London Wellcome [L]: Rasendramaṅgala commentary

Published in by in .

  • Indic
  • Wellcome Library
  • London, London, England
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: L

Apograph of Bikaner MS

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1) || śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent 78 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25 |
  • () Modern numerals written in pencil, centre-right margin, recto and verso |
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout |
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v |
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681) |
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L
L
oṃ namaḥ śivāyaḥ |
pītāṃbarodhavalijinnāgakṣayavahalarāgagaruḍacaraḥ |
sa jayati haravaharijo vidalitabhavadaijya duḥkhaharaḥ ||
saptaviṃśati siddhānāṃ matamālokya yatnataḥ |
nānāśāstranighaṃṭādi jñātvād au vaidyakatrayam |
deśo deśo 'bhidhānaṃ yadoṣadhānāṃ pṛthak pṛthak |
taṃ viditvā ca dhātunāṃ pāraṃpartho svadeśataḥ |
sā saṃśayasya gūḍhārthasya ṣṭīkaraṇahetave
rasendramaṃgalasyedaṃ ṭippaṇaṃ vasvayāmy ahaṃ |
harā jāto harajaḥ pāradaḥ |
so jayatu |
ka iva harir iva yathā haris tathā haraḥ |
kiṃ bhūto hariḥ pīto aṃbaro yasyāsau pītāmbaraḥ |
baliṃ jayati iti balijit |
balināmānaṃ iti balijit | balināmānaṃ daity aṃ nāgānāṃ paṃcanāṃ paṃcanāgānāṃ hastīnāṃ kṣaya iti nāgakṣayaḥ |
vahalarāgān garuḍasya sa tathaiva tasyā''ruḍho
carati iti vahalarāgagaruḍacaraḥ |
vidalitaṃ bhavasya saṃsārasya dainyaṃ yena asau vidalita-
bhavadainyaduḥkhaṃ harati,
iti vidalitadainyaduḥkhaharaḥ |
aparapakṣe pītaṃ abhrakaṃ aṃbaraṃ yena asau pītāṃbaraḥ |
balirgaṃdhaḥ jitaṃ grastaṃ yena asau balijit |
athavā bali liptādin jayati taṃ vā nāgaṃ sisakaṃ kṣayaṃ nayatīti nāgakṣayaḥ |
vahalān gagān garuḍasya hāṭakasya athavā mākṣikasya
caratīti vahalarāgagaruḍacaraḥ |
vidalitadaity aṃ daridraṃ yenāsau bhavasaṃsārasya duḥkhaṃ hataṃ yenā'sau rasendraṃ jayatu |
atha saptaviṃśatisiddhān āha |
ādumaś caṃdrasenaś ca laṃkeśaś ca viśāradaḥ |
kapālā mataḥmāṃḍavyo bhāskaraḥ surasenakaḥ |
ratnaghoṣaś ca śaṃbhuś ca tathaikā ratnavāhanā |
indrado gomukhaś caiva kaṃbalir vyāḍir eva ca |
Lnāgārjuna surāvido nāgabodhir yaśodharaḥ |
ṣaṃḍakapāliko brahmā govido laṃpako hariḥ |
saptaviṃśati bhūpendrā rasasiddhāḥ prakīrttitā |
eteṣāṃ matam ālokya yatnena param ādade |
deśe deśe nānā oṣadhānāṃ dhātūnāṃ ca pṛthak kṛtvā dṛṣṭvā pāraṃparyeṇa rasendramaṃgalagraṃthasya vyākhyānaṃ karomi |
natvā rasendraśivasaukhyakārakam,
apārasaṃsārasamudratārakam |
sarvārthasiddhipradamukhyamaṃgalaṃ,
graṃthaṃ pravakṣyāmi rasendramaṃgalam ||
raramemahāsūtastrinetha trilocana |
harabījaś calaś caiva bījadrotha rasāyaṇaḥ |
pāradaś ca suvarṣākhyo mahāvakris tathaiva ca |
lokeśaḥ khecaro dīvyaḥ saubhāgyaṃ paramo mataḥ |
śikhihemanidhiś caiva, anaṃtojñānam eva ca |
sūkṣamaśāṃtaprabhūś caiva kalikātakaraḥ paraḥ |
etāni rasanāmāni jñātavyāni prayatnataḥ |
etenā parisiddhā nirākṛtāḥ |
garvajaḥ pāradaḥ girasajaṃ mūkaṃ hasta iti |
pārāvāraṃ saṃmāsamudraṃ yo vai na jānāti rasendramaṃgale ity ādi karmaśaṣṭo upaskara |
rasakarmmadāt upaskaraṃ na yo vetti,
hastarasakarmaṇi kauśalaṃ |
trinetrasya ca karmmāṇi,
tasya siddhiḥ kathaṃ bhavet |
upaskarāṇi yathā
tulābhājanaṃ tac ca dvividham | tulāghaḍakaṃ ca
ṣalvabhājanaṃ tac ca trividham | pāṣāṇakhalvaṃ loharavaṃ tāmrakhalvaṃ |
śilāṃ kaṃ matāṃ ca sā dvidhā |
pāