The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 32-end, based on the Nepalese MSS

Published in 2020 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Sūtrasthāna 32-end]

[Adhyāya 32, draft based on MS H]

1.32.1 athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ ||
1.32.3-4 svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalānāñ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasraṃsotkṣiptabhrāntapatitavimuktanirggamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnetrarogam vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārddraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo veti ||
1.32.5 bhavanti cātra ||
1.32.5ab cikitsyamānaḥ samyak tu vikāro yo bhivarddhate |
1.32.5cd prakṣīṇabalamāṃsasya lakṣaṇan tadgatāyuṣaḥ ||
1.32.6ab nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
1.32.6cd na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
1.32.7ab etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
1.32.7cd sādhyāsādhyaparīkṣañ ca sa rājñaḥ sammato bhaved iti || 31 || ❈ ||

[Adhyāya 33, draft based on MS H]

1.33.1 athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1.33.2 upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ | rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā cmama ||
1.33.4 vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ | arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam ||
1.33.5 aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā | prāṇamāṃsakṣayaḥ śophas tṛṣṇā ccharddir jvaras tathā ||
1.33.6 atīsāraś ca mūrcchā ca
hikkāśvāsas tathaiva ca | etair upadravair jjuṣṭān sarvvān etān vivarjayet ||
1.33.7 śūnaṃ suptatvacam bhagnaṅ kacmpādhmānanipīḍitaṃ | rujārttam antañ ca naram vātavyādhir vvināśayet ||
1.33.8 yathoktopadravāviṣṭam atiprasrutam eva ca | piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ ||
1.33.9 prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ | pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhinaṃ ||
1.33.11 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | bhagandarāt prasravanti sa naśyati bhagandarī ||
1.33.10 tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ | śophātīsārasaṃyuktaṃ durnāmā kṣapayen naraṃ ||
1.33.12 praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ | aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ ||
1.33.14 pārśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam | vivarjayed udariṇam virikto yo 'bhipūryate ||
1.33.13 yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ | hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ ||
1.33.15 visaṃjñas tām yate yas tu śete nipati-cto yathā | śītārddito 'ntaruṣṇaś ca
jvareṇa mriyate naraḥ ||
1.33.16 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān | vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ ||
1.33.17 hikkāśvāsa samāyuktaṃ mūḍham vibhrāntalocanaṃ | santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ ||
1.33.18
1.33.19 śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ | viśeṣeṇa naraṃ vṛddham atīsāro vināśayet ||
1.33.20 śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam | kṛcchreṇa vahu mehantaṃ yakṣmā hantīha mānavaṃ ||
1.33.21 śvāsaśūlapipāsānnavidveṣo granthimūḍhatā | jāyate durvvalatvaṃ ca gulmino maraṇāya vai||
1.33.22 ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam | rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ ||
1.33.23 pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ | pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
1.33.24 lohitañ charddayed yas tu vahuśo lohitekṣaṇaḥ | lohito ṅgāradarśī ca mriyate raktapaittikaḥ ||
1.33.25 avāco pi savāco 'pi kṣīṇamānsavalo naraḥ | jāgarūko kṣyāsandeham unmādena vinaśyati ||
1.33.26 apasmarantam vahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ | netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||

33 ||

[Adhyāya 34, draft based on MS H]

1.34.1athāto yuktasenīyaṃ vyākhyāsyāmaḥ ||
1.34.1.1dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
1.34.3yuktasenasya nṛpateḥ parānabhijighāṃsataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune ||
1.34.3.1tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
1.34.4vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ |
1.34.5panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ ||
duṣayanty arayas tāni jānīyāc chodhanīya ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate ||
1.34.6ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ |
1.34.7doṣāgantunimittebhyo rasamantraviśāradau |
rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau ||
1.34.8brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate |
tasmāt purohitamate vartteta bhiṣag ātmavān ||
1.34.9saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ |
prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
1.34.10puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā |
ājñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ ||
1.34.11tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ |
cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1.34.12skandhāvāre ca mahati rājaveśma samīpataḥ |
bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ ||
1.34.13tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ ||
upasarppantyamohena viṣaśalyāmayārdditāḥ ||
1.34.14svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ |
vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ ||
1.34.15vaidyo vyādhyupasṛṣṭaś ca bhaiṣajam paricārakaḥ |
ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ ||
1.34.16guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak |
vyādhim alpena kālena mahāntam api sādhayet ||
1.34.17vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathādhvaryam vinādhvare ||
1.34.18vaidyas tu guṇavāneko yāpayed āturaṃ sadā |
plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi ||
1.34.19tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī |
laghuhastaḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ ||
1.34.20pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ |
satyadharmmaparo yaś ca sabhiṣak pāda ucyate ||
1.34.21āyuṣmān satvavān sādhyo dravyavān mitravān api |
vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate ||
1.34.22praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ |
yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ ||
1.34.23doṣaghnamaglāninikaram avikārya viparyayaṃ |
samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate ||
1.34.24snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

layka ||

[Adhyāya 35, draft based on MS H]

1.35.1 athāta āturopakramanīyam vyākhyāsyāmaḥ ||
1.35.3 āturam upakramamāṇena vaidyenāyurādāveva tāvat parīsatyāyuṣi vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān parīkṣeta |
1.35.4tatra mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīrghāṅguliparvvocchvāsaprekṣaṇavāhum vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ gambhīrasatvasva ranāsim anuccair vaddhastanm upacitamahāromaṃ romasakarṇṇe pārśva mastakaṃ snātānuliptaṃ mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet | tatra taillaikṣaṇair viparītair alpayum miśrair mmadhyam āyur iti || bha ||
1.35.5 gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
uttarottarasukṣetro yaḥ sa dīrghāyur ucyate ||
1.35.6 garbhāt prabhṛtyarogo yaḥ śanaiḥ samabhivarddhate |
śarīrajñānavijñānaiḥ sadīrghāyuḥ samāsataḥ ||
1.35.7 madhyamasyāyuṣo jñāna mata ūrdhvan nibodha me |
adhastād akṣayor yasya rekhāḥ suvyaktam āyatāḥ ||
1.35.8 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau |
nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ ||
1.35.9 yasya syus tasya vijñeyam āyur bhavati saptatiḥ |
jaghanyaś cāyuṣo jñāna mata ūrdhvan nibodha me ||
1.35.10 hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ |
avalīḍhamuroyaś ca na ca syāt pṛṣṭham āyataṃ ||
1.35.11 ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ |
hasato jalpato vāpi dantamānsam pradṛśyate ||
1.35.12 atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra anupadekṣyāmaḥ || tatra aṅgātyantarādhiśakthivāhuśirāṃsi tad avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā pūrvvataḥ | pañcañ bhāgahīnācaturaṅgulāyate | pañcaṅgulavismṛte |
1.35.16 snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ saubhāgyāpayogāyeti ||
1.35.17 sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ |
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu ||
1.35.18 vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya yāpya pratyākhye yān vyādhīn bhūyatri vidhā parīkṣeta | kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti | taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno vyādhirar apūrvarūpopadravaś ca | anya lakṣaṇo nāma yo bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopacaret | valavantaram upadravam vā prāk kevalaṃ yathāsvam pratikurvīta | anye lakṣaṇe tv ādivyādhau yathā yathāvat prayateta | b|havati ||
1.35.19 nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ |
anuktam api doṣāṇāṃ liṅgair doṣamupācaret ||
1.35.20 prāg abhihitā ṛtavaḥ |
1.35.21 śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ |
kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet ||
1.35.22 apāpte vā kriyākāle prāpte vā na kṛtā kriyā |
hīnātiriktā ca kṛtā sādyeṣv api na sidhyati ||
1.35.24 prāg abhihito 'gnir annābhipācakaḥ sa pañcavidho bhavati || samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena | tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti || tatra yo yathā kālam annam upayuktaṃ samya pacati sa samaḥ | yas tu kadācit samyak pacati kadācid asamyak pacaty ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtampyannam upayuktam āśu pacati sa tīkṣṇaḥ | sarvābhivardhamāno 'tyagnir bhavati || muhumr mmuhuḥ prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca galatālvoṣṭha praśoṣadāhasantāpān janayati asyaiva bhasmaka iti vyapadiśanti || yas tv alpam apy annam upayuktam udaraśirogauravakāsaśvāsac chardiprasekagātrasadanāni kṛtvā mahā kālena pacati sa mandaḥ || bha ||
1.35.25 viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān |
karoty agnis tathā mando vikārān kaphasambhavān ||
1.35.26 tatra same rakṣaṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande kaṭutiktakaṣāyair vvamanaiś ca || bha ||
1.35.27 audāryo bhagavān agniḥ pāvako 'nnasya ceśvaraḥ |
saukṣmyādrasānādadāno vivektun neha śakyate ||
1.35.28 prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ |
dhyāmate pālyate cāpi svāṃ svāṃ gatim avasthitaiḥ ||
1.35.29 vayas tu trividham vālyaṃ madhyam vṛddham iti | tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | ṣoḍaśasaptatyor antare madhyasvayas tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti | tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ sarvvadhātvindriyasampūrṇṇetiti || ata ūrdhvaṃ hā nir bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram ivāvasīdati | tam vṛddham ācakṣate |
1.35.30 uttarottarāsu ca vayo 'vastjāsu uttarottare bheṣajamātraprayogaḥ | ṛte parihānim kurvanti || bha ||
1.35.31 vāle vivarddhate ślemā madhyame pittam eva tu |
bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet ||
1.35.32 agnikṣāravirekais tu vālavṛddhau vivarjjayet |
tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
1.35.33 dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca ||
1.35.34 karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau |
madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak ||
1.35.35 valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpratipattis tasmād valapradhānam adhikaraṇānāṃ |
1.35.36 kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ |
tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet ||
1.35.37 satvan tu vyasanabhayābhyudayakriyādisthāneṣv avikam vakaram bhavati || ca ||
1.35.38 satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ |
rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ ||
1.35.39 prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni rogar tu vyāyāmodakarasadivāspnaprabhṛtīni prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha ||
1.35.40 yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ |
vyāyāmajātam anyad vā tat sātmyam iti nirddiśet ||
1.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati | tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakapharogabhūyiṣṭhaś cānūpaḥ || vaktākāsamavitaralālpakaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo vātapittaro gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas sādhāraṇasya pradhāna iti || bha ||
1.35.43 samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ |
doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ ||
1.35.46 deśaprakṛti sātmyartva viparītācirotthitaḥ |
sampattau bheṣajādīnām valasatvāyuṣān tathā ||
1.35.47 kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ |
ato 'nyathāpy asādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
1.35.48 kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ ||
1.35.44 na tathā balavantaḥ syuḥ jalajā vā sthalāhṛtāḥ |
svadeśe nicitā doṣās tv anyasmin kopam āgatāḥ ||
1.35.50 ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti ||
1.36.1 athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ ||
1.36.3 svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanasikatoṣairar anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha grahaṇāya parīkṣeta || tasyāṅ jātam api hi krimaviṣaśastrātapapavanadahanatoyasambādhamārggair anupahatamekasāraṃ puṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ | ||
1.36.4 viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyiṣṭhā | snigdhā śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || rūkṣā bhasmarāsabhavarṇṇā kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā cākāśaguṇabhūyiṣṭhā ||
1.36.5 tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyam mūlapattratvacakṣīrasāraphalāny ādadīta || tat tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau madhuratarāsnigdhatarāṇiśītatarāṇi bhavanti |
1.36.5a āgneyāny auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti |
1.36.6 tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi bhavanti |
1.36.7 sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti ||
1.36.14" corresp="1.36.8 of 1938 ed viḍaṅga pippalī kṣaudraṃ sarpiś cāpyanavaṃ hitaṃ |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ ||
1.36.15" corresp="1.36.16 of 1938 ed jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
1.36.16" corresp="1.36.17 of 1938 ed plotamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān |
praśastāyān diśi śucau bheṣajāgāram iṣyate ||
1.36.8" corresp="1.36.10 of 1938 ed gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||

[Adhyāya 38, draft based on MS H]

