛtaḥ |
vaidyomivābhācti nṛpatadvidyapūjitaṃ |
vaidyo vyādhyupasṛṣṭaś ca bhaiṣajum paricārakaḥ |
ete pādācikitsāyāḥ karmasādhavaḥ |
guṇavadbhis tricbhiḥ pādaiś caturtho guṇavān bhiṣak |
vyādhimalpena kālpemahāntamahāntam api sādhayet |
vaidyahī(From folio )nāstrayaḥ pādā guṇavantopyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathādhvaryaṃ vinādhvare |
vaidyas tu guṇavānecko yāpayed āturaṃ sadā |
plavaṃ paricaraṃ dhīraṃ karṇadhāramivāmbhasi |
tatvāpagaśāstrārtho dṛṣṭakarmā svayaṃkṛtī |
laghuhacstaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ |
pratyutpannam atidhīmāṃ vyavasāyī viśāradaḥ |
satyadharmaparo yaś ca sa bhivyāda ucyate |
āyuṣmān satyavāṃ sādhyo dravyaṃmitivānnapi |
vaidyavākṛkṣatikyo c vyādhitaḥ pāda ucyate |
praśastadeśasambhūtaṃ praśastehvānauddhṛtaṃ |
yuktamātramanaskāntaṃ gandhavarṇṇarasānvitam |
doṣaghnamacglānikaram avikāriviparyaye |
samīkṣya dantakāle ca bheṣajaṃ pāda ucyate |
snigdhojugupsubalavāṃ yukto vyādhitarakṣaṇe |
vaidyavākyadaśānta pāda paricaraḥ smṛtaḥ ||
lapka ||
(From folio ) athāta āturocprakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
āturam upakramamānena vaidyenāyurādāv eva tāvat parīkṣyaṃ satyāyuṣi vyādhyṛnvavayocdehasatvabalasātmyaprakṛtibheṣajaṃ pāda ucyate | kṣeta |
tatra mahāpāṇipādapṛṣṭhastanāgradaśanaskandhalalāṭa dīrghāṅguliparvaucchvāsaprekṣaṇabāhuṃ vistīrṇṇavābhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gacmbhīrasatvasvaranābhim anuccair baddhastanam upacitamahārogaromasakarṇṇapārśvamastakaṃ snātānuptipnamūdhnānupūrvyā paścāc ca vicśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyād dīrghāyu khalvayam iti | tam ekāntanopakramet | tatretailakṣaṇair viparītair alpāyur miśrair madhyam āyuḥ ||
bhavanti cātra ||
mūḍhasandhiśirāsnāyuḥ saṃhatāṅgasthirendriyaḥ |
uttarottaracsukṣetro yaḥ sa dīrghāyur ucyate |
garbhātprabhṛtyarogoyaḥ śanaiḥ samabhivardhate |
śarīrajñānavijñānaiḥ sa dīrghāyuḥ sagataḥ |
madhyacmayuṣo jñānamatamūrdhvanibodha me |
adhastād vakṣayor yasya rekhāḥ suvyaktamāyatāḥ |
dvevā tisrodhikā vāpi pādau karṇṇau ca mānsalau |
nāsāgramūrdvañ ca bhaved rekhā vyaktāś ca pṛṣṭhataḥ |
yasya syus tasya vijñeyam āyur bhavacti saptatiḥ |
jaghanyasvāyuṣo jñānamatamūrdvanibodha me |
hrasvāni yasya sarvāṇi sumahac cāpi mehanaṃ |
avalīḍhamuroyaś ca na c ca syātpṛṣṭhamāyatam |
urdvañ ca śravaṇosthānānnāsāccocāśarīriṇaḥ |
hasato jalpato vāpi dantamānsampradṛśyate |
prekṣate yaś ca vibhrāntaḥ sa jīvet pañcaviṅśati ||
atha punar āyuṣo vijñānārthām aṅgapratyaṅgapramāṇacsārān upadekṣyāmaḥ | tatrāṅgāsvantarādhisakthihuśirāṃsi tadavayavāḥ | pratyāṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyacte pradeśinyās tu madhyāmānāmikā kaniṣṭhakā purataḥ pañcabhāgahīnācaturaṅgulāyate ṣaḍaṅgulevistṛ(From folio )stṛte |
snigdhatāmranakhanayajihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ | tvavatyeṣāṃ rvacprādhānyādāyuḥ saubhāgyoyogāyeti |
sāmānyatoṅgapratyaṅgāpramāṇādamasārataḥ | parīkṣyāyussunipuṇau bhiṣagbhidhyatikacrmasu | vyādhiviśeṣās tu prāgavihitāḥ | sarva eva ete trividhā bhavanti | sādhyāḥ yāpyāḥ pratyākhyeyāśceti | tatra sādhyayāpy apratyākhyeyā vyādhībhūyas trividhā parīkṣate | kim ayam auṣadhasagikaḥ | prākkavalonyalakṣacṇa iti | tatraupasargiko nāma yaḥ | pūrvotpannavyādhija punyakālajāto vyādhir upasṛjati | sa tanmūla evopadravasajñaḥ | prākkavaclonāmaḥ yaḥ prāgevopanno vyādhir apūrvarūpopadravaś ca | anyalakṣaṇo nāma yo bhaviṣyatakhyāpakaḥ | sapūrvarūpasaṃjñaḥ | tatra sopadravasopadramanyonyāvirodhenopacaret | balavattaram upadravam vā prākkevalayacthāsvaṃ pratikurvīta anyalakṣaṇatvād ivyādho yathā yathāvat prayateta ||
bhavanti cātra ||
nāsti rogo vinā doṣaṃ yasmāt tasmācikitsakaḥ |
anuktacm api doṣāṇāṃ liṅgairdoṣamupācaret |
prāgavihitā ṛtavaḥ
śīte śītapratīkāram uṣṇe coṣṇanivāraṇaṃ |
kālaprāptaṃ kriyāṃ kuryāt kriyā kālanahā payet ||
aprāpte vākriyāprāpte prāpte vā na kṛtā kriyā |
hīnātiktā c ca kṛtā sādhyeṣvapi na sidhyati |
prāgvivihitognirannāgnipācakaḥ | sa pañcavidho bhavati samo doṣābhipanno vikriyām āpannac iti | viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā samaḥ sarvasamair iti | tatra yo yathākālam annam upayuktaṃ samyak pacati sa samaḥ | yas tu kadācit samyak pacati kadācit samyamkacatyādhmānasūlātīsārapravrachaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtamapyannam upayuktam āśu pacati sa tīkṣṇaḥ | sa evābhivarddhamānotyagni bhavati muchurmuḥ || prabhūtataram annam upayuktām āśutaram pacati pākānte ca galatālvoṣṭhapraśoṣadāhasantāpāṃ janayatyastyeva bhasmaka iti vyapadiśanti | yastvannam apyannam upayuktām udaraśirogauravakāsaśvāsacchardipraseckagātrasadanāni kṛtvā mahatā kālena pacati sa marrdaḥ || bhavati cātra ||
viṣamo vātajāṃ rogāns tīkṣṇapittanimittajāṃ |
karoty agnis tatho cmandovikārāṅkaphasambhavām ||
tatra same rakṣaṇaṃ kurvīta | viṣamaṃ lalavaṇāmloṣṇaiḥ snehayuktaiḥ kriyāviśeṣair uparet | tīkṣṇamadhura śiṣṭayuktairvirecanaivirecanaiś ca | evam evātyagniṃ viśeṣeṇa māhiṣair dadhikṣīrasarpirbhir icti | mandaṅ kaṭutiktakaṣāyair vamanaiś ca || bhavataś cātra ||
odāryo bhagavān agniḥ pācakonnasya ceśvaraḥ |
saukṣmyādranādadāno vivektunneha c śakyate |
prāṇopāṇasamānais tu sarvataḥ pavanais tribhiḥ |
dhmāpyate pālyate cāpi scāṃsvāṅgatim avasthitaiḥ |
vaya(From folio )s tu trividhaṃ lalaṃ madhyaṃ vṛddham iti | tatronasoḍaṣavaśādbālā bhavanti | te trividhā kṣīrapāḥ kṣīrānnadā annādā iti | c ṣoḍaśasaptatyor antare madhyamvayaskanvikalpāvṛddhiryauvanaṃ saṃpūrṇṇateti | viṃśaterātriṃśato yauvanam ācatvāriṃśataḥ sarvadhātvindriyasaṃpūrṇṇatecti | ata ūrdvaṃ hānir bhavati | yāvadāsaptateḥ | saptatyāstūrdvaṃ kṣīyamāṇadhātvandriyabalavīryotsāhohanyahani valīpalitakhālityakāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaḥ sarvakriyāsvasamartho jīrāgāramivasīdati | c taṃ vṛddham ācakṣate |
uttarottarāsu ca vayovasthāsūttarottarabheṣajamātraprayogaḥ ṛte parihāṇir bhavati ||
1.35.31 bhavataḥ cātra |
bāle vivardhate śleṣmā madhyame pittamecva tu |
bhūyiṣṭhaṃ vāyurvṛddhetadvīkṣya yojayet |
agnikṣāravirekaistu bālavṛddhau vivarjayet |
tatsādhyeṣu vikāreṣu mṛdvī kuryāt kriyāśanaiḥ |
dehaḥ sthūlaḥ kṛśo madhya iti prāgavihitaṃ || bhavanti cātra ||
karśayed bṛṃhayec cāpi sadā sthūlakṛśau narau |
c madhyasya rakṣaṇañ cāpi kurvīta satatambhiṣak |
balaṃ tvabhihitaguṇaṃ daurbalyaṃ tu svabhāvaoṣajarābhir āvekṣimbhavati | yasmādbalavaḥ sarvackriyāpratipattitasmād balampradhānam adhikaraṇānām ||
kecitkṛśāḥ prāṇavantaḥ sthūlācālpabalā narāḥ ||
tasmātsthiratvavyāyāmair balaṃ vaidyapratarpayet ||
satvaṃ tu vyasanabhayābhyudayakriyādisthāneṣv avikampakaram bhavati || bhavati cātra ||
c satvavān sahate sarvaṃ stambhyamānaḥ parairnaraḥ |
rājāsastambhāmāno pi hasatenaiva tāmasaḥ ||
prakṛtibheṣajañcānyatropadeckṣyāmaḥ | sātmyāni tu desajāni rogārttuvyāyāmodakarasadiṭhāsvapnaprabhṛtīni viruddhānyapi yānyanābādhakarāṇi bhavanti || bhavati cātra ||
yo rasaḥ kalpito yasya sukhatāṃ yāṃti sevitaḥ c |
vyāyāmajātasanyadvā tatsātmyam iti nirdiśet ||
deśastvārnūnkrapojāṅgalassādhāraṇa iti trividho bhavati | tactra nimnonnatabahūdakanadīvarṣagahaṇa mṛduśītalo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakaphalarogabhūyiṣṭho svātkrapaḥ || baṅkākāśasacmaviralālpakaṇṭhakavṛkṣavarṣaprasravaṇyedapānaprāyoṣṇadāruṇavātapraviralālpaśailasthirakṛśacsarī||||||||||| ramanuṣyaprāyo vātapittarogabhūyiṣṭhaṣca jāṅgalaḥ || ubhaya(From folio )lakṣaṇaḥ sādhāraṇa sapradhāna iti |
bhavanti cātra ||
samāssādhāraṇe yasmādvarṣāśītoṣṇamārutāḥ |
doṣāṇāṃ sacmatā cāpi tasmāt sādhāraṇo varaḥ ||
deśaprakṛtisātmyartvaviparītācirotthitaḥ |
sampattau bheṣajādīnāṃ balasatvāyucṣāttathāṃ ||
kevalas samadehāgneḥ sukhasādhyatamo mataḥ |
ato nyathāmy asādhyaḥ syāt kṛcchro vyāmisalakṣaṇaḥ |
kriyāyās tu guṇyalābhe kriyām anyāṃ prayojayet ||
pūrvasyā śantavegāyān na kriyācsaṅkaro hitaḥ ||
na tathā balavantaḥ syur jalajā vā sthalāhṛtāḥ |
tyedeśe nivitā doṣās tv anyasmiṃ kopam āgatāḥ ||
ucite c varttamānasya nāsti doṣakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ yaguṇe satīti || 37 ||
(From folio ) athāto bhūmipravibhāgavijñānīyaṃ vyākhyāsyāmaḥ ||
śvabhraśarkkarāśmaviṣamavalmīśmaśānaghanadevāyatanasikatoṣarair anupahatāmactkraṣarām abhaṅgurām adūrodakāsnigdhāṃ prarohavatīr mmṛdvīsthirāsagau lohitāṃ vā bhūmim auṣadhagrahaṇāya parīkṣeta | tasyāṃ jātam api hi krimiviṣaśastrātapapavanadahanatoyasambādhamārgair acnupahatam ekasāram puṣṭam avagāḍhamūlañ cauṣadham ādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ |
viśeṣatas tu tatrācśmavatī sthirā gurvī syāmā kṛṣṇā vā sthūlatṛṇasasya prāyāḥ | svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhabhṛṇasasyākomalavṛkṣaprāyā śulkācāmbuguṇabhūyiṣṭhā || nānāvarṇṇalapmvyaśmavatīviraclālpapāṇḍuraprarohāgniguṇabhūyiṣṭhā | rūkṣabhasmarāsabhavarṇṇā rūkṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūcyiṣṭhā || mṛdvīsamāvyabhravatyavyaktarasajalā mahāparvatavṛkṣaḥ | prāyāsyāmācākāśaguṇabhūyiṣṭhaṃ ||
tatra kecidāvāyāḥ prāvṛdvarṣāśaraddhemantevasante grīṣmeṣu yathāsaṃkhyam mūlapatratvacakṣīrasāracphalānyādadīta || tat tu na samyak | kasmātsaumyāgneyatvājgataḥ | saumyāny auṣadhāni saumyeṣvṛtuṣvādadīt | āgneyāḥ c nyāgneyeṣvevam avyāpannāni bhavanti || saumyānyoṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāmbhūmau madhuratarāsnigdhatarāṇi śītatarāṇi śītatarāṇi ca bhavanti || āgneyānyocṣadhāni āgneyeṣvṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyām bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti c ||
tatrāppṛthivīguṇabhūyiṣṭhāyām bhūmau jātāni virecanadavyāṇyādadīta || agnyanilaguṇa(From folio )bhūyiṣṭhāyāñcavamanadravyāṇi | ubhayasuṇabhūyiṣṭhāyāṃ ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃsamanānyevambalavattarāṇi bhavanti ||
sarvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti ||
viḍaṅgapippalīkṣaudraṃ sapicś cāpy anavaṃ hitaṃ |
śeṣam anyatvabhinavaṃ gṛhṇīyā doṣavarjitaṃ ||
jaṅgamānām vayasthānāñ carmaromanakhādikraṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
plotamṛdbhāṇḍaphalakaṃ saṃkur vinyastabheṣajān |
praśastāyān di|cśi śucau bheṣajāgāram iṣyate ||
gopālās tāpasāḥ vyādhā yevānye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ bheṣajyavyaktar iṣyata icti ||
(From folio A 1267_11_31 (1st half:l3:c1)) athātovisrakannāmādhyāyaṃ vyākhyāsyāmaḥ ||
mātuluṃgāgnimanthauca bhadradāru mahauṣadhaṃ |
ahicyrāṃcaiva rātsnāca pralepo vātaśophahā ||
dūrvācanalamūlañ ca madhukañcandanattathā |
śītalāś ca gaṇās sarve pralepapittaśophachā ||
āgaṃtujovelepa eṣobhijitaḥ |
vidhir viṣaghno viṣajo pittaghnobhihitas tathā ||
ajagandhā śvagandhā ca kālāsarala eva ca |
ekeṣikāṅgasṛgīca pralepaḥ śleṣmaśophahā ||
ete ca vargā c lodhrañ ca parvyāpiṇḍīkṛtāḥ trayaḥ |
anantā cetilepoyaṃ śophe sarvakṛte hitaḥ ||
snigdhāmlalavaṇo vātokoṣṇāc śītaḥ payoyutaḥ |
pittetthoṣṇaḥ kaphe kṣāramūtrādyastatpraśāntayet ||
saṇasigruphalātasītilakalkācasarṣapāḥ |
saktavaḥ kiṇvāmuṣṇāni dravyānyipicapācanaṃ ||
ciribilvāgnikocdantī citrako hayamārakaḥ |
kapotakaṅkagṛdhrāṇāṃ purīṣāṇi vidāraṇe ||
kṣāradravyāṇi vā yāni kṣāro vā c dāraṇamparaṃ |
dravyāṇyampicchilānāntu tvaṅmūlāni prapīḍanaṃ ||
yavagodhūmamāṣāṇyañcūrṇṇāni ca samāsataḥ |
śaṅkhinyaṅkoṭhasumanāḥ karavīraṃ suvarcvalā ||
śodhanāni kaṣācyāṇi vargaś cāragvadhādikaḥ |
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
pūtīkaś citrakapoṭhācviḍigailāhareṇavaḥ |
kaṭutrikaṃ yavakṣāro lavaṇyanimanaḥsilāḥ ||
kāsīsantṛvṛ(From folio A 1267_11_31 (2nd half))tādantī haritālaṃ surāṣkrikā |
saṃśodhanīnām varttīnāṃ dravyāṇy etāni nirddiśet ||
dravyeṣveteṣu c kurvīta kalptānapiva śodhanīṃ ||
arkottamāsudhākṣīrampiṣṭvā kṣārottamām api ||
jātīmūlaṃ haridre dve kāsīsaṃ kaṭucrohiṇī |
pūrvotdiṣṭeṣu ṃgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ ||
mayūrako rājavṛkṣo nimbaḥ kosātakītilāḥ |
bṛhatī kaṣkākārī ca haritālammanaḥsilā ||
śodhanāni ca yāniḥ syus tailepocjyāniśodhane |
kāsīse saindhave kiṇve vacāyārarjjanadvaye ||
śodhanāṅgeṣu cānyeṣu cūrṇaṅkurvīta śodhanaṃ |
clasāradireṣu paṭolatriphalāsu ca ||
rasakriyā vidhātavyā śodhanīśodhaneṣu ca |
śrīveṣṭake sarjjarase sarale devadāruṇi ||
sāreṣv api ca kurvīta matimāṃ vraṇadhūpanaṃ |
kaṣācyāṇām anuṣṇānāṃ dravyāṇāntvakṣusādhādhitaṃ ||
sṛtasītakaṣāyamropaṇārthe praśasyate |
somāmṛtācśvagandhāsu kākolyādau gaṇes tathā ||
kṣīrīpraroheṣv api ca varttayor opaṇāhitāḥ |
samaṅgāsomasaralāḥ somavalkāssacandanā ||
kākolyādiścakalkāsyuḥ praśastāpracṇaropaṇe |
pṛthakpaṇyātmaguptā ca haridre mālatī sitā ||
kākolyādiś ca yojyaḥ syuḥ praśastārocpaṇe ghṛte |
kālātusāryaguruṇī haridrā bhadradāru ca ||
priyaṅgavaś ca lodhrañ ca taile yojyā niropaṇe |
kaṅgukā triphalālodhraṃ kāsīsaṃ sravaṇāhvayā ||
dhavāśvakarṇṇayostvackcaropaṇe cūrṇṇam iṣyate |
tvakṣu nyagrodhavargasya triphalāyās tathaiva ca ||
rasakriyāṃ ropaṇārthe vidacdhīta yathākramaṃ |
āmārgośvagandhā ca tālapatrī suvarccalā ||
utsādanepraśasya(From folio A 1267_11_32 (1st half))ttekākolyādiś ca yo gaṇaḥ |
kāsīsaṃ sendhavan tutthaṃ kuruvindam manaḥsilāḥ ||
kukkuṭāṇḍakapāclāni sumamukulāni ca |
phale sairīṣakāraṃje dhātucūrṇṇāni yāni ca ||
suvarccikāṣakāsīsaṃ saindhavaṃ kṣāraṃm eva ca | c praṇeṣūtsannamāṃseṣu praśastāny avasādane ||
ālepanāni cūrṇṇāni pradṛdyātsakalāni vai samastaṃ vargamarddham vā yathālābham athāpi vā ||
prayuñjīta bhiṣak prājño yathodiṣṭeṣu karmaṣu || labha ||
(From folio A 1267_11_32 (2nd half:l2:c3)) athāto dravayasaṅgrāhaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
pañcatriṅśadravyagaṇābhavanti ||
tad yathā || vidārigandhā vidārī viśvadevā sahadevāś ca draṃṣṭāpṛṣakyaṇṇī satāvarī sārivājīvakaṛṣabhakau kṣudrasahā mahāsahā c bṛhatyau punarṇṇavairaṇḍahaṃsapādī vṛścikālmṛṣabhī śṛgālavinnā ceti ||
vidārigandhādirayaṃ gaṇaḥ | pittānilāpahaḥ | śophagulmāṅgamarddodhvaṃ śvāsakāsavināśanaḥ ||
āragvadhamadanaphalagopaghoṇṭakaṇṭakārīkuṭājaphalapāṭhāpāṭalīmūrvāsaptaparṇṇanimbakuraṇṭakaguḍūcīcitrakaśārṅgaṣvādvikaraṇḍapaṭolakirātactiktakāḥ suṣavīceti ||
āragvadhādir ity eṣa gaṇaḥ | śleṣmaviṣāpahaḥ | mehakuṣvajvaravamīkaṇḍūghno vraṇaśodhanaḥ |
sālasārājakarṇṇakhadirakramukabhūrjāmeṣaśṛṅgītiṣacandanakucandanaśiṃśapāsirīṣāsanadharvārjunanaktalapūtīkāśvakarṇṇaāguṇi kālīyakañ cet ||
sālasārādir ity eṣa gaṇaḥ kuṣṭhapicnāśanaḥ | mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanakvaktacmālapāṭalagnimanthaśairīṣakadvayamcimbīcitrasatāvarībilvājaśṛṅgīdarbhābṛhatīdvayañ cet ||
varuṇādirgaṇo hyeṣa kaphamedoviśoṣaṇaḥ || vinihanti siraḥsūlaṃ gulmābhyantaravidradhī ||
vīratacrasahacaradvayasaiyakadarbhavṛkṣādanīgundrānalakuśasāsmabhedakāgnimanthamoraṭavasukavasikakurūṭikaindīcvarakapotavaṅkāś ca daṃṣṭrāceti ||
vīratarādir ity eṣa gaṇo vātavikārahṛt || śarkarāśmarihāmūtra(From folio A 1267_11_33 (1st half))kṛcchraghātarujāpahaḥ ||
lodhrasavaralodhrapalāśakuṭannaṭāśokakaphhalailavālukasallakījhiñjhiṇīkadambāckadalī ceti ||
eṣa lodhrādiko nāsnāmedaḥkaphaharo gaṇaḥ | yonidoṣaharastambhī varlyoviṣavināśanaḥ ||
arkālarkakaraṃjacdvayanāgadantīmayūrakabhārgīrāstendrapuṣkṣudraśvetābhallūkamahāśvetāvṛścikālyālavaṇātāpasavṛkṣaś ceti ||
arkkīdis tu gaṇo hyeṣa kephamedoviṣāpahaḥ || kṛmikuṣṭapraśamano viśeṣoddhreṇacśodhanaḥ ||
ṣaramaḥ śvetasurasaḥ phaṇijjhakārjakabhūstṛṇasugandhakakālamālakuṭhorakakṣavakakharapuṣpaviḍaṅgakapphalasucrasīniguṇṭhīphuluhralonduruparṇṇīphaṃjīprajīvalākākamāvyoviṣamuṣṭiś ceti ||
surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ | pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ ||
muṣkakapalāsacevacitrakamadanavṛkṣasiṃsapāvrajravṛkṣastriphalā ceti ||
muṣkakādirgaṇohyeṣa medoghnaḥ śukradoṣahā | mehārsaḥ pāṇḍurogacghnaḥ śarkarārsmarināśanaḥ ||
pippalī pippalīmūlañ ca vyacitrakaśṛṅgaveramaricahareṇvakailājamodendrayavapāṭhājīrakasarṣapahānimbahiṅgubhārgīmadhurasātiviṣāviḍiṅgakaṭurohicṇī ceti ||
pippalyādiḥ kaphaharaḥ pratisyāyamarocakaṃ || anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ ||
elāctagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇaiyakaśrīveṣṭakacovacorakavālakaguggulusarjjarasaturaṣkakundurukāguruspṛrkkābhadradārukuṅkumācni punnāgakesarañ ceti ||
eladikau vātakaphau nihanyād viṣam eva ca | varṇṇaprasādanaḥ kaṇḍūpiṭakākoṭhanāśanaḥ ||
ecmustātiviṣābhadradārunāgakesarañ cet ||
haridrādāruharidrātalasīkuṭajabījāni madhukañceti ||
etau vacāharidrādī gaṇau stanyaviśodhanau || āmātisāraśamanau kaphanamedocviśoṣaṇau ||
śyāmāmahāśyāmātṛvṛddantītilvakampilyakaramyakakevukapatraśreṇī gavākṣīrājavṛkṣakarañjadvayagucḍūcīsaptaparṇṇacchagalāntrīpīlustuhāsuvarṇṇakṣīrī ceti ||
eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ | ānāhodarahābhedī tathodāvarttanāśanaḥ ||
bṛhatīkaṇṭhakārikākuṭajaphalapāṭhā madhukañ cet ||
pācanīcyo bṛhatyādirgaṇaḥ pittānilāpahaḥ | kaphārocakahṛdrogamūtrakṛcchravināśanaḥ ||
paṭolācandanamūrvāguḍūcīpāṭhākaṭucrohiṇī ceti ||
paṭolādirgaṇaḥ pittaḥ kapharocakanāśanaḥ | jvaropaśamano vraṇyacchaddīkaṇḍūvi(From folio A 1267_11_33 (2nd half))ṣopahaḥ ||
kākolīkṣīrakākolījīvakaṛṣabhakamudgapaṇṇīmāṣapallīmedomahāmedācchinnaruhākarkkaṭācśṛṅgītugākṣīrīpadmakapraṇaṇḍarīkaṛddhivṛddhijīvantīmadhukañ cet ||
kākolyādirapaṃ pittaśoṇitānilanāśanaḥ | jīvano c bṛṃhano vṛṣyastanyaśleṣmakaras tathā ||
ūṣasaindhavasilājatukāsīsadvayahiṅgūtutthakañ cet ||
ūṣakādiḥ || kaphaṃ hanti gaṇo medoviśoṣaṇaḥ | śarkarāśmarihāmūtrakṛcchragulmapramarddanaḥ ||
sārivāmadhukacandanakucacndanapadmakakāsmapamadhūkapuṣpāṇyuśīrañ cet ||
sārivādiḥ pisantiraktapittaharo gaṇaḥ | pittajvarapraśamano viśecṣāddāhanāśanaḥ ||
aṃjanarasāñjananāgapuṣpapriyaṅgunalinakesarañ cet ||
añjanādirnetrarogaraktapittanibarhaṇaḥ | viśopaśamano dāhaṃ hanyādābhyantarannṛṇāṃ |
pharūṣakadrākṣākapphalarājādanadāḍimakactakaphalānitṛphalāni ceti ||
pharūṣakādiko nāmnā gaṇa eṣonilāpahaḥ | mūtradoṣaharo hṛdyapipāsaghno rucohitaḥ ||
pricyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanamocarasāñjanakumbhīkāpadmakerasayojanavalyodīrghamūlāceti ||
ambaṣṭhādhātakīkusumasamaṅgākaṭvāṅgamadhukabilvapesikāsavaralodhrapalāśanandīvṛkṣāḥ padmakesacrañ cet ||
gaṇau priyaṅgvāmbaṣṭhādīpatkātīsāranāśanau | sandhānīyau hitau pittau preṇānāñ cāpi ropaṇau ||
nyagrodhoducmbarāśvatthaplakṣamadhūkakakubhāmvrajaṃbūdvayapiyālarohiṇīvañjulakadambayadarītindukalodhrapalāśanandīvṛkṣāceti ||
nyagrodhādigaṇovraṇaḥ saṃgrāhībhagnasādhakaḥ | raktapittaharo dāhamedaghno yonidocṣahā ||
guḍūcīnimbakustumburucandanāni padmakañ ceti ||
eṣa sarvajvarāṃ hanti guḍūcyādis tu dīpanaḥ | hṛllāsārocakavamīpicpāsādāhanāśanaḥ ||
utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkānimadhukañ ceti ||
utpalādirayandāharaktapittavināśanaḥ | pipāsāviṣahṛdrogasthardimūrcchāharo gaṇaḥ ||
mustāharidrādāruharicdrāharītakyāmalakavibhītakahemavatīvacāpāṭhākaṭurohiṇīśārṅgaṣvātiviṣādramiḍīceti ||
eṣa mustādiko nāmnācgaḥ śleṣmānilāpahaḥ | yonidoṣaharaś caiva śodhanaḥ | pācanas tathā ||
harītakyāmalakavibhītakāni |
triphalā kaphapittaghnī mehakuṣṭhavināśanī | cakṣuṣyādīpanīpaṣyā viṣamajvaranāśanī ||
trapucsīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāśceti ||
gaṇastravvādir ity eṣa garaḥ krimiharaḥ paraḥ | pipāsāgulmachṛdrogaḥ paṇḍumehaharas tathā ||
lākṣārevatakakuṭajāśvamāraka(From folio A 1267_11_34 (1st half))kapphalaharidrānimbasaptacchadamālatyastrāyamāṇāceti ||
kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ | kuṣṭhakrimicharaś caiva duṣṭavraṇaviśodhanaḥ ||
ebhir lepāttathā tailāṃ sarpīṣyapi ca pānakāṃ | rasakriyāṃ kaṣāyāś ca bhiṣak kurvīta karmasu ||
pañcapañcackāmvakṣyāmaḥ || tatreraṇḍau dvau bṛhatyau pṛthakparṇṇīvidārigandhā ceti kanīyān |
bilvāgnimanthau ṭuṇṭūkapāṭalīkāśmaryāṇi mahān ||
vidārīsārivārajanīguḍūcī aṃjaśṛṅgī ca vallīsajñāḥ ||
karamarddītṛkaṇṭakasaicrīyakamātuluṃgīgṛdhranakhyaḥ kaṇṭakasajñaḥ ||
kuśakāsakāṇḍekṣudurbhāstṛṇasaṃjñāḥ ||
teṣām vātaharāvādyāvaḍyaḥ pittavināśacnaḥ || pañcakau śleṣmaśamanāvitarau parikīrttitau ||
samāsena guṇā hy etāḥ proktās teṣāṃ tu vistaraṃ | cikitsiteṣu vakṣyāmi jñātvā rogabalābalam iti || la u ||
(From folio A 1267_11_34 (1st half:l1:c1)) athātaḥ saṃśodhanasaṃsamanīyamacdhyāyaṃ vyāvyākhyāsyāmaḥ ||
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkaraṃjaprapunāṭakovidārācriṣṭāśvagandhāvidulabandhumadhukajīvantībimbīvalāmṛgervārucitrāścetāsaṇapuṣpivacācetyurddhabhāgaharāṇi || tatra kovidārapūrvvāṇāṃ phalāni | kovidārādīnāṃ mūlāni ||
tṛvṛcchmādantīdravantīsacptalāviṣāṇi gavākṣīcchagalāntrīpīlusnuhāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakaramyakapāṭalāpūcgaharītakyāmalakabibhītakanīlinīpañcāṅgulapūtīragvadhamahāvṛkṣasaptacchadārkeraṇḍajyotiśmatī cetyadhobhāgaharāṇi || tatra bilvakaṣūrrvānām mūlāni | tilvakādīnāṃ pāṭalyantānāñ ca tvacacḥ || pūgādīnām eraṇḍāntānām phalāni || pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti ||
kośātakī saptalādevactālī kāravellikā cety ubhayato bhāgaharāṇi || eṣāsvarasāḥ ||
pippalīviḍaṅgapāmārgaśigśirīṣasiddhārthakamaricakaravīrabimbigirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkaclasunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṃgudīmeṣaśṛṅgīmātuluṃ|gīmuruṃgīpīlujātīsālatālamadhūckalākṣāhiṃgulavaṇamadyagosakṛdrasomūtrāṇi śirovirecanāni || tatra karavīrapūrvvāṇāṃ rani | tālīsapūrvvāṇāṃ skandhāḥ || tālīsakādīnām arjakāntā nāpatrāṇi | iṃgudīmeṣasrṃcgyos tvak | mātuluṃgīmurugīpīlujātīnāṃ pūspāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau lavacṇāni pārthivaviśeṣāḥ | madyamāsutasaṃyo(From folio A 1267_11_34 (2nd half))gāsakṛdrasamūtre malāv iti ||
saṃsamanānyata ūrddham vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣacśrṅgībalātibalātagalakanthūrāsallakīkuverākṣīvīratarasahacarāgnimanthavacchādanīsvadraṣṭāsmabhedakārkālarkkaśatānavarīcpunarnṇavāvasukavasirakāñcanabhāgīvṛścīkālībadarayavakulatthaprabhṛtīni dve cyādye pañcamūlyosamāsena vātasasamano vargaḥ ||
candanahrīverośīramañjiṣṭhāpayasyāgundrāsevālakahlārakoctpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃsamano vargaḥ ||
kāleyakāgurutailaparṇṇikākucṣṭhaharidrāsītisivāśatapuṣpāsaralārātsnāprakīryodakīceṅgudīsumanākākādanīlāṅgalakīhastiparṇṇamuñjālāmajjākaprabhṛtīni vallīkaṇṭhakapañcamūlyodvepippalyādir muṣkakādir vacācdisurasādirāragvadhādir iti samāsena śleṣmasaṃsamano vargaḥ ||
tatra sarvāṇyevauṣadhyani vyādhyagnipuruṣabalānyacvekṣya vidadhyādvyādhyabalādadhikamauṣadham upayuktaṃ tamusāmya vyādhim anyamāvahati || agnyabalādadhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣābalādadhikaṃ glānimūrcchānāvahati | śamanam evaṃ saṃcśodhanam atipātayati | hīnamebhyo dantam akiñcitkaram bhavati | tasmāt samayeva vidhyāt ||
bhabhavanti cātra ||
jalauddhritauṣadhapalas tocyadvilkuḍayutaḥ pādāvaśeṣitatkāthaḥ pūtapānāya sasyate ||
tadvatkṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ | kalkākṣamātrikaścūrṇṇā viḍālapadakānvitaḥ |
bhavet pāṇitalaṃ lehaḥ svarasas tu paladvacyaṃ | vyādhyādīnām bale madhye mātraiṣā samanauṣadhe |
atojñācceṣṭato yojyā hīne hīnādhikedhikāḥ | jñātvākoṣṭhauṣadhabalaṃ mātrākalpyecsuśodhane |
roge śodhanasādhye tu yamviṃdoṣamuñcanaṃ || taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ |
cale doṣe mṛdau koṣṭhe nekṣattatra balaṃ nṛṇāṃ | avyāpaddurbalasyāpi śodhanaṃ hi tadā bhaved iti || la ḍe ||
(From folio A 1267_11_34.jpg_bottom_32V : 6)
acthāto dravyarasavīryavipākavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ ||
kecid ācāryā vrūvate dravyam pradhānaṃ kasmāt vyasthitatvāt | iha khalu dravyacm vyavasthitaṃ na rasādayaḥ | yata kiñcidiśe phale rasādayaste pakve na bhavanti | nityatvāc ca | nityaṃ Lhi dravyam anityaṃ hi guṇāḥ | yathā kalkādipravibhāgāt eva sampannarasagandha vyāpanna rasagandha sambhavatīti | svajācjātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śeṣāṇi | pañcaindriyagrahaṇāc ca | pañcandriyairgṛhyate dravyaṃ na rasādayaḥ | c āśrayatvāc ca dravyam āśritā rasā iti | ārambhasāmarthyāc ca dravyāśrita ārambhaḥ | yahtā vidārigandhādim āhṛtyāvaktudya vipacet ity evam ādir rasādiṣv ārambhaḥ | śāstraprāmāṇyāc ca śāstra hā ha | dvividhaṃ dravyaṃ c sthāvaraṃ jaṅgama ceti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ saṃpūrṇa sampūrṇṇā iti || c ekadeśasādhyatvāc ca dravyaṇāṃ ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānaṃ na rasādayaḥ | kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyāguṇasacmavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇaṃ ceti ||
netyāhur anye rasas tu pradānaṅ kasmād āgamāc ca āgamo hi śātram iy uccyate | śāstre rasā ādhikṛta | rasāyatta āhārāḥ iti | upadeśāc ca | upadeśā hi | yathā madhurāmvalalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumānāc ca | rasato hy anumīyate dravyaṃ yathā madhuram iti c | ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārthamadhuram āhāred iti | tasmād rasāḥ pradhāna raseṣu tu guṇasaṃcjñā rasalakṣaṇam anyatropadekṣyāmaḥ ||
netyāhur anye vīryam pradhānam iti | kasmāt pradhānyāt | ihan nauṣadha karmāṇi vīrya pradānye na bhavanti | tad yathā urdhvabhāgo bhāgobhayabhāgasaṃśamanaṃ sagrāhikadīpacnalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathuharavilayanadāruṇamarddanaprāṇaghnaviṣapraśamanādīni vīryapradhānyecna bhavanti || tan tu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ kacid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdha rūkṣam viṣadaṃ picchilaṃ mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhicbhūyātmakarma kurvanti | yathā tāvat vṛhatyañ ca mūlaṃ kaṣāya tiktam vātaṃ samayaty uṣṇavīryātvāt | kaṭukā pippalīpitta śamayacti mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amvalaṃ kapitthaṃ leṣmāṇaṃn japayati rukṣavīryatvāt ||
bha || ye rasā vātaśamacnā bhavanti yadi teṣu vai |
raukṣyalāghavaśaity āni na te hanyuḥ samīraṇam ||
ye raso pittaśamanā bhavanti yadi teṣu vai ||
c taikṣṇyauṣṇyalaghutā caiva naṃ te tat kārmikāriṇaḥ |
ye rasā L śleṣmo śamanā bhavanti yedi teṣu vai |
snehagauravaśaity āni na te tatkarmakāriṇaḥ ||
tasmā vīryāṃ pradhānyam icti ||
netyāhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyāvipakvatvāt | iha hi dravyāṇyavahṛtāni samyaṅ mithyā cāvipakvānic guṇaṃ doṣaṃ vā janayanti | tatrāhur anye prati rasaṃ pāka iti || vipākaṃ ke hicit trividham icchanti || madhuram amvlaṃ kaṭukaṃ ceti | tat tu na samyak | bhūtaguṇād āmāc cānyomvlo vipāko nāsti pittaṃ hi vidagdham amvlatām upaity āgnecyatvāt | yad evaṃ lavaṇo py anyaḥ pāko bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tasmād asiddhānta eṣaḥ | pratirasam amvlācmvlasyaivaṃ sarvaṣām iti dṛṣtānta codāharanti | yathā śāliyavamudgādayaḥ prakīrṇṇāḥ svabhāvam uttarakālepi na tyajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśam āyānti it evam avasthitaḥ pākaḥ iti | c āgame svāhā | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo gurur kaṭukākhyo laghur iti || tatra pṛthivyāptatejovāyyvāckāśānāṃ dvaividyam bhavati || guṇasādharmyād gurūtā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati ||
bha || dravyeṣu pacyamāneṣu yeṣv amvupṛthivīguṇāḥ |
nirvarttante 'adhikāsta ctra pāko madhura ucyate ||
tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nirvartantedhikās tatra pākaḥ kaṭuka ucyate ||
pṛthaktva tvād inācm evaṃ vādinām vādasaṅgrahaḥ |
caturṇām api sāmagryam icchanty atra vipaścitaḥ ||
tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākāṃbhyāṃ doṣaṃ hanti karoti vā ||
pāko nāsti vinā vīryād vīryan nāsti c vinā rasāt |
raso nāsti vinā dravyādravya śreṣṭhatamaṃ smṛta |
janma tu dravyarasayor anyonyāpekṣikam smṛtaṃ |
anyonyāpekṣikacñ janma yathā syād dehadehināḥ ||
vīryasaṃjñā guṇā yeṣṭau tepi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavanty ete nirguṇās tu guṇāḥ smṛtāḥ ||
dravye dravye ca yasmāddhi vipacyante na ḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śecśā bhāvās tadāśrayāḥ ||
amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaicḥ ||
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ ||
oṣadhīhetubhir vidvān na parīkṣet kathañcana ||
sahasreṇāpi hetūnāṃ nāmvaṣṭhādivirecayet |
tasmāt tiṣṭhed vimatim anāgame na tu hetuṣu || ❈ ||
c cchāyā svabhāvavijñānaṃ vāraṇaṃ kte senikaṃ ||
āturopakramaṃ miśraṃ bhūmijñānan tathaiva ca ||
dravyasaṃgrahaṇañ caiva tacthā śamanaśodhana |
rasavīryavipākena proktam anyaddaśaiva tu || 0 ||

caturthodaśa ||

(From folio )
athāLto dravyaviśeṣavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
pṛthivyaptejovāyvākāśānāṃ samudayād dravyābhinirvṛttir bhavati | idam pārthicvam idam āpyam idan tejasam idam vāyavyam idam ākāśyam iti ||
tatra sthūlasāndramandasthiragurukaṭhinagandhaguṇabahulam īṣatkaṣāyaprāyaso cmadhuram iti | pārthivaṃ tat sthairyagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
śītastimitamandagururasasāṃśītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivī somaguṇabhūyiṣṭhaḥ | sneha to|yākāśaguṇabhūcyiṣṭhaṃ mṛsāndramṛdupicchilarasaguṇabahulam īṣadambmlam prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti |
tīkṣṇoṣṇarūkṣasūkṣmalaghucviṣadaṃ rūpaguṇabahulam īṣadamblaprāyam viśeṣataś corddhvagatisvabhāvam iti tejasaṃ | taddahanapacanatāpanaprakāsanapravarṇṇakaram iti ||
sūkṣmarūkṣakharaśiśiralaghuvisadaṃ sparśaguṇabahulaś ceṣattiktam viśeṣataḥ kacṣāyam iti | vāyavyan tadvaisadyaṃ lāghavaglāpanavirūkṣaṇam iti ||
ślakṣṇasūkṣmavyavāyiviśadaviviktarasaṃ śabdaguṇabahulam ākāśyaṃ ctasmāt tanmārdavasauṣiryalāghavakaram iti |
anena nidarśanena nānauṣadhabhūtaṃ jagati kiñcid dravyam astīti kṛtvā taṃ ta yuktiviseṣam arthaṃ cābhipratītya svavīryaguṇayuktāni dravyāni kārmukāni bhavanti || tāni yacdā kurvanti sa kālaḥ | yat kurvanti tat karma | yena kurvanti tad vīryaṃ | yata kurvanti tad adhikaraṇa | yathā kurvanti sa upāyaḥ | yad abhinicṣpādayanti tat phalam iti ||
tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvyaḥ || gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnicvāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc cordvam uttiṣṭhataḥ | tasmād vacanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhacyaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | saṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhani pṛthivyambucguṇabhūyiṣṭhaṃ | evaṃm auṣadhakarmāṇy anumānāt sādhayet ||
ślokāḥ ||
mahyambvagnyātmakai dravyais tribhiḥ sāmyati mārutaḥ |
khabhūcmyambuvāyujaiḥ pittañ caturbhiḥ saṃpraśāmyati |
kaphaḥ khatejonilajais tribhiḥ śāmyati dehināṃ |
khavāyujābhyāṃ dravyābhyāṃ vṛddhim abhyeti mārutaḥ |
āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyāṃ dravyābhyā kaphaś cācbhivivardhate |
evam evaṃ guṇādhikya dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe vacācaret ||
tatra ya ime guṇāṣṭauvīcryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv aLmbuguṇabhūyiṣṭhau | pṛthivīsomabhūyiṣṭhauḥ | snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ craukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiśadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śīctasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasaṃtarpaṇavyājīkaraṇavayasthāpanāni | rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoparohaṇāni || viṣadacsya kledāvūṣaṇavirūkṣaśoparohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃklepanavyājīkaraṇāni | mṛdo raktamāṃsapracsādanamukhyasaṃsparśaṇāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇāni || tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapicttaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilavidoṣadau cakṣusparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādacnāt | gurupākaḥ sṛṣṭaviṭmūtratayā kaphokledanañ ca | laghu baddhaviṭmūtratayā mārutakopanañ ca | tatra tu guṇaiṣu bhūteṣu rasavaiseṣyam upalakṣayet | yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti ||
|| bhavati cātra ||
gucṇā ye uktā dravyeṣu śarīreṣv api tām viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||

41 || ❈ ||

(From folio )
(From folio A 1267_11_36)
athāto rasaviśeṣavijñācnīyaṃ | vyā ||
ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ | tasmād āpyo rasaḥparasparānupraveśāc ca sarveṣāṃ sānidhyam atyuttarṣāt saṃ khalv āpyo racsaḥ śeṣabhūtasaṃsargād vidagdhaḥ ṣaḍvidho bhavati | tadthā madhuro mvlolavaṇaḥ kaṭukas tiktaḥ kaṣāya iti | tatrodakavāhulyāt madhuracḥ toyāgnivāhulyād amvlaḥ | bhūmyagnivāhulyāl lavaṇaḥ | vāyvākāśavāhulyāt tiktaḥ | vāyvagnivāhŭlyāt kaṭukaḥ | pṛthivyānilāvāhulyāt kaṣāya iti ||
tatra madhurāmvlalavaṇāvātaghnāḥ | madhuratiktakaṣāyācḥ pittaghnāḥ | kaṭutiktakaṣāyāḥ śleṣmaghnāḥ |
tatra vāyur ātmaivātmā | pittam āgneyaṃ | śleṣmā saumya iti ||
ta ete rasāḥ svayocnivarddhanā anyayonipraśamanāś ca |
kecid āhur agnīṣomīyatvāj jagataḥ | dvidhā rasāḥ saumyāgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ | kaṭvāmvlalavaṇās tv āgneyāḥ || madhurāmvlalavaṇāḥ snigdhāc guravaś ca | kaṭutiktakaṣāyāḥ rūkṣā laghavaś ca || saumyāḥ śītāḥ | āgneyās tūṣṇāḥ ||
tatra śaity arukṣalāghavavaiśadyaguṇalackṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | sausya śaity ācchaity am abhivarddhayati | raukṣyārauLkṣyaṃ lāghavāllāghavaṃ vaiśudyād vaiśadyam iti ||
auṣṇataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayonicsausya auṣṇyād auṣṇyam abhivarddhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyām iti ||
mādhuryasnehagauravaśaity acpaicchilyaguṇalakṣaṇa | ḥ śleṣmā tasya samānayonir madhuro rasaḥ | sosya mādhuryād mādhuryam abhivarddhayati | snehāt senahaṃ gauravād gauravaṃ śaity ācchaity aṃ paicchilyāt paicchilyam iti ||
tasya punar viparītaḥ kaṭuko rasaḥ śleṣmaṇaḥc pratyanīkatvāt | kaṭutvāt mādhuryam abhibhavati | raukṣyasnehaṃ l̤āghavād gauravaauṣṇāt | vaiśadyāt paicchilyaṃ tadetan nidarśanamātram uktaṃ ||
rasalackṣaṇam ata ūdhe vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati | tarpayati mukhopalepañ janayati | prahlādayati śleṣmāṇañ cābhivarddhayati sa madhuraḥ || yo dantaharṣam utpādayati mukhāsrāvañ janayati śraddhāñ coctpādayati somvla || yo bhaktarucim utpādayati kaphaprasekañ janayati mārddavañ cotpādayati sa lavaṇaḥ || yo jihvām udvejayatic śiro gṛhṇāti nāsikāñ cāsrāvayati sa kaṭukaḥ |. yo gale śoṣam utpādayati mukhavaiśamyam utpādayati | bhaktaruciñ cāpādayati sa tiktaḥ || ya āsyaṃ pariśoṣayati jihvā stambhayati | kaṇṭham vadhnāti hṛcdayaṃ pīḍayati sa kaṣāyaḥ ||
rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsamedosthimajojaḥ śukravarddhanaś cakṣuśacṣyaḥ keśyo valakṛtsandhānaśoṇitaprasādo vālavṛddhakṣakṣīṇahitaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ tṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaś ceti | sa evaṃguṇopyeka evātyartham upayucjyamānaḥ kāsaḥ śvāsālasakavamathurvadatana mādhuryasvaropaghātakrimigalagaṇḍān āpādayati | tathārbudaślīpadavasticguḍopalepābhiṣyandaprabhṛtīn nayata vikārān upajanayati ||
amvlas tu jaraṇapācaṇapavananigrahaṇonulomano vidāhī vahiḥ śītaḥ kledanaḥ prīṇanaḥ prāyaśo hṛdyaś ceti | sa khalvevaṃ guṇopyekacevātyartham upayujyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilopanaśarīrapraśithilatām āpādayati | tathā ckṣatavihatadagdhadaṣṭabhagnaśūnacyutāṭhamatrita parisarpitacchinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvatvāt ||
lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarpaṇakledanaḥ śaithilyakṛt sarvarasapratyanībhūto mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti | sa khalvevaṃguṇopyeka evātyartham upasevyamāno gātrakaṇḍūkothaśophavaivarṇṇyakaraḥ svaropaghātendriyopatāpān upajanayati | tathāL kṣimukhapākaraktapittavāttapittaśoṇitāmvlīkāprabhṛtīn vikārān upajanayati ||
kaṭukas tu dīpanaḥ pāccano rocanaḥ śodhana sthaulyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ | sandhivandhacchedanovasādana stanyaśukrakaphamedasām upahantā cecti | sa khalvevaṃguṇopyeka evātyartham upayujyamāno bhramamadagalatālvoṣṭhapraśoṣadāhasantāpānāpādayati || tathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayacti |
tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkothatṛṣṇāmūrcchājvarapraśamanaḥ || stanyaśodhano vinmūtrakledamedovasāpūyopaśocṣaṇaś ceti | sa khalvevaṃguṇopyeka evātyartham upayujyamāno gātramanyāstambhākṣepakārditaśiraḥśūlān upajanayati | tathā bhramatodabhedacchedāsyavairasyānyāpādayati ||
kaṣāyas tu saṃgrāhiko rocpaṇaḥ stambhanaḥ śodhaṇo lekhanaḥ | pīḍana kledopaśoṣaṇaś ceti || sa khalvevaṃguṇopyeka evātyartham upayujyamāno hṛdacyapīḍāsyaśoṣodarādhmānāha vākyagrahaṇamanyāstambhaprabhṛtīn vikārān upajanayati || tathā gātrasphuraṇavimivimāyanākuñcanākṣepaṇaprabhṛtīn vikārān upajanayati ||
sarveṣām evac dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjāśāliyavagodhūmamāṣa śṛṅgāṭakakaserukakacloḍyaluvupiyālapuṣkaravījakāṣmaryamadhūkadhradrākṣākharjjūra rājādananālikerekṣuvikārāḥ | valātivalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭāmadhūkalikā kuṣmājaṇḍādiḥ |csamāsena madhuro vargaḥ || dāḍimāmalakamātaluṅgāmrāmrātakakapitthakaramardavadaraprācīrṇṇamakalakośāmrabhavyaācpārāvatavetraphalatintiḍīka kucāmvlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmvlaprabhṛtīni samāsenāmvlo vargaḥ |. saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣacrasuvarccilaprabhṛtīni samāsena lavaṇo vargaḥ || pippalyādiḥ surasādirmadhuśigrumūlakalaśunasumukhaśītaśicvakuṣṭhadevadārukareṇukāvalgujaphalacaṇḍāguggulu mustālāṅgalakīśukanāṣīpīluprabhṛtīni sālasārādiś ca prāyaṣaḥ kaṭuko vargaḥ |. āragvadhādir guḍucyādirmaṇḍūkaparṇṇīvetrackarīraharidrādvayendrayavavaruṇasvādukaṇaaṭakasaptaparṇṇavṛhatīdvayaśaṃṅkhinī tṛvṛtkṛtavedhanakarkoṭakakāravellackavārttākaravīsuLmanā śaṅkhapuṣpyapāmārgatrāyamāṇāśokarohi vejayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tickto vargaḥ |. nyagrodhādiramvaṣṭhādirlodhrādiḥ priyaṅgvādiḥ triphalā śallakījamvasthitindukādīni katakaśākaphalāni sālasācrādiś ca prāyaśaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtī nivarakādayo mudgādayauś ca sa māsena kaṣāyo vargaḥ |
tatraiteṣāṃ raṣānāṃ saṃyogāt triṣaṣṭir bhavati | tad yathā pañcadaśa dvikāḥ | viṃśatictrikāḥ | pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ | ekaḥ ṣaṭkāḥ | kaikasaś ca ṣaḍrasā iti || teṣām anyatra vakṣyāmaḥ ||
bha ||
yuktāḥ ṣaḍacdhi gacchati valino vaśyatāṃ rasāḥ |
yathā doṣā prakupitā vaśaṃ yānti valīyasa

iti ||

(From folio )
athāto vamanadravyavikalpavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
vamanadravyāṇāṃ phalākhyānām madhye madanaphalāni śrecṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇāṃ cūrṇṇaṃ prakuṃcaṃ pratyak puṣpīmadāpuṣpīnimbakaṣāyāṇāṃm anyatamenālocḍya pāyayitvā vāmayet | madanasalāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni madanasalāṭucūrṇṇasiddhām vā tilayavāgūn nirvṛttām vā nātiharitapāṇḍūnāṃ kusumūṭāvavaddhamṛdgomayapraliptānāṃ yacvavusamāṣasālyādidhānyarāśāv aṣṭarātroṣitaklinnabhinnānāṃ phalaṃ pippalībhir āhṛtyātape pariśoṣayet tāsāṃ dadhipaclavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhvanyatamakaṣāyeṇa vā vimṛdya trirātraparyuṣitaṃ madhusaindhavayuktam āsīrbhir abhimantritam udanmuckhaḥ prāṅmukham āturaṃ pāyayed anena mantreṇābhimantrya ||
brahmādakṣāsirudrendrabhūcandrārkānilānalāḥ |
ṛṣayaḥ sauṣadhigrācmā bhūtasaṃghāś ca pāntu te ||
rasāyanena siddhānāṃ devānām amṛtaṃ yathā |
su dhe davottamanāgānāṃ bhaiṣajyam idam astu te ||
viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkocnmiśrair uṣṇāmbubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti || madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitaṃ vamanadravyakacṣāyeṇa | madanaphalamajjasiddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛkpittahṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā ckaphaprasekaś chardis tamakeṣu | madanaphalamajjacūrṇṇaṃ rasam vā bhallātakasnehavad ādāya phāṇitībhūtaṃ lehayet | ātapasuṣkam vā jīcvantī kaṣāyeṇa pitte sthānagate | Lmadanaphalamajjakvāthaṃ vā pippalyādi prativāpaṃ ūṣaṇanimbakaṣāyayor anyatamena saṃtarpaṇaṃ kaphasarvavyādhicharam iti madanaphalam uktaṃ ||
jīmūtakakusbhumacūrṇṇaṃ vā pūrvāvad eva kṣīreṇa | nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirlomaseṣu dadhyuttarakaharitakapāṇḍuṣu | dadhi tat kaṣāyaṃ saṃsṛṣṭāṃ surām vā paryāgateṣu | madanaphalamajja
vidhānavat kūṭajaphalamajjavidhānaṃ ||
ikṣvākukusumacūrṇṇaṃ vā pūrvavad eva kṣīreṇa ||
dhāmārgavasyāpi madanaphalamajjacvidhānavad upayogaḥ ||
kṛtavedhanamadanaphalamajjapippalīnāṃ vamanadravyaparibhāvitānāṃ bahusaś cūrṇṇam utpalādidattam āghrāya cvasati tattvanavavaddhadoṣeṣu yavāgūm ākaṇṭhaṃ pītavatsu ca dadyād iti | sirovirecanāny evaṃ pradhānatamāni bhavanti ||
bhabhavati cātra||
kalkaiḥ kaṣāyaiḥ svarasaiś cūrṇṇair api ca buddhimān |
peyalehyādibhojyeṣu vamanāny upakalpayecd iti ||

43 || ❈ ||

(From folio )
(From folio A 1267_11_38.jpg_bottom_36v : 3)
athāto virecanadravyavikalpavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
aruṇābhan tṛvṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānanastilvackas tvakṣu phaleṣv api harītakī |
snuhāpayaḥ payassūktam iti prādhānyasaṃgrahaḥ |
teṣām vidhānam vakṣyāmi yathāvad anupūrvvasaḥ ||
vairecanadravyakaṣāyapītam mūlam mahattaivṛtamatraśuddhaṃ |
cūrṇṇīkṛta saindhavanāgarāḍhyaṃ pibetasclaicranilādijuṣtaḥ |
svādutkāthair api cekṣovikāraiḥ | paittarogai kṣīrayuktā nihanyāt |
drākṣarasatriphalātkāthamūtrair yuktāṃ pibect kaphajedhyoṣagaḍhāṃ |
trivarṇṇakatridukākhyāyuktaṃ lihyāc cūrṇṇan tad guḍenābhiyojyaṃ |
tha prasthe kuḍavaṃtasya dadyād yudannāgaraṃ saindhavañ ca|
pacet sarvaṃ yāvadeva taghanaṃ syāl lehībhūtaṃ tatprayojyat tatas tu
1.44.8 karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
tṛvṛtkalkānācgarārddhena yuktaḥ sasaindhavo mūtrayuktas tu peyaḥ |
sametṛvṛnnāgare cābhayāñ ca dadyādardha pūrāphalaṃ sadāruḥ |
viḍaṃgasāra maricca vaiṣa yogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ |
vairecanadravyacūrṇṇasya dvābhiḥ | tataḥ tkāthaḥ sasmitañ cāsya tulpaṃ |
samardditaṃ sarppiṣā tacchritena tatkvāthosya sveditā varttitañ ca |
prākaprāptai phāṇitaṃ cūrṇṇictāktaṃ | kṣiptvā pakvaṃ cāvatāryā pramādāt |
sītīkṛutvā modakāṃ saurabhāḍhyaṃ kuryād evaṃ bhakṣakalpaṃ samāṃsaṃ |
mudgānā vātaicḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ saghṛtaḥ saindhavāḍhyaḥ |
vireca dvaidaleṣakalpaḥ | kāyāstajñair vā manīyeṣu caiva
ikṣya dvidhā ṭayitvā valipya tṛvṛtkalkaiḥ pravisatvāya cāpi |
pakvā samya-ck ṭapākaṃ krameṇa khādec chītaṃ pittarogābhibhūtaḥ ||
vairecanikaniḥkvāthabhāgāḥ sītās trayo mitāḥ |
dvauc phāṇitasya tāṃ marcām pur agnāv adhiśrayet |
tat sādhusiddhaṃ vijñāya śītī kṛtvā nidhāpayet |
kalaLse kṛtasaṃskāre vibhajya tū hisāhisau |
dūrdhaṃ jātarasaṃ māsādāsavaṃ madhugandhikaṃ |
rtrayoprapicet prātastactaḥ samyagviricyate ||
vairecanikamūlāṇāṃ kvāthe māṣāṃ susādhitāṃ |
sudhautaṃ tat kaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ |
avakṣudyaikataḥc piṇḍāṃ kṛtvā śuskāṃ sucūrṇṇitāṃ |
sālitaṇḍulacūrṇṇan tu samyak svinnaṃ susītalaṃ |
tasya piṣṭasya bhāgāstrī kiṇcabhāgavimiśrtāṃ |
maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ |
niṃdadhyāt kalasaitān tu sucrāṃ jatarasāṃs pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
mūlāni tṛvṛtādīnāṃ prathamasya gaṇasya ca |
mahataḥ pañcamūclasya bhārgīsārṅgaṣṭayor api |
tṛphalāṃ vacām ativiṣāṃ sudhāṃ hemavatīn teṣān |
saṃhṛtyaitāni sarvāṇi kuryād bhāgāv ubhau pṛthak |
kuryān niḥkvātham ekasminn ekasmiñ cūrṇṇam eva ca |
tena kvāthena bahuso viśuddhācm bhāvayed yavān |
śuṣkāṇāṃ madhusṛṣṭānāṃ s teṣāṃ bhāgās trayo mitāḥ |
caturtham bhāga vā pya cūrṇṇam apy atra kīrttitaṃ |
kalase prakṣicped vidva tatas tat tadanantaraṃ |
teṣāṃm eva kaṣāyeṇa śīte nābhi prapūrayet |
pūrvvavat sannidadhyāt tu jñeyaṃ sauvīraka hi taṃ ||
pūrvvokta vargam āhṛtya dvidhā kṛtvaikam etayoḥ |
bhāga saṃkṣudya saṃsṛtya yavaiḥ sthālyāṃ sachā kṣipet ||
ajaśṛṅgyā kaṣāyeṇa tenābhyāsicya sādhayet |
susiddhāṃ cāvacāryaitāṃ auṣadhibhyo vimokṣayet |
vimṛdya satucṣān etā tatas tāṃ pūrvvavad yavā |
pūrvvoktauṣadhabhāgasya cūrṇṇan dattvā tu pūrvvavat ||
tenaiva saha yūṣeṇa kalase pūrvavat kṣipet |
jñātvā jātarasañ cāpi tat tuṣodakam āpnuyāt ||
tuṣodakasauvīrayo vidhir eṣac prakīrttitaḥ |
ṣaṭrātrāt saptarātrād vā te ca peye sure smṛte ||
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ |
mahāvṛkṣapayaḥ pītaicr yavāgūstaṇḍulai kṛtāḥ |
virecayed āśu pītā guḍenotkārikā kṛtāḥ |
leho vā sādhitaḥ samyak stuhīkṣīrasurāghṛtaiḥ |
vibhāvitās tu hīkṣīre pippalyo lavaṇāni ca |
cūrṇṇaṃ kampilya-c kasyāpi tat pītaṃ guḍikākṛtaṃ ||
harītakīs viḍaṅgāni saindhavan nāgaran tathā |
maricāni ca tat sarvaṃ gomūtreṇa virecanaṃ ||
c
haīrītakīṃ bhadradāru kuṣṭhaṃ pūgaphalan tathā |
saindhavaṃ sṛṃgaverañ ca gomūtreṇa virecanaṃ ||
nīlīphaLlānācūrṇṇan tu nāgarābhayayos tathā |
lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ ||
pippalyādikaṣāyeṇa pibet picṣṭaṃ harītakīṃ |
saindhavopahitāṃ samyag eṣa yogo virecana ||
triphalā sarvarogaghnī ghṛtarogena mūrcchitā |
yavassaṃ śthāpaṇañ cāpi kuryāt satataḥcsevitā ||
harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
sendhavopahitā vā pi sātatyenāgnidīpanī ||
vyoṣaṃ tritakaṃ viḍaṅgāmalakan tathā |
navaitāni samāṃśāni tṛvṛdaṣṭaguṇāni vā |
suślakṣṇa cūrṇṇaḍānīha gāḍhiḍānic vimiśrayet |
ṣaḍbhiś ca śarkarāgair īṣatsendhavamākṣikeḥ |
1.44.57 piṇḍīkṛta bhakṣayitvā tataḥ śītāmbu pāyayet |
avipattirapayogaḥ prasastac pittarogiṇām ||
kṣārāmupāna bhoktvyo vā taśleṣmāturair naraiḥ |
bhakṣarūpasadharmatvād āḍhyeṣv eva vidhīyate |
avekṣya samyag rodīn yathāvad upayojayet ||
saptalāṃ sāṅkhinī dantī tṛvṛdāragvaṃ vacāṃ |
mūtreṇa bhāvyaṃ sacptāhaṃ snuhākṣīre tathaiva ca |
kīrṇṇa tenāve cūrṇṇena mālyaṃ vasanam eva ca ||
āghrāṃ yāvṛtya vā samyak mṛdukoṣṭho vicyate ||
ghṛteṣu taileṣu payaḥsu cācpi | madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe | virecanaṃ sādhu niyojanīya iti ||
(From folio 38r)
athāto dravyaviśeṣavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
pānīyam āntarīkṣyam anirdeśyaṃ rasam amṛtaṃ jīvanan varpaṇaṃ dhāraṇam āśvāsajacnanaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca |
tad evāvanau patitam anyatamam upalabhate | nadīsarastaḍāgakūpacvāpīpraśravaṇādbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate |
tatra lohitakapilapāṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmblalavaṇakaṭutiktakaṣāyāḥ | yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante ||
tat tu cna samyak || pṛthivyādīnām anyonyānupraveśakṛtaḥ | sa kha_lūdakaraso bhavaty utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa | tatra svalakṣaṇodackaguṇabhūyiṣṭhāyāṃ madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlbaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ || vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyaṃnilaguṇabhūyiṣṭhāyāṃ kaṣāyaḥ || cākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam iti | ātas tat prādhānam avyaktarasātvāt tat peyam āntarīkṣālābhe ||
tatrāntarīckṣaṃ caturvidhaṃ | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāram pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca | tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam aprakuthitam avidagdhaṃ | rajatabhānopahitaṃ cvarṣati deve kurvvīta sa cen muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyami varṇṇānyatāsikthaprakledo vā taṃ sāmudram icti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ | gāṅgavad bhavati tad upādeyam iLti | śuklapaṭaikadeśapracyutam athavā harmyatalaparibhraṣṭam anyair vā prayogair gṛhītaṃ śailabhājane śailavan mṛcnmaye vā pātreṣv anuguptaṃ nidadhyāt | tat sarvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍākaṃ cprāśrāvaṇam audbhijañ caunṭyam iti ||
tatra varṣāvarṣāsvāntarikṣam audbhijaṃ vā seveta mahāguṇatvāt | śaradi sarvam prasannatvāt hemante sārasan tāḍāgaṃ vā | vasante kaupañ cauṇṭyaṃ prāśrāvaṇam vā | grīṣme py evaṃ | prāvṛṣyendram anabhivṛṣṭaṃ csarvam eva |
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ
yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ |
sa bāchyābhyantarān rogāṃ labhate kṣipram eva tu ||
tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ ravisasikiraṇānilair vābhijuṣṭaṃ gandharasopasṛṣṭaṃ tad vyāpannam iti vidyāt || sparśarasarūpavīryavipākāḥ doṣāḥ ṣaṭ | khacratā paicchilyām auṣṇaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāsaivālabāhulyād vikṛtavarṇṇyatā rūpadoṣaḥ | vaktarasatā rasadoṣaḥ | aniṣṭacgandhatā gandhadoṣaḥ | yad upayuktaṃ tṛṣṇāgauravaśūlakaphaprasekān āpādayati sar vīyadoṣaḥ | yad upayuktaṃ cirād vā vipacyate viṣṭambhayati sa vipākadoṣaḥ | ta ete akṣarikṣe doṣā na santi ||
vyāpanne cāgnickvathanaṃ sūryātapanam ayam piṇḍataptanirvāpaṇaṃ vā prasādhakam bhavati |
saptakaluṣasya prasādanāni bhvanti | tad yathā katakagocmedakavisagranthiparṇṇīmūlasevālavastrāṇi muktā maṇiś ceti ||
saptasītīkaraṇāni bhavanti | tad yathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭibhrāmaṇavyajanaṃ | vastroddharaṇaṃ | bālukākṣepaṇaṃ śikyāvalacmbaṇañ ceti ||
pañca nikṣepaṇāni bhavanti | tad yathā phalakaṃ tryaṣṭakaṃ muñjavalayaṃ dakamañ cikāśikyakaṃ ceti ||
nāgapuṣpacakotpalapācṭalāprabhṛtibhiś cādhivāsanam iti ||
sugandhavispaṣṭarasaṃ suśītaṃ tarṣanāsanaṃ |
acchaṃ laghuñ ca hṛdyañ ca toyaṃ guṇavad ucyate |
tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvābhimukhā na cpraśasyante | gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāradhvātvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyacprabhāvā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavā krimīn | mahendraprabhavā ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś vārsvāṃsy upajanayanti || tatra pāriyātracprabhavā valārogyakarā iti ||
nadyaḥ sīghravahā laghvyaḥ proktā yāś cāmalodakāḥ
gurvya sevālakaluṣajalaughā mandagāś ca cyāḥ ||
tatra sarveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi saityalāghavam adhikam bhavati | Lsaityaṃ cāpāparo guṇa iti ||
divārkakiraṇair juṣṭaṃ juṣtam indukarair niśi |
arūkṣam anabhiṣyandi tattulyaṃ cgagaṇāmburā ||
gagaṇāmbuṇa tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣyan tataḥ paraṃ |
raktoghnaṃ sītalaṃ hlādi jvaracdāhas tṛṣāpahaṃ |
mūrcchāpittoṣmadāheṣu rakte mādatyaye |
bhramaklamaparīteṣu tamake vamathau tathā |
ūrddhage raktapitte ca sītam ambhaḥ praśasyate |
prārśvasūle pratisyāye vātaroge galagrahe |
ādhmāte timite kāṣṭhe sadyaśucddhe navajvare
hikkāyāṃ snehapīte śītāmbu parivarjayet |
arocake pratisyāye pramehaśvayathau tathā |
mande gnāv udare koṣṭhe jvare netrāmacyeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret |
candrākāntābhavam vāri pittaghnaṃ vimalaṃ smṛtam |
sakṣāraṃ prāyasaḥ kaupan nādeyaṃ kīrttitan tathā |
tāḍākam vātalaṃ rūkṣaṃ sārasaṃ caiva tādṛśaṃ |
autsam aśmasam āśleṣād uṣṇaṃ cpittena śasyate |
sarvadā sarvadoṣeṣu pathyam prāśrāvaṇam payaḥ |
avidāhy udbhijaṃ toyam pittaghnam madhura smṛtaṃ |
kaphamedonilaharaṃ dīpacnaṃ vastisodhanaṃ |
śvāsakāsajvaraṃhara pathyam uṣṇodakaṃ sadā |
dīpanī pācanī laghvī pathyā bastivisodhanī |
vātānulomiānī peyā kṣutpipāsaharā smṛtiāḥ |
kaphaghno dīpano hṛdyaḥ śuddhānām vrāṇināpim acpi |
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ |
prīṇanaḥ prāṇaṃtujananaḥ śvāsakāsakṣayāpaḥ |
vātahantāśramaharo chṛdyo maṃsarasaḥ smṛtaḥ |
khalākhalayavāgvaś ca rāgasāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyante vaidyavākyataḥ |
yadā kāraṇam āsādya bhoktṝṇāṃ cchandato pi vā |
anekadravyayonitvāt chāstratas tāṃ vinirdiśet |
snigdhaṃ svādu rasaṃ hṛdyaṃ bṛṃhaṇam baclavattaraṃ |
vṛṣyam pittapipāsaghnaṃ nālikerodakaṅ guruḥ || 0 ||
gavyamājan tathā coṣṭram āvikaṃ māhiṣañ ca yat |
aśvāyāś caiva nāryāś ca nāgyācś caiva tu yat smṛtaṃ |
tatv anekauṣadhirasaḥ prasādakṣīratāṅ gataḥ |
sarvaprāṇabhṛtān tasmāt sātmyakṣīramihocyate ||
gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīcrṇṇajvarakāsaśophakṣayaraktapittagulm au odaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayoṇirogagarbhācsrāvakaśramaklamaharam balyaṃ vṛṣyaṃ rasāyanaṃ medhyam vyājīkakaraṇan sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti ||
kṣīraṃ gavyaguṇaṃ tvājaṃ viseṣāc choṇite hitaṃ |
dīpanaṃ laghu saṃgrāhi viseṣañ cāctra me sṛṇu |
ajānām alpakāyatvāt kaṭutiktanisevanāt |
nātyambupānād vyāyāmāt sarvadoṣaharam payaḥ ||
rūkṣoṣṇaṃ lacvaṇaṃ kiñcid auṣṭaṃ svāduraghasaṃ laghuṃ |
śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ |
āvikaṃ Lmadhuraṃ snigdhaṃ guru pittakaphāpahaṃ |
pathyaṃ kevalavāteṣu kāse vā 'nilasambhave ||
mahābhiṣyandi madhuraṃ māhiṣam vachnisādanaṃ |
nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guruḥ ||
uṣṇam ekaśaphaṃ balyaṃ śākhāvātaharam payaḥ |
madhurāmblarasaṃ rūkṣaṃ lavaṇānurasaṃ claghuḥ ||
nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ hima |
nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ ||
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guruḥ
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ ||
payobhiṣyandi gurvāma prāyasacḥ parikīrttitaṃ |

payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || 61 ||
tad evoktaṃ || laghutaram mandābhiṣyandi ca śritaṃ |
varjayitvā striyā stanyam mam eva hi taddhitaṃ |
dhāroṣṇaṃ guṇavat kṣīcraṃ viparītam ato 'nyathā |
aniṣṭam amlbagandhañ ca vivarṇṇavirasan tu yat |
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet ||
dadhi tu sṛṣṭamūtrapurīṣaṃ gurv amblam abhiṣyandi śleṣmapittaśophavarddhanaṃ kārsyāpahaṃ rocakaṃ maṅgalyañ ca |
tad udhṛtasāraṃ cgrāhyam anabhiṣyandi ca |
saraḥ kaphamedaśukrakṛt |
tidoṣam mandajātaṃ |
takraṃ kaṣāyānurasam amblam uṣṇavīryam atīsāragaraghnaṃ | laghuśukravaclāsayakṣayakaram arsoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ |
vāte mblaṃ sendhavopetaṃ svādu pitte saśarkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutam |
grāhiṇī vātalā rūkṣā vijñeyā tu krakūcikā |
ctadvat kirāṭam mathitaṃ bṛṃhanaṃ kṣīram oraṭaṃ ||
navanītaṃ tu sukumāramadhuram amblānurasaṃgrāhi vraṇasophārditāpahaṃ ||
ghṛtan tu śītavīryam madhuracm abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojastejobalakaram āyuṣyam vṛṣyam medhyaṃ vayasthāpanañ cakṣuṣyam pāpopasamanaṃ rakṣoghnaṃ ceti ||
sarpiḥ purāṇan timirapratiśyāyaśvāsakāsanut |
mūrcchākuṣṭhaviṣocnmādagrahāpasmāranāśanaṃ |
vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ |
vikalpānavaśiṣṭāṇāṃ kṣīravīryā samādiśet ||
tilataiclam madhuratiktānusaman tīkṣṇam anilavalāsakṣayakaram aśītam pittajananaṃ yoniśiraḥ śūlapraśamanaṃ tathā chinnabhikṣatāgnidagdhapiccitarugnatāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu parisekābhyañjanayoḥ cpraśastam iti ||
tad bastiṣu ca pavane ca nasye karṇṇādipūraṇe |
annapānavidhau cāpi prayojyam vātaśāntaye ||
nimbātasīkusumbhaṣarsacpapīlukarañjeṅgudīsigrusuvarccalāphalatailāni tīkṣṇakaṭukāny uṣṇavīnyāṇi krimikaphamehopaharāṇāni ||
atimuktakapiyālākṣatrapuservārukarkārukuṣmāṇḍakatailāni |
madhurakaṣāyāṇi ckaphapittapraśamanāni ||
turuvakakarkoṭakatailamadhurakaṣāyatiktānurase krimikaphakuṣṭhamedohare ca || eraṇḍatailam madhuracm uṣṇaṃ vātakaphāpahaṃ medoharañ ca ||
saraladevadārusiṃsapāgurusārasnehāḥ || tiktakakaṭukaśāyāḥL | duṣṭavraṇaśodhanāḥ krimikiaphakuṣṭhaharāś ca ||
grāmyānyānūpaudakānām vasāmajjāno gurūṣṇamadhurā vātacghnāḥ | jāṅgalaikaśaphakravyādānāṃ laghuśītakaṣāyā raktapittaghnāḥ | viṣkirāḥ pramehānāṃ śleṣmaghnāḥ | pratudānāṃ sarvadoṣaghnāś cāgnicdīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti |
yāvantaḥ sthāvārā dehāḥ samāsena prakīrttitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāsanāḥ ||
kṣaudran tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ laghu sukucmāraṃ sandhānīyaṃ sodhanaṃ ropanaṇaṃ lekhanañ cakṣuṣyam varṇyaṃ śvaryam viṣaghnakrimicchardyatīsāramehapittakapharaktapraśamanaṃ saṅgrāchikam prahlādana
tat tu trividhaṃ mākṣikaṃ potikaṃ bhrāmaraṃ pūrvaṃ pūrvaṃ laghutaraṃ tatpurāṇāṃ pradhānam anamblañ ca
nānādravyebhyo viruddharasavīryaviṣapuṣparasapānān makṣikāsambhṛtatvāc ca | uṣṇopacārayogavāhi ca || bhavati c||
uṣṇair virudhyate sarvaṃ viṣānvayatayā madhuḥ |
uṣṇārttam uṣṇam uṣṇe vā tal lihanti viṣaṃ yathā ||
ikṣavo madhurā madhuravipākā śītā csnigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāḥ kaphakarāś ceti ||
snehaprasādamādhuryaguṇotkarṣaprakārataḥ |
kāntārakādvaraḥ pauṇṭhaḥ pauṇḍrakād vaśakovaraṃ ||
śarkarāsamavīryas tu dantaniṣpīḍito rasaḥ |
cgurur vidāhī viṣṭambhī yāntikas tu prakīrttitaḥ ||
phāṇitam madhuram abhiṣyandi bṛṃhamaṇaṃ śukrakaphakaraṃ pittaghnañ ca ||
guḍaḥ sackṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ pittaghnaḥ | kaphakaro vṛṣyaś ca ||
matsyaṇḍikākhaṇḍaśarkarā vimalā uttarottaraś ca śītasnigdhagurusaramadhurā raktapittapraśamanāś ceti ||
yathā cyathaiṣām vaimalyaṃ madhuratvaṃ tathā tathā |
snehalāghavaśaityāni saratvaṃ | ca tathā tathā ||
madhuśarkarā charddyatīsāraharā rūkṣā ccchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt | sasnehehā guḍaśarkkarā ||
kaṣāyaāśītamadhurāḥ satiktāyāvaśarkarāḥ |
tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarveṇa sarvam pittaharaṃ ||
madhyam amblaṃ dīpaṇaṃ crocanam vikā sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
mādvīkam avidāhitvān madhurānurasan tathā
raktapitte tu satatam budhair na practiṣidhyate |
tasmād al_pāntaraṅ kiñcit khārjūram vātakopanaṃ ||
kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ |
tadvat pakvarasaṃ sīdhur balavarṇṇakaraḥ paraḥ ||
mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṃgrāhiko laghuḥ |
jamblocṣṭhabaddhaniṣyandas tauravo vātakopanaḥ ||
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātahā ||
madhuro guḍamaireyaḥ cchedī madhvāsacvo laghuḥ |
valyaḥ pittasaho vṛṣyo hṛdyaś cekṣarasāsavaḥ |
prajaraṇo riṣṭarasaḥ kaphahā bhuktapācanaL||
ariṣṭāsamasīdhūnāṃ guṇāṃ mi cādiśet |
yathāsvauṣadhasaskāram avekṣya kuśalo bhiṣak ||
kāśārṣo grahaṇīdocṣapratiśyāyavināśanī |
svetāmūtrakaphastanyaraktamānsakarī surā |
vamyarocakahṛtkukṣitodaśūlapramardanī |
prasannā vātagulmārśo vibandhācnāhanāśanī |
grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ |
vakṣaśo hṛtasāratvād viṣṭambhīdoṣapānaḥ |
navam madyam abhiṣyandi guruvātādikopanaṃ |
sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ |
raktapittakaraṃ śuklaṃ cchedi bhuktavipānaṃ c||
tadvat tadā śrutaṃ sarvaṃ rocanan tu viseṣataḥ ||
tuṣāmbudīpanaṃ hṛdyam uktaṃ sauvīrakan tathā |
dhānyāmblaṃ dhānyayonitvāt prāṇadhāraṇam amblatvād vātaghnam vidāhictvāt pittakaraṃ kaphaghnaṃ bahiḥ | śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijanaṃnaṃ samudrāntasaṃśritānāñ ca janānām paraṃ sātmyaṃ ||
tasyānekaprakārasya madyasya rasavīryataḥ |
saukṣmād auṣṇāc ca taikṣṇāc ca vikāsitvāc ca vahninā |
sametya hṛdacye prāpya dhamanīm ūrdhvam āgataṃ |
vicālyendriyacetāṃsi vīryam madayate cirāt |
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tīckṣṇaḥ paittike śīghram eva tu ||
sāndhike saucadākṣiṇyaharṣamaṇḍalata sthitaḥ |
rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ |
kalahaṃ ścānavasthānaṃ karoti puruṣe madaḥ |
asaucanidrāmātsaryam agamyagamanaḥ yadā |
asatyabhācṣaṇaṃ cāpi kuryād vai tāmase madaḥ ||
tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
sodhanaṃ kaphavātaghnaṃ śṛṇu tasya viseṣaṇaṃ |
śūlagulmodacrānāhavirekāsthāpanādiṣu
mūtraprayogasādhye tu gavyam mūtraṃ payojayet |
ānāhasophagulmeṣu pāṇḍuroge tu māhiṣaṃ |
śophaghnaṃ mājamaurabhraṃ kāsasvāsavisāpahaṃ |
āsvaṃ kaphaharaṃ mūtrakrimidardruṣu sasyate |
tīkṣṇaṃ kṣācre kilāse ca nāgamūtram prayojayet |
aśoghnaṃ kārabhaṃ mūtraṃ mānuṣan tu viṣāpahaṃ |
dravadravyāṇi sarvāṇi kīrttitāni samāsataḥ |
deśakāclavibhāgajño nṛpateḥ karttum arhatīti ||

45 || 0 ||

(From folio 40v5c)
(From folio A 1267_11_42.jpg_top_40R : 5)
athāto nnapānavidhiṃ vyāvyāvyākhyāsyāmaḥ ||
dhanvantarim abhivādya suśruta uvāca || bhagavāṃ prāg abhihitaprāṇinā mūlam āhāro valavarṇojasāṃ ca saḥ ṣaṭsu raseṣvāyattaḥ rasāḥ punar dravyāśrayicṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyañ ca vrahmāder api ca lokasyāhāraḥ sthity utpattihetur āhārād evābhivṛddhicr valam ārogyavarṇṇendriyaprasādaś ca | tathā rasavaiṣamyād asvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalprabhāvasya pṛthak pṛthak dravyarasavīryavipākarmecchāṃ jñātuṃ na hy anavavuddha dravya | svacbhāvā bhiṣajaroganigrahaṇaṃ kartuṃ samarthā ity āhārāyattāś ca prāṇino yasmāt tasmād annapānnavidhim upadiśatu me bhagavān ity uktaḥ | procvāca bhagavān dhanvantariḥ |
atha khalu vatsa suśruta tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāLhṛtamāṇḍakapuṇḍarīkamahāśāliśītabhīrūkalodhrapuṣpakadīrghaśūkakāñcanakahāyanakadūṣīmahīprabhṛctayaḥ śālayaḥ ||
madhurā vīryataḥ śītā | vipākakaṭūkāḥ smṛtāḥ |
pittaghnālpānilakaphāḥ snigdhā vaddhālpavarccasaḥ ||
teṣāṃ lohitakaśrecṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
tasmād alpāntaraguṇāḥ kramaśaḥ śālayopare ||
ṣaṣṭikakāṅgukamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakackuravakekedārakaprabhṛtayo vrīhayaḥ ||
rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ |
śālīnāṃ guṇataś cāpi samānā vaddhavarccasaḥ |
ṣacṣṭhikaḥ pravaras teṣāṃ kaṣāyānuraso laghuḥ |
mṛduḥ snigdhastridoṣaghnaḥ sthair yakṛdvalavarddhanaḥ |
rasato madhuragrāhī tulyo lohitaśālibhiḥ |
śeṣātsv alpāntarīsmāt vrīhayaḥ kramaśo guṇaiḥ ||
kṛṣṇavrīhiśālāmukhalāvāckṣajatumukhanandīmukhatvaritakakuṭāṇḍakapārāvatakapāṭalo prabhṛtayoḥ vrīhayaḥ ||
kaṣāyamadhurāḥ pākemadhurāḥ vīryatohimāḥ c |
alpābhiṣyantinastulyāḥ ṣaṣṭhikair valavarddhanāḥ |
kṛṣṇavrīhivaras teṣāṃ kaṣāyānuraso laghuḥ |
tasmād alpāntaraguṇāḥ kramaśo vrīhayopare ||
gagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
kaṣāyā vaddhavinmūtrā | cḥ rūkṣāḥ śleṣmāpakarṣaṇāḥ |
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ |
kaidārā c madhurā vṛṣyā valyāḥ pittanivarhaṇāḥ |
īṣat kaṣāyālpavalāḥ guravaḥ kaphaśukralāḥ |
ropyādiropya laghavaḥ śīghrapākaguṇottarāḥ |
avidāhino vātaharā valyā mūtravivarddhanāḥ |
śālayaś chinnarūḍhā ye c rūkṣāste vaddhālpavarccasaḥ |
tiktāḥ kaṣāyāḥ pittaghnā laghupāko kaphāpahāḥ |
vistareṇāyam uddiṣṭaḥ śālivargo hitāhitaḥ ||
ctad vat kudhānyamudgānām māṣādīnāñ ca vakṣyate ||
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhīkurūvindakasakavastākatolaparṇṇīmukundakaveṇuyavaprabhṛtayaḥ | kudhānyavicśeṣāḥ |
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭupākinaḥ
śleṣmaghnā vātaniṣyandāḥ vātapittaprakopanāḥ |
kaṣāyamadhurāḥ śīctās teṣāṃ pittasahāḥ smṛtāḥ |
sakoradūṣaśyāmākako nīvāraś ca śāntanuḥ |
kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syuḥ snigdhāḥ kaphaharāḥ sārāḥ |
madhūlī madhurāḥ śītācḥ snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭhavarukaḥ samukundakaḥ
rūkṣā veṇu ye jñeyā vīryoṣṇā kaṭupākinaḥ |
vaddhacmūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
mudgavanamudgamasūramudgakuṣṭhakakalāyahareṇḍhakīsatīLnā vaidalāḥ
kaṣāyo madhurāḥ śītāḥ kaṭupākānilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā |
c nāty arthaṃ vātalās teṣāṃ mudgadṛṣṭiprasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ |
vipāke madhuro proktā masūrā varddhavarccacsaḥ |
makuṣṭhakāḥ krimihaḥ kalāyāḥ pracurānilāḥ |
hareṇavaḥ satīnāś ca vijñeyā bhinna varcasaḥ |
ṛtemudgamasūrābhyām anye tvād hymānakārakāḥ |
māṣogurūr bhinnapurīṣamūtraḥ | snigdhoṣavṛṣyo madhuronilaghnaḥ |
santarpaṇastanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca ||
kaṣāyo bhāvān na purīṣabhedī na mūtralo naiva valāsa karttā |
svādur vipācko madhurolasāndraḥ santarpaṇastanyarucipradaś ca ||
māṣais samānaṃ phalam ātmaguptam uktañ ca kākaṇḍaphalan tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣā kaṣāyā avidāhinaś ca ||
uṣṇakulattho rasataḥ karṣacyaḥ kaṭur vipāke kaphamārutaghnaḥ |
śukrāśmarīgulmaniṣūdanaś ca | saṃgrāhikaḥ pīnasakāsahantā ||
ānāhamedogudakīlachikkā | svāsāpahaḥ śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ |
īṣat kaṣāyoḥ madhuraḥ satiktaḥ | saṃgrāhikaḥ pittakarastathoṣṇaḥ ||
tilo vipāke kaṭuko valicṣṭhaḥ snigdho vraṇe lepanapathya uktaḥ |
dantyognimedhājananolpamūtraḥ | ryāṣakeśyonilahā guruś ca ||
tileṣu sarveṣ eva sitacḥ pradhāno madhyaḥ sito hīnatarāstathānye ||
yavaḥ kaṣāyo madhuro himaś ca kaṭur vipāke kaphapittahantā ||
vraṇeṣu pathyastilavac ca nity apravaddhamūtro vahuvātavarccāḥ ||
sthairyāgnimedhāsvaravacrṇṇakṛc ca sapicchilo sthūlavilekhanaś ca |
medonilasraṇorūkṣyaḥ prasādanaḥ śoṇitapittayoś ca |
ebhir guṇaicr hīnataraiś ca kiñcid vidyādyavebhyopiyavānaśeṣāna ||
godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca |
snigdho 'tha śīto 'nilapittahantā sandhānakṛccha śleṣmakaraḥ saraś ca ||
rūkṣaḥ kacṣāyo viṣaśoṣaśukravalāsadṛṣṭikṣayakṛd vidāhī ||
kaṭur vipāke madhuras tu śimbaḥ | prabhinnaviṭmārutapittaclaś ca |
sitāsitāpītaḥ kuvarṇṇā bhavanti yenyekiśarāś ca śimvāḥ ||
yathāditāste guṇataḥ pradhānā jñeyās tathādrā rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallīcprabhavās ca śimvāḥ ||
jñeyā vipāke madhurā rase | ca valapradāḥ pittanivarhaṇāś ca |
vidāhavantaś ca bhṛṣañ ca rukṣā c viṣṭaṃbhya jīryanty anilapradāś ca ||
rucipradāś caiva sudurjarāś ca sarvāḥ smṛtā vaidalikāś ca śimvāLḥ |
kaṭur vipāke madhuro 'nilaghnavidāhibhāvād ahitaḥ kusumbhaḥ ||
uṣṇātasī svādurasānilaghnī pittolvacṇā syāt kaṭukā vipāke |
pāke rase cāpi kaṭupradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī ||
snigdhoṣṇatīkṣṇaḥ kaphavātahantā tathāguṇaś cāsitasarṣacpohi ||
anārttavaṃ vyādhihatam aparyātam eva ca | abhūmijan navam cāpi na dhānyaṃ guṇavat smṛtaṃ ||
navaṃ dhānyam abhiṣyandi laghu saṃvatsarositaṃ |
vidāhi guru viṣṭambhi virūḍhaṃ vātakopanaṃ ||
śālyādaḥ sarṣapāntasya dvividhasyāsya bhāgataḥ c |
kālapramāṇasaskāro mātrā cāsmim parīkṣyate || ❈ ||
(From folio A 1267_11_43)
ata ūrddhva māṃsavargam upadekṣyāmaḥ ||
datra jaleśayā ānūpā grāmyāḥ | kravyabhuja ekaśacphā jaṅgalāś ceti ṣaḍmāṃsavargā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpā jāṅgalaś ca | tatra jā ṅgalavargoṣṭavidhaḥ | tatra jāṅgalāviṣkirāḥ pratyudā guhaśayāḥ prasahāḥ parṇṇaćgāḥ vileśayā grāmyāś ceti | ec ṣāṃ jāgalaviṣkirau pradhānatamau |
tatra jaṅgalā eṇahariṇakuraṅgadaṣyaśalakṛtamālaśarabhaśvadaṃṣṭīcāruṣkavṛṣata mṛgāmātṛkāprabhṛtayaḥc kaṣāyā madhurā laghavo vātapittaharās tīkṣṇyā vastiśodhanaḥ ||
kaṣāyo madhuro hṛdyaḥ pittasṛkkapharogahā |
sāṃgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
madhuro madhuraḥ pāke doṣaghno laghudapinaḥ |.
śītalo vaddhacviḍmūtraḥ sugandhir hariṇāḥ smṛtaḥ ||
eṇaḥ kṛṣṇatayor jñeyo hariṇas tāmra ucyate ||
lāvattittirikapiñjalavarttīrakavarttakavāctīkacakorakalaviḍkamayūrakrakaropacakra takurkkuṭaviṣkirā
laghavaḥ | śītalā madhurāḥ kaṣāyā doṣaśamanāś ca |
sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
lāvaḥ kaṭuvipākaś ca sannipāte ca pūjictaḥ |
iṣad gurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiris sarvadoṣaghno grāhī varṇṇaprasādhanaḥ ||
raktapittaharaḥ śīto lacghuś cāpi kapiṃjalaḥ |.
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
vātapittaharā vṛṣyā medhāgnivalavardhanāḥ |
laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ |.
kaṣāya svādulavaṇaḥ tvaryaḥ keśyorucipracdaḥ|
mayūra svaramedhāgnidṛkcchrotrandriyadārḍhyakṛt |.
snigdhoṣṇonilahā vṛṣyaḥ svedaḥ svaravalāvahaḥ |
kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṃgokṣvelaḍiṇḍimāṇaśa tapatramātṛliṅgabhedāśīśukasārikāvaṅgulīlaṭvāladṛṣakasūgṛhākhaṃjarīṭakadātyūha pracbhṛtayaḥ pratudāḥ |
kaṣāyamadhurā rūkṣā phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītāḥ vaddhamūtrālpavarcasaḥ
sarvadoṣakaracs teṣāṃ bhedāśīmaladūṣaṇaḥ |
kaṣāyasvādulavaṇo guru kāṇakapotakaḥ ||
raktapittapraśamanaḥ kaLṣāyaviṣado pi ca |
rasato madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
kuliṃgo madhurasnigdhaḥ kaphaśukravivarddhanacḥ |
raktapittaharo veṣmakuliṅgastvatiśukralaḥ ||
siṃhavyāghratarakvṛkṣakadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhaśayāḥ ||
macdhurā guruva snigdhā valyā mārutanāśanāḥ |
uṣṇavīryā hitanityaṃ netraguhye ca rogiṇāṃ ||
kākakaṅkakurarabhāsaśasaghātyūllūśyenaprabhṛtayaḥ prasahāḥ ||
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
rasapāke cac vīryaṃ ca viśeṣācchoṣiṇe hitāḥ ||
madgumūṣikavṛkṣaśāyikavakuśapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ ||
madhurāc guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasāṃ tathā ||
śvāviṭchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarpaprabhṛtayo vileśayāḥ ||
sāṃgrāhikā vaddhavicṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svadukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhā kāsaśvāsakārśyāpahāś ca ||
kaṣāyamadhuras teṣāṃ śaśapicttakaphāpahaḥ |
nātiśītagurusnigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ |
vṛṃhaṇam māṃsamaurabhraṃ pittaśleṣmākaraṃ guruḥ |.
medaḥ pucchodbhavaṃ vṛṣyamaurabhhasadṛśaṃ guṇaiḥ
soṣakāsapratiśyāyaviśamajvaracnāśanaṃ |.
gaṃvyaśramātyagnihitaṃ pavitramanilāpahaṃ |
aurabhravatsalavaṇaṃ māṃsam ekaśaphodbhavaṃ |.
alpābhiṣyandi vargoya jāṅgalaḥ | samudāhṛtaḥ |
dūrejanāntanilacyā dūre pānīyagocarāḥ |.
ye mṛgāś ca vihaṅgāś ca telpābhiṣyandino matāḥ ||
atīvāsannanilayā samīpodakagocarā |
ye mṛgāś ca vihaṃgāś ca mahābhiṣyandinas tu te ||
ānūpavargas tu pañcavidhas tavodyathā | kulacārāḥ plavāḥ kośasthāḥ pācdino matsyāś ceti ||
tatra gajagavayamahiṣarurucamararohitavarāhakhaḍgagokarṇṇakālapucchakodranyaṅku kuraṅgaprabhṛtayaḥ kulacarāḥ pacśavaḥ |
vātapittaharā vṛṣyā madhurā rasapākayoḥ
śītā snigdhāś ca valyāś ca mūtralā kaphavarddhanāḥ ||
virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamvlalavanas teṣāṃ gaja śleṣmānilāpahaḥ ||
snigdhoṣṇalavaṇaṃ vṛṣyaṃ māchiṣaṃ tarpaṇaṃ guruḥ |
nidrāpuṃstvavalasyandivarddhanaṃ māṃsadārḍhyakṛt ||
svedanaṃ vṛhaṇaṃ vṛṣyaṃ rodhanaṃ tarpaṇaṃ guruḥ
snigdhaṃ śramānilaharaṃ vārāchaṃ valavarddhanaṃ ||
kaphaghnaṃ khaṅgapiśitaṃ kaṣāyamanilāpahaṃ |
pitryaṃ pavitramāyuṣya vaddhamūtraṃ virūLkṣaṇaṃ ||
haṃsasārasakroñcacakravākakurarakāraṇḍavakādamvajīvaṃjīvavakavalākāpuṇḍarīkā plavaśarārīcmadgūkrośakākākṣapuṣkaraśāyikākunālakāmvukurkuṭikāgharāvaśvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
raktapittaharāḥ śītāḥc snigdhā vṛṣyānilāpahāḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
gurūṣṇasnigdhamadhuraḥ svaravarṇṇavalapradaḥ |
vṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
śaṃkhanakhaśuktiśamvūkavallūraprabhṛtayaḥ kośasthāḥ
kurmakucmbhīrakarkaṭaprabhṛtayaḥ pādinaḥ
śaṅkhakūrmādayaḥ svādurasapākānilāvahāḥ |
śītāḥ snigdhā hitā pitte varccasyāśukravarddhanāḥ |
kṛcṣṇakarkaṭakas teṣāṃ valyaḥ koṣṇonilāpahaḥ |.
śukla saṃdhānakṛt sṛṣṭaviṭmūṭronilapittahāḥ ||
matsyās tu dvividhā nādeyāḥ sāmudrāś ca |
tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahac sudattaprabhṛtayaḥ ||
nādeyā guravo matsyā madhurā vātanāśanāḥ |
raktapittakarās tṛṣṇā vṛṣyā snigdhālpavarccasaḥ ||
kaṣāyācnurasas teṣāṃ śaspaśaivālabhojanāḥ |
rohītamatsyo nātyarthaṃ raktapittaprakopinaḥ |
saras taḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |.
mahāhradeṣu valinaḥ svalpembhasya valā matāḥ ||
timitimiṃgilakucliśakākamatsyariralanaṃdīvaramakaragargaracandrakamahāmīnarājamatsya prabhṛtayaḥ sāmudrāḥ |
sāmudrā gurava snigdhā madhucrā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ |
valāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samudrajebhyo nādeyāḥ vṛhaṇatvād guṇottarāḥ |
tasmād atyanilaghnatvād autsojñeyoc guṇottarāḥ |
snigdhatvāt svādupākatvāt tayor vāpy ā guṇādhikāḥ |
nādeyā guravo medhyā yasmāt pucchāṃsya cāriṇaḥ |
sarastacḍāgajānān tu viśeṣeṇa siro laghuḥ
adūragocarā yasmāt tasmād autsānapānajāḥ |
kiñcin muktvā sirodeśam atyarthaṃ guravas tu te ||
adhastād guravo jñeyā matsyā sāgarasambhavāḥ |
urovicaraṇāt teṣāṃc pūrvvamaṅgaṃ laghusmṛtaṃ |
ity ānūpo mahāsyandī māṃsavargam udīritaḥ |
tatra śuṣkapūtividdhadigdhasarpāparāddhajīrṇṇakṛśavāclānām asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi bhavanti | kasmād vigatavyāpannāpariṇatālpāsaṃpūrṇṇa yathārthakaratvād doṣakarāni bhavanti | ebhyo nyeṣām upādeyam māṃsam iti |
striyaś catatuṣpacdeṣu pumāṃso vihaṃgeṣu mahāśarīreṣv alpaśarīrāḥ | alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyācnām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamā bhavanti ||
tatra sthānādikṛtandumāṃsasya guLrulāghavam upadekṣyāmaḥ || tad yathā raktādiṣu dhātuṣūttarottarās tathāntayakṛtkāleyaka sakthyikaṭipṛṣṭhacacraṇaśirāṃsi
uraskandhausakthinīcāpakvayoḥ |
guravaś ca yathāpūrvvaṃ dhātavaś ca yathottaraṃ |
pūvvabhāge | guruḥ puṃsāṃ madhyabhācgaś ca yoṣitā |
urogrīvā vihaṃgānāṃ viśeṣeṇa gurusmṛtaṃ |
pakṣotkṣepātsamo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ |
atīva rūkṣam māṃmsaṃ tu vihaṃgānāṃ phalāśināṃ |
vṛṃhanam māsamatyarthaṃ vihaṅgānām māṃsabhocjināṃ |
matsyāśināṃ pittaharaṃ vātaghnaṃ dhānyacāriṇāṃ |
jalajānūpajā grāmyāḥ kravyādaikaśaphās tathā |
pravahā vilavāsāś cac tathā jaṃgalasaṃjñitāḥ |
pratudā viṣkirāś caiva laghavaḥ syu yathottaraṃ |
alpābhiṣyandinaś caiva yathāpūrvvamatonyathā |
sarva śarīrebhyaḥ pradhānatamā varttinyām ādadyāt | pradhānālābhe madhyamavayasas tu māṃsaṃcsadyaskam akliṣṭam upādeyam iti ||
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmi pacrīkṣyate ||
❈ || (From folio A 1267_11_45.jpg_top_43R : 3)
ata ūrdhvaṃ la phalānyupadekṣyāmas tad yathā || dāḍimāmalakavadarakolakarkkandukapitthamātuluṃgāmrātakalakucakaramardnabhavyapiyālapārāvatavetraphalaprācīnām amalakatinticḍīkanīpakuśāmrāmlītakanāgara prabhṛtīni |
etāny amlāny anilaṃ hanyuḥ oṣṇād vipāke madhurāṇi ca ||
kaṣāyācnurasan teṣāṃ ḍāḍiman nātipittalam |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ |
dvividhan tat tu vijñeyaṃ madhuraṃ cāmlam eva ca |
tridoṣaghnaṃ samadhuraṃ amvlam vātakaphāpahaṃ |
amvlaṃ samadhuraṃ tiktaṃ kaṣāyakaṭuckaṃ saraṃ |
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyam āmalakaphalaṃ |
hanti vātaṃ tad amvlatvāt pittam mādhūryaśaityataḥ |
kaphaṃ rūkṣakaṣāyactvāt phalebhyobhyadhikan tataḥ |
karkandhukolavadaram amvlam vātakaphāpahaṃ |
pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ |
purāṇaṃ tṛpraśamanaṃ śramaghnaṃ laghu dīpanaṃ |
sauvīravadaraṃ snighnaṃ madhuraṃ vāttacpittajit |
kaṣāyaṃ svādu saṃgrāhīśītaṃ siñcitikāphalaṃ
āmaṃ viṣaghnam asvaryaṃ kapitthaṃ grāhi vātalaṃ
kaphanīlaharaṃ c pakvaṃ mmadhurāmvlarasaṃ guruḥ |
śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaviśodhanaṃ |
laghv amvladīpanaṃ snigdhāṃ mātulaṅgam udāhṛtaṃ |
tvak tiktā durjarās tasya vātakrimikaphāpahāḥ |
svādu śītaṃ gurusnigdhaṃ māṃsaṃ mārutapicttajit |
medhyaṃ śūlānilacchardikapharocakanāśanaṃ |
dīpanaṃ laghu saṃgrāhi gulmāṣoghnaṃ tu kesaraṃ |
pittamārudakṛd vālaṃ picttalaṃ vaddhakeśaraṃ |
hṛdyam varṇṇakaraṃ vṛṣyaṃ rucyaṃ māsavalapradaṃ |
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṃ guruLḥ ||
pittāvirodhi saṃpamāmlvaśukravivarddha |
vṛṃhanamadhuraṃ valyaṃ guru viṣṭabhyaryati |
amātrakaphaclaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ |
tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ |
amvlaṃ tṛṣāpahaṃ rucyaṃ pittaṃ kṛt karamardakaṃ ||
vātapittaharaṃ cvṛṣyaṃ pripālaṃ guru śītalaṃ |
hṛdyaṃ svādu kaṣāyāmlvaṃ bhavyam āsyaviśodhanaṃ ||
pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalaṃ |
pārāvataṃ samadhuraṃ rucyam aty agnivātanut |
garadoṣaharaṃ nīpaṃ prācīamalakan tathā c |
vātāpahan tintiḍīkam āmaṃ pittavalāsakṛt ||
grāhy uṣṇaṃ dīpaṇaṃ rucyaṃ saṃpakvaṃ kaphavātanut |
amvlīkāyāḥ phalaṃ pakvaṃ tad vad bhedi tu c kevalaṃ ||
amvlaṃ samadhuraṃ hṛdyaṃ viṣaḍaṃ bhaktarocanaṃ |
vātaghnaṃ durjaraṃ coktaṃ nāgaraṃ phalaṃ guruḥ ||
kṣīravṛkṣaphalajāmvugajādanatodanatindukevalakuladhavnvanāśmantakaphalgupharūṣakacāṅgerukapuṣkaravacrttivilvaprabhṛtīny etāni śītāni kaphapittaharāṇi ca ||
sāṃgrāhikāni rukṣāṇi kaṣāyamadhurāṇi ca |
kṣīravṛkṣaphalan tecṣāṃ guru viṣṭambhi śītalaṃ ||
kaṣāyamadhurasāmvlaṃ nātimārutakopanaṃ |
aty arthaṃ vātalaṃ grāhi jāmvaṃ kaphapittajit |
snigdhaṃ svādu kaṣāyañ ca rājādanaphalaṃ guruḥ |
kaṣāyamadhuraṃ proktaṃ todanaṃ kaphacvātajit ||
amvloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
āmaṅ kaṣāyāṃ saṃgrāhi tindukaṃ vātakopanaṃ ||
vipāke guru c saṃpakvaṃ madhuraṃ kaphapittacit |
madhurañ ca kaṣāyañ ca snigdhaṃ grāhi ca vākulaṃ ||
sthirīkarañ ca dantānāṃ viśadaṃ phalam ucyate |
sakaṣāyaṃ himaṃ svādu dhānvānaṃ kaphapittajit ||
tad vad bhāṅgerukaṃ viṃdyād aśmantakaphaclāni ca |
viṣṭambhi madhuraṃ snigdhaṃ phalgujuḥ saṃtarpaṇaṃ guruḥ ||
aty amvlam īṣan madhuraṃ kaṣāyānurasaṃ laghuḥ |
vātaghnaṃ pittajanacṃ āmaṃ vidyāt pakaṃ ||
tad eva pakvaṃ madhuraṃ vātapittanivarhaṇāṃ |
vipāke madhuraṃ śītaṃ raktapittaprasādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṅ kaphakaram phalaṃ |
kaphānilaharaṃ tīkṣṇaṃ snigdhāṃ sāṃgrāhi dīcpanaṃ ||
kaṭutiktakaṣāyoṣṇaṃ vālaṃ vilvam udāhṛtaṃ |
tad eva vidyāt sampakvaṃ madhurānurasaguruḥ ||
vidāhi viṣṭacmbhakaraṃ doṣakṛt pūtimārutaṃ ||
tālanālikerapanasamocaprabhṛtīni ||
svādupākarasānyāhuLr vātapittaharāṇi ca ||
valapradāni sgnigdhāni vṛṃhaṇāni himāni ca |
phalaṃ svādurasan teṣāṃ tālajaṃ gucru pittajit ||
tad vījaṃ svādupākaṃ tu mūtralaṃ kaphapittajit ||
nālikeraṃ guru sgnidhaṃ pittaghnaṃ svāduśītalaṃ ||
valamāṃsapradaṃ hṛdyaṃ vṛṃchaṇam vastiśodhana |
panasaṃ sakaṣāyan tu snigdhaṃ svādu himaṃ guruḥ |
maucaṃ svādurasaṃ proktaṃ kaṣāyan nātiśītalaṃ |
raktapittaharaṃ vṛṣyaṃ śleṣmakaraṃ guruḥ ||
dākṣākāśmaryamadhūkapuṣpakharjuraprabhṛtīni
raktacpittaharāṇyāhuguruṇi ca |
teṣām drākṣā sarā svaryā madhurāḥ snigdhaśītalāḥ |
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahāḥ |
c hṛdyaṃ mūtravivaṃdhaghnaṃ pittāsṛgdāhanāśanaṃ |
keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate |
kṣatakṣayāyāpahaṃ hṛdyaṃ vṛṃhaṇaṃ śītalaṃ guruḥ |
vṛṣyaṃ snigdhasamadhuraṃ kharjūraṃ raktapittat |
vṛṃhaṇīyaṃ ahṛdyañ ca madhūkackusumaṃ guruḥ
vātapittopaśamanaṃ phalatasyopadiśyate ||
vātāmākṣoḍabhiṣukanicūlaprabhṛtīni |
pittaśleṣmaharāṇyāchuḥ snigdhoṣṇāni guruṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca |
kaṣāyaṃ kaphapittaghnaṃ ki ñcit tiktaṃ rucipradaṃ |
hṛdyaṃ sugandhimadhuraṃ lavalīphalam ucyate |
vasiraṃ śītapākan tu sāruḥ karanivandhacnaṃ |
viṣṭambhi śītaṃ rūkṣañ ca vātapittaprakopanaṃ |
vipāke madhurañ cāpi raktapittaprasādanaṃ ||
aivadatan dantaśaṭham amvlaṃ śoṇictapittakṛt |
śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkamārutakṛd gutuḥ |
snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamiṅgudaṃ |
śamīphalaṃ guru svādu rukṣoṣṇaṃ keśanāśanaṃ |
guru śleṣmātakaohalaṃ kaphakṛn madhuraṃ himaṃ ||
karīcrākṣikapīlūni tṛṇaśūnyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca |
raktapittaharaṃ teṣāṃ rasaṃ kaṭuvipācki ca |
tīkṣṇoṣṇaṃ kaṭukam pīlu sasnehaṃ kaphapittajit ||
aruṣkaraṃ tauravakaṃ kaṣāyaṃ laghupāki ca
uṣṇa krimiharo mehaśāphadurnāmanāśanaṃ |
kuṣṭhagulmodarār śoghnaṃ laghupāke tathaiva ca |
karañjackiṃśukāriṣṭaphalajantupramehanut |
rukṣṇoṣṇāṃ kaṭukaṃ pāke laghu vātakaphāpahaṃ |
tiktam īṣad viṣahitaṃ viḍaṃgaṃ krimicnāśanaṃ |
vraṇyam uṣṇaṃ saraṃ medo doṣaghnaṃ mehakuṣṭhanut |
kaṣāyan dīpanaṃ sāmvlaṃ cakṣuṣyañ ca harītakaṃ ||
L bhedanaṃ kaṭu rukṣoṣṇaṃ vaisvaryaṃ krimiśodhanaṃ |
cakṣuṣyaṃ laghupākakṣakaṣāyaṃ kaphapittajit ||
kaphapittaharaṃ crūkṣaṃ vakrakledamālāpahaṃ |
kaṣāyam īṣan madhuraṃ kiñcit pūgaphalaṃ saraṃ ||
jātikoṣotha karppūraṃ jātīkaṭukayoḥ phalaṃ |
kackkolakaṃ lavaṅgañ ca tiktaṃ kaṭu kaphāpahaṃ ||
laghu tṛṣāpahaṃ vakrakledaurgandhyanāśanāṃ |
pipālamajjā madhuro vṛṣyā pittānilāpahā ||
vaibhītakī madakarī kaphamārutanāśanī |
kaṣāyamadhuro majjā kolānācm pittanāśanī |
tṛṣṇācchardy anilaghnā ca tadvad āmalakasya ca |
vījapūrakaśamyākamajjā kośāmrasambhavāḥ ||
svādupākognicvaladāsnigdhā pittānilāpahā |
yasya yasya phalasyehaṃ vīryam bhavati yādṛśaṃ ||
tasya tasyaiva vīryeṇa majjānāmepi nirddiśet |
phaleṣu pakvaṃ yad guṇavat tad udāhṛtaṃ ||
vilvād anyatra vijñeyam āmam etad guṇocttaraṃ |
vyādhitaṃ krimiduṣṭañ ca pākātītam adeśaja ||
varjanīyaṃ hitaṃ sarvvam aparyāgatam eva ca ||
vidārīkandaśabhāvacrīviśamṛṇālaśṛṅgāṭalakaśerupiṇḍālumadhvāluhaluka prabhṛtīni ||
raktaṃ pittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi vahuśukrāṇi stanyavṛddhikarāṇi ca ||
madhuro vṛṃhaṇo vṛṣyaḥ śītacsvaryoti mūtralaḥ |
vidārikando valyaś ca vātapittaharaś ca saḥ ||
vātapittaharā vṛṣyā svādu śītā śatāvarī |
mahatī saucvahṛdyā tu medhāgnibalavarddhanī ||
grahaṇy aṣṭauvikāraghnī vṛṣyāśītārasāyanī |
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
avidāhirasam proktaṃ raktapittaprasādanaṃ |
viṣṭambhi madhuraṃ c rūkṣaṃ durjjaram vātakopanaṃ ||
guru viṣṭambhi śītau tu śṛṅgāṭakakaśerukau |
piṇḍolukaṃ kaphakaraṃ guru vātaprakopanaṃ ||
c surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
śalaśūraṇa māṇakaprabhṛtayaḥ kandāḥ ||
īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ |
kaphakṛdvātalāḥ pittaharāś ca ||
māṇakaṃ svādu pākan tu guruc cāpi prakīrtita |
śalakandas tu nāty uṣṇaḥ śūraṇo gudakīlahā ||
kumodotpalapadmānāṃ kandamārutakopacnāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ |
varāhakandaḥ śleṣmaghnaḥ kaṭurasapākataḥ ||
kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ ||
tālatātrakanālikerakharjjūrapracbhṛtīnāṃ mastakajātāni |
svādu pākarasānyāhuḥ pittaraktaharāṇi ca |
śukralāy anilaghnāni kaphavṛddhickarāṇi ca ||
vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
kandam vivarjayet sarvvaṃ yo vā L samyakrohati || ❈ ||
(From folio A 1267_11_47.jpg_top_45r : 3)
atha śākavargam upadekṣyāmaḥ | tatra puṣpaphalābukāliṅgaprabhṛtīni |
pittaghnācnyanilaṃ kuryus tathā mandakaphāni ca |
śṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphācpahaṃ |
pakvaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanaṃ ||
sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇāṃ |
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
trapuser vārukeṅkkārusīrṇṇavṛttaprabhṛtīni ||
svādutiktarasānyāhus tathāvātaharāṇi ca |
sṛṣṭamūctrapurīṣāṇi kaphapittaharāṇi ca ||
bālaṃ sanīlaṃ trapusaṃ teṣāṃ pittakaraṃ smṛtaṃ |
tatpāṇḍuḥ kaphakṛjjīrṇṇamamvlam vātakaphāpahaṃc ||
ervārukaṃ sakerkkāruḥ saṃpakvaṃ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalaṃ ||
pippalīmaricasṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasasārjjakabhūstṛṇasugandhakarkaclamākuṭherakakṣavakakharapusakāsamardamadhusigruphaṇijjñakaṣarsapacetrakulatthagaṇḍīratilaparṇṇivarṣābhūcitrackamūlakarasolaplāpaṇḍuprabhṛtī
kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca |
kṛtānneṣūpayujyante saṃskārārtham anekadhā |
teṣu gurvī svādusītā pippalayārdrā kaphāvahā |
śuśkā kaphānilaharīc vṛṣyā pittavirodhinī |
svādupākārdramaricaṃ guru śleṣmapraśeki ca |
kaṭūṣṇaṃ laghu tacchuśkamavṛṣyaṃ kaphavātajit |
ctyuṣṇaṃ nātirūkṣañ ca vīryato maricaṃ sitaṃ |
guṇavanmaricebhyaś ca cakṣuṣyañ ca viseṣataḥ |
nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭuḥ |
vṛṣyoṣṇa rocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ |
kaphānilahacraṃ svaryaṃ vibandhānāhaśūlanut |
kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyaṃ caivārdrakaṃ smṛtaṃ |
laghūghūṣṇaṃ pācanaṃ hiṅgu dīpanaṃ kaphavāctajit |
stigdhaṃ tīkṣṇaṃ kaṭu rasaṃ śūlājīrṇṇavibandhahit |
tīkṣṇoṣṇaṃ kaṭukaṃ mpāke rucyaṃ pittāgnivarddhacnaṃ |
kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayaṃ |
kāravī karavī tadvadvijñeyā sopakuṃcikā |
bhakṣyavyacñjanabhojyeṣu vividheṣv acāritā |
ārdrā kustumburī kuryāt svaugandhyasvāduhṛdyatāṃ |
sā śuskā madhurāḥ pāke snicgdhā dāhatṛṣāpahā |
doṣaghnāḥ kaṭukā kiñcit tiktāḥ srotovisodhanī ||
jambīra pācanastīkṣṇaḥ krimivātakaphāpahaḥ |
sura dīpano hṛdyo mukhavaiṣadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurgacndhyanāsanaḥ |
pittakṛt pārśvaśūlaghnaḥ suras samudāhṛtaḥ |
rūkṣākāphaghnā laghavaḥ
surasārjakabhūstṛṇāḥ |
madhuraḥc kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
viśeṣato rucikaraḥ satiktaḥ kāsamardakaḥ |
kaṭuḥ sa(From folio A 1267_11_48.jpg_lower: 3)Lkṣāramadhuraḥ sigrustikto tha picchilaḥ |
madhuśigru saras tiktaḥ śophaghno dīpanaḥ kaṭuḥ |
vidāhi baddhacvimūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca |
kaphaghanaṃ sārṣapaṃ śākaṃ māsūraṃ ca śākam eva ca |
citrakas tilaparṇṇī ca kaphaśophahare laghūḥ |
varṣācbhau kaphavātaghnau hinau śophodarārśasāṃ |
kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
sarvadoṣaharā laghnī kaṇṭhyā mūlakapotikā |
mahat tad guru viṣṭambhī tīkṣṇam āman tridoṣakṛt |
tad eva snigdhasi-c ddhan tu śleṣma kṛddhāta pittajit |
śuskaṃ tu sophaśamanaṃ viṣadoṣaharaṃ laghuḥ |
viṣṭambhi talaṃ śākaṃ śuskam anyatra mūlakāt |
c
|| puṣpañca patrañ ca phalan tathaiva | yathottaraṃ te laghavaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphavātahantṛ phalan nihanyāt kaphamārutau tu ||
snigdhauṣṇatīkṣṇaḥ kaṭupicchilas ca guruḥ saraḥ svāduraso tha balyaḥ |
vṛṣyaś ca medhāś vacravarṇṇaścakṣurbhagnāsthisandhānakaro rasonaḥ ||
hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśon |
durṇṇāmakuṣṭhācnalasādajantūṃ samīraṇaśvāsakaphāś ca hanti ||
nātyuṣṇavīryo nilahā kaṭuś ca tīkṣṇo gurur nātikaphāvahaś ca |
balāvahaḥ pittakaro tha kiñcit palāṇḍur agniñ ca vivarddhayet tu ||
snigdho ruciṣyaḥ sthiradhātukartrāc balyo tha medhākaphapuṣṭidaś ca |
svāduguruḥ soṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
cuccūyūthikāvaruṇajīvantīcnaṃdībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakopātakāsubalavillīpāladkṛvāśtūkaprabhṛctīni |
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
teṣāṃ śīctataro rūkṣas taṇḍulīyo viṣāpahaḥ |
svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā ślecṣmakarī himā |
laghuvipāka krimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ | saraḥ |
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat ||
vātakṛdbaddhavimūtrā rūkṣāḥ - c pittakaphe hitāḥ ||
maṇḍūkaparṇṇīsaptalāsuniṣarṇṇakasuvarccalā || pippalīguḍūcīgojihvāprapunāṭāvalgujacsatīnabṛhatīphalapaṭolavārtākukāravellakakaṭukikākevukauorubūkaparpaṭakirārtatiktakarkoṭakāriṣṭhakosātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni |
kaphapittaharāṇyāchuḥ hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
kaṣāyā nu hitā pitte tiktāḥ śvāducrasā himāḥ |
laghnī maṇūkaparṇṇī tu teṣāṃ gojihvakā tathā ||
avidāhī tridoṣaghnaḥL saṃgrāhī suniṣaṇṇakaḥ |
avalbhujaḥ kaṭu pākī tu tiktaḥ pittakaphāpahaḥ ||
īṣat tiktaṃ tridoṣaghnaṃc śākaṃ kaṭu satīnajaṃ |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
kaṇḍūkuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛchatīnān tu kaṭutiktalaghūni ca ||
kaphapittaharaṃ vraṇyam uṣṇa tiktam avātalaṃ
paṭolaṃ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ ||
kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ |
vārttāktaṃ dīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapicttalaṃ ||
aṭarūṣakavetrograguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
kaphāpahaṃ śākam ucṣṇaṃ varuṇaprapunāṭayoḥ ||
rūkṣaṃ laghu ca śītañ ca vātapittaprakopanaṃ |
dīpanaṃ kālaśākan tu garadoṣaharaṃ kaṭuḥ |
kausumbham madhuraṃ rūkṣaṃ muṣṇaṃ śleṣmakaraṃ laghuḥ |
vātaghnaṃ nālikāśākaṃ pittaghnaṃ madhucrañ ca tat ||
grahaṇyośaṃ vikāraghnī samvloḥ pittakaphe lāḥ |
uṣṇā kaṣāyamadhurā cāṅgerī cāpidīpinī |
triparṇṇiloṇickāpīluparṇṇīpattūrajīvakaḥ | suvarccalājhuṇakakuṭumbakakuṭijarāḥ |
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ |
svādutiktāḥ kucnalikā kaṣāyāḥ sakurāṭikā |
saṃgrāhiī śītalaṃ cāpi laghu doṣā virodhikaḥ |
rājakṣavakaśākan tu saṭīśākan tu tacdvidhaṃ |
svādupākarasaṃ śītaṃ durjjaraṃ ha rimanthajaṃ |
bhedanaṃ rūkṣa madhuraṃ kālāyamativātalaṃ |
bhedanaṃ kaṭukam pāke kaphagnam anilāpahaṃ |
śophaghnam uṣṇavīryaṅ ca patram pūtikarañjajaṃ |
tāmbūlapactraṃ kaṭukaṃ tīkṣṇoṣṇaṃ pittakopanaṃ |
tiktaṃ sugandhi viṣadaṃ svarya vātakaphāpahaṃ |
sraṃsanaṃ kaṭukaṃ pāke kaṣāyam vahnidīpanaṃ |c
vaktrakaṇḍūmalakledadaurgandhyādivināśaānaṃ ||
(From folio A 1267_11_49:5)
kovidāraśaraṇaśālmalīpuṣpāṇi madhurāṇi ma dhuravipākāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākāni |c kṣayakāsāpahāni ca ||
madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti ||
kṣavakakulevaravaṃsakarīraprabhṛtīni kaphapicttaharāṇi ṃṣṭamūtrapurīṣāṇi |
kṣavakaṃ krimilaṃ teṣu svādupākaṃ sapicchilaṃ |
viṣyandivātalaṃ nātiśleṣmakarañ ca tat |
veṇoḥ karīrāḥ śleṣmaghnāḥ madhurā rasapākataḥ |
vidāhino vāctakarāḥ sakāṣāyā virūkṣaṇāḥ ||
udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣaṃ docṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvad evoṣṇaṃ kārīṣaṃ veṇujātaṃ kaṣāL yaṃ vātakopanañ ca | bhūmijaṃ guru nātivātalaṃ | abhūmijam cāsyānurasaḥ ||
piṇyākas tilakalkasthūnic kāśuṣkaśākāni | sarvadoṣaprakopanāni
viṣṭambhinaḥ smṛtāḥ | sarve vaṭakā vātaprakopanāḥ |
piṇyākī vātalā sārdrā rucicṣyānaladīpanī |
vibhedi gururūkṣañ ca prāyo viṣṭambhiśītalaṃ |
sakaṣāyañ ca sarvaṃ hi svāduśākamudāhṛtaṃ ||
saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaram uṣṇāni vātaharāṇi kaphac pittakarāṇi | kaṭupākāni yathāpūrvaṃ snigdhāni svāduni sṛṣṭamūtrapurīṣāṇi ceti ||
cakṣuṣya saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīcpanaṃ |
snigdhaṃ vṛṣyaṃ samadhuraṃ śītadoṣaghnam uttamaṃ |
sāmudraṃ madhuraṃ pāke nātyuṣṇam avidāhi ca ||
bhedanaṃ snigdham īṣac ca śītaghnaṃ nātipittalaṃ || || |.................................||
sakṣāraṃ dīpanaṃ sūckṣmaṃ hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ |
laghusauvarccalaṃ pāke vīryoṣṇaṃ viṣadaṃ kaṭuḥ |
gulmaśūlavivandhacghnaṃ hṛdyaṃ surabhir ocanaṃ ||
romakaṃ tīkṣṇam aty uṣṇaṃ vyavāyi kaṭudīpanaṃ |
vātaghnaṃ laghu viṣyandi sūkṣmaṃ viḍbhedimūtralaṃ |
laghutīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanaṃ |
satiktakaṭukaṃ kṣāraṃ vidyāllavaṇam udbhidaṃ |
kaphavāctakrimiharaṃ lekhanaṃ pittakopanaṃ |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guḍikāhvayaṃ |
ūṣaprasūtaṃ vālākamalamūkākarodbhavaṃ |
lavaṇaṃ kaṭuckacchedi vihimaṃ laghu cocyate |
yavakṣārasvarjjikāpācimaṭaṃgaṇakṣārāḥ |
gulmārśograhaṇaṃ rogaśarkkarām parināśanāḥ |
kṣārās tu pācanā sarve agnidīptikarā sarāḥ |
jñeyau vahnisamau kṣārau svarjjikā yāvaśūckajau |
śukraśleṣmavivandhārśo gulmaplīhavināśanau |
uṣṇonilaghnaḥ prakledadyuṣākṣāro valanāśanaḥ |
medoghnaḥ picama kṣāracs teṣāṃ vastiviśodhanaḥ |
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptitaras tīkṣṇaṣṭaṅkaṇakṣāra ucyate ||
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihaṃ pramohāt |
āsvādato bhūtacguṇair gṛhītvā tadādiśed dravyamanalpavuddhiḥ ||
yaṣṭikā yavagodhūma lohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhānyeṣu pracvarāḥ smṛtāḥ ||
eṇaḥ kuraṃgohariṇas tittiri lāva eva ca |
mayūravarmmikūrmāś ca śreṣṭhā māṃsagaṇeṣu vai ||
dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakaṃ |
rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
cuccucsatīno vastūka cillīmūlakapotikā |
maṇḍūkaparṇṇī jīvantī śākavarge praśasyate |
gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca |
cdhātrīdāḍimamamvleṣu pippalī nāgaraṃ kaṭau ||
tikte paṭolavārttāke madhure ghṛtaducyate |
kṣaudraṃ pūLgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakaṃ ||
śarkarekṣu vipākeṣu pānajātau surāsavau |
parisamvatsaraṃ dhānyaṃ māṃcsaṃ vayasi madhyame |
phalaṃ paryāgataṃ śākam aśuṣkaṃ taruṇaṃ navaṃ || ❈ ||
(From folio A 1267_11_48.jpg_top_46R : 1)
athaḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaraṃ |
lājamaṇḍau viśucddhānāṃ pathya pācanadīpanaḥ ||
vātānlomano hṛdyaḥ pippalīnāgarāyutaḥ ||
svedāgnijananī laghvī dīpanī vastiśodhanī ||
kṣut tṛmaglāniharāpeyā vātānulomanī ||
vilepī tarpaṇī hṛdyā grāhiṇī valavarddhanī c |
pathyā svādurasā laghvī dīpanī kṣut tṛṣāpahā ||
hṛdyā santarpaṇī vṛṣyā vṛṃhaṇī valavarddhanī |
śokamāṃsaphalayuktā vilepyānyānyām ca c durjarā ||
viṣṭambhī pāyaso valyaḥ medaḥ kaphakaro guruḥ |
kaphapittakarī valyā kṛśarānilanāśanī ||
dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ |
svinnaḥ suprasrutas tūṣṇo viśaḍas tv odano laghuḥ ||
acdhauto prasruto svinnaḥ śītaś cāpodano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
snehair māsaiḥ phalais kandair vedalaicś cāpi saṃtāḥ |
guravo vṛṃhaṇā valyā ye ca kṣīropasādhitāḥ |
susvinno nistuṣo bhṛṣṭo māṣasūpo laghur hitaḥ |
svinnaniḥpīḍitaṃ śākaᳵ hitaṃ hasaṃskṛtaṃ ||
asvinnaṃ sneharahitam apīḍitamano nyeṣā ||
c snehagorasadhānyāmvlaphalā sukaṭukaiḥ saha |
siddhaṃ māṃsahitaṃ valyaṃ vṛhaṇarocanaṃ laghuḥ |
tad eva gorasādānasurabhidravyaṃ saṃskṛtāṃ |
vicdyāt pittakaphodreki valamāṃsāgnivarddhanaṃ |
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṃ prīṇanaṃ guruḥ ||
rocanaṃ valamedhāgnimāṃsojaḥ śukravarddhanaṃ |
tad evo p luptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vanheḥ pathyāctamaṃ guruḥ |
tad eva śūlikāproktam aṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ |
ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kacndupācitaṃ |
pariśuṣkaṃ pradigdhañ ca śūlaṃ yac cānyad īdṛśa |
māṃsa yat tailasiddhan tu vīryoṣṇaṃ pittakṛd guruḥ |
laghvagnidīpanaṃ hṛdyan saṃskṛtaṃ tvat prasādanaṃ |
anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitaᳵ |
prīṇanaḥ prāṇajanacḥ śvāsakāsakṣayāpahaḥ |
raktapittapraśamano hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojasvarahīnānāṃ jvarakṣīṇakṣatauruśāṃ |
bhagnavicśliṣṭasaṃdhīnāṃ kṛśānām alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado valavarddhanaḥ |
sa dāḍimayuto vṛṣyas saskṛto doṣanāśanaḥ |
yan māṃsaṃniḥsṛtarasaṃ na tat puṣṭivalāvahaṃ |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃc mārutāvahaᳵ ||
kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api |
jñeyaḥ pathyatamaś cāpi mudgayūṣan kṛtākṛtaḥ |
sa tu dāṣimacmṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ |
ruciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt |
masūramudgagodhūmaLkulatthalavaṇaikṛtaṃ |
kaphapittāvirodhī syāt vātavyādhau praśasyate |
mṛdvīkādāḍimayutaḥ sa cāpy ukto | c nilārdite |
rocano dīpano hṛdyo laghupāky upadiśyate |
paṭolanimvayūṣau tu kaphamedoviśoṣiṇau |
pittaghnau dīpanau hṛdyau c krimikuṣṭhajvarāpahau ||
śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣas tu kaphamedogalagrahān |
kulatthayūṣo 'nilā śarkarāśmarināśanaḥ |
tūnīpratunikāsādagulmamedaḥ kaphāpahacḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
prāṇāgnijanano mūrcchāmedaghnaḥ pittavātajit |
mudgāmalakayūṣas tu grāchī pittakaphopahāḥ ||
kolakulatthānāṃ yūṣaḥ kaṇṭhonilāpahaḥ |
sarvadhānyakṛtas tadvad vṛṃhaṇaḥ prāṇavarddhanaḥ ||
khalukavalikau hṛdyaur ca chardīvātakaphe hitau |
valyaḥ kaphānilau hanti dāḍimam aṣṭaucgnidīpanaḥ |
dhānyāmvlo dīpano hṛdyaḥ pittakṛdvābhināśanaḥ |
dadhyamvlaḥ kaphakṛd valyaḥ pittalāvātatahā guruḥ ||
takrāmvlaḥ c pittakṛt prokto viṣaraktapradūṣaṇaḥ |
tilapiṇyākavikṛtaṃ śuṣkaśākam virūṇāṃ |
śāṇḍākī ca guruṇi syuḥ kaphapittakarāṇi ca |
ahalavaṇaṃ sarvam akṛtaṃ kaṭukair vinā ||
vijñeyaṃ kaṭukasnehalavaṇaicḥ saṃyu ktataṃ kṛtaṃ |
yūṣāṃ vidyāt phalāmvlais tu dhānyāmvlanāmvlitaś ca yat ||
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ |
laghavo vṛhaṇā vṛcṣyā hṛdyā rocanadīpanā ||
bhramamūrcchātṛṣācchardiśramaghnā rāgaśāḍavāḥ |
rasālā rocanā valyā snigdhā vṛṣyātho vṛṃhaṇīḥ ||
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpahaṃ |
saktavaḥ sarpiṣābhyaktāḥ śītavāri pacriplutāḥ ||
nātyaccho nātisāndraś ca maṃtha ity abhidhīyate ||
manthaḥ sadyovalac chardipipāsābhramanāśanaḥ ||
sāmvlaṃ snehaguḍo mūtrakṛccchrodāvartanāśanaḥ |
śarkkarekṣerasadrākṣāyuktaḥ pittavikāranut ||
drākṣāmadhusamāyuktaḥ kapharogaharaharas smṛtaḥ |
vargatrayeṇopahito maladoṣānulomanaḥ ||
gauḍam amvlam anamvlaṃ vā pānakaṃ guru mūtralaṃ ||
tad eva khacṇḍamṛdvīkāśarkarāsahitaṃ punaḥ ||
sāmvlaṃ satīkṣṇaṃ sahimaṃ pānakasyānniraty ayaṃ |
mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaha ||
parūṣakācṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakaṃ |
dravyaṃ saṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvataḥ ||
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet || ❈ ||
(From folio 48r7a)
vakṣyāmy ataḥ paraṃ kṛtsnān rasavīryavipākataḥ |
bhakṣyāḥ kṣīrakṛtāvalyā cvṛṣyā hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ |
teṣām prāṇakarā hṛdyāḥ ghṛtapūrāḥ kaphāpahāḥ |||
cvātapittaharā vṛṣyā guravo raktamāṃsalāḥ |
bṛṃhaṇā gaiḍikā bhakṣyā guraravo 'nilanāśanāḥ ||
avidāLhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ |
madhuśīrṣakasaṃyāvāḥ pū y au e te viśeṣataḥ ||
guravo bṛṃhaṇāś caiva mocdakās tu sudurjarāḥ |
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ ||
gurur mṛṣṭatamaś caiva sadyakaḥ | prāṇavarddhanaḥ |
hṛdyaḥ sugandhimadhuraḥ csnigdhaḥ śleṣmakaro guruḥ ||
pittapahas tṛptikaro balyo viṣyandi ucyate |
bṛṃhaṇā vātapittaghnā bhakṣyā balyās tu sammitāḥ ||
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ |
mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ ||
veśacvāraiḥ sapiśitaiḥ sampūrṇṇā gurubṛṃhaṇāḥ |
pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ ||
vīryoṣṇaḥ paiṣṭakāḥ bhakṣyāḥ kaphapittaprakopacṇāḥ |
vidāhino nātibalā guravaś ca viśeṣataḥ ||
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ |
viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ ||
kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ |
vidāhakledajananā rūkṣā dṛṣṭicpradūṣaṇāḥ ||
hṛdyāḥ sugandhino bhakṣyāḥ laghavo ghṛtapācimāḥ |
vātapittaharā balyā varṇṇadṛṣṭiprasādanāḥ ||
vidāhinas tailakṛtā bhakṣyās tu cgurupākinaḥ |
uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ ||
phalamāṃseṣu vikṛtīs tilamāṣopasaṃskṛtāḥ |
bhakṣyā balyātha guravo bṛṅhaṇā hṛdayapriyāḥ ||
kapālāṃgārapakvāḥ syuḥ kiñcil laghutarās tu te |
sakilāṭādayo cbhakṣyā guravaḥ kaphavarddhanāḥ ||
kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ |
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ ||
dhānālumbās tu lacghavaḥ kaphamedoviśoṣaṇāḥ |
saktavas tarpaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ ||
pītāḥ sadyobalakarāḥ bhedinaḥ pavanāpahāḥ |
gurvvī piṇḍī kharātyarthaṃ laghvī sā tu viparyayā ||
saktūnām āsu jīryeta mṛdutvād avalehikā |
lājācchardyāctīsāraghnā dīpanāḥ kaphanāśanāḥ ||
balyāḥ kaṣāyamadhurāḥ laghavas tṛnmalāpahāḥ |
pṛthukāḥ guravaḥ snigdhāḥ bṛṃhaṇāḥ kaphavarddhanāḥ ||
cbalyā sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ |
sandhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kaphamedakṛt ||
sudurjaraḥ svāduraso bṛṃhaṇas taṇḍulo navaḥ |
dravyaṃ saṃyogasaṃskāravikārāṃ samavekṣya tu ||
bhiṣag yathāsvaṃ bhakṣyāṇām ādiśed gurulāghavaṃ c|
khalākhalayavāgvaś ca rāgaśāḍavaṣaṭṭakāḥ ||
pāṇakāni ca citrāṇi yūṣāś cānekayonayaḥ |
kaṭvamblasvādulavaṇā laghavo ye phalocdbhavāḥ ||
ev ī am ādīni cānyāni kriyante vaidyavākyataḥ |
yadā kāraṇam āsādya bhorkṝṇāṃ cchandato pi vā ||
anekadravyayonitvāc chāstratas tān vinirddiśet || ❈ ||
(From folio )
(From folio A 1267_11_50 (1st half:l7:c1)) amblena kecid vihitā manucṣyā mādhuryayoge praṇayī bhavanti | tathāmbla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyaṃ ||
śītoṣṇatoyāsavamadyayūṣaphalāmbadhānyāmblacpayorasānāṃ | yasyānupānan tu hitaṃ bhaveta tasmai pradeyaṃ tv iha mātrayā tat ||
vyādhiñ ca kālañ ca vibhāvya dhīro (From folio A 1267_11_50 (2nd half)) dravyāṇi yojyāni ca tāni tāni |
saṃkṣepa eṣobhihitonupāneṣvataḥ paraṃ vistarato 'bhidhāsye ||
uṣṇodakācnupānan tu snehānām atha śasyate | ṛte bhallātakasnehāt tatra toyaṃ suśītalaṃ ||
anupānaṃ vadanty eke tailayūṣāmblakāñjikaṃ | śītodakaṃ mā kṣikasya picṣṭānnasya ca sarvaśaḥ ||
dadhipāyasamadyārttiviṣarjuṣṭe tathaiva ca | kecit piṣṭapayasyāhur anupānaṃ sukhodakaṃ ||
pra yāmāṃsaraso vāpi śālimudgādibhojiṃ |
ṣādīnāmanupānaṃ dhānyāmblaṃ dadhimas tu vā || madyaṃ madyoccitānān tu sarvamāṃseṣu pūjitaṃ |
amadyapānām udakaṃ phalāmblam vā praśasyate || kṣīraṃ gharmādhūbhāṣyastrīklāntānāmunmṛtopamaṃ |
surā kṛṣāṇāṃsthnūclānām anuṣastamadhūdakaṃ || nirāmayānāṃ citra n tu bhaktamadhye prakīrttitaṃ |
snigdhoṣṇaṃ mārute śastaṃ kaphe rūkṣoṣṇamiṣyate || anupānaṅhitañ cāpi pitte madhu raśītalaṃ |
hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā ||
c ataḥ paraṃ tu vargām anupānaṃ pṛṭhak pṛthak | pravakṣyāmy anupūrvveṇa sarveṣām eva tata śṛṇu ||
tatra pūrvvasasyatānāṃ badarāmblaṃ | vaidalānācdhānyāmblaṃ | jaṃgālānāṃ mṛgāṃ dhanvajānāṃ pakṣiṇāṃ ca pippalyāsavaḥ | viṣṭhirāṇāṃ kolabadarāsavaḥ | pratudānāṃ kṣīravṛkṣāsavaḥ | guheśayānāṃ kharjjūranāḍikesarāsavaḥ | sāmudrāṇāṃ mātuluṃgāsavaḥ | kuṣmāṇḍānāṃ phalānāṃ crdvīkāsavaḥ | amblānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ c dhānyāmblaṃ | kandānāṃ dūrvānalavetrāsavaḥ | pippalyādīnāṃ svadraṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnāṃ mahāpañcaśūlyāsavaḥ | tālamastakādīnāṃmamblaphalāsavaḥ | saindhavādīnāṃ sucrāsavaṃ | āranālaṃ toyam vā ||
bhavati cātra ślokaḥ ||
sarveṣām anupānānāṃ hendratoyam uttamam | sātmyaṃ vāyasya yattoyaṃ tattasmai hitam ucyate |
doṣavadguru vā c bhuktam atimātram athāpi vā |
yathoktenānupānena sukham annaṃ prajīryate || rocanaṃ bṛṃhanaṃ vṛṣyadoṣasaṃghātabhedanaṃ |
tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukhaṃ || dīpanaṃ doṣaśamanaṃ pipāsāc chedanaṃ paraṃ |
balyaṃ varṇṇakaraṃ cāpi anupānaṃ sacdocyate || tadādau karṣayet pītaṃ sthāpaye madhyasevitaṃ |
paścāt pītaṃ bṛṃhayati tat samīkṣya prayojayet || sthiratāṃ gatam aklinnam annam adravapāyicnaḥ |
bhavatyāvādhajananam anupānam ataḥ pibet || na pibec chvāsakāsārtto roge vāpy ūrdvajantrukeje |
kṣatoraskaprasekī ca yasya copahatasvaraḥ || pītvāvabhāṣyadhyayanasvapnageyān na śīlayet |
pradūṣyāmāṣayaṃ tad dhi tasya c kaṇṭhorasi sthitaṃ || syandāgnisyādacchardyādīñnayed āmayāsbahūn |
gurulāghavacinteyaṃ svabhāvannātivarttate || tathā saṃskāramātrānnakālāṃcś cāpy uttarottarāṃ |
mandakarmmānalārogyāḥ sukumārāḥ sukhecitā || jantavo ye tu teṣāṃ hi cinteyampa(From folio A 1267_11_51 (1st half))rikīrttyate |
balinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ || karmmanity āś ca ye teṣānnāvaśyamparicintyate |
athāchāravidhivistareṇakhilaṃ śṛṇu || āsthitam asaṃkīrṇṇaṃ śuciṅ kāmmahānasaṃ |
(From folio )
athāchāraividhivistareṇākhilaṃ śṛṇu ||
āptāsthitam asaṃkīrṇṇaṃ sucid kāyāaṃ mahānasaṃ |
yatrāptai guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ ||
sucau cdeśesu saṃguptaṃ samupāsthāpayed bhiṣak |
viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ ||
siddhair mmantrair hataviṣaṃ siddham annan nivedayet || 0 ||
vakṣyāmy ataḥ para kṛṣṇām āhārasyopakalpanām |
ghṛtaṃ kārṣṇāyase deyam peyā deye ctu rājate ||
phalās ca sarvvabhakṣyāṃs ca pradeyā vaidalīṣu tu |
pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpakalpayet ||
dravāni tu rasāś caiva rājatecṣūpakalpayet |
kaṭvarāṇi khalāś caiva sarvā cchaileṣu dāpayet ||
dadyāt tāmramaye pātre susītaṃ śuśritam payaḥ |
pānīyam pānakam madya mṛnmayeṣu pradāpayet ||
kācasphaṭikapātreṣu sītaleṣu śubheṣu ca |
vajravaiḍūryacictreṣu rāgasāḍavaṣaṭṭakān ||
purastād vimale pātre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāṃś ca susaṃskṛtāṃ ||
phalāni sarva bhaksyācś ca parisuṣkāni yāni ca |
tāni dakṣiṇapārśve tu bhuṃjānasyopakalpayet |
pradavāni rasāṃś caiva pānīyam pānam payaḥ ||
khalān yūṣāṃś ca peyāṃś ca sarvo pārśve pradāpayet |
sarvāṃ guḍavikārāṃś ca rāgaṣāḍavaṣaṭṭakaṃ ||
purasthāt sthācpayet prājño dvayor api ca madhayataḥ |
evam vijñāya matimāṃ bhojanasyopakalpanāṃ ||
bhojayed vijane ramye nissampāte śubhe śucau c|
sugandhapuṣparacite same deśe tha bhojayet ||
visiṣṭam iṣṭasaṃskārai pethyair hṛdyai rasādibhiḥ |
manojñaṃ śuci nānyuṣṇam pratyagram aśanaṃ hitaṃ ||
pūrvam madhuram aśnīyāl lavaṇyamblau tataḥ paraṃ |
paścāc cheṣāṃ rasā vaidyo bhojanecṣv avacārayet ||
ādau phalāni yuñjīta dāḍimādīni buddhimān |
tataḥ peyāt tato bhojyañ citrām bhakṣyās tv ataḥ paraṃ ||
ghanaṃ pūrvaṃ samaśnīyācd iti kecid vyavasthitāḥ |
ādāv ante ca madhye ca bhojane va prasyate ||
niratyayan doṣaharam phaleoṣv āmalakaṃ nṛṇāṃ ||
mṛṇālavisasālūkakandekṣuprabhṛtīni tu ||
pūrvaṃ yojyāni bhiṣajā na tu bhakte kathañ canaḥ |
sukham upvais sāmānīnaṃ samadehonnatatparaḥ ||
kāle sātmyalaghu snigdhaṃm uṣṇaṃ kṣipran dravottaraṃ |
bubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ ||
kāle bhuktaṃ cprīṇayati sātmyam annan na bādhate |
laghusīghraṃ vrajet pākaṃ snigdhoṣṇam balavahnidaḥ ||
kṣipraṃ bhuṃktaṃ samam pākaṃ yāty aduṣṭaṃ dravottaraṃ |
sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca ||
atīvāyatamātrā syuḥ kṣapā yeṣv ṛtuṣu csmṛtāḥ |
teṣu tat pratyanīkārtham bhuñjīta prātar eva tu ||
yeṣu cāpi bhaveyus te divasā bhṛṣamāyatāḥ |
teṣu tatkālabhihitam aparāhṇe praśasyacte ||
rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
kṛtvā samam ahorātran teṣu bhuñjīta bhojanaṃ ||
aprāLptātītakālam vā nāśnīyāt tu yathā tathaṃ |
aprāptakālam bhuṃjānaḥ śarīre hy alaghu naraḥ ||
tāstām vyādhīnn avāpnoti maracṇam vā niyacchati |
atītakālaṃ bhuktan tu vāyunopahate nale ||
kṛcchrād vipacyate bhaktaṃ dvitīyanna ca kāṃkṣati |
ālasyaṃ gauravāṭopam aruciṃ kuructe dhikaṃ ||
hīnamātram asantoṣaṃ karoti ca balakṣayaṃ |
tasmāt susaskṛtaṃ yuktyā d au oṣair ebhir vivarjjitaṃ ||
yathoktaguṇasampannam upaseveta bhojanaṃ |
vibhajya kāladoṣādīṅ kālayor ubhayor apiṃ ||
acaukṣa duṣṭam ucchiṣṭam pāṣāṇatṛcṇaloṣṭavat |
dviṣṭaṃ vyuṣitam asvādu pūtim annaṃ vivarjjayet ||
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtaṃ punaḥ ||
aśāntam upadagdhañ ca na tathā svādu na lackṣyate ||
yad yat svādutaran tat tad vidadhyād uttarottaraṃ |
prakṣālayed adbhir āsyaṃ bhuṃñjānasya muhur muhuḥ ||
viśuddhe rasane hy asmai rocate nnamapūrvavat |
svādunā tasya rasanaṃ pathamenātha tarpitaṃ ||
tathānnasvāduyed annan tasmāt prakṣālyam antarā |
saumanasyam baclaṃ tuṣṭim utsāhaṃ harṣaṇaṃ sukhaṃ ||
svādu sañjanayaty annam asvādu tu vivarjayet |
bhuktvā punaḥ prārthayate bhūyas tat svādu bhojanaṃ ||
dantāntaragatañ cānnaṃ csodhanenāharec channaiḥ |
kuryād anirhṛtan tad dhi mukhasyāniṣṭagandhitāṃ ||
jīrṇenne varddhate vāyur vidagdhe pittam eva tu |
bhuktamātre kaphaś cāpi tasmād bhuṃkter itaṅ phalaṃ ||
hared dhūmena hṛdyair vā kaṣāyakaṭutiktakaiḥ |
pūgakakkolakarppūralacvaṃgasumanaḥphalaiḥ
kaṭukasāhvair vā mukhavaisadyakārakaiḥ |
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ ||
tataḥ padaṃ śataṃ gatvā vāmacpārśvena samviset |
sabdaṃ rūpaṃ rasaṃ gandhaṃ seveta manasaḥ yiyaṃ ||
bhuktamātraḥ śucau deśe nānnañ cet sādhu tiṣṭhati |
sabdaṃ rūpaṃ rasaṃ gandhaṃ sparśañ cāpi jugupsitāṃ ||
aśuciy annan tathā bhuktām atimātrañ ca vāmayet ||
śayanām vāsanām vāpi necched vāpi ca tat kṣaṇaṃ ||
na caikarasasevāyāṃ prasajeta kadācanaḥ |
śākāv ā arānnabhūyiṣṭhaṃ vyamblañ ca na samācaret ||
cekaikaśaḥ samastām vā nāśnīyāc ca kadācanaḥ |
prāgbhukte py avivikte gnau dvirannan na samācaret ||
ḍrātrāgururum parihared āhāran dravyato pi ca |
piṣṭānnan naiva sevata mātrayā vā kṣudhāturaḥ ||
peyalehyādibhakṣāṇāṃ gurūvicdyādyathottaraṃ |
gurūṇām ardhaśaunityaṃ laghūnāṃ vṛttir iṣyate ||
dravottaro dravaś cāpi na mātrā gurur iṣyate |
dravādyam aviśuṣkan tu samyackkhāny upapadyate ||
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati |
viśuṣkapiṇḍīkṛtam asaṃklinnam vidāham upagacchati ||
śrotasy annavahe pittam paktau vā yasya tiṣṭhati |
vidāhi bhuktam anyad vā tathāpy annaṃ vidahyate ||
śuṣkam bhuktam vicdagdhasyād agner vyāpādakārakaṃ |
āmam vidadhaviṣṭabdhaṃ kaphapittaniles tribhiḥ ||
ajīrṇṇaṃ kecid icchanti caturthaṃ rasaśeṣataḥ ||
atyambucpānād viṣamāsanāc ca sandhāraṇāt svapnaviparyayād vā |
kāle pi sātmyaṃ laghu cāpi bhuktam annan na pākam bhajate naraLsya ||
mādhūyam annaṃgatam āṃsasaṃjñām vidagdhasaṃjñāgatam amblabhāvaḥ |
kiñcid vidagdhaṃ bhṛśatodaśūlam viṣṭabdhamānan tu niruddhavātaṃ ||
udgāraśuddhāv api bhaktakāṃkṣā na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturtham etat pravadanty ajīrṇṇaṃ ||
mūrcchā pralāpo vamathuḥ cprasekaḥ jvaro tisāraḥ sadanaṃ bhramaś ca |
śirorujāpṛṣṭhakaṭigrahaś ca tṛṣṇāvipāko tha vijṛmbhikā ca ||
upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ |
tatrāme laghanaṅ kāryam vidagdhe vamanaṃ hitaṃ ||
viṣṭabdhe svedanaṃ sastaṃ rasaseṣe śayīta ca |
vāmayecd āsu tat tasmād uṣṇena lavaṇābunā ||
kāryam vānaśanan tāvad yāvan na prakṛtim vrajet |
laghukāyam ataś cainaṃ laghvannais samupācaret ||
yāvan na prakṛtisthaḥ syācd doṣataḥ prāṇatas tathā |
hitāhitopasaṃyuktam anna saṃśamanaṃ smṛtaṃ ||
bahu stokam akāle vā ta jñeyam viṣamāsanaṃ |
sājīrṇṇe bhujyate yas tu tad adhyasanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
annam vidagdhaṃ hi narasya śīghraṃ śītāṃcbunā vai paripākam eti |
tad dhy asya śaityena nihanti pittam ākledibhāvāc ca nayaty adhastāt ||
vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalāś ca yacsya |
drākṣāsitā mākṣikasaṃprayuktā līḍhvābhayām vai sa sukhaṃ labheta ||
bhaved ajīrṇṇaṃ prati yasya saṅkā śnigdhasya jantor bali nnakāle |
prātaḥ saguṇṭhīm abhayām asaṅkau bhuñjīta samprāsya hitaṃ hitārthī ||
svalpaṃ yadā doṣavivandham āmaṃ līnan na tejaṃ patham ācvṛṇoti |
bhavaty ajīrṇṇe pi tadā bubhukṣā sā mandabuddhim viṣavan nihanti || 0 ||
ata ūrdhvam pravakṣyāmi guṇānāṃ karmavistaraṃ |
karmmabhis tv anumīyante nācnā dravyāśrayā guṇāḥ ||
daśādyāḥ karmataḥ proktās teṣāṃ karmaviseṣaṇaiḥ |
daśaivādyām pravakṣyāmi dravādīn stāṃ cchṛṇuṣva me ||
sītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit |1|
uṣṇas tad viparītaḥ syāt pācanaś ca viseṣataḥ ||2
csneho mārdavakṛt snigdho balavarṇṇakaras tathā |3|
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4||
picchilo jīvanaśleṣī sandhāno bṛṃhacṇas tathā |5|
viṣado viparīto sya bhedī sodhanaropanaḥ ||6||
dāhapākakaras tīkṣṇaḥ srāvaṇo mṛdur anyathā ||7||
sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ ||10||
laghus tad viparītaḥ syāl lekhano ropaṇas tathā |11c|
dravaḥ prakledanaḥ sāndraḥ śuśkaḥ syād dvandvakārakaḥ ||13|
ślakṣṇaḥ picchila ca jñeyaḥ karkaso viṣado yathā ||16||
sukhānuvarttī sūkṣmaś ca csugandhīrocano mataḥ ||17|
durgandho viparīto syā prakāśau cāpy ubhāv api |18|
saṣenulomanoḥ prokto mando yātrākara smṛtaḥ ||19|
vyavāyī deham akhilaṃ vyāpya pākāya kalpate |20|
guṇā viṅśatir icty ete karmmataḥ parikīrttitāḥ ||0||
ata ūddhaṃm pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake dehe āhārapāñcabhautikaḥ ||
cvipakvaḥ pañcadhā samyag guṇās tānn abhivardhayet |
avidagdhaṅ kapham pittaṃ vidagdhaḥ pavanaṃ punaḥ |
samyag vipaLkṣo niḥsāraḥ āhāraḥ paribṛṅhayet |
viṭmūtram āhāramalaḥ sāra prāgīrito rasaḥ ||
sa tu vyānena vikṣiptacḥ sarvān dhātūn visarppati |
kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca ||
netraviṭ tvakṣu ca steho dhātūnāṃ kramaśo malāḥ |
divā vibuddhahṛcdaye jāgrataḥ puṇḍarīkavat ||
anupaklinna dhātvaīnnam ajīrṇṇepi hitan divā |
hṛdayaṃ līyate rātrau prasuptasya viseṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tv ahitan niśi ||
iyam vidhiīṃ yo 'numahatam mahānumuner maharṣimuckhyasya paṭhet tu yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ | mahātmanāñ cārhati vaidyasattamam iti || o ||
dravyajñānaṃ rasajñānaṃ cvamanañ ca virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ ||
sūtrasthāne purā proktaṃñ catvāriṅśat ṣaḍuttaraṃ |
adhyāyāḥ kāsirājena pūrṇan sarvaāṃ savistaraṃ || ❈ ||

sūtrasthāna samāptaṃ || ❈ ||

(From folio 51v)