Provisional Edition: Ṭippaṇa

Published in by in .

  • Siglum: Ped

  • Ped

What follows is a lightly-edited copy of the B manuscript, just to provide an initial text for working on.

T-0oṃ namo gaṇapataye ||
T1pītāmbaro 'thavalijin nāgakṣayabahalarāgagaruḍavaraḥ |
sa jayati harir iva harajo vidalitabhavadaityaduḥkhakaraḥ ||1
Rasahṛdayatantra, 1, 2.1 pītāmbaro 'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
T2saptaviṃśatisiddhānām matam ālokya yatnataḥ |
anāśāmunighaṇṭāni jñatvādau vaidyakatrayaṃ ||2
T3deśedeśebhidhāna syād auṣadhānāṃ pṛthakpṛthak
taṃ viditvā ca dhātūnāṃ pāramparyopadeśataḥ ||3
T4asaṃśayaṃ sugūḍhārthaspaṣṭīkaraṇahetave |
rasendramaṅgalasyedaṃ ṭippaṇaṃ racayāmy ahaṃ ||4
T4aracayāmi karttāhaṃ paramahaṃsaparivrājakādāryabhagavan pūjyapādam aṣṭāviṃśatimaṃ rasasiddhiṃ śrīmad govindacandrākhyaṃ kiṃ tat ṭippaṇakaṃ syād rasendramaṅgalasya rasendramaṅgalābhidhānagranthasya | susaṃvedeṣu gūḍhārthasya |
T4b sasaṃśayāni atha dhādīni yatra vidyate asosasaṃśayaḥ |
T4csugūḍhārthaḥ ṣaṣṭaśobhanāni gūḍhārthāni yatra sa thaiva catayoḥ spaṣṭīkaraṇahetāv ity arthaḥ |
T4dkṛtvā prathamādi maṅgalaṃ jayatu
T5ko asau harajaḥ | harāptaharajaḥ |
pārajam ity arthaḥ |
T5aka iva harir iva yathā haris tathā harajaḥ
T5bkiṃ viśiṣṭo hariḥ | pītambaro 'thabalijit | pītāni ambarāṇi vastrāṇi yasya asau pītāmbaraḥ balijit |
T5c ...
T5dbalināmā kaścid daityagajatajitaparābhavitaṃ yena asau balijit | nāgakṣaya nagān patragān kṣayaṃ nayantīti nāgatam eva kṣaya
T5ebahalarāga ...
T5f... garuḍavaraḥ |
T5gvidalita...
T5hbhavadaityaduḥkhaharaḥ |
T5i ...
T5jvidalitaṃ daityaṃ yena bhavasaṃsāraṃ tasya duḥkhahata |
T5kyena asau vidalitabhavadaityaduḥkhaharahariḥ sarddhokkarṣeṇa varttate |
T6aparapakṣe pītaṃ avaraṃ abhrakaṃ yena rasendreṇa asau pītāmbaraḥ |
T6abalijit | balijit | baliṣadena gandhakaṃ |
T7... nirjitaṃ grasitaṃ yena
T8athavā palitāni jayatīti balijit | nāgaṃ sīsakaṃ kṣayatīti nāgakṣayaḥ |
T9bahalān rāgān garuḍaṃ hāṭakaṃ
T10cara bhakṣayatīti bahalarāgagaruḍavaraḥ |
vidalitaṃ daityaṃ daridraṃ yena bhavasaṃsārasya duḥkhaṃ hutaṃ yena rasarājena asau vidalitabhavadaityaduḥkhaharaḥ | sa rasendra jayatu ity arthaḥ |
T10apunaḥ kiṃ kṛtvā jñātvā kiṃ tat vaidyakatrayaṃ | nānāprakārasaśāstrāṇi | tathā | nighaṇṭāni na kevalaṃ śāstrādīni nighaṇṭāni |
T11saptaviṃśatisiddhānām ato mataṃ || tad yathā || utkaṃ ca ||
T12āḍamaś candrasenaś ca laṅkeśo ca viśāradaḥ |
kapālī mattamāṇḍavyo bhāskaraḥ surasenakaḥ ||
ratnaghoṣaś ca śambhuś ca tathaikā ratnavāhanaḥ |
indradaḥ gomukhaś caiva kambalir vyāḍir eva ca |
nāgārjunasurānandao nāgabodhir yaśodharaḥ ||
khaṇḍakāpāliko brahmā govindo lampaṭo hariḥ |
saptaviṃśati bhūpendrā rasasiddhā prakīrttitāḥ |
eteṣāṃ matam ālokya yatnena param ādade |
T13deśe deśe nānauṣadha dhātūnāṃ ca nāmaṃ pṛthak jñātvā sopadeśata dṛṣṭvā pāramparyeṇa rasendramaṅgalasya vyākhyānaṃ karomi || ||
T14natvā rasendraṃ śivasaukhyakārakaṃ |
apārasaṃsārasamudratārakaṃ |
sarvvārthasiddhipradamukhyamaṅgalaṃ
granthaṃ pravakṣyāmi rasendramaṅgalaṃ |
T14amaṅgalārtham idaṃ vṛttaṃ tad utkaṃ maṅgalaṃ nimittacatuḥpramāṇanāma ca | tathā karttāraṃ
T14bvyākhyeyaṃ ṣaḍ paścad vyākhyātuḥ śasrūmārgre tatra kim idaṃ maṅgalam iti | malaṃ pāpaṃ mālaya |
T14ctīti maṅgalaṃ tac ca vividhaghūradyamukhe ca | tatra mukhyaṃ maṅgalaṃ | rasendraguṇasudanaṃ
T14d ādau mayyeva sān eva maṅgalaṃ bhāṣitaṃ budhaiḥ |sendraguṇaśrotraṃ tad avighnaprasiddhaye ||
T14eamukhyaṃ maṅgalaṃ ca | hārādi | tad api mukhyaṃ maṅgalaṃ | vividhaṃ |
T14fnibaddham anibaddhaṃ tatra nibbaddhaṃ mama | yac ca yā śāstrakāriṇyanataṃ |
T14gti baddhaṃ maṅgalaṃ | yad amanyatra nītvā bhāṣyate tat |
T14hkim iti | vighnopaśamana saṃsārabhaktiprakarṣasampradāyā viveda caturvidhaṃ phalam avalokya maṅgalasya hi |
T14ikatāparinivāraṇi ācāraparipālanaṃ avighnaparisamāptir iti maṅgalakaraṇaphalaṃ |
T14jmuniśiṣyārthalokopakārārthe ca | hetuḥ || rasabandhamaṇim ādisarvvasiddhis vargropavargrārthaṃ pramāṇaṃ granthasaṅkhyā nāma granthasaṃjñā ||
T14ktathā ca || karttākarttārantaṃ catrividhaṃ | mūlakartta || uttarakrattā | uttarottarakarttā | ca | mūlakarttārasarvvajña | sa vāde | uttarakarttā saptaviṃśati | rasasiddhādayaḥ || uttarottarakarttā | adhunā ācāryavyākhyāgraṣaḍapaś cātasya vyākhyānaṃ karttavyam ācāryaiḥ |
T14lvyākhyānaṃ ca | tridhā | sapiṇḍanārthanavapacchedakathanaṃ | padārthakathanaṃ ca | tatra tatra rasendrasya namaskāraṃ kṛtvā rasendramaṅgalaṃ nāma || granthaṃ pravakṣyāmīti | sapiṇḍīktatārtheḥ | tathā pratyekaṃ padaṃ rasendram iti dvitīyaṃ padaṃ śivasakhyakārakam iti tṛtīyaṃ padaṃ | apārasaṃsārasamudratārakam iti caturthaṃ padaṃ | sarvvārthasiddhipradamukhyamaṅgalam iti aṣṭamaṃ padaṃ grantham iti saptamaṃ padaṃ | vyākhyānam ity aṣṭamaṃ padaṃ | rasendramaṅgalam iti navamaṃ padaṃ || iti navapadacchedaḥ ||
u
T14mtatra padapañcaprakāraṃ || kriyāpadaṃ | kārakapadaṃ | sambandhaṃ padaṃ | viśeṣyapadaṃ ceti | pravakṣyāmīti kriyāpadaṃ | rasendramaṅgalam iti | kārakapadaṃ | rasānāṃ sāmarthya |m iti sambandhapadaṃ | śivasaukhyakārakam iti viśeṣyapadaṃ | apārasaṃsārasamudratārakam ity ādiviśeṣaṇapadam iti |
T14npadārthakathanaṃ | namaskārakriyākarakasambandhena kathyate | pravkṣyāmi | kathayāmi | ahaṃ | kiṃ | tat | rasendramaṅgalaṃ nāma granthaṃ | kiṃ kṛtvā | pūrvvanatvā | namaskṛtya kaṃ rasendraṃ kiṃ viśiṣṭaṃ śiṣṭaṃ saukhyakāraṃ kā punaḥ kiṃ viśiṣṭa apārasaṃsārasamudratārakaṃ punaḥ kathaṃ bhūtaṃ | sarvārthasiddhipradamukhyamaṅgalaṃ | kiṃ viśiṣṭaṃ | granthaṃ pravakṣyāmi rasendramaṅgalam iti || iti namaskāra ity arthaḥ ||
Torasendramaṅgalasya ity ādispaṣṭārthaḥ | aṇimādyaṣṭaguṇair vibhūtidar ity ādi | pāradaśaśabdena śrīmad granthakarttā nāgārjunena rasarājasya nāma mālāmṛttaṃ kṛtaṃ || tad yathā ||
T15rasodṛhārasaḥ sūptaḥ strinetraś ca trilocanaḥ |
harabījaś calaś caiva bījendro 'tha rasāyaṇaḥ || 1
T16pāradaś ca suvarṇākṣo mahāvahnis tathaiva ca |
lokeśaro dīvyasaubhāgyaparam amṛtaḥ || 2
T19śaśihemanidhiś caiva ananto jñānam eva ca |
sūkṣamaḥ śāntaḥ prabhuś caiva kālikābhrakaraḥ paraḥ ||3
etāni rasanāmāni | jñātavyāni prayatnataḥ |
T20etair nāma rasasiddhā nirākṛtā
T21sarvvajā pārada | girījārāḥ sūta kaḥ |
T22pārāvāraḥ | saṃsārasamudrāṃ yo vai na jānāti | rasendrakarme tyādi karmmaśabdo upaskkaraḥ |
T23rasakarmādīn | praśaṃ |sayati upaskarāṃ na yo vetti |
T24hastakarmāṇi kośalaṃ |
T25trinetrasya ca karmmāṇi
T26tasya siddhi kathaṃ bhavet |
T27upaskarāṇi yathā
T28tulyam bhājanaṃ | tac ca dvividhaṃ tulādhaṭakaṃ ceti
T29khalvabhājanaṃ trividhaṃ ceti pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ceti |
T30śilā kaḍanī ca | sā dvividhā |
T31pāṣāṇa | kāṣṭaṃ ceti | vicitra kharpyagaṇitāmrādīni |
T32...mṛnmayāni ca | koṣṭiṅkāṃ
T33sā trividhā jālakakoṣṭīkā | kūrpūrakoṣṭikā | bhūmikoṣṭikā ceti |
T34....... nalikā sā ca dvividhā | nalikā cakranalikā |
T35 ...
T36cakranalikā mṛnmayā |
T37mūkhā sā ca | dvividhā | pakvā | apakvā ca
T38apakvabhedaṃ vajramūkhā |
T41valmīka |yā sāga | śālituṣabhāga catuṣkaṃ ca |
T42iṣṭikā caturthāṃśaṃ | kharpyarikā caturthāṃśaṃ | lohakīṭamaṣṭāṃśaṃ | ....... udakena kaṇḍayitvā kriyate | sā vajramūṣā |
T42akṛṣṇamṛttikayā bhāgaṃ | śālitupadaś ca bhāgatrayanta cūrṇamaṣṭāṃśā udakena saha kaṇḍayitvā kriyate yā mṛnmūṣā |
T43tasya bhe |daṃ | gostadyāmūṣā | nalikāmūṣā | sampuṭamūṣā | ḍālamūṣādeyā |
T44kumbhakāreṇa svamṛttikāyā kṛtā
T45sā pakvamūṣā iti iṭamūṣā | idṛkayā kriyate | kṣāramūṣā | saindhavādilavaṇamūkhā | karppūramūṣā | kokilākṣamūṣā | hematārastāmralohatrapuśīśakamuṣādayaṃḥ ||
T46saṇḍasaṃ trividhaṃ saṇḍasaṃ | kākamūkhaṃ saṇḍasaṃ ceti |
T46ahastanipātāṃ dayaṃsarvakāropaskarāṇi puṭāni | tuṣapuṭṃ | karṣapuṭa | utpalapuṭaṃ ceti |
T47tatra pramāṇaṃ kāṇapuṭaṃ | kurkkaṭapuṭaṃ | gajapuṭaṃ ceti | khadirādayaḥ
T48kokilākhyā || śilāyantra 1 pīṭhayantra 2 paṣāṇayantra nalikāyantra gajadantāyadā nayanayantra 6 dolāyantra 7 adhaḥpātayayantra 8 ūrdhvapātanayantraṃ 9 pātālayantra 10 niyāmakayantra 11 ḍamarukayantra 12 yantra 13 kacchapayantra 14 cākīyantra 15 vālukāyantra 16 agniṣomāyantra 17 gandhakakoyantra 18 mūṣāyantra 19 haṇḍikāyantra 20 kāṃsabhājanayantra 21 ghāṇāyantra 22 gaḍuścakrayantra 23 sāraṇayantra |L24 jālikāyantra 25 vāraṇayantra 26 tad yathā ||
T49śilopari śilā deyā śilāyaṃ paripīṭhaṃ madhye raso deyaḥ pīṭhayantraḥ | ... tāmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasodeyaḥ |
T50piṣṭhikārthe karāṃ...lī marddayet | ......L
T51tad yathā kākānī strī avimeḍhikā śṛṅgīmeṣaśṛṅgī
T52eteṣāṃ niryāsaḥ
T53gorasanā gobhī vāruṇī vajravallī tridhāṃrāsthivallī asthiśṛṅkhalā ity arthaḥ |
T54mahodadhi agastiḥ kīlālaḥ āpaḥ gandhaṃ gandhakaḥ ghaṭodbhavaḥ agasti | kadalī uttaravāruṇī karīraṃ kīraṃ kṣīrakandaṃ
T55bhūvallī bhūlatā mātṛvāhakaḥ
T56dvimukhīmatvaṃ ḍasarppaviśeṣaḥ
T57dinārikā girikaṇīṃ kañcukī kṣīrakañcukī | kṣīrakañcukī vārā nivulaḥ sāraṇena madhunā trisaṅghāte
T58nalikāyantre mukhāyantre bhūdhāreti jālikāyantre
T59prasave puṣpe ||
T60vajrakandaṃ | kṣīrakandaṃ |
T61abhrakādisatvapātanaprakaraṇa || druti prakaraṇam ||
T62atha lohamāraṇaṃ | rasītabanti rasasadṛśāni bhavanti |
T63lohamāraṇādhikāraḥ samāptaḥ ||
T64 atha rasabandhādhikāraḥ ||
T65navasāraṃ sūlikālavaṇaṃ ghanaṃ karpūraṃ |
T66kṣāriṇī mokaṅkṣaka niculaḥ |
T67apāmārgākṣārāṇi |
T68paṭutrayaṃ |
T69ṭaṅkaṇaṃ yavakṣāraḥ svarjrikā ity arthaḥ ||
T70suragandhakaity ādi surendram iti
T71gandhaka rasaṃ samānena ka jalūkāṃ ṣṇatvā | gaḍukayantreṇa bandhayitvā mākṣikadhotasatvād ayaḥ samāṃśenāparāṇi marddayetdivyarthaḥ |
T72godantaṃ tālakaṃ tacchasūtakaṃ samaṃ | pañcamāhiṣeṇa saha vāṭikāṃ baddhā saṃsoṣya jālikāyantreṇa rasaṃ bandhayitvā tato 'parāṇipi icchāguṭikāṃ kārayed ity arthaḥ |
T73golaṃ kṛtam iti korthaḥ
T74sulvasutakapiṣṭikāṃ kṛtvā mūkhā...tre rasatārakeṇa bandhayitvā yojayet
T75satkūṭaḥ rātikā samasūtena patrāṇi lepayitvā śilā manaḥ śilā alāṃ haritālaṃ tālasamāṃśena mūkhāyantreṇa bhasmaṃ kṛtvā miśrayed ity arthaḥ |
T76saurasajā gandhakacūrṇaṃ samasūtakena kajjalīkṛtvā cākīyantreṇa nāgṛhītvā melayet ||6 ||
T77sulvapatrāṇi samasūtakena lepayitvā kāñjikena tato udhṛtya gandhakasama cūrṇena saha dhāradharakrameṇa datvā haṇḍikāyantreṇa mārayitvā miśrayed ity artaḥ ||6 ||
T78sūtaṃ rasagandhakaṃ samena kajjalī kṛtvā melayet |
T79tato yogeṣu yojayet ||7 ||
T80gandhakapiṣṭikā tāmramayabhūdharayantreṇa kṛtvā melayet |
T81udurghari sulvaṃ bhrāmakaṃ madhugandhāsma piṣṭirinigandhakapiṣṭijaraṇaṃ |9 |
T82harajaṃ sūtakaṃ gandhakena piṣṭikā kāryā
T83tato melayet |
T84atha jvareghanaṃ kāṃsaṃ rasasya caturthāṃśena vārayantreṇa vārayitvā samagandhakena haṇḍikāyantreṇa mārayitvā vātajvaraharayoga kvāthena tridinaṃ mardayitvā guṭikā bandhayed ity arthaḥ |
T85vrahmāritikāsā ca samasūtakasya vārayitva gandhakena sa haṇḍikāyantreṇa mārayitvā pinnajvarakvāthe guṭikā pūrvavat |
T86śleṣmaṃ tāmraṃ
T87tac ca sūtakasya caturthāṃśena cārayitvā gandhakamadhye pācayet |
T88tataḥ kvāthena pūrvavat
T89anena rasabandhena dvandva jvaraharakvāthe pṛthak marditenakrameṇa sarvaṃ dvandvaḥ jvarān hanti |6 |
T90sūtakasya aṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve śulvaṃ vā
T91samagandhakena kajjalikāṃ kṛtvā gaḍukayantreṇa bandhayitvā sannipātajvaraharakvāthena tridinaṃ mardayitvā sūtakaṃ mākṣikaṃ boladrabolamity ādi sannipātacikitsāntka krarmaryogena ed ity arthaity arthaḥ |
T92ṣoḍaśāṃśena tāraṃ rasasya cārayitvā tālakena samaṃ mūkhāyantreṇa mārayitvā śeṣaṃ pūrvavat |7 ||
T93athālīsāreṇa sulvapatrāṇi samarasagandhaka cūrṇayitvā lepayitvā īṣallaghupuṭena raṅkārayet ||
T94tataḥ kāñcanāratvakrarasena tridinaṃ marddayitvā atīsāracikitsokta yogaiḥ krameṇa ed ity arthaity arthaḥ |9 |
T95māṇḍurāyasacūrṇaṅkuṭhāracchinnalohatvāt triphalāyā rasena ṣalve mardayitvā īṣatgandhakena saha vārayitvā grahaṇīyogena yojayet |
T96tathāḍā kvāgrahaṇī kramadoṣe pītagandhakapalaṃ rasapaladvayaṃ kumārīrasena mardayitvā śulvasya patrāṇi kṛtvā amlena prakṣālya pralakena lepayitvā haṇḍikāyantreṇa kṛṣṇavarṇaṃ bhasmasūtakaṃ bhavati |
T97sulvasya piṣṭikāṃ kṛtvā mākṣikadhauta satvaṃ datvā samena ca tramardaḥ prapunnāṭaḥ
T98tasya rasena tridinaṃ mardayitvā mūkhāyantreṇa svetavarṇaṃ palaṃ sūtaṃ tadvanirguṇḍīrase rasena saṃmardya vālukāyantreṇa ratkavarṇaṃ bhasmasūtakaṃ bhavati |
T99athavā gandhapalaṃ sūtakasya paladvayaṃ svarṇamākṣikadhautasatvapalārddhaṃ tusyakaṣkarṣa pramāṇaṃ ekatra nirguḍīrasena āloḍya vālukāyantreṇa ratkavarṇaṃ bhasmasūtakaṃ bhavati |15 |
T100rakasatvaṃ | rasasamāṃśena vārāhīrasena mūkhāyantreṇa śyāmavarṇaṃ bhasmasūtakaṃ bhavati ||16 ||
T101hema abhrakasatva vā sulva bījasthāne sarvasthāne prayojayet |
T102bhasmasūtakayogeṣu rasa hemabhamaṃ kṛtvā tadardhaṃ gandhakaṃ datvā dvipadīstrī tasyā puṣpeṇa rajanīrambhārasena ṭaṅkaṇena saha ṣalve saṃmardya gaḍukayantreṇa badhavitvā tato andhamūkhāyāṃ īṣat gandhakena saha tuṣāgninā puṭhet bhasma sūtakaṃ bhavati |
T103vyāghrīkandodare svinnaṃ ta śvetaṃ vaikāntaṃ tasya pādanddhasūtapalaṃ tārasya palarasena tārapatrāṇi saṃlepya punaḥ palarasaṃ kṣiptvā vaikrāntena saha hayamūtreṇa vyāghrīkandasamena marddayet ||
T104yāvat śuklaṃ bhavati haṇḍikāyantreṇa bandhayitvā tasya baddhaṃ sūtasya palaṃ tārasya paśatamekaṃ tasya patrāṇi kṛtvā pralipya puṭet tārambhasmaṃ bhavati tat samasūtasya melayitvā andhaṃ mūrakāyāṃ tuṣakarṣāgninā puṭat bhasmaṃ sambhavati ||18 ||
T105hemakarmepi evaṃ vidhiḥ |
T106anena krameṇa śeṣaṃ spaṣṭaṃ |
T107iti vaikrāntabhasma prakaraṇaṃ ||
T108atha gulme cāṇḍālī kandavatī tadabhāve ubhayaliṅgī rākṣasī kapikachu cuḍagolaṃ vidhavāstrīpuṣpaṃ spaṣṭaṃ |
T109atha kuṣṭe sulva piṣṭikāṃ kṛtvā gandhakaṃ kaṭutaile prapācya tatra piṣṭikāṃ kṣipet
T110samagandhakasūtaṃ vālukāgaḍukayaṃ...ṇa bandhayitvā tataḥ palatrayaṃ gandhakety ādi melayet
T111tataḥ sūtakasya palamity ādi spaṣṭaṃ
T112ekamūlānivulaḥ rajanajanitapapāvāsakaḥ | kṣīrajādugdhi kā gokarṇasvākhoṭaḥ madanamuditā indra vāruṇī vīro girikarṇī harimākṣikaṃ
T113tāpyakaṃ mākṣikaṃ rasagadhakaṃ samena gaḍukayantreṇa badhayitvā ādau tato yoge eṣāṃ kramaḥ
T114sarvatra tāpyā dravaṃ mākṣikaṃ śivaśukra ity ādi |
T115gandhakena sama sūta vārayitvā tu yantreṇa bandhayitvā niyojayet
T116urddhayonigataṃ gandhakapiṭikā ity ardhaḥ |
T117aśanimaṣūravṛkṣsūtakaṃ gandham api kāmara apomarpakaśulvacūrṇighara
T118 krameṇa haṇḍikāpākena bhasmasūtakaṃ bhavatītyarthaḥ
T119amaraṃ abhrakaṃ pītāmbraraṃ rasarājatīkṣṇāri haradaṃ kuṃjaraṃ gandhakaṃ varṣābhu punarnavārasena nāginyā nā iṇi ghananādādau taṇḍulīyakaṃṇa vīrasatāvarī
T120tathā jālena gomutreṇa luṅgārasena bījapūrakarasena śulīnī
T121nīla bhūtake śākapika chusṛṣṭitrayaṃ saurajaṃ kuṣṭhaṃ ga... ṣaṃ a... citrakaṃ | 62 | kṛṣṇīrase surabhigandhakaḥ nāgakaṇī nādakariṇī patrikāyā |ṣināṣoṭaḥ sarāmītyarthaḥ |
T122damayantīkoparādreṇa puṣpākuñcikā | dvighnaṃ | dviguṇaṃ vyoṣaṃ trikaṭu
T124ṭukaṃ nṛparājavarttikaṃ | nabhaṃ abhrakaṃ ibhaṃ sīsakaṃ pavijī vimarlendraṃ tāravimalāṃ vā yumaṇi yuti
T125sulvaduti surājasasuvarjamakamadajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyaṃ |
T126atha guṭikādhikāre |
T127dvipadīstrīkākinī ca tasyā rajena puṣpena semardya vyomavallī ākāśavallī alatālakasamāṃsena samamātrāṃ vaṅgasīsakamity ādi ekatramāvarttya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā stambhayitvā dhāmayet |
T128tato guṭikā kāryā
T129sarvatra guṭikābandhaḥ
T130eṣaḥ krama
T131abhrakasattvaṃ rudhiraṃ śulvamity arthaḥ |
T132tāraṃ ravima...tpṛthak
T133...daśamāni pavi vajraṃ yugapadā strīpuṣpeṇa ravivāllī sūryapravarttakaḥ |
T134ko bharadvājaḥ
T135vakrajī mākṣikasatvaṃ ca puṭaṃ gaddāṇamātre sulitaṃ pārade sasktiyuktaṃ abhrakasūtvayuktaṃ | ratnārivajraṃ sitagonasā |
T136vaikrānta svetaṃ subaddhaṃ sūtakaṃ hemaṃ raṃjita sūtakaṃ binitakādi sambhūtaṃ vibhītako rākṣasā ṣarpyakāsakaḥ
T137tasya sūtvaṃ ādiśaṣṭena mākṣikaḥ |
T138rājāvarttakaś ca sattvā nigrāhyāni
T139ebhiḥ samāvarttaye ity arthaḥ |
T140iti guṭikā samāptā |
T141atha ṣoṭabandhaṃ jārayet |
T142kacchapayantreṇa sāraṇā sāraṇāyantreṇa ṭaṅkaṇaṃ
T143ṭaṅkaṇaṃ jāraṃ sauvīraṃ suvārāgrahaviṣṭakaṃ grahadhūmaṃ | uccaṭā sā goḍe prasiddhā |
T144śṛṅgīraktaṃ śṛṅgīviṣaviśeṣaḥ
T145āśvogī meṣaśṛṅgī | ikṣuraṃ sā khoṭakāṃ puṣpakābho svarṇapuṣpī vaṇarājā aṅkāllaṃ kākavūnakhī vyāghranakhī vāyasaṭaṅkaṇṭakaḥ pīluvṛkṣakaḥ vāḍusārā mahākālī gusalavallī svayaṃvarā hastajoḍi kā gojihvā gobhiḥ vārāni vūladi nāri ādity akī bhakti vakrākī vacchanāgā mahāsomasamavallī yajñopakārikā ri
T146kājirantitkakaṃ mahārasī mākṣikaṃ rasakaṃ rājā varttaṃ darahaṃ ca candravallī mṛgadurvā eṇulā ekabimbā | udakabimbā kākṣī svarṇapuṣpī lākṣārasaṃ kākāṇḍī | ka nā uttā uttamarasaṃ | prathamavayastrī kusumaṃ | rāmaṭhaṃ hiṅgugulinī nālikā | iti ṣoṭavidhiḥ |
T147atha drutibandhe vajrakandaṃ kṣīrakandaṃ adrigirakarṇīkā | jāvajīvakamaṣṭaṃ kavargramadhye | adānāgaphaṇī vyomaṃ | ākāśavallī pāṣāṇabhedakroṣṭaji... śṛgālajihvā | sadevakaṃ svarṇaṃ ||
T148atha jalūkābandhe ||
T149vibemadamadirā | apyāṇaketyarthaḥ |
T150śleṣmāntako salaṇṭakaḥ |
T151tapte khalvatale dharaṇayantre puṭanā trikṣāraiḥ | candravatī vākru cā | caparukarpūraṃ | kāmapippalājale pippalīkāmaṃ | surṇapuṣpī śvintaḥ sveditaḥ dolāyantreṇa muniḥ agastiḥ hastipā māṇavakandaṃ | vaṃ | vaṅgambhraṃ garājaṃ mahoṣadhaṃ suḥ samaniṣiktaṃ | saptavārān tatu sūtakasyāṣṭamajāritaṃ | bhānuḥ dvādaśaṃ svaraḥ