1.38.1athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ ||
1.38.3pañcatriṃśad dravyagaṇā bhavanti ||
1.38.4tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī śṛgālavinnā ceti ||
1.38.5vidārigandhādirayaṅ gaṇaḥ pittānilāpahaḥ |
śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ ||
1.38.6āragvadhamadanaphalagopaghoṇṭākaṇṭakī kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanimbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ suṣavī ceti ||
1.38.7āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti nisacandanakucandanaśiṃśapā śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇi kālīyakañ ceti ||
1.38.13śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedo viśoṣaṇaḥ ||
varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃ bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti ||
1.38.13.2varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ |
vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ ||
1.38.13.3vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgni manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā ceti ||
1.38.13.4vīratarādirity eṣa gaṇo vātavikārahṛt |
śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥ ||
lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka dambākadalī ceti ||
1.38.15eṣa lodhrādiko nāmnā medaḥ kaphaharogaṇaḥ |
yonidoṣaharastambhī vaṇyo viṣavināśanaḥ ||
1.38.16arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā lavaṇātāpasavṛkṣaś ceti ||
1.38.17arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ ||
krimikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ ||
surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga ṅgapāṭhaletikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī phañjīprajībalākākamācyo viṣamuṣṭiś ceti ||
1.38.19surasādirgaṇo hyeṣa kaphahṛt krimisūdanaḥ |
pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ ||
1.38.20muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalā ceti ||
1.38.21muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā |
mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ ||
pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahareṇukailājamodendrayavapāṭhājīrakasarṣapa mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti ||
1.38.23pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ |
anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ ||
elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni punnāgakesarañceti ||
1.38.25elādiko vātakapho nihanyād viṣam eva ca |
varṇṇaprasādanaḥ kaṇḍūpiṭakā koṭhanāśanaḥ ||
1.38.26vacā mustātiviṣābhadradārunāgakesarañ ceti |
1.38.27haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1.38.28etau vacā haridrādī gaṇau stanyaviśodhanau |
āmātīsāraśamanau kaphamedo viśoṣaṇau |
śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya guḍūcīsaptavarṇṇacchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti ||
1.38.30eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ |
ānāhodarahābhedī tathodāvarttanāśanaḥ ||
bṛhatīkaṇṭakārikākuṭajaphalapāṭhāmadhukañceti ||
1.38.32pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ |
kaphārocakakṛdrogamūtrakṛcchravināśanaḥ ||
1.38.33paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti ||
1.38.34paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ ||
kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka ṛddhivṛddhijīvantyau madhukañ ceti ||
1.38.36kākolyādirayam pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti ||
1.38.38ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ |
śarkkarāśmarihāmūtrakṛcchragulmapramarddanaḥ ||
śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ ceti ||
1.38.40śārivādiḥ pipāsārtti raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣād dāhanāśanaḥ ||
añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti ||
1.38.42añjanādir nnetraroga raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ hanyādabhyantaraṃ nṛṇāṃ ||
pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā ceti ||
1.38.44pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ |
mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ ||
priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanakumbhīkapadmakesarayojanavalyo dīrghamūlā ceti ||
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ padmakeśarañ ceti ||
1.38.47gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāñ cāpi ropaṇau ||
nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti ||
1.38.49nyagrodhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedaghno yonidoṣahā ||
1.38.50guḍūcīnimbakustumburucandanāni padmakañ ceti ||
1.38.51eṣa sarvvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsorocakavamī pipāsā dāhanāśanaḥ ||
1.38.52utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni madhukañ ceti ||
1.38.53utpalādirayan dāha raktapittavināśanaḥ ||
pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ ||
1.38.54mustāharidrādāruharidrāharīta kyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī śārṅgāṣṭātiviṣādramiḍī ceti ||
1.38.55eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ |
yonidoṣaharaś caiva śodhanaḥ pācanas tathā ||
1.38.56harītakyāmalakabibhītakāni ||
1.38.57triphalā kaphapittaghnīmehakuṣṭhavināśanī |
cakṣuṣyādīpanīpathyā viṣamajvaranāśanī ||
1.38.62trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti ||
1.38.63gaṇastrapvādirity eṣa garakrimiharaḥ paraḥ |
pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā ||
1.38.64lākṣārevatakakuṭajāśvamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti ||
1.38.65kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1.38.80ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān |
rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu ||
1.38.80.1pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau pṛthakyarṇṇāvidārīgandhā ceti kanīyān || bilvāgnimanthauṭuśṭukapāṭalīkāśmaryāṇi mahān || vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ | karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyā vantyaḥ pittavināśanaḥ | pañcakau śleṣmanāvitarau parikīrttitau ||
1.38.80.2samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ |
cikitsiteṣu vakṣyāmi jñātvā rogabalābalam

iti || laḍa ||

[Adhyāya 37, draft based on MS H]

1.37.1 athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ ||
1.37.3ab mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ |
1.37.3cd ahiṃsā caiva rāsnā ca pralepo vātaśophahā ||
1.37.4ab dūrvvā ca nalamūlañ ca madhukañ candanan tathā |
1.37.4cd śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā ||
1.37.5ab āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ |
1.37.5cd vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā ||
1.37.6ab ajagandhāśvagandhā ca kālā śarala eva ca |
1.37.6cd eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā ||
1.37.7ab ete ca varggā lodhrañ ca pathyā piṇḍīkṛtāstuyaḥ |
1.37.7cd anantā ceti lepo 'yaṃ śophesarvvakṛtehitaḥ ||
1.37.8ab snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
1.37.8cd pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastatpraśāntaye ||
1.37.9ab śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ |
1.37.9cd śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam ||
1.37.10ab ciribilvāgniko dantī citrako hayamārakaḥ |
1.37.10cd kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe ||
1.37.10ef kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ |
1.37.11ab dravyāṇām picchilānāṃ tu tvahyūlāni prapīḍanaṃ ||
1.37.11cd yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ |
1.37.12ab śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā ||
1.37.12cd śodhanāni kaṣāyāṇi varggaś cāragvadhādikaḥ |
1.37.13ab ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
1.37.13cd pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ |
1.37.14ab kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā ||
1.37.14cd kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā |
1.37.15ab saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet ||
1.37.15cd dravyeṣveteṣu kurvvīta kalkān api ca śodhanān |
1.37.17ab arkottamāsudhā kṣīraṃ piṣṭvā kṣārottamām api ||
1.37.17cd jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī |
1.37.16cd pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ ||
1.37.18cd mayūrako rājavṛkṣo nimbaḥ kośātakī tilā |
1.37.19ab bṛhatī kaṇṭakārī ca haritālam manaḥśilā ||
1.37.19cd śodhanāni ca yāni syus taile yojyāni śodhane |
1.37.20ab kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye ||
1.37.20cd śodhanāṅgeṣu cānyeṣu cūrṇṇaṃ kurvvīta śodhanaṃ |
1.37.21ab sālasārādisāreṣu paṭolatriphalāsu ca ||
1.37.21cd rasakriyā vidhātavyā śodhanī śodhaneṣu ca |
1.37.22ab śrīveṣṭake sarjjarase sarale devadāruṇi ||
1.37.22cd sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ |
1.37.23ab kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ ||
1.37.23cd śṛtaśīta kaṣāyam vā ropanārthe praśasyate |
1.37.24ab somāmṛtāśvagandhāsu kākolyādau gaṇe tathā ||
1.37.24cd kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ |
1.37.25ab samaṅgā somasaralā somavalkāḥ sacandanāḥ |
1.37.25cd kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe |
1.37.26ab pṛthakparṇṇyātmaguptā ca haridre mālatī sitā ||
1.37.26cd kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte |
1.37.27ab kālānusāryaguruṇī haridrā bhadradāru ca ||
1.37.27cd priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe |
1.37.28ab kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā ||
1.37.28cd dhavośvakarṇṇayostvak ca ropaṇe cūrṇṇamiṣyate |
1.37.30ab" met="hyper metrical tvakṣu nyagrodhavarggasya triphalās tathaiva ca ||
1.37.30cd rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ |
1.37.31ab apāmārggo 'svagandhā ca tālapattrī suvarccalā ||
1.37.31cd utsādane praśasyante kākolyādiś ca yo gaṇaḥ |
1.37.32ab kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā ||
1.37.32cd kukkuṭāṇḍakapālāni sumanomukulāni ca |
1.37.33ab phale śairīṣakārañjair ddhātucūrṇāni yāni ca ||
1.37.33a suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca |
1.37.33cd vraṇeṣūtsannamāṃseṣu praśastāny avasādane ||
1.37.33b ālepana nicūrṇṇāni pradadyāt sakalāni vai |
1.37.34ab samastaṃ varggamarddham vā yathālābham athāpi vā ||
1.37.34cd prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu ||

[Adhyāya 39, draft based on MS H]

1.39.1athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ |
1.39.3madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkarañjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī bimbīphalāmṛgervvāru citrasvetā śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra kovidārapūrvvāṇāmphalāni | kovidārādīnām mūlāni ||
1.39.4tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalā pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ mūlāni | tilvakādīnām pāṭalyantānāñ ca tvacaḥ | pūgādīnām eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti ||
1.39.5kośātakī saptalā devadālī karavallikā cety ubhayato bhāgaharāṇi | eṣāṃ svarasāḥ ||
pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛ ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi śirovirecanāni | tatra karavīrapūrvvāṇām phalāni | tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi | iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau | lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ | śakṛdrasamūtre malāviti ||
1.39.7saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva daṃṣṭrāśmabhedakārkkālarkkaśatāvarīpunarnnavāsukavasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ ||
candanahrīverośīramañjiṣṭhāpayasyāgundraśevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ ||
kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatapuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir mmuṣkakādir vvacādiḥ surasādirāragvadhādir utpalādir iti samāsena śleṣmasaṃśamano varggaḥ ||
1.39.10tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣabalād adhikaṃ glānimūrcchanā vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt ||
1.39.11abha ||
1.39.11roge śodhanasādhye tu yam vidyād doṣam ulvanaṃ
taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ ||
1.39.11.1jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ |
pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate ||
1.39.11.2tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ ||
kalkākṣamātrikañcūrṇṇo biḍālapadakānvitaḥ ||
1.39.11.3bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ |
vyādhyādīnām bale madhye mātraiṣā śamanauṣadhai ||
1.39.11.4ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ |
jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane ||
1.39.12cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ |
avyāpaddurbbalasyāpi* śodhanaṃ hi tadā bhavet
    • Ḍalhaṇa noted the alternative reading avyāpaddurbalasyāpi that appears in our witnesses.

iti || laḍe || || ||

[Adhyāya 40, draft based on MS H]

1.40.1 athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ ||
1.40.3 kecid ācāryā vruvate | dravyam pradhānam kasmāt vyavasthitatvāt | iha khalu dravyam vyavasthitanna rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti || nityatvāc ca nityaṃ hi dravyamanityaṃ hi guṇāḥ | yathā kalkādi pravibhāgās tad eva sampannarasagandhaṃ vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi | pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyanna rasādayaḥ | āśrayatvāc ca dravyam āśritārasā iti | ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā vidārigandhādim āhṛtyāvadya vipaced ity evam ādiṣu na rasādiṣ ārambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan dravyaṃ sthāvarañjañgamti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ | saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānan rasādayaḥ kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇañceti ||
1.40.4 netyāhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi śāstram ity ucyate | śāstre rasā adhikṛtā yathā rasāyatta āhāra iti | upadeśāc ca | upadiśyate hi | yathā madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumāc ca | rasato hy anumīyate dravyaṃ | yathā madhuram iti || ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārtham madhuramāhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu guṇasaṃjñā rasalakṣaṇam atro padekṣyāmaḥ |
1.40.5 netyāhur anye vīryam pradhānam iti | kasmāt prādhānyāt | ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad yathā | urddhabhāgodhobhāgobhayabhāgasaṃśamanaṃ sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni vīrya prādhānyena bhavanti | tantu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryatvāt | kaṭukā pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti rukṣavīryatvāt || bha ||
1.40.6 ye rasā vātaśamanā bhavanti yadi teṣu vai |
rukṣalāghavaśaity āni na te hanyuḥ samīraṇam ||
1.40.7 ye rasāḥ pittaśamanā bhavanti yadi teṣuvai |
taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ ||
1.40.8 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
snehagauravaśaity ānu na te tatkarmmakāriṇaḥ ||
1.40.9 tasmād vīryaṃ pradhānam iti ||
1.40.10 netyāhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā vipakvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram amlam kaṭukañceti | tat tu na samyak | bhūtaguṇādāgamāc cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ | pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ codāharanti | yathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle pi na parity ajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti | āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyam bhavati | guṇasādharmyāngurutā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha ||
1.40.11 dravyeṣu pacyamāneṣu yeṣv amvupṛthivīguṇāḥ |
nivarttante 'dhikās tatra pāko madhura ucyate ||
1.40.12 tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate ||
1.40.13 pṛthak tvavādināmeṣeva vādinām vādasaṃgrahaḥ |
caturṇṇām api sāmagryam icchantyatra vipaścitaḥ ||
1.40.14 tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākābhyān doṣaṃ hanti karoti vā ||
1.40.15 pāko nāsti vinā vīryād vīryan nāsti vinā rasāt |
raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ ||
1.40.16 janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ |
anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ ||
1.40.17 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavantyete nirguṇāḥ smṛtāḥ ||
1.40.18 dravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ ||
1.40.19 amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
1.40.20 pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ |
oṣadhīn hetubhir vvidvān na parīkṣet kathañcana ||
1.40.21 sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet |
tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu ||
1.40.22 yā svabhāvavijñānaṃ vā raśaṃ yuktasenikaṃ |
āturopakramam miśraṃ bhūmijñānan tathaiva ca ||
1.40.23 dravyasaṃgrahaṇañcaiva tathā śamanaśodhanaṃ |
rasavīryavipākena proktam anyaddaśaiva tu || ||

caturthodaśa || || ||

[Adhyāya 41]

[First draft based on MS N]

1.41.1 athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ ||
1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam apyam idan tejasam idam vāyavyam idam ākāśyam iti ||
1.41.4.1 tatra sthūlasāndramandasthiragurukaṭhinagaṃdhaguṇabahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairyagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
1.41.4.2 śītastimitamandagururasasāndramṛdupicchilarasaguṇarasaguṇabahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti |
1.41.4.3 tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti taijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti |
1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti vāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti ||
1.41.4.5 ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tat mārddavasauṣiryalāghavakaram iti ||
1.41.5 anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukāni* bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti |
    • The word "kārmuka" for "effective" is very rare, apparently only known from this instance and one in the Carakasaṃhitā 1.26.13. The word is formed by P.5.1.103 and the grammatical Kāśikāvṛtti says that it is confined to describing a "capable" bow since no other usage of the word is known.
1.41.6 tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet ||
1.41.7 bhavanti ślokāḥ ||
1.41.7i mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ |
khabhūmyambuvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati ||
1.41.8 kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ |
khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ ||
1.41.9 āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate ||
1.41.10 evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret ||
1.41.11 tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇavayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphāṃ kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti ||
1.41.12 || bhavati cātra ||
1.41.12i guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||

|| 41 ||

[Adhyāya 42, draft based on MS H]

1.42.1 athāto rasaviśeṣavi-jñānīyaṃ vyākhyāsyāmaḥ ||
1.42.2
1.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ | vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti ||
1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1.42.5 tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti ||
1.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca |
1.42.7 kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā kaṭvamlalavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ śītāḥ | āgneyās tūṣṇāḥ |
1.42.8.1 tatra śaityarūkṣalāghavavaiṣadyaguṇalackṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti ||
1.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiṣacdyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti ||
1.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc chaityaṃ paicchilyāt paicchilyam iti ||
1.42.8tasya punar vviparītaḥ kaṭuko rasaḥ | śleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan nidarśanamātram uktaṃ |
1.42.9 rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayati prahlādayati śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so 'mlaḥ || yo bhaktarucim utpādayati | kaphaprasekañ janayati mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ ||
1.42.10.1 rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ || tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti | sa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati | tathārvvudaślīpadavastigudopalepābhiṣyandaprabhṛtīn nayanavikārānn upajayati ||
1.42.10.2 amlas tu jaraṇaḥ pācanapavanacnigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno dantaharṣanayanasammīlanarocmasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-cyaty āgneyasvabhāvatvvāt ||
1.42.10.3 lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamācrddavakaraś ceti | sa khalu evaṃguṇo 'py eka evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati | tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān upajanayati ||
1.42.10.4 kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyā lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | ctathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati ||
1.42.10.5 tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati | tathā bhramatodabhedacchedāsyavairasyāny āpādayati ||
1.42.10.6kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn vikārān upajanayati | tathā gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn vikārānupajanayati ||
1.42.11 sarvveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyācgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena madhuro varggaḥ || dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośācmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni samāsenāmlo varggaḥ || saindhavasauvarccalavi-cḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir mmadhuśigrumūlakalaśunasumukhaśītaśicvakuṣṭhadevadāruhareṇukā 'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ || āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ priyaṅvādistriphalā śallakījamvvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyasaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣā-yo varggaḥ ||
1.42.12 tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā iti | teṣām anyatra vakṣyāmaḥ ||
1.42.13 bhavati cātra || yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ | yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti ||

42 ||

[Adhyāya 43, draft based on MS H]

1.43.1 athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1.43.3a vamanadravyānām phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni | madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ yavavūsamāṣaśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām phalapippalīrāhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhyanyatamakāṣāyeṇa vā vimṛdya trirātraparyuṣitam madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturam pāyayet anena mantreṇa abhimantrya ||
1.43.3.1brahmadakṣāśvirūdrendrabhūcandrārkkānilānalāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
1.43.3.2rasāyaneva siddhānān devānām amṛtaṃ yathā |
sudhevottamanāgānāsbhaiṣajyam idam astu te ||
1.43.3bviśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti | madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitam vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā bhallātakasenhavadādāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yor anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti madanaphalam uktaṃ |
1.43.4 jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirllomaśeṣu | dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ surām vā paryāgateṣu | madanaphalamajja
1.43.5 vidhānavat kuṭajaphalamajjavidhānaṃ |
1.43.7 ikṣvākukusumacūrṇṇam vā pūrvvavad eva kṣīreṇa |
1.43.8 dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ ||
1.43.9 kṛtavedhanamadanaphalamajjapippalīmām vamanadravyaparibhāvitānām vahuśaś cūrṇṇam utpalādiṣu dattam āghrā ya vasati tattvanavavaddhadoṣeṣu yavāgūmākaṇṭham pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni bhavanti ||
1.43.10 bhavati cātra
1.43.11kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān |
peyalehyādibhojyeṣu vamanānyūpakalpayet ||

tri || ||

[Adhyāya 44, draft based on MS H]

1.44.1athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
1.44.3aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānas tilvakastvakṣu phaleṣv api harītakī ||
1.44.4
snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ |
teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ ||
1.44.5vairecanadravyakaṣāyapītam mūlam mahattraivṛtamatra śuddhaṃ |
cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam pibet tadamlair anilādhijuṣṭaḥ ||
1.44.6svādukvāthairapicekṣor vvikāraiḥ paitteroge kṣīrayuktān nihanyāt |
drākṣārasatriphalākvāthamūtrair yuktam pibet kaphajavyoṣagāḍhaṃ ||
trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan tadguḍenābhiyojyaṃ |
kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ saindhavañ ca ||
1.44.8pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ tatas tu |
tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu peyaḥ ||
1.44.9sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ sadāruḥ |
viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ ||
1.44.12vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya tulyaṃ |
sumardditaṃ sarppiṣā tacchritena tatkvāthośmasveditā varttitañ ca ||
1.44.13pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā pramādāt |
śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhakṣyakalpā samāsān |
1.44.14mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ saindhavāḍhyaḥ ||
virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu caiva ||
1.44.15ikṣurdvidhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya cāpi |
paktvā samyak puṭapākaṃ krameṇa khādecchītaṃ pittarogābhibhūtaḥ ||
1.44.28vairecanikaniḥkvātha bhāgāḥ śītās trayo mitāḥ |
dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet ||
1.44.29tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet |
kalaśe kṛtasaṃskāre vibhajyantu himāhimau ||
1.44.30ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ |
mātrayā prapibet prātaḥ tataḥ samyag viricyate ||
1.44.31vairecanikamūlānāṃ kvāthe māsān susādhitān |
sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ ||
1.44.32avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ |
śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ ||
1.44.33tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ ||
1.44.34nidadhyāt kalase tāntu surāñ ca tarasām pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
1.44.35mūlāni tṛvṛtādīnām prathamasya gaṇasya ca |
mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api ||
1.44.36triphalām vacām ativiṣāṃ sudhāhemavatīn tathā |
saṃhṛtyaitāni sarvvāṇi kuryād bhāgāvubhau pṛthak ||
1.44.37kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca |
tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān ||
1.44.38śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayo mitāḥ |
caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ ||
1.44.39kalase prakṣiyedvidvān tatas tan tadanantaraṃ |
teṣām eva kaṣāyeṇa śītenābhiprapūrayet ||
1.44.40pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ |
pūrvvokta varggam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1.44.41bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet |
ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet ||
1.44.42susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet |
vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ ||
1.44.43pūrvvoktauṣadhabhāgasya cūrṇṇaṃ datvā |
tenaiva sahayūṣeṇa kalase pūrvva sukṣipet ||
1.44.44jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt |
tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ ||
1.44.45ṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte |
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ ||
1.44.45.1mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ |
virecayed āśupītāguḍenotkārikā kṛtā ||
1.44.45.2leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ |
vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca ||
cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍikākṛtaṃ |
1.44.45.3cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍikākṛtaṃ |
1.44.64harītakī viḍaṅgāni saindhavan nāgaran tathā ||
marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ |
1.44.65harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā ||
saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ |
1.44.66nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā ||
līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naraḥ |
1.44.67pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ ||
saindhavopahitāṃ samyag eṣa yogo virecanaḥ |
1.44.71triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā ||
1.44.72vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā |
1.44.72.1harītakī bhakṣyamāṇā nāgareṇa guḍena vā ||
saindhavopahitā vāpi sātatyenāgnidīpanī |
1.44.72.2vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā ||
1.44.72.3navaitāni samānāni tṛvṛdaṣṭagāṇāni vā |
suślakṣṇacūrṇṇitānīha gāḍitāni vimiśrayet ||
1.44.72.4ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ |
1.44.72.5piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet ||
1.44.72.6avipattirayaṃ yogaḥ praśastaḥ pittarogiṇāṃ |
kṣārānupānam bhoktavyo vātaślemarturair nnaraiḥ ||
1.44.72.7bhakṣyarūpasadharmmatvād āḍhyeṣveva vidhīyate |
avekṣyasamyagrogādīn yathāvadupayojayet ||
1.44.84saptalāṃ śāṅkhinīn dantīn tṛvṛd āragvadham vacāṃ |
1.44.85mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca ||
kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā |
1.44.90khṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu niyojanīya

iti || ||

[Adhyāya 45, draft based on MS H]

1.45.1 athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ ||
1.45.3 pānīyaṃm āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan tarppaṇan dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca ||
1.45.4 tad evāvanau patitam anyatamam upalabhyate | nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate |
1.45.5 tatra lohitakapilapā-ṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante ||
1.45.6 tat tu na samyak pṛthivyādīnāmanyo 'nyānu-praveśakṛtaḥ sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ| vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ | ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam ity atas tat pradhānam avyaktarasatvāt tat peyam āntarīkṣālābhe |
1.45.7 tatrānta-rikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kurvvīta sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ śailabhājane śailavan mṛnmaye vā pātreṣv anuguptan nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍāga m prāsravaṇam audbhijaṃ cauṇṭyam iti ||
1.45.8 tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭyaṃ prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvvaṃ eva |
1.45.9 kīṭamūtrapurīṣāṇḍaśava-kothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ ||
1.45.10 yo 'vagāheta varṣāsu pivedvāpi navañ jalaṃ |
sa vāhyābhyantarān rogān labhate kṣipram eva tu ||
1.45.11 tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ raviśaśikiraṇāni-lair vvātijuṣṭāṃ gandharasopasṛṣṭan tad vyāpannam iti vidyāt | sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ | vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktan tṛṣṇāgauravaśūlakaphaprasekānā-pādayati sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā na bhavanti |
1.45.12 vyāpanne cāgnikvathanaṃ sūryātapanam ayam piṇḍataptanirvvāpaṇam vā prasādhakam bhavati
1.45.17 saptakaluṣasya prasādhakāni bhvanti | tad yathā || katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiśceti ||
1.45.19saptaśītīkaraṇāni bhavanti | tad yathā || pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam vyajanaṃ | vastroddharaṇaṃ | vālukāprakṣepaṇaṃ sikyāvalam vanañ ceti ||
1.45.18pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti |
1.45.12anāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti ||
1.45.20 sugandhavispaṣṭarasaṃ suśītan tarṣanāśanaṃ |
acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate ||
1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvvābhimukhā na praśasyante gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ krimīn | mahendraprabhavāḥ ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra pāriyātraprabhavā valārogyakarā iti ||
1.45.22 nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ ||
1.45.24 tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi śaity alāghavam adhikam bhavati |
śaity añcāparo guṇa iti ||
1.45.25 divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi |
arūkṣam anabhiṣyandi-tattulyaṃ gaganāmbunā ||
1.45.26 gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ ||
1.45.27ab raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ |
1.45.28 mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye ||
bhramaklamaparīteṣu tamake vamathau tathā |
1.45.29 ūrddhage raktapitte ca śītamambhaḥ praśasyate ||
prārśvaśūla pratiśyāye vātaroge galagrahe |
1.45.30 ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare ||
hikkāyāṃ snehapīte ca śītāmbu parivarjjayet |
1.45.45cd arocake pratiśyāye pramehaś ca yathau tathā ||
1.45.46 mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret ||
1.45.27cd candrakāntabhavam vāri pittaghnam vimalaṃ smṛtam |
1.45.33cd sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitantathā||
1.45.32cd tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ |
1.45.32x autsam asmasam āśleṣāduṣṇaṃ pittena śasyate ||
1.45.35xsarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ |
1.45.35ab avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ ||
1.45.39cd kaphamedonilaharaṃ dīpanaṃ vastiśodhanaṃ |
1.45.40ab śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā ||
1.45.a dīpanī pācanī laghvī pathyā vastiviśodhanī |
vātānulomanī peyākṣat pipāsaharā smṛtāḥ ||
1.45.34cd kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api |
1.45.34x jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ ||
1.45.b prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpaḥ |
vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ ||
1.45.ckhalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyante vaidyavākyataḥ ||
1.45.dyad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā |
anekadravyayonitvāc chāstra-tas tām vinirddiśet ||
1.45.43cd snigdhaṃ svādu rasaṃ hṛdyaṃ vṛṃhaṇam valavattaraṃ |
1.45.44ab vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ ||
1.45.47ab gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat |
1.45.47cd aśvāyāś caiva nāryāś ca nāgyoś caiva tu yat smṛtaṃ ||
1.45.48ab tatvanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ |
1.45.48ef sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīramiho-cyate ||
1.45.49 gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyām akarśitānāṃ ca pathyatamam ||
1.45.52ab dīpanaṃ laghu saṅgrā-hi viśeṣañ cātra me śṛṇu ||
1.45.52cd ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt |
1.45.53ab nātyambupānādvyāyāmātsarvvadoṣaharam payaḥ ||
1.45.53cd rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃ laghu |
1.45.54ab śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ ||
1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ |
1.45.55ab pathyaṃ kevalavāteṣu kāse cānilasambhave ||
1.45.55cd mahābhiṣyandi madhuraṃ māhiṣam vahniśādanaṃ |
1.45.56ab nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru ||
1.45.56cd uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ |
1.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu ||
1.45.57cd nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ |
1.45.58ab nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ ||
1.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru |
1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ ||
1.45.59a payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ |

1.45.61cd payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || 61 ||
1.45.62 tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ ||
varjayitvā striyāḥ stanyam mam eva hi tadhitaṃ ||
1.45.63ab dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā ||
1.45.64 aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat |
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet ||
1.45.65 dadhi tu sṛṣtamūtrapurīṣañ gurūm śleṣmabhiṣyandi śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam maṅgalyañ ca ||
1.45.66 tad uta sāraṃ grāhyam anabhiṣyandi ca |
saraḥ kaphamedaśukrakṛt |
1.45.67cd tridoṣam mandajātaṃ ||
1.45.84a takraṅ kaṣāyānurasamuṣṇavīryam atīsāragaraghnaṃ laghuśukravalāsakṣayakaramarśoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ |
1.45.89 vāte 'mlasaindhavopetaṃ svādu pitte saśarkkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutaṃ ||
1.45.90 grāhiṇī vātalā rūkṣā vijñeyā takrakūcikā |
tadvat kirātam mathitaṃ bṛṃhaṇaṃ kṣīram āraṭaṃ ||
1.45.92 navanītan tu sukumāramadhuram amlānurasaṃgrāhi vraṇaśophārdditāpahaṃ |
1.45.96a ghṛtan tu śītavīryam madhuram abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojas tejobalakaram āyuṣyaṃ vṛṣyam medhyam vayasthāpanañ ca kṣuṣyam pāpopaśamanaṃ rakṣoghnañ ceti |
1.45.108 sarppiḥ purāṇan timirapra pratiśyāyasyāpi pratiśyāvāsti tiśyāśvāsakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanaṃ ||
1.45.95 vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ |
vikalpānavaśiṣṭānāṃ kṣīravīryāt samādiśet ||
1.45.112 tilatailaṃ madhuraṃ tiktānurasan tīkṣṇam anila valāsakṣauakaram aśītam pittajananaṃ | yoniśiraḥ śūlapraśamanan tathā chinnabhinnakṣatāgnidagdhapiccitabhagnacyūtāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu pariṣekābhyaṅganayoḥ praśastam iti ||
1.45.113 tad vastiṣu ca pāne ca nasye karṇṇādipūraṇe |
annapānavidhau cāpi prayojyam vātaśāntaye ||
1.45.115 nimvātasīkusumbhasarṣapapīlukaraṅgudīśigrusuvarṇṇalāphalatailāni tīkṣṇa kaṭukānyuṣṇavīnyāṇi krimikaphamehopaharaṇāni ||
1.45.120 atimuktakapilākṣatrapuservvārukuṣmāṇḍakatailāni |
1.45.121 madhurakaṣāyāṇi kaphapittapraśamanāni ||
1.45.122turuvakakarkkoṭakatailamadhurakaṣāye tiktānurase krimikaphakuṣṭhamedodarahare ca ||
1.45.123saraladevadāruśiṃśapāgurusārasnehāḥ | tiktakakaṭukaṣāyāduṣṭavraṇaśodhanāḥ krimikaphakuṣṭhaharāś ca ||
1.45.131grāmyānūpaudakānāṃ sarvve doṣaghnāś cāgnidīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti |
1.45.129" met="hyermetricalyāvantaḥ sthāvarasthā vā hārāḥ samāsena prakīrttitāḥ |
sarvve tailaguṇā jñeyāḥ sarvve cānilanāśanāḥ ||
1.45.132 kṣaudran tu madhuraṅ kaṣāyānurasaṃ rūkṣaṃ laghusukumāraṃ | sandhānīyaṃ ropaṇaṃ lekhanañ cakṣuṣyam varṇyaiśvaryam viṣaghnaṅ kṛmicchardyatīsāramehapittakaphapraśamanaṃ sāgrāhikaṃ prahlādanaṃ
tat tu trividhaṃ mākṣikaṃ pauttikaṃ bhrāmaraṃ pūrvva pūrvva laghutaraṃ | tatpurāṇam pradhānam anamlañ ca |
1.45.143 nānādravyebhyo viruddharasavīryaviṣapuṣparasapānāt makṣikāsambhṛtatvāc ca uṣṇopacārayogavāhi ca || bhavati cātra ||
1.45.144 uṣṇair vvirudhyate sarvam viṣānvayatayā madhuḥ |
uṣṇārttam uṣṇam uṣṇe vā tan nihanti viṣaṃ yathā ||
1.45.148 ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāṅ kaphakarāś ceti ||
1.45.155 snehaprasādamādhuryaguṇotkarṣaprakārakaḥ |
kāntārakādvaraḥ pauṇḍraḥ pauṇḍrakādvaṃsakovaraḥ ||
1.45.157 śarkkarāsamavīryas tu dantaniṣpīḍito rasaḥ |
1.45.158 gurur vidāhī viṣṭambhī yāntrikas tu prakīrttitaḥ ||
1.45.159 phāṇitam madhuram abhiṣyandi bṛṃhaṇaṃ | śukrakaraṃ pittaghnañ ca |
1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ | pittaghnaṅ kaphakaro vṛṣyaś ca ||
1.45.162 matsyaṇḍikākhaṇḍaśarkkarā vimalā uttarottare ca śītasnigdhagurusaramadhurāraktapittapraśamanāś ceti ||
1.45.163 yathā yathaiṣām vaimalyam madhuratvan tathā tathā |
snehalāghavaśaityāni saratvañ ca tathā tathā ||
1.45.166 madhuśarkkarā charddyatīsāraharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt sasnehā guḍaśarkkarā
1.45.167 kaṣāyaśītamadhuraḥ satiktāyāvaśarkkarāḥ |
1.45.168 tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarvveṇa sarvvam pittaharaṃ ||
1.45.171 madhyam amlan dīpanaṃ rocanam vikāsi sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
1.45.172 mādvīkam avidāhitvāt madhurānurasas tathā |
raktapitte tu satatam budhair nna pratiṣidhyate ||
1.45.174 tasmād alpāntaraṅ kiṃcit khārjjūram vātakopanaṃ |
1.45.182kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
1.45.184tadvat pakvarasaṃ sīdhur bbalavarṇṇakaraḥ paraḥ ||
1.45.186mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṅgrāhiko laghuḥ ||
1.45.187jāmbavo baddhaniṣyandas tauravo vātakopanaḥ |
tīkṣṇaḥ surāsavo dyo mūtralaḥ kaphavātahā ||
1.45.188madhuro guḍamaireyaś cchaidī madhvāsavo laghuḥ |
1.45.190valyaḥ pittasaho vṛṣyo dyaścekṣurasāsavaḥ ||
1.45.190.1prajaraṇo 'riṣṭarasaḥ kaphahā bhuktapācanaḥ |
1.45.197ariṣṭāsavasīdhūnāṃ guṇān karmmṇi cādiśet ||
1.45.198yathāsvauṣadhasaṃskāram avekṣya kuśalo bhiṣak |
1.45.176cdkāsārśo grahaṇīdoṣa pratiśyāyavināśanī ||
1.45.177svedamūtrakaphāstanyaraktamānsakarī surā |
vamya rocakahṛtkukṣi todaśūlapramarddanī ||
1.45.178abprasannā vātagulmā'rśo vivandhānāhanāśanī |
1.45.180cdgrāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ ||
1.45.181cdvahuso hṛtasāratvād viṣṭambhīdoṣakopanaḥ |
1.45.192cdnavam madyam abhiṣyandi guruvātādikopanaṃ ||
1.45.194absphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ |
1.45.210raktapittaharaṃ śuktaṃ cchedi śuktavipācanaṃ ||
1.45.211tadvat tadāśrutaṃ sarvvaṃ rocanan tu viśeṣataḥ |
1.45.213tuṣāmvu dīpanaṃ hṛdyam uktaṃ sauvīrakan tathā ||
1.45.214dhānyāmlan dhānyayonitvāt prāṇadhāraṇam amlatvād vātaghnam vidāhitvāt pittakaraṃ kaphaghnam va hiḥ śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijananaṃ samudrāntasaṃśritānāṃ ca janānām paraṃ sātmyaṃ ||
1.45.204cdtasyānekaprakārasya madyasya rasavīryataḥ |
1.45.205saukṣmyādauṣṇāc ca taikṣṇyāc ca vikāsitvāc ca vahninā |
sametya hṛdaye prāpya dhamanīm ūrdhvam āgataṃ |
vicālyendriyacetāṃsi vīryam madayate
1.45.206cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
1.45.207sāndhike saucadākṣiṇyaharṣamaṇḍanavat sthitaḥ |
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
1.45.208rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ |
kalahaṃ sānavasthānaṃ karoti puruṣe madaḥ |
1.45.209asaucanidrāmātsaryam agamyagamanaḥ sadā |
asatyabhāṣaṇañ cāpi kuryād vai tāmase madaḥ |
1.45.218tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
śodhanaṃ kaphavātaghnaṃ śṛṇu tasya viśeṣaṇaṃ |
1.45.222ānāhaśophagulmeṣu pāṇḍuroge tu māhiṣaṃ |
śophaghnamājamaurabhraṃ kāsaśvāsaviṣāpahaṃ |
1.45.225āśvaṅ kaphaharaṃ mūtraṃ krimidardruṣu śasyate ||
1.45.226tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet |
1.45.228arśoghnaṅ kārabhaṃ mūtram mānuṣantu viṣāpahaṃ ||
1.45.229dravadravyāṇi sarvvāṇi kīrttitāni samāsataḥ |
deśakālavibhāgajño nṛpateḥ karttum arhati

iti |

[Adhyāya 46, draft based on MS H]

