MS Kathmandu NAK 5-333: Sūtrasthāna 32-end

Published in by in .

  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 5-333.
  • Siglum: H

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin

  • H

[Sūtrasthāna 1-31]

(From folio )
athātaḥ svabhāvavipratipattiṃ vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśānām anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalāLnāñ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarppaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasraṃsotkṣiptabhrācntapatitavimuktanirggamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ ca darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir nnectrarogam vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ mūtracpurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca śūlotpattayaḥ | madhye śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi nimajjanti yasya Lca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś charddibhaktadeśayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhichataś ca manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ csa śvāsān mriyate | vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārddraśarīraḥ | cyaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca | devadvijagurusuhṛdvaidyān vā vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo veti ||
bha bhavanti cātra ||
cikitsyamānaḥ samyak tu vikāro Lyo bhivarddhate |
prakṣīṇabalamāṃsasya lakṣaṇan tadgatāyuṣaḥ ||
nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
etāni riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sa rājñaḥ sacmmato bhaved iti || 31 || ❈ ||
(From folio )
(From folio )
athāto vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
upadravais tu ye juṣṭā-vyādhayo yānty avāryatāṃ | rasāyanair vvinā vatsa tāṃ śṛṇv ekamanā cmama ||
vātavyādhiḥ pramehaś ca kuṣṭhānyatha bhagandaraṃ | arśośmarī mūḍhagarbho bhavaty udaram aṣṭamam ||
aṣṭāv ete mahāntaḥ syūr vvyādhayo dustarāḥ sadā | prāṇamāṃsakṣacyaḥ śophas tṛṣṇā ccharddir jvaras tathā ||
atīsāraś ca mūrcchā ca
hikkāśvāsas tathaiva ca | etair upadravair jjuṣṭān sarvvān etān vivarjayet ||
śūnaṃ suptatvacam bhagnaṅ kacmpādhmānanipīḍitaṃ | rujārttam antañ ca naram vātavyādhir vvināśayet ||
yathoktopadravāviṣṭam atiprasrutam eva ca | piṭakāpīḍitaṃ gāḍhaṃ prameho hanti mānavaṃ ||
prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hatasvaraṃ | pañcakarmmaguṇātītaṃ kuṣṭhaṃ hanti hi kuṣṭhiLnaṃ ||
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | bhagandarāt prasravanti sa naśyati bhagandarī ||
tṛṣṇarocakaśūlārttam atiprasrutaśoṇitaṃ | śophātīsārasaṃyuktaṃ durnāmā kṣapayen nacraṃ ||
praśūnanābhivṛṣaṇaṃ vaddhamūtrarujāturaṃ | aśmarī kṣapayaty āśu sikatāśarkkarānvitaṃ ||
rśvabhaṅgānnavidveṣaḥ śophātīsārapīḍitam | vivarjayed udariṇacm virikto yo 'bhipūryate ||
yonīsamvaraṇaṃ saṅgaḥ kukṣo makkallasaṃjñitaḥ | hanyuḥ striyaṃ mūḍhaga-rvbhe yathoktāś cāpy upadravāḥ ||
visaṃjñas tām yate yas tu śete nipati-cto yathā | śītārddito 'ntaruṣṇaś ca
jvareṇa mriyate naraḥ ||
yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān | vaktreṇa cocchvasiti taṃ jvaro hanti mānavaṃ ||
hikkāśvāsa samācyuktaṃ mūḍham vibhrāntalocanaṃ | santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ ||
...
śvāsaśūlapipāsārtaṃ-kṣīṇañ jvaranipīḍitaṃ | viśeṣeṇa naraṃ vṛddham atīsāro vināśayet ||
śuklākṣamannadveṣṭāram ūrddhaśvāsanipīḍitam | kṛcchreṇa vahu mehantaṃ yakṣmā hantīha mānavaṃ ||
śvāsaśūlapipāLsānnavidveṣo granthimūḍhatā | jāyate durvvalatvaṃ ca gulmino maraṇāya vai||
ādhmānaṃ vaddhaniṣyandaṃ ccharddihikkātṛṣānvitam | rujāśvāsasamāyuktaṃ vidradhir nnāśayet naraṃ ||
pāṇḍudantanakho yastu pāṇḍunetraś ca mānavaḥ | pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
lohitañ charddayed yas tu vahuśo lohitekṣaṇaḥ | lohito ṅgāradarśī ca mriyate raktapaittikaḥ ||
avāco pi savāco 'pi kṣīṇamānsavalo naraḥ | jāgarūko kṣyāsacndeham unmādena vinaśyati ||
apasmarantam vahuśaḥ prakṣīṇañ calitaṃ bhruvaṃ | netrābhyāñ ca vikurvvāṇa-m apasmāro vināśayet ||

33 ||

(From folio )
athāto yuktasenīcyaṃ vyākhyāsyāmaḥ ||
dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
yuktasenasya nṛpateḥ parānabhijighāṃsataḥ |
bhiṣacjā rakṣaṇaṃ kāryaṃ yathā tad brūhi me mune ||
tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ |
panthānam udakañ chāyāṃ bhaktaṃ yavasamindhanaṃ ||
Lduṣayanty arayas tāni jānīyāc chodhanīya ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate ||
ekottaraṃ mṛtyuśatam atharvvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣās tv āgantavaḥ smṛtāḥ |
docṣāgantunimittebhyo rasamantraviśāradau |
rakṣatāṃ nṛpatin nityaṃ yatnād vaidyapurohitau ||
brahmāvedāṅgamaṣṭāṅgam āyurvvedam pracakṣate |
tasmāt purohitamate varttecta bhiṣag ātmavān ||
saṅkaraḥ sarvvavarṇṇānāṃ vināśo dharmmakarmmiṇāṃ |
prajanām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
puruṣāṇān nṛpānāñ ca kevalan tulyamūrttitā |
ācjñātyāgaḥ kṣamā dhairyam vikramaś cāpy amānuṣaḥ ||
tasmād devam ivābhīkṣṇam vāṅmanaḥ karmabhiḥ śubhaiḥ |
cintayet nṛpatim vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
skandhāvārec ca mahati rājaveśma samīpataḥ |
bhavet sannihito vaidyaḥ sarvvopakaraṇānvitaḥ ||
tatrastham enan dhvajavad yaśaḥkhyātibhir ucchritaṃ ||
upasarppantyamohena viṣaśalyāmayārdditāḥ ||
svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiḥ kṛtaḥ |
vaidyo dhvajam ivābhāti nṛpatadvidyapūjitaḥ ||
vaidyo vyādhyupaLsṛṣṭaś ca bhaiṣajam paricārakaḥ |
ete pādāś cikitsāyāḥ karmmasādhanahetavaḥ ||
guṇavadbhis tribhiḥ pādaiś caturthyo guṇavān bhiṣak |
vyādhim alpena kālena mahāntam api sādhayet ||
vaidyahīnās trayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇoc yathādhvaryam vinādhvare ||
vaidyas tu guṇavāneko yāpayed āturaṃ sadā |
plavam paricaran dhīraḥ karṇṇadhāram ivāmbhasi ||
tatvopagataśāstrārtho dṛṣṭakarmmā svayaṅkṛtī |
laghuhastacḥ śuciḥ sūraḥ sajjopaskarabheṣajaḥ ||
pratyutpannamatir ddhīmān vyavasāyī viśāradaḥ |
satyadharmmaparo yaś ca sabhiṣak pāda ucyate ||
āyuṣmān satvavān sādhyo dravyavācn mitravān api |
vaidyavākyakṛd āstiṣko vyādhitaḥ pāda ucyate ||
praśastadeśasaṃbhūtaṃ praśaste kāla uddhṛtaṃ |
yuktamātram manaskāntaṅ gandhavarṇṇarasānvitaḥ ||
doṣaghnamaglānicnikaram avikārya viparyayaṃ |
samīkṣya dattaṅ kāle ca bheṣajam pāda ucyate ||
snigdho 'jugupsur bbalavānyukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

layka ||

(From folio )
athāta āturopakramanīyam vyākhyāsyāmaḥ ||
āturam upakraLmamāṇena vaidyenāyurādāveva tāvat parīsatyāyuṣi vyādhyṛtvagnivayodehasatvavalasātmyaprakṛtibheṣajadeśān parīkṣeta |
tatra mahāpāṇipādapṛṣṭhastanāgrasukhadarśanaskandhalalāṭadīcrghāṅguliparvvocchvāsaprekṣaṇavāhum vistīrṇṇabhrūs tanāntaroraskaṃ hṛsvajaṅghāmeḍhragrīvaṅ gambhīrasatvasva ranāsim anuccair vaddhastanm upacitamahāromaṃ romasakarṇṇe pācrśva mastakaṃ snātānuliptaṃ mūrddham ānūpūrvyo paścāc ca viśuṣyamāṇahṛdayam puruṣañ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntena upakramet | tatra taillaikṣaṇair viparīctair alpayum miśrair mmadhyam āyur iti || bha ||
gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
uttarottarasukṣetro yaḥ sa dīrghāyur ucyate ||
garbhāt prabhṛtyarogo yacḥ śanaiḥ samabhivarddhate |
śarīrajñānavijñānaiḥ sadīrghāyuḥ samāsataḥ ||
madhyamasyāyuṣo jñāna mata ūrdhvan nivodha me |
adhastā dvakṣa drasta yot yasya rekhāḥ suvyaktamāyatāḥ ||
dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau |
nāsāgram ūrdhvañ ca bhavet rekhāś ca pṛṣṭhataḥ ||
yasya syuLs tasya vijñeyam āyur bhavati saptatiḥ |
jaghanyaś cāyuṣo jñāna mata ūrdhvan nivodha me ||
hṛsvāni yasya parvvāṇi sumahac cāpi mehanaṃ |
avalīḍhamuroyaś ca na ca syāt pṛṣṭham āyataṃ ||
ūrdhvañ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ |
hasato jalpato vācpi dantamānsam pradṛśyate ||
atha punar āyuṣo vijñānārtham aṅgapratyaṅgapramāṇasāra anupadekṣyāmaḥ || tatra aṅgātyantarācdhiśakthivāhuśirāṃsi tad avayavāḥ pratyaṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvaṅgulāyate | pradeśinyās tu madhyamānāmikākaniṣṭhikā pūrvvataḥ | pañcañ bhāgahīnāccaturaṅgulāyate | pañcaṅgulavismṛte |
snigdhatāmranakhanayanajihoṣṭhapāṇipādatalaṃ | raktnena suprasanna mṛdutvagromāṇaṃ tvaṣāṃ pūrvva prādhānyād āyuḥ saubhāgyācpayogāyeti ||
sāmānyato 'ṅgapratyaṅgapramāṇād atha sārataḥ |
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmmasu ||
vyādhiviśeṣās tu prāg abhihitāḥ sarvvaṃ evaite trividhā bhavanti | sādhyā yāpyāḥ pratyākhyeyāś ceti | tatra sādhya yāpya pratyākhye yān vyādhīn bhūyatri Lvidhā parīkṣeta | kimayam aupasargikaḥ prāk kevalo 'nyalakṣaṇa iti | taraupasargiko nāma yaḥ pūrvvotpannaṃ vyādhiñ jaghanyakālajāto vyādhir upasṛjati | sa tat mūle sa evopadravasaṃjñaḥ | prāk kevalo nāma | yaḥ prāgevotpanno vyādhirar apūrvarūpopacdravaś ca | anya lakṣaṇo nāma yo bhaviṣyat khyāpakaḥ sa pūrvvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopacaret | valavantaram upadravam vā prāk kevalaṃ yathāsvacm pratikurvīta | anye lakṣaṇe tv ādivyādhau yathā yathāvat prayateta | b|havati ||
nāsti rogo vinā doṣaṃ yasmāt tasmāc cikitsakaḥ |
anuktam api doṣāṇāṃ liṅgair doṣamcupācaret ||
prāg abhihitā ṛtavaḥ |
śīta śītapratīkāram uṣṇe coṣṇanivāraṇaṃ |
kālaprāptāṅ kriyāṃ kuryāt kriyākālan na hāpayet ||
apāpte vā kriyākāle prāpte vā na kṛtā kriyā |
hīnātiriktā ca kṛtā sādyeṣv api na sidhyati ||
prāg abhihito 'gnir annābhipācakaḥ L sa pañcavidho bhavati || samo doṣābhipanno vikriyām āpanna iti || viṣamo vātena | tīkṣṇa pittena | mandaḥ śleṣmaṇā | samaḥ sarvvaiḥ samar iti || tatra yo yathā kālam annam upayuktaṃ samya pacati sa samaḥ | yas tu kadācit samyak pacati kacdācid asamyak pacaty ādhmānaśūlātīsārapravāhaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtampyannam upayuktam āśu pacati sa tīkṣṇaḥ | sarvābhivardhamāno 'tyacgnir bhavati || muhumr mmuhuḥ prabhūtataram annam upayuktam āśutaraṃ pacati pākānte ca galatālvoṣṭha praśoṣadāhasantāpān janayati asyaiva bhasmaka iti vyapacdiśanti || yas tv alpam apy annam upayuktam udaraśirogauravakāsaśvāsac chardiprasekagātrasadanāni kṛtvā mahā kālena pacati sa mandaḥ || bha ||
viṣamo vātajān rogāñ stīkṣṇaḥ pittanimittajān |
karoty agnis tathā mando vikārān kaphasambhavān ||
tatra same rakṣaLṇaṃ kurvvīta || viṣamaṃ lavaṇāmlaiḥ snehayuktaiḥ kriyāviśeṣair upacaret || tīkṣṇam madhurasnigdhayuktair vvirecanaiś ca | evam evāty agnim viśeṣeṇa māhiyaird dadhikṣīrasarppibhir iti || mande kaṭutiktakaṣāyair vvamanaiś ca || bha ||
audāryo c bhagavān agniḥ pāvako 'nnasya ceśvaraḥ |
saukṣmyādrasānādadāno vivektun neha śakyate ||
prāṇāpānasamānais tu sarvvataḥ pavanais tribhiḥ |
dhyāmate pālyate cāpic svāṃ svāṃ gatim avasthitaiḥ ||
vayas tu trividham vālyaṃ madhyam vṛddham iti | tatronaṣoḍaśavarṣād vālābhavanti | te trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | ṣocḍaśasaptatyor antare madhyasvayas tasyad vikalpo vṛddhir yauvanaṃ sampūrṇṇateti | tatrāviṃśater vṛddhir ātriṃśato yauvanam ācatvāriṃśataḥ sarvvadhātvindriyasampūrṇṇeticti || ata ūrdhvaṃ nir bhavati yāvadā saptateḥ | saptatyāsrūrdhaṃ kṣīyamāṇadhātvindriyavalavīryotsāho 'nyahani valīpalitakhālity akāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvvakriyāsvasamarthā jīrṇṇāgāram ivāvasīdati | tam vṛddham ācakṣate |
uttaroLttarāsu ca vayo 'vastjāsu uttarottare bheṣajamātraprayogaḥ | ṛte parihānim kurvanti || bha ||
vāle vivarddhate ślemā madhyame pittam eva tu |
bhūyiṣṭham vardhate vāyurvvṛddhe tad vīkṣya yojayet ||
agnikṣāravirekais tu vālavṛddhau vivarjjayet |
c tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
dehaḥ sthūlaḥ kṛśo madhya iti prāgabhitaṃ || ca ||
karṣayed vṛhayed c cāpi sadā sthūlakṛśau narau |
madhyasya rakṣaṇañ cāpi kurvvīta satatam bhiṣak ||
valan tvanabhihataguṇaṃ daurvvalyan tu svabhāvadoṣajarābhir āpekṣikam bhavati || yasmād valavataḥ sarvvakriyāpraticpattis tasmād valapradhānam adhikaraṇānāṃ |
kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpavalā narāḥ |
tasmāt sthiratvavyāyāmer vvalam vaidyaḥ pratarkkayet ||
satvan tu vyacsanabhayābhyudayakriyādisthāneṣv avikam vakaram bhavati || ca ||
satvavān sahate sarvvaṃ saṃstabhyamānaḥ parair n naraḥ |
rājasaṃstabhyambhyamāno 'pi sahate naiva tāmasaḥ ||
prakṛtim bheṣajañ cānyatro pademaḥ | sātmyāni tu deśajāni rogar tu vyāyāmodakarasadivāspnaprabhṛtīLni prakṛtiviruddhānyapi yānyanāvādhakarāṇi bhavanti || bha ||
yo rasaḥ kalpito yasya sukhatāṃ yāti sevitaḥ |
vyāyāmajātam anyad vā tat sātmyam iti nirddiśet ||
deśastvānūpo jāṅgalaḥ sādhāraṇa iti trividhā bhavati | c tatra nimnonnatavahūdakanadīvarṣagahanamṛdūśītalo vahūmahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakapharogabhūyiṣṭhaś cānūpaḥ || c vaktākāsamavitaralālpakaṇṭakavṛkṣavarṣaprasravaṇodapānaprāyoṣṇadārūṇavātapraviralālpaśailasthirakṛśaśarīramanuṣyaprāyo vātapittaroc gabhūyiṣṭhaś ca jāṅgalaḥ | ubhayalakṣaṇas sādhāraṇasya pradhāna iti || bha ||
samāḥ sādhāraṇe yasmād varṣaśītoṣṇamārūtāḥ |
doṣāṇāṃ samatā vāpi tasmāt sādhāraṇo varaḥ ||
deśaprakṛti sātmyartva viparītācirotthitaḥ |
sampattau bheṣajādīnām valasatvāyuṣān tathā ||
L kevalaḥ samadehāgneḥ sukhasādhyatamo mataḥ |
atonyathāpya sādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvvasyāṃ śāntavegāyān na kriyāsaṃaro hitaḥ ||
na tahhā valavantasyavantaḥ syuḥ jalajā vā sthalāhactāḥ |
svedeṇe nicitā doṣās tv anyasmin kāyam āgatāḥ ||
ucite varttamānasya nāsti deśakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ saguṇa satīti || || ||
(From folio )
athāto bhūmipravibhāgavijñānīyam vyākhyāsyāmaḥ ||
svabhraśarkkarāśmaviṣamavalmīkaśmaśānāghatadevatāyatanaLsikatoṣairar anupahatāmanūṣarāmabhaṃgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ gaurīṃ lohitāṃ vā bhūmim auṣadha grahaṇāya parīkṣeta || tasyāṅ jātam api hi krimaviṣaśastrātapapavanadahanatoyasambādhamārggair anupahatamekasāraṃ pucṣṭam avagāḍhamūlaṃ cauṣadhamādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ | ||
viśeṣatas tu tatra aśmavatī sthirā gurvvī śdhāmā kṛṣṇā vā sthūlatṛṇaśasyaprāyāḥ svaguṇabhūyicṣṭhā | snigdhā śītalāsannodakā snigdhatṛṇaśasyākomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā || nānāvarṇṇā laghvāśmavatī viralālyapāṇḍuraprarohāgniguṇabhūyiṣṭhā || c rūkṣā bhasmarāsabhavarṇṇā kṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvī samāvyabhravatyavyaktarasajalā mahāparvvatavṛkṣaprāryā syāmā cākāśaguṇabhūyiṣṭhāc ||
tatra kecid ācāryāḥ prāvṛṭvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyam lapattratvacakṣīrasāraphany ādadīta || tat tu na samyak kasmāt saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīta | āgneyāny āgneyeṣv evam avyāpannāni bhavanti || saumyāny auṣadhāni saumyeṣv ṛtuLṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau madhurataārāsnigdhatarāṇiśītatarāṇi bhavanti | ...
āgneyāny auṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyāṃ bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhacvanti |
tatrā pṛthivῑguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta | agnyanilaguṇabhūyiṣṭhāyāñ ca vamanadravyāṇi | ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgahacrāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāny evam balavattarāṇi bhavanti |
sarvvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti ||
viḍaṅga pippalī kṣaudraṃ sarpicś cāpyanavaṃ hitaṃ |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjjitaṃ ||
jaṅgamānāṃ vayaḥsthānāñ carmaromanakhādikaṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
ploctamṛdbhāṇḍaphalakaṃ saṅkuvinyastabheṣajān |
praśastāyān diśi śucau bheṣajāgāram iṣyate ||
gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ bheṣajavyaktir iṣyate iti ||
(From folio )
athāto dravyasaṅgrahaṇīyam vyākhyāsyāmaḥ ||
pañcatriṃśaLd dravyagaṇā bhavanti ||
tad yathā | vidārigandhā vidārīviśvadevā sahadevāśvadaṃṣṭrā pṛthakparṇṇī śatāvarīe śārivā jīvakarṣabho kṣudrasahā bṛhatyau punarnnaiveraṇḍahaṃsapādīvṛścikālyṛṣabhī śṛgālavinnā ceti ||
vidārigandhādiracyaṅ gaṇaḥ pittānilāpahaḥ |
śophagulmāṅgamarddorddhvaśvāsakāsavināśanaḥ ||
āragvadhamadanaphalagopaghoṇṭākaṇṭakī kaṇṭakārīkuṭajaphalapāṭhāpāṭalīmūrvvāsaptaparṇṇanicmbakuraṇaaṭakaguḍūcīcitrakaśārṅgaṣṭādvikarañjapaṭolakirātatiktakāḥ suṣavī ceti ||
āragvadhādirity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭajvaravamīkaṇḍūghnoc vraṇaśodhanaḥ ||
śālasārājakarṇṇakhadirakramubhūrjjameṣaśṛṅgīti nisacandanakucandanaśiṃśapā śirīṣāsanadhavārjjunanaktamālapūtīkāś ca karṇṇagurūṇic kālīyakañ ceti ||
śālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedo viśoṣaṇaḥ ||
varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanaktamālapāṭalāgnimanthaśairīyakadvayaṃL bimbīcitraśatāvarībilvājaśṛṅgīdarbbhābṛhatīdvayañ ceti ||
varuṇādigaṇopyeṣa kaphamedo viśoṣaṇaḥ |
vinihanti śiraḥ śūlaṃ gulmābhyantaravidradhīḥ ||
vīratarasahacaradvayasairīyakadarbbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnic manthamoraṭavasukavisarabhallūkakurūṭikendīvarakapotavaṅkāśvadaṃṣṭrā ceti ||
vīratarādirity eṣa gaṇo vātavikārahṛt |
śarkkarāśmarihāmūtrakṛcchrāghātarujāpahaḥc ||
lodhraśāvaralodhrapalāśakuṭannaṭāśokakaṭphalailavāluśallakījiṅjiṇīka dambākadalī ceti ||
eṣa lodhrādiko nāmnā medaḥ kaphaharocgaṇaḥ |
yonidoṣaharastambhī vaṇyo viṣavināśanaḥ ||
arkkālarkkakarañjadvayanāgadantīmayūrakabhārggīrāsnendrapuṣpīkṣudrasvetābhallūkamahāsvetāvṛścikālyā lavaṇātāpasavṛkṣaś ceti ||
arkkādis tu gaṇo hyeṣa kaphamedoviṣāpahaḥ ||
krimikuṣṭhapraśamaLno viśeṣād vraṇaśodhanaḥ ||
surasāsvetasurasāphaṇijhjakārjjakabhūstṛṇasugandhakakālamālakuṭherakakṣavakakharapusaviḍaṅga ṅgapāṭhal̤etikaṭphalasurasīnirgguṇḍīphuluphalondurukarṇṇī phañjīprajībalākākamācyo viṣamuṣṭiś ceti ||
surasādirgacṇo hyeṣa kaphahṛt krimisūdanaḥ |
pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ ||
muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣastriphalāc ceti ||
muṣkakādir ggaṇo hyeṣa medoghnaḥ śukradoṣahā |
mehārśaḥ pāṇḍurogaghnaḥ śarkrāśmarināśanaḥ ||
pippalīpippalīmūlaṃcavyacitrakaśṛṅgaveramaricahacreṇukailājamodendrayavapāṭhājīrakasarṣapa mahānimbahiṃgubhārggāmadhurasātiviṣāviḍaṅgakaṭurohiṇī ceti ||
pippalyādiḥ kaphaharaḥ pratisyāya marīcakaṃ |
anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ ||
elātagarakuṣṭhamāṃsīdhyāmakatvapattranāgapuṣpapriyaṅguhareLṇukāvyāghranakhaśukticaṇḍāsthauṇeyaka śrīveṣṭakacorakavālakaguggulusarjjarasaturuṣkakundurukāguruspṛkkābhadradārukuṅkumāni punnāgakesarañceti ||
elādiko vātakapho nihanyād viṣam eva ca |
varṇṇaprasādanaḥ kaṇḍūpiṭa koṭhanāśanaḥ ||
vaccā mustātiviṣābhadradārunāgakesarañ ceti |
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
etau vacā haridrādī gaṇau stanyaviśodhanau |
āmātīcsāraśamanau kaphamedo viśoṣaṇau |
śyāmāmahāśyāmātṛvṛddantībilvakampilyakaramyakakevukaputraśreṇīgavākṣīrājavṛkṣakarañjadvaya guḍūcīsaptavarṇṇaccchagalāntrīpīlusnuhākṣīsuvarṇṇakṣīrī ceti ||
eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ |
ānāhodarahābhedī tathodāvarttanāśanaḥ ||
bṛhatīkaṇṭakārikākucṭajaphalapāṭhāmadhukañceti ||
pācanīyo bṛhatyādir ggaṇaḥ pittānilāpahaḥ |
kaphārocakakṛdrogamūtrakṛcchravināśanaḥ ||
paṭolācandanamūrvvāguḍūcīpāṭhā kaṭurohiṇī ceti ||
paṭolādir ggaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś charddikaṇḍūviṣāpahaḥ ||L
kākolīkṣīrakākolījīvakaṛṣabhakamudgaparṇṇīmedāmahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīpadmakaprapauṇḍarīka ṛddhivṛddhijīvantyau madhukañ ceti ||
kākolyādirayam pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛcṣyaḥ stanyaśleṣmakaras tathā ||
ūṣasaindhavaśilājatukāśīsadvayahiṃgututthakañ ceti ||
ūṣakādiḥ kaphaṃ hanti gaṇo medā viśoṣaṇaḥ |
śarkkarāśmarihācmūtrakṛcchragulmapramarddanaḥ ||
śārivāmadhukacandanakucandanapadmakakāśmaryamadhūkapuṣpāṇaayuśīrañ ceti ||
śārivādiḥ pipāsārtti raktapittaharo gaṇaḥc |
pittajvarapraśamano viśeṣād dāhanāśanaḥ ||
añjanarasāñjananāgapuṣpapriyaṅgunalinakesaraṃ ceti ||
añjanādir nnetraroga raktapittanibarhaṇaḥ |
viṣopaśamacno dāhaṃ hanyādabhyantaraṃ nṛṇāṃ ||
pharūṣakadrākṣākaṭphalarājādanadāḍimakatakaphalāni triphalā ceti ||
pharūṣakādiko nāmnā gaṇa eṣo 'nilāpahaḥ |
mūtradoṣaharo hṛdyaḥ pipāsaghno 'ruco hitaḥ ||
priyaṅgusamaṅgādhātakīpunnāganāgapuṣyacandanamocarasāñjanaLkumbhīkapadmakesarayojanavalyo dīrghamūlā ceti ||
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapesikāśavaralodhrapalāśanandīvṛkṣāḥ padmakeśarañ ceti ||
gaṇau priyayaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāñ cācpi ropaṇau ||
nyagrodhodumbarośvatthaplakṣamadhūkakakubhāmrambūdvayapiyālarohiṇīvañjalaka kadambabadarītindukalodhrapalāśanandīvṛkṣāśceti ||
nyagrocdhādir ggaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedaghno yonidoṣahā ||
guḍūcīnimbakustumburucandanāni padmakañ ceti ||
eṣa sarvvajvarānc hanti guḍūcyādis tu dīpanaḥ |
hallāsorocakavamī pipāsā dāhanāśanaḥ ||
utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkāni madhukañ ceti ||
utpalādirayan dāha raktapittavināśanaḥ ||
pipāsā viṣahṛdrogaś chardimūrcchāharo gaṇaḥ ||
mustāharidrādāruharidrāharītaL kyāmalakabibhītakahaimavatīvacāpāṭhākaṭukarohiṇī śārṅgāṣṭātiviṣādramiḍī ceti ||
eṣa mustādiko nāmnā gaṇaḥ śleṣmānilāpahaḥ |
yonidoṣaharaś caiva śodhanaḥ pācanas tathā ||
harītakyāmalakabibhītakāni ||
triphalā kaphapittaghnīmechakuṣṭhavināśanī |
cakṣuṣyādīpanīpathyā viṣamajvaranāśanī ||
trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāś ceti ||
gaṇastrapvādirity eṣa garakrimiharacḥ paraḥ |
pipāsāgulmahṛdrogaḥ pāṇḍumehaharas tathā ||
lākṣārevatakakuṭajāścamārakakaṭphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti ||
kaṣāyatiktamadhucraḥ kaphapittavināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
ebhir llepām̐s tathā tailān sarppīṃṣyapicapānakān |
rasakriyāṃ kaṣāyām̐ś ca bhiṣak kurvvīta karmmasu ||
pañcapañcakān vakṣyāmaḥ || tatrairaṇḍo dve bṛhatyau pṛthakyarṇṇāvidārīgandhā ceti kanīyān || bilvāgnimanthauṭuśṭuLkapāṭalīkāśmaryāṇi mahān || vidārīśārivārajanīguḍūcīājaśṛṅgī ca ballīsaṃjñāḥ | karamarddītrikaṇṭakasairīyakamātuluṅgīgṛdhranakhyaḥ kaṇaaṭakasaṃjñāḥ || kuśakāśakāṇṭekṣudarbbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyā vantyaḥ pittavicnāśanaḥ | pañcakau śleṣmanāvitarau parikīrttitau ||
samāsena gaṇāpyetāḥ proktās teṣāntu vistaraṃ |
cikitsiteṣu vakṣyāmi jñātvā rogabalābalam

iti ||c laḍa ||

(From folio )
athāto miśrakannāmādhyāyaṃ vyākhyāsyāmaḥ ||
mātuluṅgāgnimanthau ca bhadradāru mahauṣadhaṃ |
ahiṃsā caiva rāsnā ca pralepo vātaśophahā ||
dūrvvā ca nalamūlañ ca madhukañ candacnan tathā |
śītalāś ca gaṇāḥ sarvve pralepaḥ pittaśophahā ||
āgantuje raktaje ca lepa eṣo 'bhipūjitaḥ |
vidhirvviṣaghno viṣaje pittaghno 'bhihitas tathā ||
ajagandhāśvagandhā ca kālā śarala eva ca |
eke ṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahā ||
ete ca varggā lodhrañ ca Lpathyā piṇḍīkṛtāstuyaḥ |
anantā ceti lepo 'yaṃ ... śophesarvvakṛtehitaḥ ||
snigdho 'mlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
pitte 'thoṣṇeh kaphe kṣāramūtrāḍhyastactpraśāntaye ||
śaṇaśigruphalātasī tilakalkāś ca sarṣaṣāḥ |
śaktavaḥ kiṇvamuṣṇāni dravyāṇyapi ca pācanam ||
ciribilvācgniko dantī citrako hayamārakaḥ |
kapotakaṅkagṛddhrāṇām purīṣāṇi vidāraṇe ||
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ paraṃ |
dravyāṇām picchilānāṃ tu tvahyūclāni prapīḍanaṃ ||
yavagodhūmamāṣāṇāṃ cūrṇṇāni ca samāsataḥ |
śaṅkhinyaṃ koṭhasumanāḥkaravīraṃsuvarccalā ||
śodhanāni kaṣāyāṇi varggaś cāragvadhādikacḥ |
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ |
kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā ||
kāśīsan tṛvṛtā dantī haritālaṃ surāṣṭrikā |
saṃśodhanīnāṃ varttīnāṃ dravyāṇy etāni nirddiśet ||
dravyeṣveteṣu kurvvīta kalkāLn api ca śodhanān |
arkottamāsudhā kṣīraṃ piṣṭvā kṣārottamām api ||
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī |
pūrvvoddiṣṭeṣu cāṅgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ ||
mayūrako rājavṛkṣo nimbaḥ kośātakī tilā |
bṛhatī kaṇṭackārī ca haritālam manaḥśilā ||
śodhanāni ca yāni syus taile yojyāni śodhane |
kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye ||
śodhanāṅgeṣu cānyeṣuc cūrṇṇaṃ kurvvīta śodhanaṃ |
sālasārādisāreṣu paṭolatriphalāsu ca ||
rasakriyā vidhātavyā śodhanī śodhaneṣu ca |
śrīveṣṭake sarjjarase sarale devadāruṇi ||
c
sāreṣv api ca kurvvīta matimān vraṇadhūpanaṃ |
kaṣāyāṇāmanuṣṇānān drvyāṇān tvakṣu sādhitaṃ ||
śṛtaśīta kaṣāyam vā ropanārthe praśasyate |
somāmṛtāśvagandhāsuc kākolyādau gaṇe tathā ||
kṣīrīpraroheṣv api ca varttayo ropaṇā hitāḥ |
samaṅgā somasaralā somavalkāḥ sacandanāḥ |
kākolyādiś ca kalkāḥ syuḥ praśastā vraṇaropaṇe |
pṛthakparṇṇyātmaguptā caL haridre mālatī sitā ||
kākolyādiś ca yojyāḥ syuḥ praśastā ropaṇe ghṛte |
kālānusāryaguruṇī haridrā bhadradāru ca ||
priyaṅgavaś ca lodhrañ ca taile yojyāni ropaṇe |
kaṅguka triphalā lodhraṃ kāśīsaṃ śravaṇāhvayā ||
dhavośvakacrṇṇayostvak ca ropaṇe cūrṇṇamiṣyate |
tvakṣu nyagrodhavarggasya triphalās tathaiva ca ||
rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ |
apāmārggo 'svagandhā cac tālapattrī suvarccalā ||
utsādane praśasyante kākolyādiś ca yo gaṇaḥ |
kāsīsaṃ saindhavan kutthaṃ kuruvindam manaḥśilā ||
kukkuṭāṇḍakapālāni sumanomukuclāni ca |
phale śairīṣakārañjair ddhātucūrṇāni yāni ca ||
suvarccikātha kāśīsaṃ saindhavaṃ kṣāram eva ca |
vraṇeṣūtsannamāṃseṣu praśastāny avasādane ||
ālepanac nicūrṇṇāni pradadyāt sakalāni vai |
samastaṃ varggamarddham vā yathālābham athāpi vā ||
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmmasu ||

(From folio )
athātaḥ saṃśodhanasaṃśamanīyam vyākhyāsyāmaḥ |
madanakuṭajajīmūtakekṣvākudhāmārggavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkaracñjaprapūnāḍakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantī bimbīphalāmṛgervvāru citrasvetā śalapuṣpīvacācetyūrddhvabhāgaharāṇi || tatra kovidārapūrvvācṇāmphalāni | kovidārādīnām mūlāni ||
tṛvṛcchyāmādantīdravantīsaphalāviṣāṇigavākṣīcchagalāntrīpīlusnehāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakarampakapāṭalāL pūgaharītakyāmalakavibhītakanīlinīpañcaṅgulapūtīkāragvadhamahāvṛkṣasaptacchadārkkareṇu jyotiṣmatī cetyadhobhāgaharāṇi ||tatra tilvakapūrvvāṇāṃ mūlāni | tilvakādīnām pāṭalyantānāñ ca c tvacaḥ | pūgādīnām eraṇḍāntānām phalāni | pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti ||
kośātakī saptalā devadālī karavallikā cety ubhayato bhāgaharācṇi | eṣāṃ svarasāḥ ||
pippalīviḍaṅgāpāmārggaśigruśirīṣasiddhārthakamaricakaravīrabimbīgirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkkalaśunātiviṣāśṛc ṅgaveratālīsatamālasurasārjjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuruṅgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagośakṛdrasomūtrāṇi śirovirecanācni | tatra karavīrapūrvvāṇām phalāni | tālīsapūrvvāṇāṅ kandāḥ | tālīsakādīnāmarjjakāntānām patrāṇi | iṅgudīmeṣaśṛṅgyos tvak | mātuluṅgīmuruṅgīpīlujātīnām puṣpāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau | lavaṇāni pārthivaviśeṣāḥ | madyam āsutasaṃyogāḥ |L śakṛdrasamūtre malāviti ||
saṃśamanāni ata urdhvvam vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśṛṅgībalātibalārttagalakacchurāśallakīkuberākṣīvīratarasahacarāgnimanthavatsādanīśva daṃṣṭrāśmabhedarkkālarkkaśatāvarīpunarnnavāsukacvasirakāñcanabhārggīvṛścikālīvadarayavakulattaprabhṛtīni dve cādye pañcamūlyau samāsena vātasaṃ śamano varggaḥ ||
candanahrīverośīramañjiṣṭhāpayasyāgundracśevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃśamano vargaḥ ||
kāleyakāgurutailaparṇṇikākuṣṭhaharidrāśītaśivāśatacpuṣpāsaralārāsnāprakīryodakīceṅgudīsumanāḥ kākādanīlāṅgalakīhastiparṇṇamuñjālalāmajja kaprabhṛtīnivallīkaṇṭakapañcamūlyau dve pippalyādir mmuṣkakādir cvvacādiḥ surasādirāragvadhādir utpalādir iti samāsena śleṣmasaṃśamano varggaḥ ||
tatra sarvvāṇy evauṣadhāni vyādhagnipuruṣabalānyevekṣya vidadhyād vyādhyabalād adhikam auṣadham upayuktan tam upasāmyavyādhim anyamāvahati || agnyabalād adhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣabalāLd adhikaṃ glānimūrcchanā vahati | śamanam evaṃ saṃśodhanam atipātayati | hīnam ebhyo dattam akiñcitkaram bhavati | tasmāt samam eva vidhyāt ||
bha ||
roge śodhanasādhye tu yam vidyād doṣam ulvacnaṃ
taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ ||
jaloddhṛtauṣadhapalas toyadvikuḍavāyutaḥ |
pādāvaśeṣitaḥ kvāthaḥ pūtaḥ pānāya śasyate ||
tadvat kṣīcrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ ||
kalkākṣamātrikañcūrṇṇo biḍālapadakānvitaḥ ||
bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ |
vyādhyādīnām bale madhye māctraiṣā śamanauṣadhai ||
ato jñātveṣṭato yojyo hīmahī nādhikedhikāḥ |
jñātvā koṣṭhauṣadhabalam mātrākalpyā suśobhane ||
cale doṣe mṛdau koṣṭhe nekṣan tatra balan nṛṇāṃ |
avyāpadurbbalasyāpi śodhanaṃ hi tadā bhavet

iti || laḍe || || ||

(From folio )
athāto dravyarasavīryavipākavijñānīyam vyākhyāsyāmaḥ ||
kecid ācāryā vruvate | dravyam pradhānam kasmāt vyavasthitatvāt | iha khalu dravyam vyavasthitanna rasādayaḥ | yathā ye phale rasādayas te pakve na bhavanti || nityatvāc ca nityaṃ hi dravyamanityaṃ hi guṇāḥ | yathā kaLlkādi pravibhāgās tad eva sampannarasagandhaṃ vyāpannarasagandhavān bhavatīti | svajātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śoṣāṇi | pañcendriyagrahaṇāc ca | pañcaindriyair gṛhyate draṣṭavyanna rasādayacḥ | āśrayatvāc ca dravyam āśritārasā iti | ārambha sāmarthyāc ca dravyāśrita ārambhaḥ || yathā vidārigandhādim āhṛtyāvadya vipaced ity evam ādiṣu na rasādiṣ ācrambhaḥ | śāstraprāmāṇyāc ca śāstraṃ ha | dvividhan dravyaṃ sthāvarañjañgamti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe tacruṇāḥ | saṃpūrṇa sampūrṇā iti | ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānan rasādayacḥ kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇañceti ||
netyāhur anye rasās tu pradhānan kasmāt āgamāt āgamo hi śāstram ity ucyate | Lśāstre rasā adhikṛtā yathā rasāyatta āhāra iti | upadeśāc ca | upadiśyate hi | yathā madhurāmlalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumāc ca | rasato hy anumīyate dracvyaṃ | yathā madhuram iti || ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārtham madhuramāhared iti | tasmāt rasāḥ pradhānaṃ | raseṣu tu guṇasaṃjñā rasalakṣaṇacm atro padekṣyāmaḥ |
netyāhur anye vīryam pradhānam iti | kasmāt prādhānyāt | ihatvauṣadhakarmmāṇi vīrya prādhānyaṃ na bhavanti | tad yathā | urddhabhāgodhobhāgobhayabhāgasaṃcśamanaṃ sāṅgrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaś ca yathuharavilayanadāraṇamarddanaprāṇaghnaviṣapraśamanāni vīrya prādhānyena bhavanti | tantuc vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdhaṃ rūkṣam vi ṣadam piccilam mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarmma kurvvanti | yathā tāvad vṛhatyañ ca mūlaṅ kaṣāya tiktaṃ vātaṃ śamayaty uṣṇavīryaLtvāt | kaṭukā pippalīpittaṃ śamayati | mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amlaṃ kapitthaṃ śleṣmāṇaṃ ti rukṣavīryatvāt || bha ||
ye rasā vātaśamanā bhavanti c yadi teṣu vai |
rukṣalāghavaśaity āni na te hanyuḥ samīraṇam ||
ye rasāḥ pittaśamanā bhavanti yadi teṣuvai |
taikṣṇyauṣṇyalaghutā caiva na te talkarmmakāriṇaḥ ||
ye rasāḥ śleṣmacśamanā bhavanti yadi teṣu vai |
snehagauravaśaity ānu na te tatkarmmakāriṇaḥ ||
tasmād vīryaṃ pradhānam iti ||
netyāhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyā vipackvatvāt | iha hi dravyāṇyapaha tāni samyaṅ mithyā cāvipakvāni guṇan doṣam vā janayaṃti | tatrāhur anye prati ra sampāka iti | vipākaḥ kecit trividham icchanti | madhuram amlam kaṭukacñceti | tat tu na samyak | bhūtaguṇādāgamāc cāmlo vipāko nāsti | pittaṃ hi vidagdham amlatām upaity āgneyatvāt | yad evaṃ lavaṇo 'pyanyaḥ pāke bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tamādasiddhānta eṣaḥ | pratirasam amlāmlasyaivaṃ sarvvaṣām iti dṛṣṭāntañ codāharanti | yathā śāliyavaLmudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle pi na parity ajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśamāyānt it evam avasthitaḥ pāka iti | āgame svāha | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovācyvākāśānāṃ dvaividhyam bhavati | guṇasādharmyāngurutā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha ||
dravyeṣu pacyamāneṣu yeṣv amvupṛthicvīguṇāḥ |
nivarttante 'dhikās tatra pāko madhura ucyate ||
tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nivarttante 'dhikās tatra pākaḥ kaṭuka ucyate ||
pṛthak tvavādināmeṣeva vācdinām vādasaṃgrahaḥ |
caturṇṇām api sāmagryam icchantyatra vipaścitaḥ ||
tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākābhyān doṣaṃ hanti karoti vā ||
pāko nācsti vinā vīryād vīryan nāsti vinā rasāt |
raso nāsti vinā dravyād dravyaṃ śreṣṭhatamaṃ smṛtaṃ ||
janman tu dravyarasayor anyonyāpekṣikaṃ smṛtaṃ |
anyonyāpekṣikaṃ janma yathā syād dehadehinoḥ ||
vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavantyete nirguṇāḥ smṛtāḥ ||
Ldravye dravye ca yasmāddhi vipacyante na ṣaḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvās tadāśrayāḥ ||
amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
pratyakṣalakṣaṇaphalās prasiddhāś ca svabhāvataḥ |
oṣadhīn chetubhir vvidvān na parīkṣet kathañcana ||
sahastreṇāpi hetūnān nāmvaṣṭhādir virecayet |
tasmāt tiṣṭhed vimatimānāgameśa tu hetuṣu ||
yā svabhāvavijñānaṃ vā raśaṃ yucktasenikaṃ |
āturopakramam miśraṃ bhūmijñānan tathaiva ca ||
dravyasaṃgrahaṇañcaiva tathā śamanaśodhanaṃ |
rasavīryavipākena proktam anyaddaśaiva tu || ||

caturthocdaśa || || ||

(From folio )
athāto dravyaviśeṣavijñānīyam vyākhyāsyāmaḥ ||
tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttir bbhavati | idaṃ pārthivam idam acpyam idan tejasam idam vāyavyam idam ākāśyam iti ||
tatra sthūlasāndramandasthiragurukaṭhinagaṃdhaguṇabahulam īṣatkaṣāyaprāyaso madhuram iti pārthivan tat sthairyagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
śītastimitamandagururasasāndramṛduLpicchilarasaguṇarasaguṇabahulam īṣadamlaṃ prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti |
tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamlaprāyam viśeṣataś corddhvagatisvabhāvam iti ctaijasaṃ || taddahanapacanatāpanaprakāśanaprabhāvarṇṇakaram iti |
sūkṣmarūkṣakharaśiśiralaghuviṣadaṃ sparśaguṇabahulam īṣattiktam viśeṣataḥ kaṣāyam iti cvāyavyaṃ tadvaiṣadyaṃ lāghavaglapanavirūkṣaṇakaram iti ||
ślakṣṇasūkṣmavyavāyiviṣadaviviktarasaṃ śabdaguṇabahulam ākāśyan tasmāt tatmārddavasauṣiryalāghavackaram iti ||
anena nidarśanena nānauṣadhabhūtañ jagati kiñcid dravyam astīti kṛtvā tan taṃ yuktiviśeṣamarthañ cābhipratītya svavīryaguṇayuktāni dravyāṇi kārmmukācni bhavanti || tāni yadā kurvvanti sa kālaḥ | yat kurvanti tat karmma | yena kurvvanti tad vīryaṃ | yatra kurvvanti tad adhikaraṇaṃ | yathā kurvvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti |
tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvvyaḥ | gurutvāLd adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc corddhvam uttiṣṭhataḥ | tasmād vamanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhacyato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | sāṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | cbṛṃhanam pṛthivyambuguṇabhūyiṣṭhaṃ | evam auṣadhakarmmāṇy anumānāt sādhayet ||
bhavanti ślokāḥ ||
mahyambvagnyātmakair ddravyais tribhiḥ sāmyati mārutaḥ |
khabhūmyambucvāyujaiḥ pittañ caturbbhiḥ saṃpraśāmyati ||
kaphaḥ khatejo'nilajais tribhiḥ śāmyati dehināṃ |
khavāyuktābhyān dravyābhyāṃ vṛddhim abhyeti mārutaḥ ||
āgneyam eva cyad dravyan tena pittam udīryate |
mahyambujābhyān dravyābhyāṅ kaphaś cābhivivarddhate ||
evam eva guṇādhikyaṃ dravye dravye vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe 'vacācaret ||
tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoLṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomaguṇabhūyiṣṭhaḥ | snehas toyākāśaguṇabhūyiṣṭhaṃ | mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiṣadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūcrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasantarppaṇavyājīkaraṇacvayaḥsthāpanāni || rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoṣarohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoṣarohaṇāni || picchilasyopaclepanapūraṇabṛṃhaṇasaṃśleṣaṇavyājīkaraṇāni || mṛdo raktamān saprasādanamukhyasaṃsparśanāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇaśrāvaṇāni | ctatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghn aḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilaviṣadau cakṣuḥsparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥLkhotpādanāt | gurupākaḥ sṛṣṭaviṇmūtratayā kaphā kleśanañ ca | laghur bbaddhaviṇmūtratayā mārutakopanañ ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet || yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti ||
|| bhavati cātra ||
guṇā ye uktā dravyeṣu śarīreṣv api tān viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||

|| 41 ||

(From folio )
athāto rasaviśeṣavi-cjñānīyaṃ vyākhyāsyāmaḥ ||
ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ || śa bdasparśarūparasagandhāḥ || tasmād āpyo rasaḥ parasparānupraveśācc ca sarvveṣāṃ sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho bhavati | tad yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl lavaṇaḥ vāyvākāśavāhulyāttiktaḥ | vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya icti ||
tatra madhurāmlalavaṇā vātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleLṣmaghnāḥ ||
tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma saumya iti ||
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca |
kecid āhur agnīṣomīyatvājjagataḥ | dvividhā rasāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ dvividhā kaṭvamlaclavaṇā āgneyāḥ | madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā rūkṣā laghavaś ca | saumyāḥ śītāḥ | āgneyās tūṣṇāḥ |
tatra śaityarūkṣalāghavavaiṣadyaguṇalackṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti ||
auṣṇyataikṣṇyaraukṣyalāghavavaiṣacdyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya auṣṇyād auṣṇyam abhivardhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti ||
cmādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayo nirmadhuro rasaḥ | saumya mādhuryāt mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc chaityaṃ paicchilyāt paicchilyam iti ||
tasya punar vviparītaḥ kaṭuko rasaḥ | Lśleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati | raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan nidarśanamātram uktaṃ |
rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayacti prahlādayati śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati | mukhāśrāvañ jana-yati śraddhāñ cotpādayati so 'mlaḥ || yo bhaktarucim utpādayati c| kaphaprasekañ janayati mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale śoṣam utpāda-cyati mukhavaiṣadyam utpādayati bhaktaruciñ copādyati sa tiktaḥ || ya āsyam pariśoṣayati- jihvāṃ stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ ||
crasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ || tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti | Lsa evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati | tathārvvudaślīpadavastigudopalepābhiṣyandaprabhṛtīn nayanavikārānn upajayati ||
amlas tu jaraṇaḥ pācanapavanacnigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno dantaharṣanayanasammīlanarocmasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśū-nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-cyaty āgneyasvabhāvatvvāt ||
lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarppaṇaḥ kledanaḥ śaithilyakṛt sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamācrddavakaraś ceti | sa khalu evaṃguṇo 'py eka evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ svaropaghātendriyopatāpān upajanayati | tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān upajanayati ||
kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyāL....................... lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv evaṃguṇo 'py eka evātyartham upayujyamāno bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | ctathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati ||
tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ cstanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py eka evātyartham upayujyamāno gātramanyāstambhākṣepakordditaśiraḥśūlān upa-cjanayati | tathā bhramatodabhedacchedāsyavairasyāny āpādayati ||
kaṣāyas tu saṅgrāhiko ropaṇaḥ stambhanaḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti | sa ckhalv evaṅguṇo 'py eka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhaprabhṛtīn vikārān upajanayati | tathā gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn vikārānupajanayati ||
sarvveṣām eva dravyāṇy upadekṣyāLmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananālikerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyācgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena madhuro varggaḥ || dāḍimāmalakamātuluṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośācmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakaLdhānyāmlaprabhṛtīni samāsenāmlo varggaḥ || saindhavasauvarccalavi-cḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo varggaḥ || pippa-lyādiḥ surasādir mmadhuśigrumūlakalaśunasumukhaśītaśicvakuṣṭhadevadāruhareṇukā 'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ || āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaLśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto varggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ priyaṅvādistriphalā śallackījamvvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyasaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣā-cyo varggaḥ ||
tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ | pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ | ekaikaśaś ca śaḍrasā citi | teṣām anyatra vakṣyāmaḥ ||
bhavati cātra || yuktāḥ ṣaḍadhigacchanti valino vaśyatāṃ rasāḥ | yathā doṣāḥ prakupitā vaśaṃ yānti valīyasa iti ||

42 ||

(From folio )
athāto vamanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
vamanadravyānām phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇā cūrṇaprakuñcaṃ pratyak puṣpīnimvakaṣāyāṇām anyatamenālo pāyayitvā vāmayet | madanaśatvāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni | madanaśalāṭucūrṇṇasiddhām vā tilayavāgūn | nivṛttām vā nātihariti pāṇḍūnāṃ kuśamūḍhāvavaddhamṛdgomayapraliptānāṃ yavavūsamāṣaLśālyādidhānyarāśāvaṣṭharātroṣitaklinnabhinnānām phalapicppalīrāhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhyanyatamaṣācyeṇa vā vimṛdya trirātraparyuṣitam madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturam pāyayet anena mantreṇa abhimantrya ||
brahmadakṣāśvirūdrecndrabhūcandrārkkānilānalāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
rasāyaneva siddhānān devānām amṛtaṃ yathā |
sudhevottamanāgānāsbhaiṣajyam idam astu te ||
vicśeṣeṇa śleṣmajvarapratiśyāyāntarvvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmvubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti | madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitam vasena dravyakaṣāyeṇa | madanaphalamajjā siddham vā payaḥ | madanaphaLlamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛhṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaśarddistameṣu | madanaphalamajjācūrṇṇa rasam vā bhallātakasenhavadācdāya phāṇitībhūtaṃ lehayet | ātapaśuṣkam vā jīvantī kaṣāyeṇa pittakaphasthānagate | madanaphala majjākvātham vā pippalyādi prativāpaṃ ūṣaṇanimvakaṣāya yocr anyatamena santarppaṇaṃ | kaphasarvvavyādhiharam iti madanaphalam uktaṃ |
jīmūtakakusumacūrṇṇam vā pūrvvavad eva kṣīreṇa nivṛtteṣu yavāgūṃ romaseṣu | santānikām vāc nirllomaśeṣu | dadhyuttarakaṃ haritakapāṇḍuṣu | dadhi tat kaṣāyasaṃsṛṭāṃ surām vā paryāgateṣu | madanaphalamajja
vidhānavat kuṭajaphalamajjavidhānaṃ |
ikṣvākuckusumacūrṇṇam vā pūrvvavad eva kṣīreṇa |
dhāmārgavasyāpi madanaphalamajjā vidhānavad upayogaḥ ||
kṛtavedhanamadanaphalamajjapippalīmām vamanadravyaparibhāvitānām vahuśaś cūrṇṇam utpalādiṣu dattam āghrā ya vasati tattvanavavaddhadoṣeṣu yavāLgūmākaṇṭham pītavatsu ca dadyād iti | śirovirecanāny evaṃ pradhānatamāni bhavanti ||
bhavati cātra
kalkaiḥ kaṣāyaiḥ svarasaiś ca cūrṇṇair api ca vuddhimān |
peyalehyādibhojyeṣu vamanānyūpakalpayet ||

tri || ||

(From folio )
athāto virecanadravyavikalpavijñānīyam vyākhyāsyāmaḥ ||
aruṇābhan tṛvṛn mūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānas tilvakastvakṣu phaleṣv apic harītakī ||