T152samaji niṣiktaṃ saptavārān saptajinacaturviṃśatidīnāraṃ svarṇe tac cāṣṭamāṃśena jāritaṃ
T153rājavṛkṣaḥ kiravārakaḥ | śaśirekhā vā kucīṣarakarṇī | aśvagandhā surasā tulasīkaḍulaṃ sūraṇaṃ | svetasūraṇaṃ bhraṅgarājam iti pacaviṃśati vārān muniḥ agastiḥ kanakaṃ kṛṣṇadhattūrakaṃ nāgakarṇīṃ sarpākṣī vajravallī triradhārāsti śṛṅgiśṛṅkhalā vibikā toyabimbakā hemarasaṃ unmattakarasaṃ | ātmāṅguliḥ svaliṅgaṃ kālaṃ svarṇamākṣikaṃ viṣṇumantraṃ narasya retaḥ śukraṃ rudhiraṃ sra puṣpaṃ śasikarpūraṃ | hemarasaṃ unmattakarasaṃ khecarako indragopaḥ mālatīrasaṃ bhavaḥ ṭaṅkaṇaṃ kālindī phalaṃ sāraṅge goṭakaḥ | svarṇaṃ ṣavaṃ abhrakaksvatvaṃ | tīlaṃ tālakaṃ kuliśaṃ | vajraṃ lohaṃ sulvaṃ | ekatra sūtakena jārayitvā | jalasūtakaṃ jalakabhaṇḍikā kapigandhābhūtā |
T154 atha jāraṇaprakaraṇe | daradāt hiṅgulāt pātayitvā rasaṃ grāhyaṃ
T155khasatvaṃ abhrakasatvaṃ samastasatvāni grāsamānena rasya datvā pṛthaggari vargeṇa saha tyādhikārekṣuḥ auṣadhāt datvā svena mardanakrameṇa garbhe dravanti
T156pakvaṃ bījaṃ rasauparasalohasulvasyopari nirvāhayitvā tatsulvaṃ pañcadaśakasuvarṇetyaḥ same melalayitvā gandhaka daradatulyake śamāṃśena cūrṇana vāpaṃ pratidatvā svarṇasyopari prāk sulvaṣaṭuguṇaṃ utārayed ity arthaḥ |
T157śubhanakaṃ pakvavījaṃ surabhigandhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptaṃ ||
T158raktaguṇe sutvād i | raktalohān arupuṣpādiśṣajaṃ |
T159 abhrakasatvaṃ |
T160pañcapañcamṛttikā | palavaṇāni rasakaṃ khapriyāravidinaṃ dvādaśa dinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ āratīti kiṃ jihmaṃ lohaṃ aṣṭakā saṅkuṭilaṃ vaṅgaṃ ambujaṃ tāmraṃ uḍunāmakarajabhūmiśraṃ bhūmilatāmida vrahmadandī vāmi ākhu ākhu karṇībhekāmandrakavrahmī puṅkhaiḥ śarapuṅkhā kiṃ cakraḥ
T161tivulaḥ haṭhā kuṭakandaṃ | pārāvanta sveta svetasūraṇakandaṃ | kokilakandaḥ kokilakandaṃ |
T162śikhimavyūra śiṣātimare niyāmakayantre | kanakakaraṇaprakaraṇaṃ ||
T163 atha dehasiddhādhikāre |
T164agniṣomayantreṇa ūṣmayantreṇa kaṇīsāṣoṭakaḥ | kṛṣṇamaṃjarī kṛṣṇabiḍālī ca
T165cakrayantraṃ dolāyantraṃ ||
T166vrahmapuppaṃ vagadula kāśmirasya kusumbhasya uparatnāni uparasāni bhūmiḥ śailodbhavaṃ bhūmilatā satvāṃ śilāmākṣikaṃ satvaṃ natkakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte ed ity arthaity arthaḥ ||
T167ārupkaraḥ bhallātaka
T168utpalā śālmalā
T169sūrya ādity abhatkaḥ
T170nakṣatraṃ karaṃjaṃ puṃvamodbhavaṃ strīpuṣpaṃ bhuvidāriṇī
T171dhūmākule pātanayantreṇa daśatsaṅkrāntiḥ daśasaṅkalikā
T172rasaṃ pāradaṃ |
T173giriyutaṃ gandhakayutaṃ
T174avalolakaṃ bandhaṃ paṃratnāni kākinīṣuppaṃ |
T175tasya saṅgenotpannaṃ puruṣavīryaṃ tasya svakṣāṇo- tpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca ādau śodhanaṃ tato rasāyanaṃ satve ca śodhanaṃ yathākālā kuṇakiñciṇikāpakvaṃ pippalīcūrṇaṃ savajipayayuktaṃ bhakṣitamātramalatuṭimātraṃ pātayatā hasemāmayadoṣaṃ vacāsvavakena ki toyaṃ kvāthamidaṃ saviḍaṃ viḍaṅgamapūrvaṃ yaḥ pibati tridinaṃ triṣu vāraṃ tasya śudhyati lavaṇāviṇabhasma sudhāsta sipātaṃ kepi taro pibati
T176dina sabha naśyati tailavikāra mamaghoṣaṃ varmma maya hayagajapuppamayoghaṃ |3 | takrayuta laghu kāhalimūla ko pi naraḥ pibati dina saptasavaman bhavajrakukalī nayayate sasudhavaśu
T177narasya sūtakālānta gandhaṃ pṛthivī kanikānāṃ putrāṅga cūrṇaṃ
T178ayatasyārudhiratejapraṣpa vāyu tasya vakṣotpannasya pu viṣṭā ākāśāntaśuṣkaṃ ākāśaṃ ta puṣpakālepuruṣasaṃsargrotpannaṃ vīryaṃ grāhyaṃ
T179pṛthak koṭivedhe rasena ca saha guṭikā kāryā