1.46.1 athāto 'nnapānavidhim vyākhyāsyāmaḥ ||
1.46.2
1.46.3 dhanvantarimabhivādya suśruta uvāca || bhagavan prāgabhihitam prāṇināṃ mūlam āhāro valavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣvāyatto rasāḥ punardravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sātmyañ ca | vrahmāder api ca lokasyāhāraḥ sthityutpattihetur āhārādevābhivṛddhirvvalamārogyavarṇendriyaprasādaś ca | tathā hyāhāravaiṣampādasvāsthyan tasyāsitacpītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy anavavuddhadravyasvabhāvā bhiṣajo roganigrahaṅ karttuṃ samarthā ity āhārāyattāś ca prāṇino yasmāttasmād annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ || atha kha-lu vatsa suśruta ||
1.46.4 tatra lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcacnakahāyanakadūṣīmahākhyaprabhṛtayaḥ śālayaḥ ||
1.46.5 madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ | pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ ||
1.46.6 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
1.46.7 tasmād alpāntaraguṇāḥ kramaśaḥ śālayo pare ||
1.46.8 ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo vrīhayaḥ ||
1.46.9 rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ | śālīnāṅguṇataś cāpi samānā vaddhavarccasaḥ ||
1.46.10 ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ | mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ ||
1.46.11 rasato madhuragrāhī tulyo lohitaśālicbhiḥ | śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ ||
1.46.12 kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛctayo vrīhayaḥ ||
1.46.13 kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ | alpābhiṣyandinastulyāḥ ṣaṣṭikair vvalavarddhanāḥ ||
1.46.14 kṛṣṇavrīhirvvarasteṣāṃ kaṣāyamadhuro laghuḥ | tasmād alpāntare guṇāḥ kramaśo vrīhayo 'pare ||
1.46.15 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
1.46.16 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | kiñcitsatiktamadhurāḥ pavanānalavarddhanāḥ ||
1.46.17 kaidārā madhurā vṛṣyā balyāḥ pittanivarhaṇāḥ | īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ ||
1.46.18 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | avidāhino vātaharā valyā mūtravivardha-nāḥ ||
1.46.19 śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ | tiktākaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
1.46.20 vistareṇāyamuddiṣṭaḥ śālivarggo hitāhitaḥ | tadvat kudhāny amudgānām māṣādīnāñ ca vakṣyate ||
1.46.21 koradūṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
1.46.22 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ ||
1.46.23 kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ |
sakoradūṣaṇāmākonīraś caiva śāntanuḥ ||
1.46.24 kṛṣṇāraktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syūḥ snigdhāḥ kaphaharāḥ sarāḥ |
1.46.25 madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭha varakaḥ samukundakaḥ ||
1.46.26 rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupākinaḥ |
vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
1.46.27 mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā vaidalāḥ ||
1.46.28 kaṣāyamadhurāḥ śītā kaṭupākā nilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
1.46.29 nātyarthavātalāsteṣām mudgādṛṣṭhi prasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
1.46.30 vipāke madhurāḥ proktā masūrā vaddha varccasaḥ |
maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūrānilāḥ ||
1.46.33 hareṇava satīnāś ca vijñeyābhinnavarccasaḥ |
ṛte mudgam asūrābhyām anye cādhmānakārakāḥ ||
1.46.34 māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo madhuro 'nilaghnaḥ |
santarppaṇaḥ stanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca ||
1.46.35 kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa karttā |
svādurvripāke madhuronasāndraḥ santarppaṇastanyarucipradaś ca ||
1.46.36 māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca kākāṇḍuphalaṃ tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
1.46.37 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke kaphamārutaghnaḥ |
śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ pīnasakāsahantā ||
1.46.38 ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
1.46.39 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās tathoṣṇaḥ |
tilo vipake kaṭūko valiṣṭhaḥ snigdho vraṇo lepana pathyād uktaḥ ||
1.46.40 dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo 'nilahā guruś ca |
tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarās tathānye ||
1.46.41 yavaxkaṣāyo madhuro himaś ca kaṭur vvipāke kaphapittahantā |
vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro vahuvātavarccāḥ ||
1.46.42 sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca |
medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
1.46.43 ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi yavān aśeṣān |
godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca ||
1.46.44 snigdho 'tha śīto 'nilapittahantā sandhānakṛc chleṣmakaraḥ saraś ca |
rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī ||
1.46.45 kaṭurvvipāke madhuraś ca simvaḥ prabhinnaviṇmārutapittalaś ca |
śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca simvāḥ ||
1.46.46 yathoditas te guṇataḥ pradhānā jñeyās tathārddrā rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca śimbāḥ ||
1.46.47 jñeyā vipāke madhurā rase ca valapradāḥ pittanibarhaṇāś ca |
vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty anilapradāś ca ||
1.46.48 rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā vaidalikāś ca śimbāḥ |
kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ kusumbaḥ ||
1.46.49 uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke |
pāke rase cāpi kaṭupradiṣṭa ssiddhārthakaḥ śoṇitapittakopī ||
1.46.49ef snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś cāśitasarṣapo pi ||
1.46.50 anārttavaṃ vyādhihatam aparyāgatam eva ca |
abhūmijan navamvāpi na dhānyaṅ guṇavat smṛtaṃ ||
1.46.51 navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ |
vidāhi guru viṣṭambhi virūḍham vātakopanaṃ ||
1.46.52ab śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ |
kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate ||
1.46.53 ata ūrddhvam māṃsavarggam upadekṣyāmaḥ || tatra jaleśayā anūpā grāmyāḥ | kravyabhuja | ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ | tatra jaṃghālā viṣkirāḥ pranudā guheśayāḥ prasahāḥ parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ jaṅghālaviṣkirau pradhānatamau |
1.46.54 tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya rālakṛtamālaśalabhaśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ kaṣāya madhurā laghavo vātapittaharāstīkṣṇā vastiviśodhanāḥ ||
1.46.55 kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā |
sāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
1.46.56 madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ |
śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ ||
1.46.57
1.46.58
1.46.59 lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakala-viṅkamayūrakrakaropacakrakakukkuṭā viṣkirā laghavaḥ |
1.46.60ab śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca ||
1.46.60cd sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
1.46.60ef lāvaḥ kaṭuvipākaś ca- sannipāteṣu pūjitaḥ ||
1.46.61 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ ||
1.46.62 raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1.46.63 vātapittaharā vṛṣyā medhāgnibalavarddhanāḥ |
1.46.64 laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ ||
kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ |
1.46.65 mayūraḥ svaramedhāgnir ddṛkchrotrendriyadārḍhyakṛt ||
snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ |
146.66 bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ ||
1.46.67 kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmakakuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ pranudāḥ ||
1.46.68 kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ ||
1.46.69 sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1.46.70 raktapittapraśamanaḥ kaṣāyaviṣado pi ca |
rasato madhuraś cāpi guruḥ pārāvataḥ smṛtāḥ ||
1.46.71 kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1.46.72 siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo guheśayāḥ ||
1.46.73 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ ||
1.46.74 kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ prasahāḥ ||
1.46.75 ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ |
rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ ||
1.46.76 madgumūṣikavṛkṣaśāyikavakkasapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ ||
1.46.77 madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā ||
1.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo vileśayāḥ ||
1.46.79 sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svādukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
1.46.80 kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1.46.83durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ |
cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ ||
1.46.84darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ |
madhurātyartha cakṣuṣyāḥ sarppā medhākarāḥ smṛtāḥ ||
aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
1.46.86grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyān dīpanā valavarddhanāḥ ||
1.46.87nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ ||
1.46.88vṛṃhaṇam māṃsamaurabhraṃ pittaśleṣmākaraṅguruḥ |
medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ ||
1.46.89śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ |
gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ ||
1.46.90aurabhravatsalavaṇam māṃsam ekasaphodbhavaṃ |
alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ ||
1.46.91dūre janānunilayā dūre pānīya gocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
1.46.92atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1.46.93ānūpavarggas tu pañcavidhas tad yathā || kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāś ceti ||
1.46.94tatra gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ kulacarāḥ paśavaḥ ||
1.46.95vātapittaharāvṛṣyā madhurā rasapākayoḥ ||
śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ ||
1.46.96virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1.46.98snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ |
nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt ||
1.46.102ab svedanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ |
1.46.102cd snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ ||
1.46.103ab kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ |
1.46.103cd pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ ||
1.46.105 haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
1.46.106ab raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ |
1.46.106cd sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
1.46.107ab gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ |
1.46.107cd bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
1.46.108 śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ ||
1.46.109 kūrmmakumbhīrakarkkaṭaprabhṛtayaḥ pādinaḥ ||
1.46.110ab śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ |
1.46.110cd śītāḥ snigdhā- hitā pitte varccasyāḥ śukravarddhanāḥ ||
1.46.111ab kṛṣṇakarkkaṭakasteṣām balyaḥ koṣṇo 'nilāpahaḥ |
1.46.111cd śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahāḥ ||
1.46.112 matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
1.46.113 tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ ||
1.46.114ab nādeyā guravo matsyā madhurāvatanāśanāḥ |
1.46.114cd raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ ||
1.46.115ab kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ |
1.46.115cd rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ ||
1.46.117ab sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
1.46.117cd mahāhraideṣu balinaḥ svalpe 'mbhasyabalāmatāḥ ||
1.46.118ab timitimiṅgilakuliśakākamatsyabhir alanandīvara-makaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ sā-mudrāḥ ||
1.46.119ab sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
1.46.119cd uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ ||
1.46.120ab balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
1.46.120cd samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
1.46.121 tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ |
snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ ||
1.46.122 nādeyā guravo medhyo yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ ||
1.46.123 adūragocarā yasmāt tasmād autsodapānajāḥ |
kiñcin muktvā śirodeśam atyarthaṅguravas tu te ||
1.46.124 adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ |
urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ ||
1.46.125 ity ānūpo mahāsyandī māṃsavarga udīritaḥ ||
1.46.126 tatra śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād doṣakarāṇi bhavanti | ebhyo 'nyeṣām upanādeyam māṃsam iti ||
1.46.129 striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatam bhavanti ||
1.46.130 tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam upadekṣyāmaḥ | tad yathā raktādiṣu dhātuṣūttarottarostathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi
1.46.131 uraskandhau sakthinī cāmapakvayoḥ ||
guravaś ca yathā pūrvandhātavaś ca yathottaraṃ |
1.46.132cd pūrvva bhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ ||
1.46.133 urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ |
pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ ||
1.46.134 atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ |
vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ ||
1.46.135 matyāśinām pittaharam vātaghnan dhānyacāriṇāṃ |