snehāpayaḥ payassūktam iti prādhānyasaṅgrahaḥ |
teṣām vidhānaṃ vakṣyāmi yathāvad anupūrvvaśaḥ ||
vairecanadravyakaṣāyapītam mūlam mahattraivṛtamatra śucddhaṃ |
cūrṇṇīkṛtaṃ saindhavanāgarāḍhyam pibet tadamlair anilādhijuṣṭaḥ ||
svādukvāthairapicekṣor vvikāraiḥ paitteroge kṣīrayuktān nihanyāt |
drākṣārasatriphalākvāthacmūtrair yuktam pibet kaphajavyoṣagāḍhaṃ ||
trivarṇṇakatrikaṭukābhyānyuktaṃ lihyāc cūrṇṇan tadguḍenābhiyojyaṃ |
kvāthaprasthe kuḍavan tasya dadyāt yuktyā dadyān nāgaraṃ saindhavañ ca ||
pacet sarvvaṃ yāvadetad ghanaṃ syāl lehībhūtan tatprayojyaṃ tatas tu |
tṛvṛtkalkonāgarārddhena yuktaḥ sasaindhavo mūtrayuktastu peyaḥ ||
sametṛvṛn nāgare cābhayāñ ca dadyād arddham pūgaphalaṃ sadāruḥ |
viḍaṃgasāraṃ marica vaiṣayogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ ||
vairecanadravyacūrṇṇasya bhāgas tataḥ kvāthaḥ sammitañcāsya tulyaṃ |
sumardditaṃ sarppicṣā tacchritena tatkvāthośmasveditā varttitañ ca ||
pākaprāpte phāṇitaṃ cūrṇṇitāktaṃ kṣiptvā pakvaṃ cāvatāryā pramādāt |
śītīkṛtvā modakaṃ saurabhājyaṅ kuryād evam bhaśṭhakṣyakalpā samāsān |
mudgānām vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ sadhṛtaḥ saindhavāḍhyaḥ ||
virecayed vaidaleṣv eṣu kalpaḥ kāryās tajñair vvāmanīyeṣu caiva ||
ikṣurdvicdhā pāṭayitvāvalipya tṛvṛt kalkaiḥ pravisandhāya cāpi |
paktvā samyak puṭapākaṃ krameṇa khādecchītaṃ pittarogābhibhūtaḥ ||
vairecanikaniḥkvātha bhāgāḥ śītās tracyo mitāḥ |
dvau phāṇitasya tāṃ sarvvā nyūnaragnāvadhiśrayet ||
tatsādhusiddham vijñāya śītī kṛtvā nidhāpayet |
kalaśe kṛtasaṃskāre vibhajyantu himāhimau ||
ūrddhvañ jātarasaṃ māsād āsavaṃ madhugandhikaṃ |
mātrayā prapibet prātaḥ tataḥ samyag viricyate ||
vairecanikaLmūlānāṃ kvāthe māsān susādhitān |
sudhautaṃ tatkaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ ||
avakṣudyaikataḥ piṇḍāṃ kṛtvā śuṣkāṃ sucūrṇṇitāṃ |
śālitaṇḍulacūrṇṇantu samyak svinnaṃ suśītalaṃ ||
tasya piṣṭasya bhāgām̐strīn kiṇvabhāgavimiśritān |c
maṇḍodakārthe kvāthan tu dadyāt tat sarvam ekataḥ ||
nidadhyāt kalase tāntu surāñ ca tarasām pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
mūlāni tṛvṛtācdīnām prathamasya gaṇasya ca |
mahataḥ pañcamūlasya bhārggī śārṅgaṣvayor api ||
triphalām vacām ativiṣāṃ sudhāhemavatīn tathā |
saṃhṛtyaitāni sarvvāṇi kuryād bhāgācvubhau pṛthak ||
kuryān niḥkvātham ekasmin ekasmin cūrṇṇam eva ca |
tena kvāthena bahuśo viśuddhāṃ bhāvayed yavān ||
śuṣkāṇām mṛdubhṛṣṭānān teṣām bhāgās trayoc mitāḥ |
caturtham bhāgam āvāpya cūrṇṇam apyatra kīrttitaṃ ||
kalase prakṣiyedvidvān tatas tan tadanantaraṃ |
teṣām eva kaṣāyeṇa śītenābhiprapūrayet ||
pūrvvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hitaṃ |
pūrvvokta varggam āhṛtyaL dvidhā kṛtvaikam etayoḥ ||
bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāṃ sahākṣipet |
ajaśṛgyāḥ kaṣāyeṇa tenābhyāsicya sādhayet ||
susiddhāṃ cāvacāryaitām oṣadhibhyo vimokṣayet |
vimṛdya satuṣān etān tatastāṃ pūrvvavadyavāṃ ||
pūrvvoktauṣadhabhāgasyac cūrṇṇaṃ datvā........... |
tenaiva sahayūṣeṇa kalase pūrvva sukṣipet ||
jñātvā jātarasañ cāpi tattuṣodakam āpnuyāt |
tuṣodasauvīrakayor vvidhir eṣa prakīrttitaḥ ||
cṣaḍrāttrāt saptarātrād vā te ca peye sure smṛte |
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ ||
mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtāḥ |
virecayed āśupītācguḍenotkārikā kṛtā ||
leho vā sādhitaḥ samyak snuhīkṣīrasurāghṛtaiḥ |
vibhāvitā snuhīkṣīrepippalyo lavaṇāni ca ||
cūrṇṇaṅkampilyakasyāpi tat pītaṅ guḍickākṛtaṃ |
cūrṇṇaṅkampilyakasyāpi tatpītaṅguḍickākṛtaṃ |
harītakī viḍaṅgāni saindhavan nāgaran tathā ||
marīcāni ca tat sarvvaṅ gomūtreṇa virecanaṃ |
harītakīm bhadradāru kuṣṭhaṃ pūgaphalan tathā ||
saindhavaṃ śṛṅgaverañ ca gomūtreṇa virecanaṃ |
nīlīphalanāñ cūrṇṇantu nāgarābhayayos tathā ||
līḍhvā guḍaiṇa salilam paś cād uṣṇam piven naLraḥ |
pippalyādi kaṣāyeṇa pibet piṣṭāṃ harītakīṃ ||
saindhavopahitāṃ samyag eṣa yogo virecanaḥ |
triphalā sarvvarogaghnī ghṛtabhogena mūrcchitā ||
vayaḥ saṃsthāpanañ cāpi kuryāt satatasevitā |
harītakī bhakṣyamāṇā nāgareṇa guḍena vā ||c
saindhavopahitā vāpi sātatyenāgnidīpanī |
vyoṣaṃ trijātakam mustā viḍaṅgāmalake tathā ||
navaitāni samānāni tṛvṛdaṣṭagāṇāni vā |
suślakṣṇacūrṇṇitānīhac gāḍitāni vimiśrayet ||
ṣaḍbhiś ca śarkkarābhāgair īṣat saindhavamākṣikaiḥ |
piṇḍīkṛtam bhakṣayitvātataḥ śītāmbu pāyayet ||
avipattirayaṃ yogaḥ praśastaḥ pittacrogiṇāṃ |
kṣārānupānam bhoktavyo vātaślemarturair nnaraiḥ ||
bhakṣyarūpasadharmmatvād āḍhyeṣveva vidhīyate |
avekṣyasamyagrogādīn yathāvadupayojayet ||
saptalāṃ śāṅkhicnīn dantīn tṛvṛd āragvadham vacāṃ |
mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca ||
kīrṇṇan tenāthacūrṇṇena mālyaṃ vasanam eva vā |
khṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe virecanaṃ sādhu niyojanīya

iti || ||

(From folio )
athāto dravadravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ ||
pānīyam āntarīkṣyam anirddeśyarasam amṛtaṃ jīvanan tarppaṇan dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatacmañ ca ||
tad evāvanau patitam anyatamam upalabhyate | nadīsarastaḍāgakūpavāpīpraśravaṇodbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate |
tatra lohitakapilapā-cṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyā yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante ||
tat tu na samyak pṛthivyādīnāmanyo 'nyānu-cpraveśakṛtaḥ sa khalūdakaraso bhavatyutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa || tatra svalakṣaṇodakaguṇabhūyiṣṭhāyām madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlaṃ|c pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ| vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyanilaguṇabhūyiṣṭhāyāṅ kaṣāyaṃ | ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam ity atas tat pradhānam avyaktarasatvāt tat peyam āntarīkṣālābhe |
tatrānta-Lrikṣañ caturvvidhaṃ || tadyāthā | dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam akuthitam avidagdhaṃ | rajatabhājanopahitaṃ varṣati deve kucrvvīta sa cet muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyaṃ | varṇṇānyatāsitthaprakledo vā tatsāmudram iti vidyāt | tan nopādeyaṃ | sāmudracm apy āśvayuji māsi gṛhītaṃ gāṅgavad bhavati | tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmmyatalaparibhraṣṭam anyair vvā prayogair ggṛhītaṃ śailabhājacne śailavan mṛnmaye vā pātreṣv anuguptan nidadhyāt | tat sarvvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍāgac m prāsravaṇam audbhijaṃ cauṇṭyam iti ||
tatra varṣāvarṣāsvāntarikṣamaudbhijaṃ vā seveta mahāguṇatvā-t | śaradi sarvvam prasannatvāt | hemante sārasan tāḍāgam vā | vasante kaupaṃ cauṇṭya prāsrāvaṇam vā | grīṣme 'pyevaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvvaṃ eva |
kīṭamūtrapurīṣāṇḍaśava-Lkothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ ||
yo 'vagāheta varṣāsu pivedvāpi navañ jalaṃ |
sa vāhyābhyantarān rogān labhate kṣipram eva tu ||
tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ raviśaśikiraṇāni-clair vvātijuṣṭāṃ gandharasopasṛṣṭan tad vyāpannam iti vidyāt | sparśarasarūpagandhavīryavipākāḥ | doṣāḥ ṣaṭ kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ c| paṅkasikatāśaivālavāhulyādvikṛtavarṇṇatā rūpadoṣaḥ | vyaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktan tṛṣṇāgauravaśūlakaphaprasekānā-cpādayati sa vīryadoṣaḥ | yad upayuktaṃ cirād vipacyate viṣṭambhayati sa vipākadoṣaḥ || ta ete āntarikṣe doṣā na bhavanti |
vyāpanne cāgnikvathanaṃ sūryātapanam ayacm piṇḍataptanirvvāpaṇam vā prasādhakam bhavati
saptakaluṣasya prasādhakāni bhvanti | tad yathā || katakagomedakavisagranthiparṇṇīmūlaśevālavastrāṇimuktāmaṇiśceti ||
saptaśītīkaraṇāni bhavanti | tad yathā || pravātasthāpanam dakaprakṣepanaṃ yaṣṭibhrāmaṇam vyajanaṃ | L vastroddharaṇaṃ | vālukāprakṣepaṇaṃ sikyāvalam vanañ ceti ||
pañca nikṣepaṇāni bhavanti | tad yathā | phalakaṃ tryaṣṭakaṃ muñjāvalayaṃ dakamañ cikāśikyakañ ceti |
nāgapuṣpacampakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti ||
sugandhavispaṣṭarasaṃ csuśītan tarṣanāśanaṃ |
acchaṃ laghu ca hṛdyañ ca toyaṅ guṇavad ucyate ||
tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvvābhimukhā na praśasyante gurūdakatvāt | dakṣicṇābhimukhā nātidoṣalā bhavanti | sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhavā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavāḥ krimīn | mahendraprabhavāḥ ślīcpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś cārśāṃsy upajanayanti | tatra pāriyātraprabhavā valārogyakarā iti ||
nadyaḥ śīcghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
gurvvyaḥ śaivālakaluṣajalaudyāmandagāś ca yāḥ ||
tatra sarvveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi śaity alāghavam adhikam bhavati |
śaity añcāparo guṇa iti ||
divārkkakiraṇair jjuṣṭaṃ juṣtam indukarair nniśi |
arūkṣam anabhiṣyandi-Ltattulyaṃ gaganāmbunā ||
gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣan tataḥ paraṃ ||
raktoghnaṃ śītalaṃ hlādi jvaradāhastṛṣāpahaṃ |
mūrcchāpittoṣmadāheṣu viṣe rakte mādatyaye ||
bhramaklamaparīteṣu tamake vamathau tathā c |
ūrddhage raktapitte ca śītamambhaḥ praśasyate ||
prārśvaśūla pratiśyāye vātaroge galagrahe |
ādhmāte stimite kāṣṭhe sadyaḥśuddhe navajvare ||
hikkāyāṃ snehapīte ca cśītāmbu parivarjjayet |
arocake pratiśyāye pramehaś ca yathau tathā ||
mande 'gnāvudare koṣṭhe jvare netrāmayeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret ||
ccandrakāntabhavam vāri pittaghnam vimalaṃ smṛtam |
sakṣāramprāyasaḥ kaupan nādeyaṃ kīrttitantathā||
tāḍākam vātalaṃ rūkṣaṃ sārasañ caiva tādṛśaṃ |
autsam asmasacm āśleṣāduṣṇaṃ pittena śasyate ||
sarvvadā sarvvadoṣeṣu pathyam prāsrāvaṇam payaḥ |
avidāhy udbhijaṃ toyam pittaghnam madhuraṃ smṛtaṃ ||
kaphamedonilaharaṃ dīpanaṃ vastiśodhanaṃ |
śvāsakāsajvaraharam pathyam uṣṇodakaṃ sadā ||
Ldīpanī pācanī laghvī pathyā vastiviśodhanī |
vātānulomanī peyākṣat pipāsaharā smṛtāḥ ||
kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api |
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ ||
prīṇanaḥ cprāṇajananaḥ śvāsakāsakṣayāpaḥ |
vātahantāśramaharo hṛdyo māṃsarasaḥ smṛtaḥ ||
khalāḥ khalayavāgvaś ca rāgaṣāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyacnte vaidyavākyataḥ ||
yad ākāraṇam āsādya bhoktṝṇāṃ cchandato 'pi vā |
anekadravyayonitvāc chāstra-tas tām vinirddiśet ||
snigdhaṃ svādu rasaṃ hṛdyaṃ ... vṛṃhaṇam valavacttaraṃ |
vṛṣyam pittapipāsāghnaṃ nālikerodakaṅ guruḥ ||
(From folio ) (From folio )
gavyamājan tathā coṣṭramāvikaṃ māhiṣañ ca yat |
aśvāyāś caiva nāryāś ca... nāgyoś caiva tuc yat smṛtaṃ ||
tatvanekauṣadhirasaḥ prasādakṣīratāṅ gataḥ |
sarvvaprāṇabhṛtān tasmāt sātmyaṃ kṣīramiho-cyate ||
... gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulmodaramūrcchābhramamadapipāLsāpāṇḍurogārśa udāvarttātīsārayonirogagarbhbhāsrāvaśramaklamaharam valyaṃ vṛṣyaṃ rasāyanaṃ medhyaṃ vyājīkakaraṇaṃ sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || ...thāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyām akarśitānāṃ ca pathyatamam ||
dīpanaṃ laghu saṅgrā-chi... viśeṣañ cātra me śṛṇu ||
ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt |
nātyambupānādvyāyāmātsarvvadoṣaharam payaḥ ||
rūkṣoṣṇaṃ lavaṇaṅ kiñcid auṣṭraṃ svādurasaṃc laghu |
śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ ||
āvikaṃ madhuraṃ snigdhaṃ guru pittakaphapahaṃ |
pathyaṃ kevalavāteṣu kāse nilasambhave ||
mahābhiṣyacndi madhuraṃ māhiṣam vahniśādanaṃ |
nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guru ||
uṣṇamaikasaphaṃ balyaṃ śākhāvātaharaṃ payaḥ |
madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu ||
nāryās tu madhruaṃ stanyaṅ kaṣāyānurasaṃ himaṃ |
nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ ||
L
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru |
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ ||
payo 'bhiṣyandi gurvvīīmaṃ prāyasaḥ parikīrtitaṃ |

payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || 61 ||
tad evoktaṃ laghutaraṃ mandābhiṣyandi ca śritaṃ ||
varjayitvā striyāḥ stanyam mam eva hi tadhictaṃ ||
dhāroṣṇan guṇavat kṣīraṃ viparītamato 'nyathā ||
aniṣṭam amlagandhañ ca vivarṇṇam virasan tu yat |
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet ||
dadhi tu sṛṣtacmūtrapurīṣañ gurūm śleṣmabhiṣyandi śleṣmapittaśophavarddhanaṃ kārśyāpahaṃ rocanam maṅgalyañ ca ||
tad uta sāraṃ grāhyam anabhiṣyandi ca |
saraḥ kaphamedaśukrakṛt |
tridoṣacm mandajātaṃ ||
takraṅ kaṣāyānurasamuṣṇavīryam atīsāragaraghnaṃ laghuśukravalāsakṣayakaramarśoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ |
vāte 'mlasaindhavopetaṃ svādu pitte saśarkkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutaṃ ||
grāhiṇī vātalā Lrūkṣā vijñeyā takrakūcikā |
tadvat kirātam mathitaṃ bṛṃhaṇaṃ kṣīram āraṭaṃ ||
navanītan tu sukumāramadhuram amlānurasaṃgrāhi vraṇaśophārdditāpahaṃ |
ghṛtan tu śītavīryam madhuram abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojacs tejobalakaram āyuṣyaṃ vṛṣyam medhyam vayasthāpanañ ca kṣuṣyam pāpopaśamanaṃ rakṣoghnañ ceti |
sarppiḥ purāṇan timirapra pratiśyāyasyāpi pratiśyāvāsti3 tiśyāśvāsakāsanut |
mūrcchākuṣṭhacviṣonmādagrahāpasmāranāśanaṃ ||
vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ |
vikalpānavaśiṣṭānāṃ kṣīravīryāt samādiśet ||
(From folio )
tilatailaṃ madhuraṃc tiktānurasan tīkṣṇam anila valāsakṣauakaram aśītam pittajananaṃ | yoniśiraḥ śūlapraśamanan tathā chinnabhinnakṣatāgnidagdhapiccitabhagnacyūtāvamathictahatavyāḍavidaṣṭapatanaprabhṛtiṣu pariṣekābhyaṅganayoḥ praśastam iti ||
tad vastiṣu ca pāne ca nasye karṇṇādipūraṇe |
annapānavidhau cāpi prayojyam vātaśāntaye ||
nimvātasīkusumbhasarṣapapīlukaraṅgudīśigrusuvarṇṇalāphalatailāni tīkṣṇa kaṭukānyuṣṇavīLnyāṇi krimikaphamehopaharaṇāni ||
atimuktakapilākṣatrapuservvārukuṣmāṇḍakatailāni |
madhurakaṣāyāṇi kaphapittapraśamanāni ||
(From folio )
turuvakakarkkoṭakatailamadhurakaṣāye tiktānurase krimikaphakucṣṭhamedodarahare ca ||
saraladevadāruśiṃśapāgurusārasnehāḥ | tiktakakaṭukaṣāyāduṣṭavraṇacśodhanāḥ krimikaphakuṣṭhaharāś ca ||
grāmyānūpaudakānāṃ sarvve doṣaghnāś cāgnidīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti |
yāvantaḥc sthāvarasthā vā hārāḥ samāsena prakīrttitāḥ |
sarvve tailaguṇā jñeyāḥ sarvve cānilanāśanāḥ ||
kṣaudran tu madhuraṅ kaṣāyānurasaṃ rūkṣaṃ laghusukumāraṃ | sandhānīyaṃ ropaṇaṃ lekhanañ cakṣuṣyam varṇyaiśvaryam viṣaghnaṅ kṛmicchardyatīsāramehapittakaphapraśamanaṃ sāLgrāhikaṃ prahlādanaṃ
tat tu trividhaṃ mākṣikaṃ pauttikaṃ bhrāmaraṃ pūrvva pūrvva laghutaraṃ | tatpurāṇam pradhānam anamlañ ca |
nānādravyebhyo viruddharasavīryaviṣapuṣparasapānāt makṣikāsambhṛtatvāc ca uṣṇopacārayogavāhi ca || bhavati cātra ||
uṣṇaicr vvirudhyate sarvam viṣānvayatayā madhu |
uṣṇārttam uṣṇam uṣṇe vā tan nihanti viṣaṃ yathā ||
ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanācṅ kaphakarāś ceti ||
snehaprasādamādhuryaguṇotkarṣaprakārakaḥ |
kāntārakādvaraḥ pauṇḍraḥ pauṇḍrakādvaṃsakovaraḥ ||
śarkkarāsamavīryas tu dantaniṣpīḍito rasaḥ |
gurur vidāchī viṣṭambhī yāntrikas tu prakīrttitaḥ ||
phāṇitam madhuram abhiṣyandi bṛṃhaṇaṃ | śukrakaraṃ pittaghnañ ca |
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ | pittaghnacṅ kaphakaro vṛṣyaś ca ||
matsyaṇḍikākhaṇḍaśarkkarā vimalā uttarottare ca śītasnigdhagurusara2madhurāraktapittapraśamanāś ceti ||
yathā yathaiṣām vaimalyam madhuratvan tathā tathā |
snehalāghavaśaityāni saratvañ ca tathā tathā ||
madhuśarkkarā charddyatīsāraLharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt sasnehā guḍaśarkkarā
kaṣāyaśītamadhuraḥ satiktāyāvaśarkkarāḥ |
tṛṣṇā śoṇitapittadāhaśamanīsāmānyataḥ sarvveṇa sarvvam pittaharaṃ ||
madhyam acmlan dīpanaṃ rocanam vikāsi sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
mādvīkam avidāhitvāt madhurānurasas tathā |
raktapitte tu satatam budhair nna pratiṣidhyate ||
tasmācd alpāntaraṅ kiṃcit khārjjūram vātakopanaṃ |
(From folio )
kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
tadvat pakvarasaṃ sīdhur bbalavarṇṇakaraḥ paraḥ ||
mākṣikaḥ pāṇḍurogaghno vṛṣyacḥ saṅgrāhiko laghuḥ ||
jāmbavo baddhaniṣyandas tauravo vātakopanaḥ |
tīkṣṇaḥ surāsavo dyo mūtralaḥ kaphavātahā ||
madhuro guḍamaireyaś cchaidī madhvāsavo laghuḥ |
valyaḥ picttasaho vṛṣyo dyaścekṣurasāsavaḥ ||
prajaraṇo 'riṣṭarasaḥ kaphahā bhuktapācanaḥ |
ariṣṭāsavasīdhūnāṃ guṇān karmmṇi cādiśet ||
yathāsvauṣadhasaṃskāram avekṣya kuśalo bhiṣak |
kāsārśo grahaṇīdoṣa pratiśyāyavināśanī ||
svedamūtrakaphāstanyaraktamānsakarī surā |L
vamya rocakahṛtkukṣi todaśūlapramarddanī ||
prasannā vātagulmā'rśo vivandhānāhanāśanī |
grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ ||
vahuso hṛtasāratvād viṣṭambhīdoṣakopanaḥ |
navam madyam abhiṣyandi guruvātādikopanaṃ ||
sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ |
raktapittaharaṃ śuktaṃ cchedi śuktavipācanaṃ ||
tadvat tadāśrutaṃ sarvvaṃ rocanan tu viśeṣataḥ |
tuṣāmvu dīpanaṃ hṛdyam uktaṃ saucvīrakan tathā ||
dhānyāmlan dhānyayonitvāt prāṇadhāraṇam amlatvād vātaghnam vidāhitvāt pittakaraṃ kaphaghnam va hiḥ śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijananaṃ samucdrāntasaṃśritānāṃ ca janānām paraṃ sātmyaṃ ||
tasyānekaprakārasya madyasya rasavīryataḥ |
saukṣmyādauṣṇāc ca taikṣṇyāc ca vikāsitvāc ca vahninā |
sametya hṛdaye prāpya dhamacnīm ūrdhvam āgataṃ |
vicālyendriyacetāṃsi vīryam madayate
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
sāndhike saucadākṣiṇyaharṣamaṇḍanavat sthitaḥ |L
vātike jāyate tīkṣṇaḥ paittike śīghram eva tu ||
rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ |
kalahaṃ sānavasthānaṃ karoti puruṣe madaḥ |
asaucanidrāmātsaryam agamyagamanaḥ sadā |
asatyabhāṣaṇañ cāpic kuryād vai tāmase madaḥ |
tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
śodhanaṃ kaphavātaghnaṃ śṛṇu tasya viśeṣaṇaṃ |
ānāhaśophagulmeṣu pāṇḍuroge tu māhiṣaṃ |
śophaghnamājamaurabhraṃ kāsaśvāsaviṣāpahaṃc |
āśvaṅ kaphaharaṃ mūtraṃ krimidardruṣu śasyate ||
tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet |
arśoghnaṅ kārabhaṃ mūtram mānuṣantu viṣāpahaṃ ||
dravadravyāṇi sacrvvāṇi kīrttitāni samāsataḥ |
deśakālavibhāgajño nṛpateḥ karttum arhati

iti |

(From folio )
athāto 'nnapānavidhim vyākhyāsyāmaḥ ||
dhanvantarimabhivādya suśruta uvāca || bhagavan prāgabhihitam prāṇināṃ mūlam āhāro valavarṇṇaujasāñ ca saḥ ṣaṭsu raseṣvāyatto rasāḥ Lpunardravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sātmyañ ca | vrahmāder api ca lokasyāhāraḥ sthityutpattihetur āhārādevābhivṛddhirvvalamārogyavarṇendriyaprasādaś ca | tathā hyāhāravaiṣampādasvāsthyan tasyāsitacpītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpaprabhāvasya pṛthak pṛthak dravyarasavīryavipākakarmmecchāṃ jñātuṃ na hy anavavuddhadravyasvabhāvā bhiṣacjo roganigrahaṅ karttuṃ samarthā ity āhārāyattāś ca prāṇino yasmāttasmād annapānavidhim upadiśat tu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ || atha kha-clu vatsa suśruta ||
tatra lohitakaśālikalamakakarddamakapāṇḍukasugandhakasakunāhṛtakuṣmāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhraśūkadīrghaśūkakāñcacnakahāyanakadūṣīmahākhyaprabhṛtayaḥ śālayaḥ ||
madhurā vīryataḥ śītā vipākā kaṭukāḥ smṛtāḥ | pittaghnālpānilakaphaḥ snigdhā vaddhālpavarccasaḥ ||
teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
tasmād alpāntaraguṇāḥ Lkramaśaḥ śālayo pare ||
ṣaṣṭikakāṅgakamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakedāraprabhṛtayo vrīhayaḥ ||
rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ | śālīnāṅguṇataś cāpi c samānā vaddhavarccasaḥ ||
ṣaṣṭikaḥ pravaras teṣāṅ kaṣāyānuraso laghuḥ | mṛduḥ snigdhas tridoṣaghnaḥ sthairyakṛdvalavarddhanaḥ ||
rasato madhuragrāhī tulyo lohitaśālicbhiḥ | śeṣās tv alpāntarās tv asmād vrīhayaḥ kramaśo guṇaiḥ ||
kṛṣṇavrīhiśālāmukhalāvākṣajātumukhanandīmukhatvaritakakurkkuṭāṇḍakapārāvatakapāṭalāprabhṛctayo vrīhayaḥ ||
kaṣāyamadhurāḥ pāke madhurā vīryato 'himāḥ | alpābhiṣyandinastulyāḥ ṣaṣṭikair vvalavarddhanāḥ ||
kṛṣṇavrīhirvvarasteṣāṃ kaṣāyamadhuro laghuḥ | tacsmād alpāntare guṇāḥ kramaśo vrīhayo 'pare ||
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | kaṣāyā vaddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | kiñcitsatiktamadhurāḥ pavanānalavarddhanāḥ ||
kaidārā madhurā vṛṣyā baLlyāḥ pittanivarhaṇāḥ | īṣatkaṣāyālpavalā guravaḥ kaphaśukralāḥ ||
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | avidāhino vātaharā valyā mūtravivardha-nāḥ ||
śālayaś chinnarūḍhā ye rūkṣā vaddhālpavarccasaḥ | tiktāckaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
vistareṇāyamuddiṣṭaḥ śālivarggo hitāhitaḥ | tadvat kudhāny amudgānām māṣādīnāñ ca vakṣyate ||
(From folio )
koradūcṣaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhakuravindakasaka varūkatolaparṇṇāmukundakaveṇuyavaprabhṛtayaḥ kudhānyavicśeṣāḥ ||
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
śleṣmaghnā vātaniṣyandā vātapittaprakopanāḥ ||
kaṣāyamadhūrāḥ śītāsteṣāṃ pittasapāḥ smṛtāḥ |
sakoracdūṣaṇāmākonīraś caiva śāntanuḥ ||
kṛṣṇāraktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syūḥ snigdhāḥ kaphaharāḥ sarāḥ |
madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭha varakaḥ samukundakaḥ ||
rūkṣā veṇuyavā jñeyā vīryoṣṇā kaṭupāLkinaḥ |
vaddhamūtraḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
mudgavanamudgasūramukuṣṭhakalāyahareṇvāḍhakīsatīnā vaidalāḥ ||
kaṣāyamadhurāḥ śītā kaṭupākā nilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
nātyarthavātalācsteṣām mudgādṛṣṭhi prasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
vipāke madhurāḥ pro ktā masūrā vaddhavarccasaḥ |
maukuṣthakāḥ krimiharāḥ kalāyāḥ pracūcrānilāḥ ||
hareṇava satīnāś ca vijñeyābhinnavarccasaḥ |
ṛte mudgam asūrābhyām anye cādhmānakārakāḥ ||
māṣo gururbbhinnapurīṣamūtraḥ snigdho 'tha vṛṣyo madhuro 'niclaghnaḥ |
santarppaṇaḥ stanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca ||
kaṣāyabhāvān na purīṣabhedī na mūtralo naiva lavāsa karttā |
svādurvripāke madhuronasāndraḥ sacntarppaṇastanyarucipradaś ca ||
māṣaiḥ samānaṃ phalam ātmaguptam uktañ ca kākāṇḍuphalaṃ tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭūrvvipāke kaphamārutaghnaḥ |
śikrāśmarīgulmanisūdanaś ca sāṅgrāhikaḥ pīnasakāsaLhantā ||
ānāhamedo gudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarās tathoṣṇaḥ |
tilo vipake kaṭūko valiṣṭhaḥ snigdho cvraṇo lepana pathyād uktaḥ ||
dantyo 'gnimedhājanano 'lpamūtraḥ svaryo 'tha keśyo 'nilahā guruś ca |
tileṣu sarvvaṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarās tathānye ||
yavacxkaṣāyo madhuro himaś ca kaṭur vvipāke kaphapittahantā |
vraṇeṣu pathyāstilavac ca nityaṃ pravṛddhamūtro vahuvātavarccāḥ ||
sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilaḥ sthūclavilekhanaś ca |
medo 'nilastṛtṛraṇo 'tha rūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
ebhir gguṇair hīnataraiś ca kiñcid vidyād yavebhyo 'pi yavān aśeṣān |
godhūcma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca ||
snigdho 'tha śīto 'nilapittahantā sandhānakṛc chleṣmakaraḥ saraś ca |
rūkṣaḥ kaṣāyo viṣaśokhaśukravalāsadṛṣṭikṣayakṛdvidāhī ||
kaṭurvvipāke madhuraś ca simvaḥ prabhinnaviṇmārutapittalaś ca |L
śitāśitā pītakinaḥ kuvarṇṇā bhavanti ye 'nyekisarāś ca simvāḥ ||
yathoditas te guṇataḥ pradhānā jñeyās tathārddrā rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavāś ca śimbāḥ ||
jñeyā vipāke madhurā rase ca valapradāḥ pittanibarhaṇāś ca |
vidāhavantaś ca bhṛśañ ca rūkṣā viṣṭabhya jīryanty anilapradāś ca ||
rucipradāś caiva sudurjjarāś ca sarvvāḥ smṛtā vaidalikāś ca śicmbāḥ |
kaṭur vvipāke madhurānilaghno vidāhibhāvādahitaḥ kusumbaḥ ||
uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke |
pāke rase cāpi kaṭupradiṣṭac ssiddhārthakaḥ śoṇitapittakopī ||
snigdhoṣṇatiktaḥ kaphavātahantā tathā guṇaś cāśitasarṣapo pi ||
anārttavaṃ vyādhihatam aparyāgatam eva ca |
abhūmijan navamvācpi na dhānyaṅ guṇavat smṛtaṃ ||
navan dhānyam abhiṣyandi laghu samvat saroṣitaṃ |
vidāhi guru viṣṭambhi virūḍham vātakopanaṃ ||
śālyādeḥ sarṣapāntasya dvividhasyāsya bhāgaśaḥ |
kālapramāṇasaṃskāro mātrā cāsmin parīkṣyate ||
ata ūrddhvam māṃsavarggam upadekṣyāLmaḥ || tatra jaleśayā anūpā grāmyāḥ | kravyabhuja | ekasaphajāṅgalāś ceti | ṣaṇmāṃsavarggā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpajāṅgalāś ca | tatra jāṅgalavarggo 'ṣṭavidhaḥ | tatra jaṃghālā viṣkirāḥ pranudā cguheśayāḥ prasahāḥ parṇṇamṛgāḥ | vileśayā grāmyāś ceti || teṣañ jaṅghālaviṣkirau pradhānatamau |
tatra jaṅghalā eṇahariṇarkuraṅga ṛṣya rālakṛtamālaśalabhacśvadaṃṣṭrīcāruṣkavṛṣatemṛgamātṛkāprabhṛtayaḥ kaṣāya madhurā laghavo vātapittaharāstīkṣṇā vastiviśodhanāḥ ||
kaṣāyamadhurā hṛdyaḥ pittāsṛkkapharogahā |
csāṅgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
madhuro madhuraḥ pāke doṣaghno laghudīpanaḥ |
śītalo vaddhaviṭmūtraḥ sugandhir hariṇaḥ smṛtaḥ ||
...
...
lāvatittirikapiñjalavarttīrakavarttakavātīkācakorakala-viṅkamayūrakrakaropacakrakakukkuṭā viṣkirā laghavaḥ |
śītalāmadhurāḥ kaṣāyā doṣaśamanāś ca ||
sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
lāvaḥ kaṭuvipākaś ca-L sannipāteṣu pūjitaḥ ||
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiriḥ sarvvadoṣaghno grāhī varṇṇaprasādanaḥ ||
raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
vātapittaharā vṛṣyā cmedhāgnibalavarddhanāḥ |
laghavaḥ krakarā hṛdyās tathāś caivopacakrakāḥ ||
kaṣāyaḥ svādulavaṇaḥ svaryaḥ keśyo rucipradaḥ |
mayūraḥ svaramedhāgnir ddṛkchrotrecndriyadārḍhyakṛt ||
snigdhoṣṇo 'nilahā vṛṣyaḥ svedaḥ svarabalāvahaḥ |
bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ ||
kapotapārāvatabhṛṅgarājaparabhṛtayacṣṭīmakakuliṅgagokṣvelakaḍiṇḍimāṇaśatapatramātṛliṅgabhedāśiśukasārikāvaggulīlaṭvāladūṣakasūgṛhākhañjarīṭakadātyūhaprabhṛtayaḥ pranucdāḥ ||
kaṣāyamadhurā rūkṣāḥ phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītā baddhamūtrālpavarccasaḥ ||
sarvvadoṣakaras teṣām bhedāsī maladūṣaṇaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
raktapittapraśamanaḥ kaṣāyaviṣado pi ca |
rasato madhuraś cāpi guruḥ Lpārāvataḥ smṛtāḥ ||
kuliṅgo madhura snigdhaḥ kaphaśukravivarddhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
siṃhavyāghratarakṣvṛkṣakadvīpimārjjārasṛgālamṛgervvārukaprabhṛtayo guheśayāḥ ||
madhucrā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hite nityaṃ netraguhye ca rogiṇāṃ ||
kākakaṅkakurarabhāsasamaghātyullūkacīrillaśyenaprabhṛtayaḥ cprasahāḥ ||
ete siṃhādibhiḥ sarvve samānā vāyasādayaḥ |
rase pāke ca vīrye ca viśeṣāc choṣiṇo hitāḥ ||
madgumūṣikavṛkṣaśāyikavakkasapūtīghacsavānaraprabhṛtayaḥ parṇṇamṛgāḥ ||
madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasān tathā ||
śvāvicchalyakagodhācśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarppaprabhṛtayo vileśayāḥ ||
sāṅgrāhikāvaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svādukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
kaṣāyamadhuras teṣāṃ śaśaḥ piLttakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
(From folio )
durnnāmāniladoṣaghnāḥ krimidūṣīviṣāpahaḥ |
cakṣuṣyā madhurā rpāke sarppā medhākarāḥ smṛtāḥ ||
darvvīkarā dīpakaś ca teṣūktāḥ kaṭupākinaḥ |
madhurātyartha cakṣuṣyāḥ sarppā mecdhākarāḥ smṛtāḥ ||
aśvāśvataragokharoṣṭravastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
grāmyā vātaharāḥ sarvve vṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyān dīcpanā valavarddhanāḥ ||
nātiśīta gurū snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandi teṣāṃ pīnasanāśanaḥ ||
vṛṃhaṇam māṃsamaurabhraṃ pittaśleṣmākaraṅguruḥc |
medaḥ pucchodbhavaṃ vṛṣyam aurabhrasadṛśaṅ guṇaiḥ ||
śoṣakāsapratiśyāyaviṣamajvaranāśanaṃ |
gavyaṃ śramātyagnihitaṃ pavitram anilāpahaṃ ||
aurabhravatsalavaṇam māṃcsam ekasaphodbhavaṃ |
alpābhiṣyandivarggoyaṃ jāṅgalaḥ samudāhṛtaḥ ||
dūre janānunilayā dūre pānīya gocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
ānūpavaLrggas tu pañcavidhas tad yathā || kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāś ceti ||
tatra gajagavayamahiṣarurucamararohitavarāhakhaṅgagokarṇṇakālapucchakodranyaṅkukuraṅgaprabhṛtayaḥ kulacarāḥc paśavaḥ ||
vātapittaharāvṛṣyā madhurā rasapākayoḥ ||
śītāḥ snigdhāś ca valyāś ca mūtralāḥkaphavarddhanāḥ ||
virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣacṇaḥ |
svādvamlalavaṇas teṣāṃ gajaḥ śleṣmānilāpahaḥ ||
snigdhoṣṇalavaṇam vṛṣyam māhiṣan tarppaṇaṅ guruḥ |
nidrāpuṃstvavalaṣyandi varddhanam mānsadārḍhyakṛt ||
(From folio )
svecdanaṃ vṛṃhaṇam vṛṣyaṃ rocanan tarppaṇaṅ guruḥ |
snigdhaṃ śramānilaharaṃ vārāhaṃ balavarddhanaṃ ||
kaphaghnam khaḍgapiśitaṃ kaṣāyamanilāpahaṃ |
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇaṃ ||
haṃsasārasakroñcacakravākakurarakāraṇḍabakādambajīvañjīvakabakabalākāLpuṇḍarīkāplavaśarārīmadgukrośakākākṣapuṣkaraśāyikākunālakambukukkuṭikamegharāvasvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayocḥ ||
gurūṣṇasnigdhamadhuraḥ svaravarṇṇabalapradaḥ |
bṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
śaṅkhanakhaśuktiśambūkaballūraprabhṛtayaḥ kośasthāḥ ||
kūrmmakumbhīcrakarkkaṭa.........................prabhṛtayaḥ pādinaḥ ||
śaṅkhakūrmmādayaḥ svādurasapākānilāpahāḥ |
śītāḥ snigdhā- hitā pitte varccasyāḥ śukravarddhanāḥ ||
kṛṣṇakarkkaṭakasteṣācm balyaḥ koṣṇo 'nilāpahaḥ |
śuklaḥ sandhānakṛt sṛṣṭavimūtro 'nilapittahāḥ ||
matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasahasradantaprabhṛtayaḥ ||
nādeyā guravo matsyāL madhurāvatanāśanāḥ |
raktrapittaharās tūṣṇā vṛṣyā snigdhālpavarccasaḥ ||
kaṣāyānurasas teṣāṃ śaṣpaśaivalabhojanaḥ |
rohīta matsyau nātyarthaṃ raktapittaprakopanaḥ ||
sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
mahāhraideṣuc balinaḥ svalpe 'mbhasyabalāmatāḥ ||
timitimiṅgilakuliśakākamatsyabhir alanandīvara-makaragarggaracandrakamahāmīnarājamatsyaprabhṛtayaḥ sā-cmudrāḥ ||
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ ||
balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samucdrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
(From folio )
tasmād aty anilaghnatvād autso jñeyā guṇottaraḥ |
snigdhatvāt svādupākatvāt tayor vāpyo guṇādhikaḥ ||
nādeyā guravo c medhyo yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānān tu viśeṣeṇa śiro laghuḥ ||
adūragocarā yasmāt tasmād autsodapānajāḥ |
kiñcin muktvā śirodeśam atyarthaṅguravas tu te ||
adhastāṅguravo jñeyā matsyāḥ sāgarasambhavāḥ |
urovicaraṇāt teṣāṃ pūrvvam aṅgaṃ laghu smṛtaṃ ||
ity āLnūpo mahāsyandī māṃsavarga udīritaḥ ||
tatra śuṣkapūtidigdhaviddhasarppāparāddhajīrṇakṛśavālānām asātymacāriṇāñ ca māṃsāny abhakṣāṇi bhavanti || kasmāt vigatavyāpannāpariṇatālpāsampūrṇṇā yathārthakaratvād doṣakarāṇi bhavantic | ebhyo 'nyeṣām upanādeyam māṃsam iti ||
striyaś catuṣpadeṣu māṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || c ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatam bhavanti ||
tatra sthānādikṛtaṃ tu māṃsasya gurulāghavam upadekṣyāmaḥ | tad yathā raktādiṣu dhāctuṣūttarottarostathānyakṛtkāleyasakthikaṭipṛṣṭhacaraṇaśirāṃsi
uraskandhau sakthinī cāmapakvayoḥ ||
guravaś ca yathā pūrvandhātavaś ca yathottaraṃ |
pūrvva cbhāgo guruḥ puṃsām madhyabhāgaś ca yoṣitāṃ ||
urūgrīvā vihaṅgānām viśeṣeṇa gurū smṛtaṃ |
pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ ||
atīva rūkṣam mānsān tu vihaṃgānāṃ phalāśināṃ |
vṛṃhaṇaṃ māṃsam atyartham vihaṅgānām māṃsabhājināṃ ||
matyāśinām pittaharam vātaLghnan dhānyacāriṇāṃ |
jalajānūpajā grāmyā kradaikasaphās tathā ||
prahaa vilavāsāś ca tathā jaṅghālasaṃjñitāḥ |
pranudā viṣkirāś caiva laghavaḥ syur yathottaraṃ ||
alpābhiṣyandinaś caiva yathāpūrvvam atonyathā |
sarvaśarīrebhyaḥ pracdhānatamāvarttibhyām ādadyāt || pradhānālābhe madhyamavayasas tu mānsaṃ sadyaskam akliṣṭam upādeyam iti ||
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā |
cliṅgam praṇāṃ saṃskāro mātrā cāsmin parīkṣate || ||
ata ūrdhvaṃ phalāny upadekṣyāmaḥ || tad yathā || dāḍimāmalakavadarakolakarkandhukapitthamāctuluṅgām pramāṇaṃ mrāmrātakalakucakara marddanabhavyapiyālapārāvatavetraphalaprācīno malakatintiḍīkanīpakuśāmrāmlītakanāgaraṅgaprabhṛtīni |
etāny amlāny anilaṃ chanyur oṣṇād vipāke madhurāṇi ca ||
(From folio )
kaṣāyānurasas teṣāṃn dāḍiman nātipittalaṃ |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ ||
dvividhan tat tu vijñeyam madhurañ cāmlam eva ca |
tridoṣaghnaṃ madhuram amlam vātakaphāpahaṃ ||
amlaṃ samadhuran tiktaṃ Lkaṣāyaṃ kaṭukaṃ saraṃ |
cakṣuṣyaṃ sarvvadoṣaghnaṃ vṛṣyam āmalakaṃ phalaṃ ||
hanti vātan tad amlatvāt pittam mādhuryaśatyataḥ |
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikan tataḥ ||
karkkandhukolavaram amlam vātakacphāpahaṃ |
pakkvam pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ ||
purāṇaṃ bhagnaśamanaṃ śramaghaṃ laghudīpanaṃ |
sauvīraṃ vadaraṃ snigdham madhuram vātapittajit ||
kaṣāyaṃ svā cdu sāṃgrāhī śītaṃ siñcitikāphalam ||
āmam viṣaghnamasvarya kapitthaṃ grāhi vātalaṃ ||
kaphānilaharam pakvan madhurāmlarasaṅ guruḥ ||
śvāsakāsoruciharan cghnaṃ kaṇṭhaviśodhanaṃ |
laghvamlaṃ dīpanaṃ snigdham mātuluṅgam mudāhṛtaṃ ||
tvak tiktā durjjarās tasya vātakrimikaphāpahāḥ |
svādu śītaṅgurusnigdham māṃsam mārutapittacjit ||
medhyaṃ śūlānilaś ccarddikaphārocakanāśanaṃ |
dīpanaṃ laghu sāṅgrahi gulmārśoghnan keśa raṃ ||
pittam ārutakṛd vālam pittalam vaddhakeśaraṃ |
hṛdyam varṇṇakaram vṛṣyaṃ rucyam māṃsavalapradaṃ ||
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṅ guruḥ ||
pittāvirodhi sampakkvam āmraṃ śulraviLvarddhanaṃ ||
vṛṃhaṇam madhuraṃ valyaṃ guru viṣṭabhya jīryati |
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ ||
tridoṣaviṣṭambhakaraṃ lakucaṃ śukraduṣala la ṇa ṃ |
amlam tṛṣāpahaṃ rucyam pittakṛt karamarddakaṃ ||
vātapittaharaṃ vṛṣyam pipālaṃ guru śītalaṃ |
hṛdyaṃ svācdu kaṣāyāmlam bhavyam āsyaviśodhanaṃ ||
pittaśleṣmaharam grāhi guru viṣṭambhi śītalaṃ |
pārāvataṃ samadhuraṃ rucyam aty agnivātanut ||
garadoṣaharan nīpam prācīnāmalackan tathā |
vātāpahan tintiḍīkamāmaṃ pittavalāsakṛt ||
grāhyuṣṇan dīpanaṃ rucyaṃ sampakkvaṃ kaphavātanut |
amlīkāyā phalam pakkvan tadvad bhedi tu kevalaṃ ||
(From folio )
amlaṃ samadhuraṃ hṛdyacm viṣadam bhaktarocanaṃ |
vātaghnan durjarañ coktan nāgaraṅgaphalaṃ guruḥ ||
kṣīravṛkṣaphalajāmvūrājādanatodanandukavakuladhanvaśmantakaphalgupharūṣakacāṅgeruckapuṣkaravarttivilvaprabhṛtīnyetāni śītāni kaphapittaharāṇi ca ||
sāṃgrāhikāni rūkṣāṇi kayamadhurāṇi ca |
kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ ||
kaṣāyamadhuraṃ sāmlan nātimārutakopanaṃ |
atyartham vātalaṃ grāhi jāmvavaṅ kaphapittajit ||
snigdhasvādukaṣāyañ caL rākādanaphalaṃ guruḥ |
kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit ||
amloṣṇaṃ laghu sāṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
āmaṃ kaṣāyaṃ sāṃgrāhi tindukam vātakopanaṃ ||
vipāke guru sampakkvam madhuraṅkaphapittajit |
madhurañ ca kaṣāyañ cac snigdhaṅ grāhi ca vākulaṃ ||
sthirīkarañ ca dantānām viṣadam phalam ucyate |
sakaṣāyaṃ himaṃ svādu dhānvanaṅ kaphapittajit ||
tadvadgāṅgerukam vidyā aśmantakaphalācni ca |
viṣṭambhi madhuraṃ snigdham phalgu tarppaṇaṅ guruḥ ||
atyamlamīṣatmadhuraṅ kaṣāyānurasaṃ laghuḥ |
vātaghnam pittajanam āmam vidyāt pharūṣakaṃ ||
tad eva pakkvam madhucram vātapittanivarhaṇaṃ ||
vipāke madhuraṃ śītaṃ raktaprasādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṃ kaphakaraṃ phalaṃ |
kaphānilaharan tīkṣṇaṃ snigdhaṃ sāṅgrāhi dīpanaṃ c ||
kaṭutiktakaṣāyoṣṇam vālam vilvam udāhṛtaṃ |
tad eva vidyāt sampakvam madhurānurasaṅ guruḥ ||
vidāhi viṣṭambhakaran doṣakṛt pūtimārutaṃ ||
tālanālikerapanasamocaprabhṛtīni ||
svādupākarasānyāhur vvātapittaharāṇi ca |
valapradāni snigdhāni vṛṃhaṇāni himāni ca L ||
phalaṃ svādurasam teṣān tālajaṃ gurupittajit |
tad vījaṃ svādupākan tu mūtralaṅ kaphapittajit ||
nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalaṃ |
valamāṃsapradaṃ hṛdyam vṛṃhaṇam vastiśodhanaṃ ||
panasaṃ sakaṣāyam tu snigdhaṃ svādu himaṃ guru |
maucaṃcsvādurasam proktaṃ kaṣāyān nātitalaṃ ||
raktapittaharam vṛṣyaṃ rucyaṃ śleṣmakaraṅ guruḥ ||
drākṣākāśmaryamadhūkapuṣpakharjūraprabhṛtīni
raktapittaharāṇyāhur gurūcṇi ca ||
teṣān drākṣā sarā svaryā madhurā snigdhaśītalā |
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā ||
hṛdyaṃ mūtravivandhaghnam pittāsṛgdāhanāśanaṃ |
keśyaṃ rasāyacnam medhyaṅ kāśmaryam phalam ucyate ||
kṣatakṣayāpahaṃ hr̥dyam vṛṃhaṇaṃ śītalaṃ guru |
vṛṣyaṃ snigdhaṃ samadhuraṃ khā rjjuraṃ raktapittahṛt ||
vṛṃhaṇīyahṛdyacñ ca madhūkakusumaṅ guru |
vātapittopaśamanam phalan tasyopadiśyate ||
vātamākṣoḍātikamukulaniculaprabhṛtīni ||
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca ||
kaṣāyaṅ kaphapittaghnaṃ kiñcittiktaṃ rucipradaṃ |
Lhṛdyaṃ sugaṃdhi madhuraṃ lavalīphalam ucyate ||
vasiraṃ śītapākaṃ tu sāruḥ karanivandhanaṃ |
viṣṭambhi śītaṃ rūkṣaṅ ca vātapittaprakopanaṃ ||
vipāke madhurañ cāpi raktapittapra kta prasādanaṃ |
airāvatan dantaśatham amlaṃ śocṇitapittakṛt ||
śītaṅ kaṣāyamadhuraṇ ṭaṅkam mārutakṛd guru ||
snigdhoṣṇan tiktamadhuram vātaśleṣmaghnamiṅmudaṃ ||
śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanaṃ |
guruśleṣmāntackaphalaṅ kaphakṛnmadhuraṃ himaṃ ||
karīrākṣakapīlūni tṛṇaśūṇyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
raktapittaharam teṣāṃ rasaṃ kaṭuvipākinaḥ |
ctīkṣoṣṇaṅ kaṭūkam pīlu sasnehaṅ kaphapittajit ||
aruṣkaran tauravakaṅ kaṣāyaṃ laghupākinaḥ |
uṣṇakrimiharo mehaśāphadurnamanāśanaṃ ||
kuṣṭhagulmodarārśoghnaṃ lacghupāki tathaiva ca |
karañjakiṅśukāriṣṭaphalañ jantupramehanut ||
rukṣoṣṇaṅ kaṭukam pāke laghu vātakaphāpahaṃ |
tiktamīṣadviṣahitam viḍaṅgaṅgaṃ krimināśanaṃ ||
vraṇyam uṣṇaṃ sanaṃ medhyaṃ doṣaghnam mehakuṣṭhanut |
kaṣāyandīpanaṃ sāmlañ cakṣuṣyañ harītakaṃ ||
bhedanaṅ kaṭurūkṣoṣṇam vaivasvaryaLkrimiśodhanaṃ |
cakṣuṣāṃ laghupākākṣaṃ kaṣāyaṃ kaphapittajit ||
(From folio )
kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpahaṃ |
kaṣāyamīṣatmadhuraṃ kiñcit pūgaphalaṃ saraṃ ||
jātīkośotha karpūraṃ- jātīkaṭukayoḥ phalaṃ |
kakkolakaṃ lavaṅgañ ca tiktaṅ kaṭu kaphāpachaṃ ||
laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanaṃ |
piyālamajjā madhurā vṛyā pittānilāpahā ||
baibhītakī madakarī kaphamārutanāśanī |
kaṣāyamadhurā majjā koclānām pittanāśanī ||
tṛṣṇācchardyanilaghnā ca tadvadāmalakasya ca |
bījapūrakasamyāke majjā kośāṃmrasambhavāḥ ||
svādupākāgnibaladā snigdhā pittānilāpahāc |
yasya yasya phalasyeha vīryam bhavati yādṛśaṃ ||
tasya tasyaiva vīryeṇa majjānām api nirddiśet |
phaleṣu paripakkvaṃ yadguṇavattadudāhṛtaṃ ||
bilvādanyatra vijñeyacmāmam etad guṇottaraṃ |
vyādhitaṅ krimiduṣṭañ ca pākātītamadeśajaṃ ||
varjjanīyaṃ hitat sarvvamaparyāgatam eva ca ||
vidārīkandaśatāvarīviśamṛṇālaśṛṅgāṭakakaśerupiṇḍālumadhvāluhamtyā lukaprabhṛtīni ||
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi vahuśukrāLṇi stanyavṛddhikarāṇi ca ||
madhuro bṛṃhaṇo vṛṣyaḥ śītasvaryo 'titralaḥ |
vidārikandāovlpaś ca vātapittaharaś ca saḥ ||
vātapittaharāvṛṣyā svāduśītāśatāvarī |
maha-saiva hṛdyā tu meṣāgnibalavarddhanī ||
grahaṇya vikāra-cghnī vṛṣyāśītārasāyanī |
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
avidāhirasam pro-ktaṃ raktapittaprasādanaṃ |
viṣṭambhimadhuraṃ rūkṣaṃ durjjaram vātakocpanaṃ ||
guruviṣṭambhiśītau śṛṅgāṭakakaśerukau |
piṇḍolukaṃ kaphakaraṃ guruvātaprakopanaṃ ||
surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
śalaraṇamāṇakapracbhṛtayaḥ kandāḥ ||
īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ |
kaphakṛdvātalāḥ pittaharāś ca ||
mā-ṇakaṃ svādupākaṃ tu guru vāpi prakīrttitaṃ |
śalakandas tu nā tyucplaḥ śūraṇogudakīlahā ||
kumudotpalapadmānāṅ kandamārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurāhimāḥ |
varāhakandaśleṣmaghnaḥ kaṭukorasapākataḥ ||
kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ |
tālatātrakanālikerakharjjūraprabhṛtīnām mastaka-Ljātāni ||
svādupākarasānyāhuḥ pittaraktaharāṇi ca |
śukralābhyanilaghnāni kaphavṛddhikarāṇi ca ||
vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
kandam vivarjjayet sarvvaṃ yo vā samyak rohati ||
atha śākavarggam upacdekṣyāmaḥ || puṣpaphalālābukaliṅgaprabhṛtīni ||
pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
pittaghnan teṣu kucṣmāṇḍam bālam madhyaṅ kaphāpahaṃ |
pakvaṃ laghūṣṇaṃ sakṣāran dīpanaṃ bastiśodhanaṃ ||
sarvvadoṣaharaṃ hṛdyaṃ pathyañ cetovikāriṇāṃ |
trapuṣer vvārukkerkkāruśīrṇṇavṛttaprabhṛctīni ||
svādutiktarasānyāhus tathāvātaharāṇi ca |
sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca ||
bālaṃ sanīlan trapuṣan teṣām pittaharaṃ smṛtaṃ |
tat pāṇḍukaphakṛcj jīrṇam amlam vātakaphāpahaṃ ||
ervvārukaṃsaker kkāruḥ sampakvaṅ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanan nātipittalaṃ ||
pippalīmaricaśṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasārjjakabhūstṛṇasugandhaLkakālamālakuṭherakakṣavakakharapuṣakāsamarddamadhuśigruphaṇijjakasarṣapavetrakulathagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasonapalāṇḍuprabhṛtīni ||
kaṭūnyuṣṇāni rucyācni vātaśleṣmaharāṇi ca |
kṛtānneṣūpayujyante saṃskārārthamanekadhā ||
teṣu gurvvī svāduśītā- pippalyārdrā kaphāvahā |
śuṣkā kaphānilahanī vṛṣyā pittavicrodhanī ||
svādupākārdramaricaṃ guru śleṣmapraseki ca |
kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṅ kaphavātajit ||
nātyuṣṇam nātirūkṣañ ca vīryato maricaṃ sitaṃ |
guṇavatma-cricebhyaś ca cakṣuṣyañ ca viśeṣataḥ ||
nāgaraṅ kaphavātaghnam vipāke madhuraṅ kaṭuḥ |
vṛṣyoṣṇaroca-naṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ ||
kaphānilaharaṃ svaryam vibacndhānāhaśūlanut |
kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyañ caivārdrakaṃ smṛtaṃ ||
laghūṣṇam pācanaṃ hiṃgu dīpanaṅ kaphavātajit |
snigdhan tīkṣṇaṅ kaṭurasaṃ śūlājīrṇṇavibandhajit ||
tīkṣṇoṣṇaṅ kaṭukam pāke rucyam pittāgnivarddhanaṃ |
kaṭu śleṣmānilaharaṃ gandhāḍhyañ jīrakadvayaṃ ||
Lkāravī karavī tadvadvijñeyā sopakuñcikā |
bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
ārdrā kustumbarī kuryāt saugandhyasvāduhṛdyatāṃ |
sā śuṣkā madhurāḥ pāke- snigdhā dāhastṛṣāpahā ||
doṣaghnā kaṭukā kiñcit tiktāḥ srotocviśodhanī |
jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ ||
surabhir ddīpano hṛdyo mukhavaiśadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
c
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
rūkṣāḥ kaphaghnā laghavaḥ ... |
... surasārjjakabhūstṛṇāḥ ||
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
viśeṣato ruccikaraḥ satiktaḥ kāsamarddakaḥ ||
kaṭuḥ sakṣāramadhuraḥ sigrustikto 'tha picchilaḥ |
madhusigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
vidāhi baddhaviṇmūctraṃ rūkṣan tīkṣṇoṣṇam eva ca |
kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ śākam eva ca ||
citrakas tilaparṇṇī ca kaphaśophahare laghū |
varṣā kaphavātaghnau hitau śophodarārśasāṃ ||
kaṭustiktarasā hṛdyā rocanī vahnidīpanī |
sarvvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
mahantaṃ guru viLṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snigdhasiddhan tu śleṣmakṛd vātapittajit ||
śuṣkan tu śophaśamanaṃ viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
puṣpañ ca patrañ ca phalan tathaiva yathottaran te laghavaḥ pradicṣṭāḥ |
teṣāṃ tu puṣpaṅ kaphavātahantṛ phalan nihanyāt kaphamārutau tu ||
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svāduraso 'tha balyaḥ |
vṛṣyaś ca medhāsvaravacrṇṇacakṣurbbhagnāsthisandhānakaro rasonaḥ ||
hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnnāmakuṣṭhānalasādajantūn samīraṇaśvāsackaphām̐ś ca hanti ||
nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nnāma ti3 kaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiñ cit palāṇḍur agniñ ca vivarddhayet tu ||
snigdho rucicṣyaḥ sthiradhātukarttā balyo 'tha medhākaphapuṣṭidaś ca |
svādur gguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍur uktaḥ ||
cuccūyūthikāvaruṇajīvantīnadībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakapotakāś ca valacillīpālabdāvāstūkaprabhṛtīni ||
sṛṣṭamūtraLpurīṣāṇi sakṣāramadhurāṇi ca |
madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ |
svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā śleṣmakarī himā |
laghur vvipākackrimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvvadoṣaghno vāstūko rocanaḥ saraḥ |
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat ||
vātakṛdbaddhaviṇmūtrā rūkṣāḥ cpittakaphe hitāḥ ||
māṇḍūkaparṇṇīsaptalāsuniṣaṇṇakasuvarccalāpippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphala,paṭolavārttākukāracvellakaṭukikākevukorubūkaparppaṭakirātatiktakarkkoṭakāriṣṭakoṣātakīvetrakarīrāṭarūṣakārkkapuṣpīprabhṛtīni ||
kaphapittaharāṇy āhur hṛdyāni csulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
kaṣāyānuhitā pitte tiktā svādurasā himāḥ |
laghvī maṇḍūkaparṇṇī tu teṣāṃ gojihvikā tathā ||
avidāhī tridoṣaghnaḥ sāṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭupākī tu tiktaḥ pittakaphāpahaḥ ||
īṣattiktaṃ Ltridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ |
nātyuṣṇaṃ śītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
kaṇḍukuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
kaphapittaharam vraṇyam uṣṇan tiktam avātalaṃ |
paṭolaṅ kaṭukam pāke cvṛṣyaṃ rocanadīpanaṃ ||
kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ |
vārttākur ddīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ ||
aṭarūṣakavetrāgraguḍūcīnimbaparppaṭāḥ |
ckirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
kaphāpahaṃ śākam uktaṃ varuṇaprapunāṭayoḥ |
rūkṣaṃ laghu ca śītañ ca vātapittaprakopaṇaṃ ||
dīpanaṅ kālaśāckaṃ tu garadoṣaharaṃ laghu |
kausumbham madhuraṃ rūkṣam uṣṇaṃ śleṣmakaraṃ laghu ||
vātaghnan nālikāśākam pittaghnam madhurañ ca tat |
grahaṇyarśovikāraghnī sāmlā vātackaphe hitāḥ ||
uṣṇāḥ kaṣāyamadhurā cāṅgerī cāpi dīpanī |
triparṇṇīloṇikāpīluparṇṇīpattūrajīvakāḥ ||
suvarccalāsañjaṇakakuṭumbakakurṭiñjarāḥ |
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ ||
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
svādutiktāḥ Lkunalikā kaṣāyāḥ saku1ṭikā ||
saṃgrāhi śītalaṃ cāpi laghu doṣāvirodhikaḥ |
rājakṣavakaśākaṃ tu śaṭīśākaṃ tu tadvidhaṃ ||
svādupākarasaṃ śītaṃ durjjaraṃ harimanthajaṃ |
bhedanaṃ rūkṣamadhuraṃ kalāyamativātalaṃ ||
bhedanaṅ kaṭukam pācke kaphaghnam anilāpahaṃ |
śophaghnam uṣṇavīryañ ca patram pūtikarañjakaṃ ||
tāmbūlapatraṃ kaṭukan tīkṣṇoṣṇam pittakopaṇaṃ |
tiktaṃ sugandhi viṣadaṃ svaryam vātakaphācpaham ||
sransanaṅ kaṭukam pāke kaṣāyam vahnidīpanaṃ |
vaktrakaṇḍūgalakledadaurggandhyādivināśanaṃ ||
(From folio )
kovidāraśaṇaśālmalīpuṣpāṇi madhuravipāckāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākīni kṣayakāsāpahā ni ca |
madhusigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti |
kṣacvakakulevaravaṃśakarīraprabhṛtīni kaphapittaharāṇi sṛṣṭamūtrapurīṣāṇi ||
kṣavakaṅ krimilanteṣu svādupākaṃ sapicchilaṃ |
viṣyandivālatan nātiśleṣmakarañ ca tat ||
veṇoḥ karīrāḥ śleṣmaghnā madhurā rasapākataḥ |
vidāhino vātaLkarāḥ sakaṣāyā virūkṣaṇāḥ ||
udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣan doṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvadevoṣṇaṅ kacrīṣam veṇujātaṃ kaṣāyam vātakopanañ ca | bhūmijaṃ gurur nnātivātalamabhūmijaś cāsyānurasaḥ ||
piṇyākatilakalkasthūṇikāśuṣkaśākāni sarvvadoṣaprakocpanāni ||
viṣṭambhinaḥ smṛtāḥ sarvvavaṭakā vātakopanāḥ |
piṇyākī vātalā sārddrā ruciṣyānaladīpanī ||
vibhedi gururūkṣañ ca prāyo viṣṭambhi śītalaṃ |
sakacṣāyañ ca sarvvaṃ hi svādu śākam udāhṛtaṃ ||
|| saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇic || kaṭupākīni yathāpūrvvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃlaghvagnidīpanaṃ ||
snigdham vṛṣyaṃ samadhuraṃ śītan doṣaghnam uttamaṃ ||
sāmudraṃ madhuram pāke nātyuṣṇam avidāhi ca |
bhedanaṃ snigdhamīṣac ca śītaghnan nātipittalaṃ ||
sakṣāran dīpanaṃL śūkṣmaṃ hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ ||
laghu sauvarccalaṃ pāke vīryoṣṇam viṣadaṃ kaṭuḥ |
gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhi rocanaṃ ||
romakaṃtīkṣṇam atyuṣṇam vyavāyi kaṭudīpanaṃ |
vātaghnaṃ laghuviṣyandi sūkṣmaṃc viḍbhedi mūtralaṃ ||
laghutīkṣṇoṣṇamutkledi sūkṣmam vātānulomanaṃ |
satiktakaṭukaṃ kṣāram vidyāl lavaṇam udbhidaṃ ||
kaphavātakrimiharaṃ lekhanam pittakopanaṃ |
dīpanaṃ pāccanam bhedi lavaṇaṅ guḍikāhvayaṃ ||
ūṣaprasūtam vālārkkamalamūtrakarodbhavaṃ |
lavaṇaṅ kaṭukaṃ cchedi vihimaṃ laghu cocyate ||
yavekṣārasvarjjikāpācimaṭaṅgaṇakṣārāḥ ||
gu|clmārśograhaṇīrogaśarkkarāśmari nāśanāḥ |
kṣārās tu pācanāḥ sarvve agnidīptikarā smarāḥ ||
jñeyau vahnisamau kṣārau svarjjikāyāvaśūkajau |
śukraśleṣmavivandhācrśogulmaplīhavināśanau ||
uṣṇo 'nilaghnaḥ prakledyūṣakṣāro valanāśanaḥ |
medoghnaḥ pācimakṣārasteṣām vastiviśodhanaḥ ||
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅgaṇakṣāra ucyate ||
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāpramohātL |
āsvādato bhūtagaṇair ggṛhitvā tam ādiśed dravyam analpabuddhiḥ ||
ṣaṣṭikā yavagodhūmalohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
eṇaḥ kuraṅgo hariṇas tittirir lāva eva ca |
mayūravarmmikūrmmāś ca śreṣṭhā māṃsagacṇeṣu vai ||
dāḍimāmalakan drākṣā kharjjūraṃ saparūṣakaṃ |
rājādanam mātuluṅgam phalavargge praśasyate ||
cuccusatīnā vāstūke cillīmūlakapotikā |
māṇḍūkaparṇṇī jīvantī cśākavargge praśasyate ||
gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṅ kaṭau ||
tikte paṭolavārttāke madhuraghṛta ucyate |
kṣaudram pūcgaphalaṃ śreṣṭhaṅ kaṣāye saparūṣakaṃ ||
śarkkarekṣuvikāreṣu pānajātau surāsavau |
parisamvatsaran dhānyam māṃsam vayasi madhyame ||
phalam paryāgataṃ śākamaśuṣkan taruṇan navam ||
ataḥ padam pravakṣyāmi kṛtānnaguṇavistaraṃ |
lājāmaṇḍo viśuddhānām pathyaḥ pācanadīpanaḥ ||
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ |
svedāgnijananī laghvī dīpanī vastiśodhanī ||
kṣuttṛṭchramaglāniharā peyo vātānulomanī |
vilepī tarppaṇī hṛdyā grāLhiṇī valavarddhanī ||
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā |
hṛdyā santarppaṇī vṛṣyā vṛṃhaṇī valavarddhanī ||
śākamāṃsaphalair yuktā vilepyo 'nyāś ca durjjarāḥ |
viṣṭambhī pāyaso valya medaḥ kaphakaro guruḥ ||
kaphapittakarī valyā kṛśarānilanāśanī |
dhauctas tu vimalaḥ śuddhau manojñaḥ surabhiḥ samaḥ ||
sninnaḥ suprasrutastūṣṇo viśadaś codano laghuḥ |
adhauto praśruto svinnaḥ śītaś cāpy odano guruḥ |
laghuḥ sugandhiḥ kaphachā vijñeyo bhṛṣṭataṇḍulaḥ |
snaihair mmāṃsaiḥ phalaiḥ skandair vvaidalaiś cāpi saṃskṛtāḥ ||
guravor vṛhaṇā valyā ye ca kṣīropasādhitāḥ |
susninnā nistuṣo bhṛṣṭo māṣasūpo laghurhictaḥ ||
sninnaniḥpīḍitaṃ śākaṃ hitan tat snaihasaṃskṛtaṃ |
asninnaṃ snaiharahitam apīḍitam ato 'nyathā ||
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
siddhaṃ māṃsaṃ hitam vaclyaṃ vṛṃhaṇaṃ rocanaṃ laghu ||
tad eva gorasādānasurabhir ddravyasaṃskṛtaṃ |
vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ ||
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guruḥ |
rocanam valamedhāgnir mmāṃsojaḥśukravarddhanaḥ ||
tad evoluptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vahneḥ Lpathyatamaṃ guruḥ ||
tad eva śūlikāprotamaṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ ||
ulluptam bharjjitam piṣṭaṃ prataptaṃ kandupācitaṃ |
pariśuṣkam pradigdhañ ca śūlaṃ yac cānyad īdṛśam ||
māṃsaṃ yat tailasiddhan tu vīryoṣṇam pittakṛd guru|
laghvacgnidīpanaṃ hṛdyaṃ saṃskṛtaṃ tvakprasādanam ||
anuṣṇavīryam pittaghnam manojñaṃ ghṛtasādhitam |
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
raktapittaśramaharo hṛdyo māṃsacrasaḥ smṛtaḥ |
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣataujasāṃ ||
(From folio )
bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado balavarddhanaḥ ||
sa dāḍicmayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
yan māṃsan niḥsṛtarasan na tat puṣṭivalāvahaṃ ||
viṣṭambhi durjjaraṃrūkṣaṃ virasam mārutāvahaṃ |
kaphaghno dīpano hṛdyaḥ śuddhānām vracṇinām api ||
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ |
sa tu dāḍimamṛdvīkāyuktaḥ syād rāgavāḍavaḥ ||
ruciṣyo laghupākaś ca doṣāṇām cāvirodhakṛt ||
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaṃ |
kaphapittāvirodhī syād vātavyādhau praśasyate ||
mṛdvīkā dāḍimayutaḥ sa cāpy uktoniLlārddite |
rocano dīpano hṛdyo laghupākyupadiśyate ||
paṭolanimbayūṣau tu kaphamedo viśoṣaṇau |
pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau ||
śvāsakāsapratisyāya prasekārocakajvarān |
hantimūlakayūṣas tu kaphacmedogalagrahān ||
kulatthayūṣo 'nilahā śarkkarāśmarināśanaḥ |
tūnīpratūnikāsādagulmamedaḥ kaphāpahaḥ ||
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
prāṇāgnicjanano mūrcchā madaghnaḥ pittavātajit ||
mudgāmalakayūṣas tu grāhī pittakaphāpahaḥ |
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ ||
sarvvadhānyakṛtas tadvad bṛṃhaṇaḥc prāṇavarddhanaḥ |
khalakāvalikau dyau cchedīvātakaphe hitau ||
valyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ |
dhānyāmlo dīpano hṛdyaḥ pittakṛd vātanāśanaḥ ||
dadhyamlaḥc kaphakṛd valyaḥ pittalo vātahā guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
tilapiṇyākavikṛtaṃ śuṣkaśokam virūkṣaṇaṃ |
śāṇḍakī tu gurūṇi syuḥ kaphapittakarāṇi ca ||
asnehalavaṇaṃ sarvvam akṛtaṅ kaṭukair vvinā |
vijñeyaṅ kaṭukasnehalavaṇaiḥ saṃyutaṅ kṛtaṃ ||
yūṣam viLdyāt phalāmlais tu dhānyāmlenāmlitañ ca yat |
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ ||
laghavo bṛṃhaṇo vṛṣyo hṛdyā rocanadīpanāḥ ||
bhramamūrcchātṛṣāccharddi śramaghnā rāgaṣāḍavāḥ ||
rasālā rocanā valyā snigdhā vṛṣyātha vṛṃhaṇī |
snehanaṃ guḍasaṃyuktaṃc hṛdyan dadhyanilāpahaṃ ||
śaktavaḥ sarppiṣābhyaktāḥ śītavāripariplutāḥ |
nātyaccho nātisāndraś ca mantha ity abhidhīyate ||
manthaḥ sadyovalaccharddi pipāsāsramanāśacnaḥ |
sāmlaṃ snehaguḍo mūtrakṛcchrodāvarttanāśanaḥ ||
śarkkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhusamāyuktaḥ kapharogaharaḥ smṛtaḥ ||
varggatrayeṇopahicto maladoṣānulomanaḥ |
gauḍamamlamanamlam vā pānakaṃ gurumūtralaṃ ||
tad eva khaṇḍamṛdvīkā śarkkarāsahitam punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syān niratyayaṃ ||c
māddhīkan tu śramaharaṃ mūrcchā dāhatṛṣāpahaṃ |
pharūṣakānāṃ kolānāṃ hṛdyam viṣṭambhipānakaṃ ||
dravyasaṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet ||
|| ||
vakṣyāmyataḥ paraṃ kṛtsnān rasavīryavipākataḥ |
bhakṣyāḥ kṣīraLkṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāpahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
vṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
avidāhinaḥ pittacsahāḥ śukralāḥ kaphavarddhanāḥ ||
madhuśīrṣakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo vṛṃhaṇāś caiva modakās tu sudurjjarāḥ ||
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahacḥ |
gururmṛṣṭatamaś caiva sadyakaḥ prāṇavarddhanaḥ ||
hṛdyaḥ sugandhamadhuraḥ snigdhaḥ śleṣmakaro guruḥ |
pittapahastṛptikaro valyo viṣyandi ucyate ||
vṛṅṅaṇā vātapittaghnā bhackṣyā valyās tu sammitāḥ |
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ ||
mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ |
veśavāraiḥ sapisitaiḥ sampūrṇṇā guruvṛṅhacṇāḥ ||
pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ |
vīryoṣṇāḥ paittikāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ ||
vidāhino nātivalā guravaś ca viśeṣataḥ |
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ ||
viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ |
kuñcitāvikṛtā bhaLkṣyā guravo 'nilapittalāḥ ||
vidāhaḥ kledajananā rūkṣā dṛṣṭipradūṣaṇāḥ |
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācimāḥ ||
vātapittaharā valyā varṇṇadṛṣṭiprasādanāḥ |
vidāhinastailakṛtā bhakṣyās tu gurupākinaḥ ||
uṣṇā mārutadṛṣṭighnāḥ c pittalāsṛkpradūṣaṇāḥ |
phalamāṃseṣuvikṛtīstilamāṣopasaṃskṛtāḥ ||
bhakṣyā valyātha guravo vṛṃhaṇā hṛdayapriyāḥ |
kapālāṅgārapakvāḥ syuḥ kiñcillaghutarācs tu te ||
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ |
kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ ||
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ |
dhānālumbās tu lacghavaḥ kaphamedoviśeṣaṇāḥ ||
śaktavastarppaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ |
pītāḥ sadyovalakarā bhedinaḥ pavanāpahāḥ ||
gurvvī piṇḍī kharā'tyarthaṃ laghvī sā tuc viparyayā |
śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
lājācchardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ ||
pṛthukā guravaḥ snigdhā vṛṃhaṇāḥ kaphavarddhanāḥ |
valyāḥ sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ ||
sandhānakṛtpiṣṭamāLman tāṇḍulaṃ kaphamedakṛt |
sudurjjaraḥ svāduraso vṛṃhaṇastaṇḍulo navaḥ ||
dravyasaṃyogasaṃskāravikārān samavekṣya tu |
bhiṣagyathāsvam bhakṣyāṇām ādiśedgurulāghavaṃ ||
khalākhalayavāgvaś ca rāgaṣāḍavaṣaṭūkāḥ |
pānakāni ca citrāṇi c yūṣāś cānekayonayaḥ ||
kaṭvamlasvādulavaṇā laghavo ye phalodbhavāḥ |
evam ādīni cānyāni kriyas te vaidyakyataḥ||
yadā kāraṇam āsādya bhoktṝṇāñ cchandato 'pi vā |
aneckadravyayonitvāc chāstratas tān vinirddiśet || ||
ataḥ sarvvānupānān upadekṣyāmaḥ || amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti |
tathāmla ekec madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyam ||
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānāṃ |
yasyānupānaṃ tu hitam bhaveta tasmai pradeyaṃ tviha mātracyā tat ||
vyādhiñ ca kālañ ca vibhāvya dhīro dravyāni yojyāni ca tāni tāni |
saṃkṣepa eṣo 'bhihito nupāneṣv ataḥ param vistarato 'bhidhāsye ||
uṣṇodakānupānan tu snehānām atha śasyate |
ṛte bhallātakasnehāt tatra toyaṃ smaśītalaṃ ||
anupānam vadanty eke taile yūṣāmlakāñjikaṃ |
L śītodakam mākṣikasya piṣṭānnasya ca sarvvaśaḥ ||
dadhipāyasamadyārttiviṣajuṣṭe tathaiva ca |
kecit piṣṭapayasyāhuranupānaṃ sukhodakaṃ ||
payo māṃsaraso vāpi śālimudgādibhojināṃ |
māṣādīnām anupānan dhānyāmlan dadhimas tu vā ||
c madyaṃ madyocitānān tu sarvvamāṃseṣu pūjitaṃ |
amadyapānām udakam phalāmlam vā praśasyate ||
kṣīraṃ gharmmādhvabhāṣyastrīklāntānām amṛtopamaṃ |
surā kṛśānāṃ sthūlānāmanuśacstam madhūdakaṃ ||
nirāmayānāṃ citrakan tu phalamadhye prakīrttitaṃ |
snigdhoṣṇam mārute śastaṃ kaphe rūkṣoṣṇamiṣyate ||
anupānaṃ hitañ cāpi pitte madhuraśītalaṃ |
hitaṃ śocṇitapitte tu kṣīramikṣurasan tathā || ||
(From folio )
hitaṃ śocṇitapitte tu kṣīram ikṣuraran tathā || ||
ataḥ paraṃ tu vargāṇām anupānam pṛthak pṛthak |
pravakṣyāmy anupūrvveṇa sarvveṣām eva me śṛṇu ||
tatra pūrvvaśasya jāc tānām vedarāmlaṃ | vaidalānān dhāmlaṃ | jāṅgalānān mṛgānān dhanvajānām pakṣiṇāñ ca pippalyāsavaḥ | viṣkirāṇāṃ kolavadarāsavaḥ | pratudānāṃ kṣīravṛksāsavaḥ | guhe śayānāṃ kharjjūranālikerāsavaḥ | sāmudrāṇām mātuluṅgāsavaḥ | kus̤māṇḍānām amlānām sārdvīkāsavaḥ | amlāL amlānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ dhānyāmlaṃ | kandānāṃ dūrvvānalavetrāsavaḥ | pippalyādīnāṃ svadaṃṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsacvaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnām mahāpañcamūlyāsavaḥ | tālamastakādīnām amlaphalāsavaḥ | saindhavādīnāṃ surāsavam āranālan toyam vā || c || bhavanti cātra ślokāḥ ||
sarvveṣām anupānānāṃ māhendran toyam uttamaṃ |
sātmyam vā yasya yat toyaṃ tatsmai hitam ucyate ||
doṣavad guru vā bhuktam atimātram athāpi c vā ||
yathoktenānupānena sukham annaṃ prajīryate ||
rocanaṃ vṛṃhaṇam vṛṣyan doṣasaṃghātabhedanaṃ |
tarppaṇam mārddavakaraṃ śramaklamaharaṃ sukhaṃ ||
dīpanan doṣaśacmanaṃ pipāsāc chedanam paraṃ |
valyaṃ varṇṇakarañ cāpi anupānaṃ sadocyate ||
tad ādau karṣayet pītaṃ sthāpayet madhyasevitaṃ |
paścāt pītaṃ vṛṃhayati tat samīkṣya prayojayet ||
sthiratāṅ gatam aklinnam annam adravapāyinaḥ |
bhavaty āvādhajanam anupānam ataḥ pivet ||
na pivec chvāLsakāsārtaroge vāpy urdhvajatruge |
kṣatoraskaprasekī ca yasya copahatasvaraḥ ||
pītvā ca bhāṣyādhyayana svaprageyān na śīlayet |
pradūṣyāmāśayan taddhi tasya kaṇṭhorasi sthitaṃ ||
syandāgnisādacchardyādīnajana yadā mayān vahūn |
gucrūlāghavacinteyaṃ svabhāvan nātivarttate ||
tathā saṃsk-aramātrān na kālāś cāpy uttarottarāṃ |
mandakarmmānalārogyāḥ sukumārāḥ sukhocitāḥ ||
jantavo ye tu c teṣāṃ hi cinteyam parikīrttite |
valinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ ||
karmman ity āś ca ye teṣān nāvaśyam paricintyate || ||
athāhāracvidhivistareṇākhilaṃ śṛṇu ||
āptāsthitamasaṃkīrṇṇe śuci kāryaṃ mahānasaṃ |
tatrāptair guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ ||
śucau deśeṣu saṃguptaṃ samupasthāpacyed bhiṣak |
viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ ||
siddhair mantrair hataviṣaṃ siddham annan nidedayet || 0 ||
vakṣyāmyataḥ paraṃ kṛtsnām āhārasyopakalpanāṃ |
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
phalāni sarvvabhakṣyāṃś ca pradayā vaidaleṣu tu |
pariśuṣkaṃ L pradigdhāni sauvarṇṇeṣūpahārayet ||
dravāṇi rasāś caiva rājateṣūpahārayet |
kaṭvarāṇi khalāś caiva sarvvāñ cchaileṣu dāpayet ||
dadyāt tāmramaye pātresu śītaṃ suśritaṃ payaḥ |
pānīyam pānakam madyam mṛnmayeṣu pradāpayet ||
kācasphacṭikapātreṣu śītaleṣu śubheṣu |
vajravaidūryacitreṣu rāgaṣāḍavaṣadūkān ||
purastād vimale pāre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāś ca su csaṃskṛtaṃ ||
phalāni sarvva bhaksāś ca pariśuṣkāṇi yāni ca |
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
pradravāṇirasāś caiva pānīyam pānakam payaḥ |
khaclān yūṣāś ca peyāś ca sarvve pārśve pradāpayet ||
sarvvān guḍavikārāś ca rāgaṣāḍavaṣaṭūkān |
purasthāt sthāpayet prājño dvayor api ca madhayataḥ ||
evaṃ vijñāya matimān bhojanasyopakalpanāṃ |
bhoktāram vijane ramye niḥsampāte śubhe śucau ||
sugandhapuṣparacite same deLśetha bhojayet |
viśiṣṭam iṣṭasaṃskāraiḥ pathair hṛdyair asādibhiḥ ||
manojñaṃ śuci nāty uṣṇaṃ pratyagram aśanaṃ hitaṃ |
pūrvvam madhuram aśnīyāl lavaṇomlautaḥ paraṃ ||
(From folio )
paścād eṣān rasān vai dyo bhojaneṣ eva cārayet |
pādau phalāni yuñjīta dāḍimādīcni vuddhimān ||
tataḥ peyān tato bhojyāñś citrāṃs tataḥ paraṃ |
ghanaṃ pūrvvaṃ samaśnīyād iti kecid avasthitāḥ ||
ādāvante ca madhye ca bhojane ca praśasyate |
niratyayacn doṣaharam phaleṣv āmalakaṃ nṛṇāṃ ||
mṛṇālavisaśālūkakandekṣuprabhṛtīni tu |
pūrvvaṃ yojyāni bhiṣajā na tu bhukte kathañcana ||
sukham uccaiḥ samāsīnaṃ samadehonnatactparam |
kāle sātmyaṃ laghu snigdham uṣṇaṃ kṣipraṃ dravottaraṃ ||
vubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ |
kāle bhuktam prīṇayati sātmyam annan na vādhate ||
laghuśīghram vrajet pākaṃ snigdhoṣṇaṃ valavadhṛdaṃ |
kṣipram uktaṃ samam pākaṃ yāty aduṣṭan dravottaraṃ ||
sukhañ jīryati mātrāLvad dhātusātmyaṃ karoti ca |
atīvāyatamātrāmyaḥ kṣapā yeṣv ṛtuṣu smṛtāḥ ||
teṣu tat pratyanīkārthaṃ bhuñjīta prātareva tu |
yeṣu cāpi bhaveyus tad iva sā bhṛśamāyatāḥ ||
teṣu tat kālavi hitam aparāhṇe praśasyate |
rajanyo divasāś caiva yeṣu vāpi sacmāḥ smṛtāḥ ||
kṛtvā samam ahorātraṃ teṣu bhuñjīta bhojanaṃ |
aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ ||
aprāptakālam bhuñjānaḥ śarīre hy aghau naraḥ |
stāncvyādhīn avāpnoti maraṇam vā niyacchati ||
atītakālam bhuktan tu vāyunopahate 'nale |
kṛcchād vipacyate bhuktan dvitīyanna ca kāṃkṣati ||
ālasyagauravāṭopamacciṅ kurute 'dhikaṃ |
hīnamātram asantoṣan karoti ca valakṣayaṃ ||
tasmāt susaṃskṛtaṃ yuktyā doṣair ebhir vvivarjitaṃ |
yathoktaguṇasampannam upaseveta bhojanaṃ ||
vibhajya c kāladoṣādīn kālayor ubhayor api |
acokṣan duṣṭam utsṛṣṭam pāṣāṇatṛṇaloṣṭavat ||
dviṣṭaṃ vyuṣitam asvādu pūtimannam vivarjjayet |
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtam punaḥ ||
aśāntam upadagdhañ ca na tathā svādu na lakṣyate |
yad yat svādutaran tattadvidadhyād uttarottaraṃ ||
praLkṣālayed bhirāsyaṃ bhuñjānasya muhurmmuhuḥ |
svādu sañjanacyatyannam asvādu tu vivarjayet ||
bhuktvā punaḥ prārthayate bhūyastat svādu bhojanaṃ |
dantāntaragataṃcānnaṃ śodhanenāharecchannaiḥ ||
kuryād anirhr̥tan taddhi mukhacsyāniṣṭagandhitāṃ |
jīrṇṇenne varte vāyur vvidagdhe pittam eva tu ||
bhuktamātre kaphaś cāpi tasmād bhukter itaṅ kaphaṃ ||
hared dhūmena hṛdyair vvā kaṣāyakaṭutiktakaiḥ |
cgakaṅkolakarpūralavaṅgasumanaḥ phalaiḥ |
phalaiḥ kaṭukasārvvā mukhavaiṣadyakārakaiḥ ||
tāmvula patrasahitaiḥ sugandhair vvā vicakṣaṇaḥ |
tataḥ padaśataṃ gatvā vācmapārśvena samviśet ||
śavdaṃ rūpaṃ rasaṅ gandhaṃ seveta manasaḥ priyaṃ |
bhuktamātraḥ śucaudeśanānnaṃ cet sādhu tiṣṭhati ||
śavdaṃ rūpaṃ rasaṃ gandhaṃ sparśaś cāpi jugupsitaṃ |
aśucyannan tathā bhuktam atimātrañ ca vāmayet ||
śayanam vāsanam vāpi necched vāpi ca tal lakṣaṇaṃ |
na caikarasaseLvāyāṃ prasajye ca kadācana ||
śākāvarānnabhūyiṣṭhaṃ vyamlañ ca na samācaret |
ekaikaśaḥ samastām vā nāśnīyāc ca kadācana ||
prāgbhukte 'pyavivikte 'gnau dvirannan na samācaret |
mātrāgurūm pariharedāhāraṃ dracvyato 'pi ca ||
piṣṭānna naiva sevata mātrayā vā kṣudhāturaḥ |
peyalehyādyabhakṣyāṇāṃ gurūvidyādyathottaraṃ ||
gurūṇām adhasauhity aṃ lafhūnāṃ vṛttir iṣyate |
dravottaro dracvaś cāpi na mātrā gurur iṣyate ||
dravādyam aviśuṣkan tu samyakkāny upapadyate |
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati ||
piṇḍīkṛtasamaṃ klinnam vidāham upagacchati c |
śrotasy annavahe pittam paktau vā yasya tiṣṭhati ||
vidāhi bhuktam anyad vā tasyāpy annam vidahyate |
śuṣkam bhuktam vidagdhaṃ syādagdher vyāpādakārakaḥ ||
āmam vidadham viṣṭac ca kaphacpittānilais tribhiḥ |
ajīrṇṇe kecid icchanti caturthaṃ rasaśeṣataḥ ||
atyamvupānād viṣam āśanāc ca sandhāraṇāt svapnaviparyayād vā |
kāle 'pi sātmyaṃ laghu cāpi bhuktam annan na pākaṃ bhajate narasya ||
(From folio )
mādhuryam annaṅgatamāṃsasaṃjñām vidagdhasaṃjñāṃ gatam amlabhāvaṃ |
kiñcid vidagdhaṃ bhṛśatodaśūlam viLṣṭabdham ānaddhaniruddhavātaṃ ||
udgāraśuddhāvapi bhakṣakāṃkṣā na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturtham etan pravadanty ajīrṇṇaṃ ||
mūrcchā pralāpo vamathuḥpraseko jvaro 'tisāraḥ sadanam bhramaś ca || śirorujāpṛṣṭhakacṭigrahaś ca tṛṣṇāvipāko 'tha vijṛmbhikā ca ||
upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ |
tatrāmelaṃghanaṅ kāryam vidagdhe vamanaṃ hitaṃ ||
viṣṭabdhe svedanaṃ śastaṃc rasaśeṣe śayīta ca |
vāmayed āśu tan tasmād uṣṇena lavaṇāmvunā ||
kāryan cānaśanan tāvad yāvan na prakṛtim vrajet |
laghukāyamanaś cainaṃ laghvannaiḥ samupācaret ||c
yāvan na prakṛtisthaḥ syād doṣataḥ ghrāṇatas tathā |
hitāhitopasaṃyuktam annaṃ saśaṃmanaṃ smṛtaṃ ||
vahustokam akāle vā taṃ jñeyam viṣamāśanaṃ |
sājīrṇṇe bhujyate yacs tu tad adhyaśanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
annam vidagdhaṃ hi narasyaśīghraṃ śītāmvunā vai paripākam eti |
taddhyasya śaity ena nihanti pittam ākledibhāvāc ca nayāntyadhastāt ||
vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalām̐ś ca yasya |
drākṣāsitāṃ mākṣikasaṃprayuktā līḍhvābhayām vai sasukhaṃ labheta ||
bhaved ajīrṇṇaṃ prati yasya śaṅkā snigdhasya jantor vvalino 'nnakāle |
prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
svalpaṃc yadā doṣavivandhamāmaṃ līnan na tejaḥ patham āvṛṇoti |
bhavanty ajīrṇṇe 'pi tadā vubhukṣā sā mandavṛddhim viṣavan nihanti ||
ata ūrddhvam pravakṣyāmic guṇānāṅ karmmavistaraṃ |
karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ ||
daśādyāḥ karmmataḥ proktās teṣāṅ karmmaviśeṣaṇaiḥ |
daśaivādyām pravakṣyāmi dravādīstām̐cś chṛṇuśva me ||
śītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit ||1||
uṣṇastad viparītaḥ syāt pācanaś ca viśeṣataḥ ||2||
sneho mārddavakṛt snigdho valavarṇṇackaras tathā ||3||
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4||
picchilo jīvanaśleṣī sandhāno vṛṃhaṇas tathā ||5||
viṣado viparīto 'sya bhedī śodhanaropaṇaḥ ||6||
dāhapākakaras tīkṣṇaḥ śrāvaṇo mṛduranyathā ||8||
sāndropalepaḥ kaphakṛLd guruḥ prīṇanavṛṃhaṇaḥ ||10||
laghus tad viparītaḥ syāl lekhano ropaṇas tathā ||11||
dravaḥ prakledanaḥ sāndraḥ śuṣkaḥ syād dvandvakārakaḥ ||13||
ślakṣṇaḥ picchilava jñeyaḥ karkkaśo viṣado yathā ||15||
sukhānuvarttī sūkṣmañ ca sugandhīcrocano mataḥ ||15||
durggandho viparīto sya prakāśau cāpy ubhāv api ||17||
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ ||19||
vyavāyī deham akhilaṃc vyāpya pākāya kalpate ||20||
guṇā viṃśatir ity ete karmmataḥ parikīrttitāḥ ||
ata ūrddham pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake deche āhāraḥ pākabhautikaḥ ||
vipakvaḥ pañcadhā samyag guṇām̐s tān abhivarddhayet ||
avidagdhaṃ kaphaṃ pittam vidagdhaḥ pavanam punaḥ ||
samyag vipakṣo niḥsāra āhāraḥc parivṛṃhayet |
viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ ||
sa tu vyānena vikṣiptaḥ sarvvān dhātūn visarppati |
kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca ||
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ |
divāvivuddhahṛdaye jāgrataḥ puṇḍarīkavat ||
anupakliLnna dhātvannam ajīrṇṇepi hitaṃ niśi |
hṛdayaṃ līyate rātrau prasuptasya viśeṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tvahitaṃ divā ||
imam vidhiṃ yo 'numatam mahāmuner mmaharṣimukhyasya paṭhet tu yatnataḥ |
sa bhūmipāloya vidhātum auṣadham mahāctmanāñ cārhati vaidyasattama iti || o ||
dravyajñānaṃ rasajñānam vasanañ ca virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || o ||
sūtrasthāne purāc proktañ catvāriṃśat ṣaḍuttaraṃ |
adhyāyāḥ kāśirājena pūrṇṇaṃ sarvvaṃ savistaraṃ ||

|| itisuśrute śalyatantre sūtrasthānaṃ samāptaṃ || ||