T180atha khecarabandhaṃ puṣpaṃ kākinī strīpuṣpaṃ
T181tasya garbha patitaṃ tatsutaṃ kāmity ucyate
T182tasya śiraḥ | apūrvamalasadhyotpannaputraviṣṭāvine śṛṅge dhānyarāśau sthāpyate
T183ajāsane sukhaḥ lokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvra ratkasuhī |
T184khercabandhaḥ samāptaḥ
T185śeṣaṃ spaṣṭaṃ |
T186atha vātādhikāracikitsādhikāraḥ ||
T187guhāśāliṣarṇī atiguhyāpiṭhaparṇī gandharva hasto erandaḥ | dvipacitrakaṃ kaṭūphalaṃ katakaphalaṃ surā bhaṭorā caṇḍākṣudramāṃ rūpākoṣṭaṃ kaliṃ indrayavaḥ
T188urūkaṃ eraṇḍaṃ saragheṇa madhunā yavasthā gaḍūcī athaṣṭhā paṭhāṃ madhuyaṣṭikā madhutāraṃ
T189athātīsāre || sūtaṃ prāk yat vṛddhaṃ tat yojyaṃ
T190krameṇa sarvayogeṣu atulamahāvṛkṣa | mahāruṃṣaḥ |
T191āmayaṃ kuṣṭaṃ
T192śleṣārddhakā arddhaśleke naṣṭe ddhaka pṛthak yoge jñātavyaḥ |
T193jyeṣṭāmbunī tandulodakena na vī
T194śeṣaṃ spaṣṭaṃ
T195mṛtarasapalamekaṃ pañcāmṛtarasasya ca
T196śeṣaṃ spaṣṭaṃ |
T197kuṣṭe vṛtātailayogataḥ vihāya sarvatra pūrvoktakramayogāḥ
T198krameṇa yojyaṃ gandhakarasamity ādi | rasagandhakasamaṃ
T199kṛtvā gakayantreṇa mārayitvā tato yoge yo jaṃyet |
T200athavā pañcāṃmṛtena
T201śeṣaṃ spaṣṭaṃ |
T202atha rasāyane lohādity ādi |
T203māḍṛradviguṇaṃ kṛtvā māḍūka tamaḥ sāraloha dviguṇaphaladaṃ tasmāt sthūlaṃ sāralohaṃ | aṣṭaguṇaphalapradaṃ |
T204tasmād raudraṃ paḍālagārtrākhyaṃ kheḍaśaguṇaphalapradaṃ | vajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasaṃ sulvaṃ svarṇavarjrārakaṃ aṣṭaguṇaprandūṃ phalapradaṃ |
T205tasmāt bhadrakalohaṃ pratimāliṅgayā garala sthitalohaṃ sahasraguṇaphalapradaṃ |
T206tato vajraṃ yasya prakāreṇa lohādaya iti tad vakṣaṃ tat sahasraṣaṣṭiguṇaphalapradaṃ
T207tataḥ paṇyaṃ drābakāsmatatsūtaṃ sa tathā lakṣaguṇaphalapradaṃ
T208tasmān nirandhraṃ korthaḥ kāḍhakalohaṃ daśalakṣaphalapradaṃ tato vuda korthaḥ
T209anya lohena khatvaṃ gachatītyarthaḥ |
T210śatalakṣaphalapradaṃ tasmātṃ
T211koṭiguṇaṃ kāntaṃ kāntalohaṃ tataḥ kuliśaṃ korthaḥ | vajrābhavakāntamiśrayoniḥ | sambhūtaṃ tat svargrepyasti |
T212evamaṣṭādaśalohajātayaḥ |
T213sapta kṛt saptavārān thāgerī gaṅgerukī kuṭhārachinnākaḥ pāṇḍuraḥ | phaliyāśālī bimbālāhanighnaṃ lohahā ity arthaḥ | tarttāphaliṃvukaṃ muṇḍitikākā boḍadharaḥ
T214lohāṅkuśo lohanighnakaḥ māriṣo māṇacakandaṃ hasti karṇamity arthaḥ |
T215barhigrīvo vījavṛkṣakaḥ |
T216bhekapaṇī brahma māṇḍukā
T217hastikarṇo māṇavakandaḥ
T218tālamūlī muśalīgandhapāṣāṇo gandhakaḥ
T219ratkakandaṃ sūraṇakandaṃ
T220keśarājo bhraṅgarājaḥ
T221somarājaḥ dīrghadaṇḍikā
T222svetapuṣpeṇa | apare bhṛṅgarājavedhivṛkṣaḥ
T223kṛsīvṛkṣa bīlītakadaśapatrāṇi bhavanti
T224kumbhodbhavarasaḥ agastirasaḥ |
T225atha gandhakayuktiḥ |
T226śigukaṃ >ṇi bhāgāni madhutrayaṃ bhasma2 karpūraṃ vāghaṃ janādipunti rintiputrake dritiḥ suramāṃsīkrajaṃ koṣṭaṃ pañcagulīkṣudramāṃsīsārapraṃ madhu surabhiṭorāśijājanutaghā makṣiṣākṣaṃ gomūtreṇa avā paśumūtreṇa prapācyaṃ vikvaṇakaṃ bhavati
T227tato melayet
T228padṛkopari śilā upari sahāre āṃmravṛkṣaḥ
T229luṅgodare mātuliṅgodare |
T230karppaṭena vastreṇa suradāru ity ādi | utpalaṃ ko bhūnamāṃmākramilākṣāsarjarasaḥ rālu | ādhanarmme sūryakrānti svetagorāśmani maṇidāpakuṃ duti putinā
T231śeṣaṃ spaṣṭaṃ |
T232atha rudrādhikāre | kalūnake kandaka |
T233raktakañcukā indragopaḥ raktaprāvaraṇākaṃ guṇīnara ca dāruvarāṭakaḥ
T234gṛhagodhāsvetapallī virumbharo |
T235iti rasendramaṅgale ṭippaṇakaṃ samāptaṃ ||
T236vakṣe nāgārjunaproktaṃ | lohasyaica rasāyaṃ |