jalajānūpajā grāmyā kradaikasaphās tathā ||
1.46.136 prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ |
pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ ||
alpābhiṣyandinaś caiva yathāpūrvvam atonyathā |
1.46.137 sarvaśarīrebhyaḥ pradhānatamāvarttibhyām ādadyāt || pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam akliṣṭam upādeyam iti ||
1.46.138 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā |
liṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || ||
1.46.139 ata ūrdhvaṃ phalāny upadekṣyāmaḥ || tad yathā || dāḍimāmalakavadarakolakarkandhukapitthamātuluṅgām pramāṇaṃ mrāmrātakalakucakara marddanabhavyapiyālapārāvatavetraphalaprācīno malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni |
1.46.140ab etāny amlāny anilaṃ hanyur oṣṇād vipāke madhurāṇi ca ||
1.46.141 kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ ||
1.46.142 dvividhan tat tu vijñeyam madhurañ cāmlam eva ca |
tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ ||
1.46.143 amlaṃ samadhuran tiktaṃ kaṣāyaṃ kaṭukaṃ saraṃ |
cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ ||
1.46.144 hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ |
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ ||
1.46.145 karkkandhukolavaram amlam vātakaphāpahaṃ |
pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ ||
1.46.146 purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ |
sauvīraṃ vadaraṃ snigdham madhuram vātapittajit ||
1.46.147 kaṣāyaṃ svā du sāṃgrāhī śītaṃ siñcitikāphalam ||
āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ ||
1.46.148 kaphānilaharam pakvan madhurāmlarasaṅ guruḥ ||
śvāsakāsoruciharan ghnaṃ kaṇṭhaviśodhanaṃ |
1.46.149 laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ ||
tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ |
1.46.150 svādu śītaṅgurusnigdham māṃsam mārutapittajit ||
medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ |
1.46.151ab dīpanaṃ laghu sāṅgrahi gulmārśoghnan keśa raṃ ||
1.46.152cd pittam ārutakṛd vālam pittalam vaddhakeśaraṃ |
1.46.153 hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ ||
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ ||
1.46.154 pittāvirodhi sampakkvam āmraṃ śulravivarddhanaṃ ||
vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati |
1.46.155 āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ ||
tridoṣaviṣṭambhakaraṃ lakucaṃ śukraduṣala la ṇa ṃ |
1.46.156 amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ ||
vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ |
1.46.157 hṛdyaṃ svādu kaṣāyāmlam bhavyam āsyaviśodhanaṃ ||
pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ |
1.46.158 pārāvataṃ samadhuraṃ rucyam aty agnivātanut ||
garadoṣaharan nīpam prācīnāmalakan tathā |
1.46.159 vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt ||
grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut |
1.46.160cd amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ ||
1.46.161 amlaṃ samadhuraṃ hṛdyam viṣadam bhaktarocanaṃ |
vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ ||
1.46.163 kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttivilvaprabhṛtīnyetāni śītāni kaphapittaharāṇi ca ||
1.46.164cd sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca |
1.46.165 kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ ||
kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ |
1.46.166 atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit ||
snigdhasvādukaṣāyañ ca rākādanaphalaṃ guruḥ |
1.46.167 kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit ||
amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
1.46.168 āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ ||
vipāke guru sampakkvam madhuraṅkaphapittajit |
1.46.169 madhurañ ca kaṣāyañ ca snigdhaṅ grāhi ca vākulaṃ ||
sthirīkarañ ca dantānām viṣadam phalam ucyate |
1.46.170 sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit ||
tadvadgāṅgerukam vidyā aśmantakaphalāni ca |
1.46.171 viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ ||
atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ |
1.46.172 vātaghnam pittajanam āmam vidyāt pharūṣakaṃ ||
tad eva pakkvam madhuram vātapittanivarhaṇaṃ ||
1.46.173 vipāke madhuraṃ śītaṃ raktaprasādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ |
1.46.174 kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ ||
kaṭutiktakaṣāyoṣṇam vālam vilvam udāhṛtaṃ |
1.46.175 tad eva vidyāt sampakvam madhurānurasaṅ guruḥ ||
vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ ||
1.46.177 tālanālikerapanasamocaprabhṛtīni ||
1.46.178 svādupākarasānyāhur vvātapittaharāṇi ca |
valapradāni snigdhāni vṛṃhaṇāni himāni ca ||
1.46.179 phalaṃ svādurasam teṣān tālajaṃ gurupittajit |
tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit ||
1.46.180 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ |
valamāṃsapradaṃ hṛdyam vṛṃhaṇam vastiśodhanaṃ ||
1.46.181 panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru |
maucaṃsvādurasam proktaṃ kaṣāyān nātitalaṃ ||
raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ ||
1.46.182 drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni
1.46.183 raktapittaharāṇyāhur gurūṇi ca ||
teṣān drākṣā sarā svaryā madhurā snigdhaśītalā |
1.46.184 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā ||
hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ |
1.46.185 keśyaṃ rasāyanam medhyaṅ kāśmaryam phalam ucyate ||
kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru |
1.46.186 vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt ||
vṛṃhaṇīyahṛdyañ ca madhūkakusumaṅ guru |
vātapittopaśamanam phalan tasyopadiśyate ||
1.46.187 vātamākṣoḍātikamukulaniculaprabhṛtīni ||
1.46.188 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca ||
1.46.189 kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ |
hṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate ||
1.46.190 vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ |
viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ ||
1.46.191 vipāke madhurañ cāpi raktapittapra kta prasādanaṃ |
airāvatan dantaśatham amlaṃ śoṇitapittakṛt ||
1.46.192 śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru ||
snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ ||
1.46.193 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ |
guruśleṣmāntakaphalaṅ kaphakṛnmadhuraṃ himaṃ ||
1.46.194 karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
1.46.195 raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ |
tīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit ||
1.46.196 aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ |
uṣṇakrimiharo mehaśāphadurnamanāśanaṃ ||
kuṣṭhagulmodarārśoghnaṃ laghupāki tathaiva ca |
1.46.197ab karañjakiṅśukāriṣṭaphalañ jantupramehanut ||
1.46.198 rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ |
tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ ||
1.46.199 vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut |
kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ ||
1.46.200 bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryakrimiśodhanaṃ |
cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit ||
1.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ |
1.46.201cd kaṣāyamīṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ ||
1.46.202ab jātīkośotha karpūraṃ- jātīkaṭukayoḥ phalaṃ |
1.46.202cd kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpahaṃ ||
1.46.203ab laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ |
1.46.205ab piyālamajjā madhurā vṛṣyā pittānilāpahā ||
1.46.205cd baibhītakī madakarī kaphamārutanāśanī |
1.46.206ab kaṣāyamadhurā majjā kolānām pittanāśanī ||
1.46.206cd tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca |
1.46.207ab bījapūrakasamyāke majjā kośāṃmrasambhavāḥ ||
1.46.207cd svādupākāgnibaladā snigdhā pittānilāpahā |
1.46.208ab yasya yasya phalasyeha vīryam bhavati yādṛśaṃ ||
1.46.208cd tasya tasyaiva vīryeṇa majjānām api nirddiśet |
1.46.209ab phaleṣu paripakkvaṃ yadguṇavattadudāhṛtaṃ ||
1.46.209cd bilvādanyatra vijñeyamāmam etad guṇottaraṃ |
1.46.210ab vyādhitaṅ krimiduṣṭañ ca pākātītamadeśajaṃ ||
1.46.210cd varjjanīyaṃ hitat sarvvamaparyāgatam eva ca ||
1.46.210a vidārīkandaśatāvarīviśamṛṇālaśṛṅgāṭakakaśerupiṇḍālumadhvāluhamtyā lukaprabhṛtīni ||
1.46.210b raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
1.46.210c gurūṇi vahuśukrāṇi stanyavṛddhikarāṇi ca ||
1.46.210d madhuro bṛṃhaṇo vṛṣyaḥ śītasvaryo 'timūtralaḥ |
1.46.210e vidārikandāovlpaś ca vātapittaharaś ca saḥ ||
1.46.210f vātapittaharāvṛṣyā svāduśītāśatāvarī |
1.46.210g maha-tī saiva hṛdyā tu meṣāgnibalavarddhanī ||
1.46.210h grahaṇya vikāra-ghnī vṛṣyāśītārasāyanī |
1.46.210i kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
1.46.210j avidāhirasam pro-ktaṃ raktapittaprasādanaṃ |
1.46.210k viṣṭambhimadhuraṃ rūkṣaṃ durjjaram vātakopanaṃ ||
1.46.210l guruviṣṭambhiśītau śṛṅgāṭakakaśerukau |
1.46.210m piṇḍolukaṃ kaphakaraṃ guruvātaprakopanaṃ ||
1.46.210n surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
1.46.210o śalaraṇamāṇakaprabhṛtayaḥ kandāḥ ||
1.46.210p īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ |
1.46.210q kaphakṛdvātalāḥ pittaharāś ca ||
1.46.210r mā-ṇakaṃ svādupākaṃ tu guru vāpi prakīrttitaṃ |
1.46.210s śalakandas tu nā tyuplaḥ śūraṇogudakīlahā ||
1.46.210t kumudotpalapadmānāṅ kandamārutakopanāḥ |
1.46.210u kaṣāyāḥ pittaśamanā vipāke madhurāhimāḥ |
1.46.210v varāhakandaśleṣmaghnaḥ kaṭukorasapākataḥ ||
1.46.210w kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ |
1.46.210x tālatātrakanālikerakharjjūraprabhṛtīnām mastaka-jātāni ||
svādupākarasānyāhuḥ pittaraktaharāṇi ca |
1.46.210z śukralābhyanilaghnāni kaphavṛddhikarāṇi ca ||
1.46.210a1 vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
1.46.210a2 kandam vivarjjayet sarvvaṃ yo vā samyak rohati ||
1.46.211 atha śākavarggam upadekṣyāmaḥ || puṣpaphalālābukaliṅgaprabhṛtīni ||
1.46.212ab pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
1.46.212cd sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
1.46.213ab pittaghnan teṣu kuṣmāṇḍam bālam madhyaṅ kaphāpahaṃ |
1.46.213cd pakvaṃ laghūṣṇaṃ sakṣāran dīpanaṃ bastiśodhanaṃ ||
1.46.214ab sarvvadoṣaharaṃ hṛdyaṃ pathyañ cetovikāriṇāṃ |
1.46.216 trapuṣer vvārukkerkkāruśīrṇṇavṛttaprabhṛtīni ||
1.46.217ab svādutiktarasānyāhus tathāvātaharāṇi ca |
1.46.217cd sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca ||
1.46.218ab bālaṃ sanīlan trapuṣan teṣām pittaharaṃ smṛtaṃ |
1.46.218cd tat pāṇḍuṅ kaphakṛj jīrṇam amlam vātakaphāpahaṃ ||
1.46.219ab ervvārukaṃsaker kkāruḥ sampakvaṅ kaphavātakṛt |
1.46.219cd sakṣāraṃ madhuraṃ rucyaṃ dīpanan nātipittalaṃ ||
1.46.221 pippalīmaricaśṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapuṣakāsamarddamadhuśigruphaṇijjakasarṣapavetrakulathagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasonapalāṇḍuprabhṛtīni ||
1.46.222ab kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca |
1.46.222cd kṛtānneṣūpayujyante saṃskārārthamanekadhā ||
1.46.223ab teṣu gurvvī svāduśītā- pippalyārdrā kaphāvahā |
1.46.223cd śuṣkā kaphānilahanī vṛṣyā pittavirodhanī ||
1.46.224ab svādupākārdramaricaṃ guru śleṣmapraseki ca |
1.46.224cd kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṅ kaphavātajit ||
1.46.225ab nātyuṣṇam nātirūkṣañ ca vīryato maricaṃ sitaṃ |
1.46.225cd guṇavatma-ricebhyaś ca cakṣuṣyañ ca viśeṣataḥ ||
1.46.226ab nāgaraṅ kaphavātaghnam vipāke madhuraṅ kaṭuḥ |
1.46.226cd vṛṣyoṣṇaroca-naṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ ||
1.46.227ab kaphānilaharaṃ svaryam vibandhānāhaśūlanut |
1.46.227cd kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyañ caivārdrakaṃ smṛtaṃ ||
1.46.228ab laghūṣṇam pācanaṃ hiṃgu dīpanaṅ kaphavātajit |
1.46.228cd snigdhan tīkṣṇaṅ kaṭurasaṃ śūlājīrṇṇavibandhajit ||
1.46.229ab tīkṣṇoṣṇaṅ kaṭukam pāke rucyam pittāgnivarddhanaṃ |
1.46.229cd kaṭu śleṣmānilaharaṃ gandhāḍhyañ jīrakadvayaṃ ||
1.46.230ab kākāravī karavī tadvadvijñeyā sopakuñcikā |
1.46.230cd bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
1.46.231ab ārdrā kustumbarī kuryāt saugandhyasvāduhṛdyatāṃ |
1.46.231cd sā śuṣkā madhurāḥ pāke- snigdhā dāhastṛṣāpahā ||
1.46.232ab doṣaghnā kaṭukā kiñcit tiktāḥ srotoviśodhanī |
1.46.232cd jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ ||
1.46.233ab surabhir ddīpano hṛdyo mukhavaiśadyakārakaḥ |
1.46.233cd kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
1.46.235ab rūkṣāḥ kaphaghnā laghavaḥ |
1.46.235cd surasārjjakabhūstṛṇāḥ ||
1.46.236ab madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
1.46.236cd viśeṣato rucikaraḥ satiktaḥ kāsamarddakaḥ ||
1.46.237ab kaṭuḥ sakṣāramadhuraḥ sigrustikto 'tha picchilaḥ |
1.46.237cd madhusigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
1.46.238ab vidāhi baddhaviṇmūtraṃ rūkṣan tīkṣṇoṣṇam eva ca |
1.46.238a kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ śākam eva ca ||
1.46.239ab citrakas tilaparṇṇī ca kaphaśophahare laghū |
1.46.239cd varṣā kaphavātaghnau hitau śophodarārśasāṃ ||
1.46.240ab kaṭustiktarasā hṛdyā rocanī vahnidīpanī |
1.46.240cd sarvvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
1.46.241 mahantaṃ guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snigdhasiddhan tu śleṣmakṛd vātapittajit ||
1.46.242 śuṣkan tu śophaśamanaṃ viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1.46.243 puṣpañ ca patrañ ca phalan tathaiva yathottaran te laghavaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṅ kaphavātahantṛ phalan nihanyāt kaphamārutau tu ||
1.46.244 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svāduraso 'tha balyaḥ |
vṛṣyaś ca medhāsvaravarṇṇacakṣurbbhagnāsthisandhānakaro rasonaḥ ||
1.46.245 hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnnāmakuṣṭhānalasādajantūn samīraṇaśvāsakaphām̐ś ca hanti ||
1.46.246 nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nnāti kaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiñ cit palāṇḍur agniñ ca vivarddhayet tu ||
1.46.247 snigdho ruciṣyaḥ sthiradhātukarttā balyo 'tha medhākaphapuṣṭidaś ca |
svādur gguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍur uktaḥ ||
1.46.249 cuccūyūthikāvaruṇajīvantīnadībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakapotakāś ca valacillīpālabdāvāstūkaprabhṛtīni ||
1.46.257 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
1.46.258 teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ |
1.46.259 svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā śleṣmakarī himā |
1.46.260 laghur vvipākakrimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvvadoṣaghno vāstūko rocanaḥ saraḥ |
1.46.261 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat ||
vātakṛdbaddhaviṇmūtrā rūkṣāḥ pittakaphe hitāḥ ||
1.46.262 māṇḍūkaparṇṇīsaptalāsuniṣaṇṇakasuvarccalāpippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphalapaṭolavārttākukāravellakaṭukikākevukorubūkaparppaṭakirātatiktakarkkoṭakāriṣṭakoṣātakīvetrakarīrāṭarūṣakārkkapuṣpīprabhṛtīni ||
1.46.263 kaphapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1.46.264 kaṣāyānuhitā pitte tiktā svādurasā himāḥ |
laghvī maṇḍūkaparṇṇī tu teṣāṃ gojihvikā tathā ||
1.46.265 avidāhī tridoṣaghnaḥ sāṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭupākī tu tiktaḥ pittakaphāpahaḥ ||
1.46.266 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ |
nātyuṣṇaṃ śītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
1.46.267 kaṇḍukuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1.46.268 kaphapittaharam vraṇyam uṣṇan tiktam avātalaṃ |
paṭolaṅ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ ||
1.46.269 kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ |
vārttākur ddīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ ||
1.46.270 aṭarūṣakavetrāgraguḍūcīnimbaparppaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1.46.271 kaphāpahaṃ śākam uktaṃ varuṇaprapunāṭayoḥ |
rūkṣaṃ laghu ca śītañ ca vātapittaprakopaṇaṃ ||
1.46.272 dīpanaṅ kālaśākaṃ tu garadoṣaharaṃ laghu |
kausumbham madhuraṃ rūkṣam uṣṇaṃ śleṣmakaraṃ laghu ||
1.46.273 vātaghnan nālikāśākam pittaghnam madhurañ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitāḥ ||
uṣṇāḥ kaṣāyamadhurā cāṅgerī cāpi dīpanī |
1.46.274 triparṇṇīloṇikāpīluparṇṇīpattūrajīvakāḥ ||
suvarccalāsañjaṇakakuṭumbakakurṭiñjarāḥ |
1.46.275 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ ||
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1.46.276 svādutiktāḥ kunalikā kaṣāyāḥ sakurūṭikā ||
saṃgrāhi śītalaṃ cāpi laghu doṣāvirodhikaḥ |
rājakṣavakaśākaṃ tu śaṭīśākaṃ tu tadvidhaṃ ||
1.46.277 svādupākarasaṃ śītaṃ durjjaraṃ harimanthajaṃ |
bhedanaṃ rūkṣamadhuraṃ kalāyamativātalaṃ ||
1.46.278 bhedanaṅ kaṭukam pāke kaphaghnam anilāpahaṃ |
śophaghnam uṣṇavīryañ ca patram pūtikarañjakaṃ ||
1.46.279 tāmbūlapatraṃ kaṭukan tīkṣṇoṣṇam pittakopaṇaṃ |
tiktaṃ sugandhi viṣadaṃ svaryam vātakaphāpaham ||
1.46.280 sransanaṅ kaṭukam pāke kaṣāyam vahnidīpanaṃ |
vaktrakaṇḍūgalakledadaurggandhyādivināśanaṃ ||
1.46.281kovidāraśaṇaśālmalīpuṣpāṇi madhuravipākāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākīni kṣayakāsāpahā ni ca |
1.46.289madhusigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti |
1.46.290kṣavakakulevaravaṃśakarīraprabhṛtīni kaphapittaharāṇi sṛṣṭamūtrapurīṣāṇi ||
1.46.291" met="hypermetricalkṣavakaṅ krimilanteṣu svādupākaṃ sapicchilaṃ |
viṣyandivālatan nātiśleṣmakarañ ca tat ||
1.46.292veṇoḥ karīrāḥ śleṣmaghnā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1.46.293udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣan doṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvadevoṣṇaṅ karīṣam veṇujātaṃ kaṣāyam vātakopanañ ca | bhūmijaṃ gurur nnātivātalamabhūmijaś cāsyānurasaḥ ||
1.46.294piṇyākatilakalkasthūṇikāśuṣkaśākāni sarvvadoṣaprakopanāni ||
1.46.295viṣṭambhinaḥ smṛtāḥ sarvvavaṭakā vātakopanāḥ |
piṇyākī vātalā sārddrā ruciṣyānaladīpanī ||
1.46.296vibhedi gururūkṣañ ca prāyo viṣṭambhi śītalaṃ |
sakaṣāyañ ca sarvvaṃ hi svādu śākam udāhṛtaṃ ||
1.46.313|| saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi || kaṭupākīni yathāpūrvvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
1.46.314cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃlaghvagnidīpanaṃ ||
snigdham vṛṣyaṃ samadhuraṃ śītan doṣaghnam uttamaṃ ||
1.46.315sāmudraṃ madhuram pāke nātyuṣṇam avidāhi ca |
bhedanaṃ snigdhamīṣac ca śītaghnan nātipittalaṃ ||
1.46.316sakṣāran dīpanaṃ śūkṣmaṃ hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ ||
1.46.317laghu sauvarccalaṃ pāke vīryoṣṇam viṣadaṃ kaṭuḥ |
gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhi rocanaṃ ||
1.46.318romakaṃtīkṣṇam atyuṣṇam vyavāyi kaṭudīpanaṃ |
vātaghnaṃ laghuviṣyandi sūkṣmaṃ viḍbhedi mūtralaṃ ||
1.46.319laghutīkṣṇoṣṇamutkledi sūkṣmam vātānulomanaṃ |
satiktakaṭukaṃ kṣāram vidyāl lavaṇam udbhidaṃ ||
1.46.320kaphavātakrimiharaṃ lekhanam pittakopanaṃ |
dīpanaṃ pācanam bhedi lavaṇaṅ guḍikāhvayaṃ ||
1.46.321 ūṣaprasūtam vālārkkamalamūtrakarodbhavaṃ |
lavaṇaṅ kaṭukaṃ cchedi vihimaṃ laghu cocyate ||
1.46.322ab yavekṣārasvarjjikāpācimaṭaṅgaṇakṣārāḥ ||
1.46.322cd gu|lmārśograhaṇīrogaśarkkarāśmari nāśanāḥ |
1.46.322ef kṣārās tu pācanāḥ sarvve agnidīptikarā smarāḥ ||
1.46.323 jñeyau vahnisamau kṣārau svarjjikāyāvaśūkajau |
śukraśleṣmavivandhārśogulmaplīhavināśanau ||
1.46.324uṣṇo 'nilaghnaḥ prakledyūṣakṣāro valanāśanaḥ |
medoghnaḥ pācimakṣārasteṣām vastiviśodhanaḥ ||
1.46.325 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅgaṇakṣāra ucyate ||
1.46.331 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāpramohāt |
āsvādato bhūtagaṇair ggṛhitvā tam ādiśed dravyam analpabuddhiḥ ||
1.46.332 ṣaṣṭikā yavagodhūmalohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
1.46.333eṇaḥ kuraṅgo hariṇas tittirir lāva eva ca |
mayūravarmmikūrmmāś ca śreṣṭhā māṃsagaṇeṣu vai ||
1.46.334 dāḍimāmalakan drākṣā kharjjūraṃ saparūṣakaṃ |
rājādanam mātuluṅgam phalavargge praśasyate ||
1.46.335 cuccusatīnā vāstūke cillīmūlakapotikā |
māṇḍūkaparṇṇī jīvantī śākavargge praśasyate ||
1.46.336 gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṅ kaṭau ||
1.46.337 tikte paṭolavārttāke madhuraghṛta ucyate |
kṣaudram pūgaphalaṃ śreṣṭhaṅ kaṣāye saparūṣakaṃ ||
1.46.338 śarkkarekṣuvikāreṣu pānajātau surāsavau |
parisamvatsaran dhānyam māṃsam vayasi madhyame ||
1.46.339cd phalam paryāgataṃ śākamaśuṣkan taruṇan navam ||
1.46.340 ataḥ padam pravakṣyāmi kṛtānnaguṇavistaraṃ |
1.46.341 lājāmaṇḍo viśuddhānām pathyaḥ pācanadīpanaḥ ||
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ |
1.46.342 svedāgnijananī laghvī dīpanī vastiśodhanī ||
kṣuttṛṭchramaglāniharā peyo vātānulomanī |
1.46.343 vilepī tarppaṇī hṛdyā grāhiṇī valavarddhanī ||
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā |
1.46.344 hṛdyā santarppaṇī vṛṣyā vṛṃhaṇī valavarddhanī ||
śākamāṃsaphalair yuktā vilepyo 'nyāś ca durjjarāḥ |
1.46.346 viṣṭambhī pāyaso valya medaḥ kaphakaro guruḥ ||
kaphapittakarī valyā kṛśarānilanāśanī |
1.46.347 dhautas tu vimalaḥ śuddhau manojñaḥ surabhiḥ samaḥ ||
sninnaḥ suprasrutastūṣṇo viśadaś codano laghuḥ |
1.46.348 adhauto praśruto svinnaḥ śītaś cāpy odano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ |
1.46.349 snaihair mmāṃsaiḥ phalaiḥ skandair vvaidalaiś cāpi saṃskṛtāḥ ||
guravor vṛhaṇā valyā ye ca kṣīropasādhitāḥ |
1.46.350susninnā nistuṣo bhṛṣṭo māṣasūpo laghurhitaḥ ||
sninnaniḥpīḍitaṃ śākaṃ hitan tat snaihasaṃskṛtaṃ |
1.46.351ab asninnaṃ snaiharahitam apīḍitam ato 'nyathā ||
1.46.352 snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
siddhaṃ māṃsaṃ hitam valyaṃ vṛṃhaṇaṃ rocanaṃ laghu ||
1.46.353 tad eva gorasādānasurabhir ddravyasaṃskṛtaṃ |
vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ ||
1.46.354 pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guruḥ |
rocanam valamedhāgnir mmāṃsojaḥśukravarddhanaḥ ||
1.46.355 tad evoluptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vahneḥ pathyatamaṃ guruḥ ||
1.46.356 tad eva śūlikāprotamaṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ ||
1.46.357 ulluptam bharjjitam piṣṭaṃ prataptaṃ kandupācitaṃ |
pariśuṣkam pradigdhañ ca śūlaṃ yac cānyad īdṛśam ||
1.46.358 māṃsaṃ yat tailasiddhan tu vīryoṣṇam pittakṛd guru|
laghvagnidīpanaṃ hṛdyaṃ saṃskṛtaṃ tvakprasādanam ||
1.46.359 anuṣṇavīryam pittaghnam manojñaṃ ghṛtasādhitam |
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
1.46.360 raktapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣataujasāṃ ||
1.46.361bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado balavarddhanaḥ ||
1.46.362sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
1.46.363yan māṃsan niḥsṛtarasan na tat puṣṭivalāvahaṃ ||
1.46.364viṣṭambhi durjjaraṃrūkṣaṃ virasam mārutāvahaṃ |
1.46.367kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api ||
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ |
1.46.368sa tu dāḍimamṛdvīkāyuktaḥ syād rāgavāḍavaḥ ||
ruciṣyo laghupākaś ca doṣāṇām cāvirodhakṛt ||
1.46.369masūramudgagodhūmakulatthalavaṇaiḥ kṛtaṃ |
kaphapittāvirodhī syād vātavyādhau praśasyate ||
1.46.370mṛdvīkā dāḍimayutaḥ sa cāpy uktonilārddite |
rocano dīpano hṛdyo laghupākyupadiśyate ||
1.46.371paṭolanimbayūṣau tu kaphamedo viśoṣaṇau |
pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau ||
1.46.372śvāsakāsapratisyāya prasekārocakajvarān |
hantimūlakayūṣas tu kaphamedogalagrahān ||
kulatthayūṣo 'nilahā śarkkarāśmarināśanaḥ |
1.46.373tūnīpratūnikāsādagulmamedaḥ kaphāpahaḥ ||
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
1.46.374prāṇāgnijanano mūrcchā madaghnaḥ pittavātajit ||
mudgāmalakayūṣas tu grāhī pittakaphāpahaḥ |
1.46.375yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ ||
sarvvadhānyakṛtas tadvad bṛṃhaṇaḥ prāṇavarddhanaḥ |
1.46.376khalakāvalikau dyau cchedīvātakaphe hitau ||
valyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ |
dhānyāmlo dīpano hṛdyaḥ pittakṛd vātanāśanaḥ ||
1.46.377dadhyamlaḥ kaphakṛd valyaḥ pittalo vātahā guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1.46.381cdtilapiṇyākavikṛtaṃ śuṣkaśokam virūkṣaṇaṃ |
1.46.382abśāṇḍakī tu gurūṇi syuḥ kaphapittakarāṇi ca ||
1.46.379asnehalavaṇaṃ sarvvam akṛtaṅ kaṭukair vvinā |
vijñeyaṅ kaṭukasnehalavaṇaiḥ saṃyutaṅ kṛtaṃ ||
1.46.380yūṣam vidyāt phalāmlais tu dhānyāmlenāmlitañ ca yat |
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ ||
1.46.383laghavo bṛṃhaṇo vṛṣyo hṛdyā rocanadīpanāḥ ||
bhramamūrcchātṛṣāccharddi śramaghnā rāgaṣāḍavāḥ ||
1.46.384rasālā rocanā valyā snigdhā vṛṣyātha vṛṃhaṇī |
snehanaṃ guḍasaṃyuktaṃ hṛdyan dadhyanilāpahaṃ ||
1.46.385śaktavaḥ sarppiṣābhyaktāḥ śītavāripariplutāḥ |
nātyaccho nātisāndraś ca mantha ity abhidhīyate ||
1.46.386manthaḥ sadyovalaccharddi pipāsāsramanāśanaḥ |
sāmlaṃ snehaguḍo mūtrakṛcchrodāvarttanāśanaḥ ||
1.46.387śarkkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhusamāyuktaḥ kapharogaharaḥ smṛtaḥ ||
1.46.388varggatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlam vā pānakaṃ gurumūtralaṃ ||
1.46.389tad eva khaṇḍamṛdvīkā śarkkarāsahitam punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syān niratyayaṃ ||
1.46.390māddhīkan tu śramaharaṃ mūrcchā dāhatṛṣāpahaṃ |
pharūṣakānāṃ kolānāṃ hṛdyam viṣṭambhipānakaṃ ||
1.46.391dravyasaṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet ||
|| ||
1.46.392vakṣyāmyataḥ paraṃ kṛtsnān rasavīryavipākataḥ |
1.46.393bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1.46.394teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāpahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1.46.395vṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
avidāhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ ||
1.46.396madhuśīrṣakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo vṛṃhaṇāś caiva modakās tu sudurjjarāḥ ||
1.46.397rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gururmṛṣṭatamaś caiva sadyakaḥ prāṇavarddhanaḥ ||
1.46.398hṛdyaḥ sugandhamadhuraḥ snigdhaḥ śleṣmakaro guruḥ |
pittapahastṛptikaro valyo viṣyandi ucyate ||
1.46.399vṛṅṅaṇā vātapittaghnā bhakṣyā valyās tu sammitāḥ |
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ ||
1.46.400mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ |
veśavāraiḥ sapisitaiḥ sampūrṇṇā guruvṛṅhaṇāḥ ||
1.46.401 pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ |
vīryoṣṇāḥ paittikāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ ||
1.46.402 vidāhino nātivalā guravaś ca viśeṣataḥ |
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ ||
1.46.403ab viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ |
1.46.404ab kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ ||
1.46.405 vidāhaḥ kledajananāḥ rūkṣā dṛṣṭipradūṣaṇāḥ |
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācimāḥ ||
1.46.406 vātapittaharā valyā varṇṇadṛṣṭiprasādanāḥ |
vidāhinastailakṛtā bhakṣyās tu gurupākinaḥ ||
1.46.407 uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ |
phalamāṃseṣuvikṛtīstilamāṣopasaṃskṛtāḥ ||
1.46.408 bhakṣyā valyātha guravo vṛṃhaṇā hṛdayapriyāḥ |
kapālāṅgārapakvāḥ syuḥ kiñcillaghutarās tu te ||
1.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ |
1.46.410 kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ ||
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ |
dhānālumbās tu laghavaḥ kaphamedoviśeṣaṇāḥ ||
1.46.411 śaktavastarppaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ |
pītāḥ sadyovalakarā bhedinaḥ pavanāpahāḥ ||
1.46.412 gurvvī piṇḍī kharā'tyarthaṃ laghvī sā tu viparyayā |
śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
1.46.413 lājācchardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ ||
1.46.415 pṛthukā guravaḥ snigdhā vṛṃhaṇāḥ kaphavarddhanāḥ |
valyāḥ sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ ||
1.46.416 sandhānakṛtpiṣṭamāman tāṇḍulaṃ kaphamedakṛt |
sudurjjaraḥ svāduraso vṛṃhaṇastaṇḍulo navaḥ ||
1.46.417 dravyasaṃyogasaṃskāravikārān samavekṣya tu |
bhiṣagyathāsvam bhakṣyāṇām ādiśedgurulāghavaṃ ||
1.46.417xkhalākhalayavāgvaś ca rāgaṣāḍavaṣaṭūkāḥ |
pānakāni ca citrāṇi yūṣāś cānekayonayaḥ ||
1.46.417ykaṭvamlasvādulavaṇā laghavo ye phalodbhavāḥ |
evam ādīni cānyāni kriyas te vaidyavākyataḥ||
1.46.417zyadā kāraṇam āsādya bhoktṝṇāñ cchandato 'pi vā |
1.46.417ef anekadravyayonitvāc chāstratas tān vinirddiśet || ||
1.46.418 ataḥ sarvvānupānān upadekṣyāmaḥ || amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti |
tathāmla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyam ||
1.46.419 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānāṃ |
yasyānupānaṃ tu hitam bhaveta tasmai pradeyaṃ tviha mātrayā tat ||
1.46.420abvyādhiñ ca kālañ ca vibhāvya dhīro dravyāni yojyāni ca tāni tāni |
1.46.421cdsaṃkṣepa eṣo 'bhihito nupāneṣv ataḥ param vistarato 'bhidhāsye ||
1.46.422 uṣṇodakānupānan tu snehānām atha śasyate |
ṛte bhallātakasnehāt tatra toyaṃ smaśītalaṃ ||
1.46.423 anupānam vadanty eke taile yūṣāmlakāñjikaṃ |
śītodakam mākṣikasya piṣṭānnasya ca sarvvaśaḥ ||
1.46.424 dadhipāyasamadyārttiviṣajuṣṭe tathaiva ca |
kecit piṣṭapayasyāhuranupānaṃ sukhodakaṃ ||
1.46.425ab payo māṃsaraso vāpi śālimudgādibhojināṃ |
1.46.426 māṣādīnām anupānan dhānyāmlan dadhimas tu vā ||
madyaṃ madyocitānān tu sarvvamāṃseṣu pūjitaṃ |
1.46.427 amadyapānām udakam phalāmlam vā praśasyate ||
kṣīraṃ gharmmādhvabhāṣyastrīklāntānām amṛtopamaṃ |
1.46.428 surā kṛśānāṃ sthūlānāmanuśastam madhūdakaṃ ||
nirāmayānāṃ citrakan tu phalamadhye prakīrttitaṃ |
1.46.429 snigdhoṣṇam mārute śastaṃ kaphe rūkṣoṣṇamiṣyate ||
anupānaṃ hitañ cāpi pitte madhuraśītalaṃ |
1.46.430ab hitaṃ śoṇitapitte tu kṣīramikṣurasan tathā || ||
1.46.431ab hitaṃ śoṇitapitte tu kṣīram ikṣuraran tathā || ||
1.46.432 ataḥ paraṃ tu vargāṇām anupānam pṛthak pṛthak |
pravakṣyāmy anupūrvveṇa sarvveṣām eva me śṛṇu ||
1.46.433 tatra pūrvvaśasya jā tānām vedarāmlaṃ | vaidalānān dhāmlaṃ | jāṅgalānān mṛgānān dhanvajānām pakṣiṇāñ ca pippalyāsavaḥ | viṣkirāṇāṃ kolavadarāsavaḥ | pratudānāṃ kṣīravṛksāsavaḥ | guhe śayānāṃ kharjjūranālikerāsavaḥ | sāmudrāṇām mātuluṅgāsavaḥ | kus̤māṇḍānām amlānām sārdvīkāsavaḥ | amlā amlānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ dhānyāmlaṃ | kandānāṃ dūrvvānalavetrāsavaḥ | pippalyādīnāṃ svadaṃṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnām mahāpañcamūlyāsavaḥ | tālamastakādīnām amlaphalāsavaḥ | saindhavādīnāṃ surāsavam āranālan toyam vā || || bhavanti cātra ślokāḥ ||
1.46.434 sarvveṣām anupānānāṃ māhendran toyam uttamaṃ |
sātmyam vā yasya yat toyaṃ tatsmai hitam ucyate ||
1.46.435cd doṣavad guru vā bhuktam atimātram athāpi vā ||
1.46.436 yathoktenānupānena sukham annaṃ prajīryate ||
rocanaṃ vṛṃhaṇam vṛṣyan doṣasaṃghātabhedanaṃ |
1.46.437 tarppaṇam mārddavakaraṃ śramaklamaharaṃ sukhaṃ ||
dīpanan doṣaśamanaṃ pipāsāc chedanam paraṃ |
1.46.438 valyaṃ varṇṇakarañ cāpi anupānaṃ sadocyate ||
tad ādau karṣayet pītaṃ sthāpayet madhyasevitaṃ |
1.46.439 paścāt pītaṃ vṛṃhayati tat samīkṣya prayojayet ||
sthiratāṅ gatam aklinnam annam adravapāyinaḥ |
1.46.440 bhavaty āvādhajanam anupānam ataḥ pivet ||
na pivec chvāsakāsārtaroge vāpy urdhvajatruge |
1.46.441 kṣatoraskaprasekī ca yasya copahatasvaraḥ ||
pītvā ca bhāṣyādhyayana svaprageyān na śīlayet |
1.46.442 pradūṣyāmāśayan taddhi tasya kaṇṭhorasi sthitaṃ ||
syandāgnisādacchardyādīnajana yadā mayān vahūn |
1.46.443 gurūlāghavacinteyaṃ svabhāvan nātivarttate ||
tathā saṃsk-aramātrān na kālāś cāpy uttarottarāṃ |
1.46.444 mandakarmmānalārogyāḥ sukumārāḥ sukhocitāḥ ||
jantavo ye tu teṣāṃ hi cinteyam parikīrttite |
1.46.445 valinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ ||
karmman ity āś ca ye teṣān nāvaśyam paricintyate || ||
1.46.446 athāhāravidhivistareṇākhilaṃ śṛṇu ||
āptāsthitamasaṃkīrṇṇe śuci kāryaṃ mahānasaṃ |
1.46.447 tatrāptair guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ ||
śucau deśeṣu saṃguptaṃ samupasthāpayed bhiṣak |
1.46.448 viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ ||
siddhair mantrair hataviṣaṃ siddham annan nidedayet || 0 ||
1.46.449 vakṣyāmyataḥ paraṃ kṛtsnām āhārasyopakalpanāṃ |
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
1.46.450 phalāni sarvvabhakṣyāṃś ca pradayā vaidaleṣu tu |
pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpahārayet ||
1.46.451 dravāṇi rasāś caiva rājateṣūpahārayet |
kaṭvarāṇi khalāś caiva sarvvāñ cchaileṣu dāpayet ||
1.46.452 dadyāt tāmramaye pātresu śītaṃ suśritaṃ payaḥ |
pānīyam pānakam madyam mṛnmayeṣu pradāpayet ||
1.46.453 kācasphaṭikapātreṣu śītaleṣu śubheṣu |
vajravaidūryacitreṣu rāgaṣāḍavaṣadūkān ||
1.46.454 purastād vimale pāre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāś ca su saṃskṛtaṃ ||
1.46.455 phalāni sarvva bhaksāś ca pariśuṣkāṇi yāni ca |
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
1.46.456 pradravāṇirasāś caiva pānīyam pānakam payaḥ |
khalān yūṣāś ca peyāś ca sarvve pārśve pradāpayet ||
1.46.457 sarvvān guḍavikārāś ca rāgaṣāḍavaṣaṭūkān |
purasthāt sthāpayet prājño dvayor api ca madhayataḥ ||
1.46.458 evaṃ vijñāya matimān bhojanasyopakalpanāṃ |
bhoktāram vijane ramye niḥsampāte śubhe śucau ||
sugandhapuṣparacite same deśetha bhojayet |
viśiṣṭam iṣṭasaṃskāraiḥ pathair hṛdyair asādibhiḥ ||
1.46.460 manojñaṃ śuci nāty uṣṇaṃ pratyagram aśanaṃ hitaṃ |
pūrvvam madhuram aśnīyāl lavaṇomlautaḥ paraṃ ||
1.46.461 paścād eṣān rasān vai dyo bhojaneṣ eva cārayet |
pādau phalāni yuñjīta dāḍimādīni vuddhimān ||
1.46.462 tataḥ peyān tato bhojyāñś citrāṃs tataḥ paraṃ |
ghanaṃ pūrvvaṃ samaśnīyād iti kecid avasthitāḥ ||
1.46.463 ādāvante ca madhye ca bhojane ca praśasyate |
niratyayan doṣaharam phaleṣv āmalakaṃ nṛṇāṃ ||
1.46.464 mṛṇālavisaśālūkakandekṣuprabhṛtīni tu |
pūrvvaṃ yojyāni bhiṣajā na tu bhukte kathañcana ||
1.46.465 sukham uccaiḥ samāsīnaṃ samadehonnatatparam |
kāle sātmyaṃ laghu snigdham uṣṇaṃ kṣipraṃ dravottaraṃ ||
1.46.466 vubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ |
kāle bhuktam prīṇayati sātmyam annan na vādhate ||
1.46.467 laghuśīghram vrajet pākaṃ snigdhoṣṇaṃ valavadhṛdaṃ |
kṣipram uktaṃ samam pākaṃ yāty aduṣṭan dravottaraṃ ||
1.46.468 sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca |
atīvāyatamātrāmyaḥ kṣapā yeṣv ṛtuṣu smṛtāḥ ||
1.46.469 teṣu tat pratyanīkārthaṃ bhuñjīta prātareva tu |
yeṣu cāpi bhaveyus tad iva sā bhṛśamāyatāḥ ||
1.46.470 teṣu tat kālavi hitam aparāhṇe praśasyate |
rajanyo divasāś caiva yeṣu vāpi samāḥ smṛtāḥ ||
1.46.471 kṛtvā samam ahorātraṃ teṣu bhuñjīta bhojanaṃ |
aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ ||
1.46.472 aprāptakālam bhuñjānaḥ śarīre hy aghau naraḥ |
tāstānvyādhīn avāpnoti maraṇam vā niyacchati ||
1.46.473 atītakālam bhuktan tu vāyunopahate 'nale |
kṛcchād vipacyate bhuktan dvitīyanna ca kāṃkṣati ||
1.46.474 ālasyagauravāṭopamaciṅ kurute 'dhikaṃ |
hīnamātram asantoṣan karoti ca valakṣayaṃ ||
1.46.475 tasmāt susaṃskṛtaṃ yuktyā doṣair ebhir vvivarjitaṃ |
yathoktaguṇasampannam upaseveta bhojanaṃ ||
1.46.476 vibhajya kāladoṣādīn kālayor ubhayor api |
acokṣan duṣṭam utsṛṣṭam pāṣāṇatṛṇaloṣṭavat ||
1.46.477 dviṣṭaṃ vyuṣitam asvādu pūtimannam vivarjjayet |
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtam punaḥ ||
1.46.478 aśāntam upadagdhañ ca na tathā svādu na lakṣyate |
yad yat svādutaran tattadvidadhyād uttarottaraṃ ||
1.46.479ab prakṣālayed bhirāsyaṃ bhuñjānasya muhurmmuhuḥ |
1.46.481cd svādu sañjanayatyannam asvādu tu vivarjayet ||
1.46.482ab bhuktvā punaḥ prārthayate bhūyastat svādu bhojanaṃ |
1.46.483 dantāntaragataṃcānnaṃ śodhanenāharecchannaiḥ ||
kuryād anirhr̥tan taddhi mukhasyāniṣṭagandhitāṃ |
1.46.484 jīrṇṇenne varte vāyur vvidagdhe pittam eva tu ||
bhuktamātre kaphaś cāpi tasmād bhukter itaṅ kaphaṃ ||
1.46.485 hared dhūmena hṛdyair vvā kaṣāyakaṭutiktakaiḥ |
pūgakaṅkolakarpūralavaṅgasumanaḥ phalaiḥ |
1.46.486 phalaiḥ kaṭukasārvvā mukhavaiṣadyakārakaiḥ ||
tāmvula patrasahitaiḥ sugandhair vvā vicakṣaṇaḥ |
1.46.487cd tataḥ padaśataṃ gatvā vāmapārśvena samviśet ||
1.46.488 śavdaṃ rūpaṃ rasaṅ gandhaṃ seveta manasaḥ priyaṃ |
bhuktamātraḥ śucaudeśanānnaṃ cet sādhu tiṣṭhati ||
1.46.489 śavdaṃ rūpaṃ rasaṃ gandhaṃ sparśaś cāpi jugupsitaṃ |
aśucyannan tathā bhuktam atimātrañ ca vāmayet ||
1.46.490ab śayanam vāsanam vāpi necched vāpi ca tal lakṣaṇaṃ |
1.46.491 na caikarasasevāyāṃ prasajye ca kadācana ||
śākāvarānnabhūyiṣṭhaṃ vyamlañ ca na samācaret |
1.46.492 ekaikaśaḥ samastām vā nāśnīyāc ca kadācana ||
prāgbhukte 'pyavivikte 'gnau dvirannan na samācaret |
1.46.493cd mātrāgurūm pariharedāhāraṃ dravyato 'pi ca ||
1.46.494 piṣṭānna naiva sevata mātrayā vā kṣudhāturaḥ |
peyalehyādyabhakṣyāṇāṃ gurūvidyādyathottaraṃ ||
1.46.495 gurūṇām adhasauhity aṃ lafhūnāṃ vṛttir iṣyate |
dravottaro dravaś cāpi na mātrā gurur iṣyate ||
1.46.496 dravādyam aviśuṣkan tu samyakkāny upapadyate |
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati ||
1.46.497 piṇḍīkṛtasamaṃ klinnam vidāham upagacchati |
śrotasy annavahe pittam paktau vā yasya tiṣṭhati ||
1.46.498 vidāhi bhuktam anyad vā tasyāpy annam vidahyate |
śuṣkam bhuktam vidagdhaṃ syād agdher vyāpādakārakaḥ ||
1.46.499 āmam vidadham viṣṭac ca kaphapittānilais tribhiḥ |
ajīrṇṇe kecid icchanti caturthaṃ rasaśeṣataḥ ||
1.46.500 atyamvupānād viṣam āśanāc ca sandhāraṇāt svapnaviparyayād vā |
kāle 'pi sātmyaṃ laghu cāpi bhuktam annan na pākaṃ bhajate narasya ||
1.46.501mādhuryam annaṅgatamāṃsasaṃjñām vidagdhasaṃjñāṃ gatam amlabhāvaṃ |
kiñcid vidagdhaṃ bhṛśatodaśūlam viṣṭabdham ānaddhaniruddhavātaṃ ||
1.46.502udgāraśuddhāvapi bhakṣakāṃkṣā na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturtham etan pravadanty ajīrṇṇaṃ ||
1.46.503mūrcchā pralāpo vamathuḥpraseko jvaro 'tisāraḥ sadanam bhramaś ca || śirorujāpṛṣṭhakaṭigrahaś ca tṛṣṇāvipāko 'tha vijṛmbhikā ca ||
upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ |
1.46.504tatrāmelaṃghanaṅ kāryam vidagdhe vamanaṃ hitaṃ ||
viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca |
1.46.505vāmayed āśu tan tasmād uṣṇena lavaṇāmvunā ||
kāryan cānaśanan tāvad yāvan na prakṛtim vrajet |
1.46.506laghukāyamanaś cainaṃ laghvannaiḥ samupācaret ||
yāvan na prakṛtisthaḥ syād doṣataḥ ghrāṇatas tathā |
1.46.507hitāhitopasaṃyuktam annaṃ saśaṃmanaṃ smṛtaṃ ||
vahustokam akāle vā taṃ jñeyam viṣamāśanaṃ |
1.46.508sājīrṇṇe bhujyate yas tu tad adhyaśanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
1.46.509annam vidagdhaṃ hi narasyaśīghraṃ śītāmvunā vai paripākam eti |
taddhyasya śaity ena nihanti pittam ākledibhāvāc ca nayāntyadhastāt ||
1.46.510vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalām̐ś ca yasya |
drākṣāsitāṃ mākṣikasaṃprayuktā līḍhvābhayām vai sasukhaṃ labheta ||
1.46.511bhaved ajīrṇṇaṃ prati yasya śaṅkā snigdhasya jantor vvalino 'nnakāle |
prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
1.46.512svalpaṃ yadā doṣavivandhamāmaṃ līnan na tejaḥ patham āvṛṇoti |
bhavanty ajīrṇṇe 'pi tadā vubhukṣā sā mandavṛddhim viṣavan nihanti ||
1.46.513ata ūrddhvam pravakṣyāmi guṇānāṅ karmmavistaraṃ |
karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ ||
1.46.518daśādyāḥ karmmataḥ proktās teṣāṅ karmmaviśeṣaṇaiḥ |
1.46.519daśaivādyām pravakṣyāmi dravādīstām̐ś chṛṇuśva me ||
1.46.514śītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit ||1||
uṣṇastad viparītaḥ syāt pācanaś ca viśeṣataḥ ||2||
1.46.515sneho mārddavakṛt snigdho valavarṇṇakaras tathā ||3||
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4||
1.46.516picchilo jīvanaśleṣī sandhāno vṛṃhaṇas tathā ||5||
viṣado viparīto 'sya bhedī śodhanaropaṇaḥ ||6||
1.46.517dāhapākakaras tīkṣṇaḥ śrāvaṇo mṛduranyathā ||8||
sāndropalepaḥ kaphakṛd guruḥ prīṇanavṛṃhaṇaḥ ||10||
1.46.518ablaghus tad viparītaḥ syāl lekhano ropaṇas tathā ||11||
1.46.519cddravaḥ prakledanaḥ sāndraḥ śuṣkaḥ syād dvandvakārakaḥ ||13||
1.46.519efślakṣṇaḥ picchilava jñeyaḥ karkkaśo viṣado yathā ||15||
1.46.520sukhānuvarttī sūkṣmañ ca sugandhīrocano mataḥ ||15||
durggandho viparīto sya prakāśau cāpy ubhāv api ||17||
1.46.521saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ ||19||
vyavāyī deham akhilaṃ vyāpya pākāya kalpate ||20||
1.46.523guṇā viṃśatir ity ete karmmataḥ parikīrttitāḥ ||
1.46.524ata ūrddham pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake dehe āhāraḥ pākabhautikaḥ ||
vipakvaḥ pañcadhā samyag guṇām̐s tān abhivarddhayet ||
1.46.525avidagdhaṃ kaphaṃ pittam vidagdhaḥ pavanam punaḥ ||
samyag vipakṣo niḥsāra āhāraḥ parivṛṃhayet |
1.46.526viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ ||
sa tu vyānena vikṣiptaḥ sarvvān dhātūn visarppati |
1.46.527kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca ||
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ |
1.46.528divāvivuddhahṛdaye jāgrataḥ puṇḍarīkavat ||
anupaklinna dhātvannam ajīrṇṇepi hitaṃ niśi |
1.46.529hṛdayaṃ līyate rātrau prasuptasya viśeṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tvahitaṃ divā ||
1.46.530imam vidhiṃ yo 'numatam mahāmuner mmaharṣimukhyasya paṭhet tu yatnataḥ |
sa bhūmipāloya vidhātum auṣadham mahātmanāñ cārhati vaidyasattama iti || o ||
1.46.531dravyajñānaṃ rasajñānam vasanañ ca virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || o ||
1.46.532sūtrasthāne purā proktañ catvāriṃśat ṣaḍuttaraṃ |
adhyāyāḥ kāśirājena pūrṇṇaṃ sarvvaṃ savistaraṃ ||

|| itisuśrute śalyatantre sūtrasthānaṃ samāptaṃ || ||