alve prāsādhyasukhā dutirupa | ya mara |
T237pumān caturvidhaḥ
T238bālaḥ kumāreo sthaviro yuvā |
T239bālo dvāṃ | pañcadaśabhi
T240kumārastrisatāḥ mṛnayuvā patraśavarṣe sthaviraḥ syāt tataḥ
T241paraṃ vā lohe lohaṃ na yotkavyaṃ deho mṛddha sthiraś ca
T242śeṣeṣu lohaṃ yuṃjīna tatra kālena yāvatā
yāvad guṇaḥ kumārasya yutaḥ syād viguṇena saḥ
T243sthavirasya tu kālena triguṇena bhaved asau
tad ete kramaśo yāḥ śreṣṭā madhyādhamā narāḥ |
T244lohātsārāt bhayondraudraṃ dviguṇaṃ kurute phalaṃ |
natoṣṭadhātukāliṅgaṃ | tadraṃ śataṇaṃ tataḥ |
T245rudrāt sahastradhāvajñaṃ | ghṛṣṭiṃ ṣaṣṭiguṇaṃ tataḥ |
nirāvaṃ daśadhā protkaṃ | kāntaṃ koṭiguṇaṃ tataḥ |
T246agnibrarṇamayaḥ patraṃ | kṛtvā patrasutāpitaṃ |
kṣipet kvāthe sasye vā triphalodbhave |
evaṃ kṛte 'sya lohasya giradoṣaḥ praśāmyati |

[Section break]

T247atha tasya dutībhāve | pravakṣye bheṣajadvayaṃ
samānam ekaṃ cāṅgerthā tu ṭhāraḥ chinnāsāṃvajarkaṃ
T248dvitīyaṃ śālibimbākhyaṃ | nāmnā garttakalimbukaṃ |
alam ekaivam apy etat rasyaṃ loha prati prati
T249samuccayaḥ prayogena bhave dīṣatkarā druti |
samūlanālapatrābhyāṃ piṣṭībhyām amlakāñjinaṃ |
T250ābhyāṃ saindhavayutkyābhyāṃ vilepe tra māyabhaṃ
catuṣṭakoṣṭe | bhūmyāṃ nyaste sthirīkṛte |
T252madhye garttavatī kāryā | pravyatnā tyaṃ camiṣṭikā |
īṣṭikā madhye | ṣadirāṅgārapūrite |
T253sthānaṃ liptaṃ bheṣajābhyāṃ | suciraṃ dhmāpayed ayaḥ
tataḥ sudravatāṃ yātaṃ | sthitaṃ madhyeṣṭikāvaṭe |
T254lohāṃ kuśena triphalā kvāthā tapte vinikṣipet
laye dvāmāritaṃ sūtena kudhyā mākṣiketa vā
T255vilipya dravinaṃ lohaṃ
T256nikṣipet triphalākvādhvāt udhṛtya ślakṣṇatāṃ nayet
niruchaṃ nihataṃ ta tu yathāvat parimārayet |
T257pāṣāṇabheda piṇḍasthaṃ | tāpyaṃ tandulavakṛtaṃ
vasubadvaṃ ku |nā kvāthe nikvāthayet saṃ
T258evaṃ vilīne tāpyasya kadāso siddhaīpuṣpaḥ
ṣoḍaśāṃśagayaścūrṇe ślakṣe ślakṣaṃ tu dāpayet
T259taddhāyas triphalā kvāthaiḥ yutaṃ yugme sarāvayoḥ |
mṛdvagninā mudritaṃ kṛtvā | puṭayed bhūmigarttaṅgaṃ | garttaṃ kuryān nivātasthaṃ sarvataḥ | ṣoḍaśāṃ gulaṃ
T260tatrāraṇyākarīṣeṇa puṭayen madhyagāmi tat
athāsmin lohapātrasvaiḥ tāpya tat mita hiṅgukaḥ |
triphalābhāginināsthālpaṃ śoṣayed a rvighaḍite
T261itthaṃ nirutthaṃ nihataṃ lohaṃ syād amṛtopamaṃ
yat tulyaṃ sambhāvitotthānaṃ | tannāthādvikriyā bhayāt
T262athāndhamūkhāmadhyasthaṃ lohaṃ madhājya saṃyutaṃ |
vāraṃ datvā dhate tmaṣṭuṃ | punarutthānasaṃvide |
T263yadi pūrvonmataṃ tāraṃ | tāvad eva bhavet tadā |
jānīyāt taṃ nirutthānaṃ | sādhakaṃ tad viparyayaḥ |
T264tataḥ sakṛtne kalena kvāthena puṭayet tataḥ
punarnnavārasenātha pradadyād bhaśaḥ puṭāt
T265baddhavaddhakoṣṭasya | dadyāt tu tā natavi bhūyasaḥ
daśamūlākvāthapuṭais tridoṣeṣu pradāpayet |
T266tālamūlīrasapuṭān dattvā darśo nivarttaye
mandāgni ragnidāsyaṃrthaṃ uccair madarucair api
T267jambīra mātuliṅgābhyāṃ puṭau dadyādvicakṣaṇaḥ
anyaiḥ sumṛhatī kṛṣṇā vidārīkāla maṃjulā
T268barhigrīvau vrahmavṛkṣau marāvāgrakaśimuniḥ
kṣīrādyāvā prayacchati puṭīyāgni yathāyathaṃ |
T269utkaiḥ puṭobadhe ranyaiḥ ranyaṃ ta kadalī kṛtaṃ |
nivaitkāñjike kṛṣṇam abhrakaṃ vahnisannibhaṃ |
T270natosya kāñjikasthasya ciramadhya vidhāraṇaṃ
piṣaṇaṃ vā vidhātavyaṃ | paunaḥ puṇyena panditaḥ |
T271tataḥ punarnnavānāṃ phalamūlarasai pluta
bahuśo smin prakurvīta | dharmadhāraṇa poṣaṇaiḥ
T272cāṅgerīsvāṅganiryāsair athainaṃ vidhinā caret |
tandulīyakamūlasya rasenāpi tataḥ punaḥ ||
iti śrīmannāgārjunaviracitaṃ rasendramaṅgalaṃ samāpta || samāptam | śrīr astuḥ || kalyāṇam astuḥ |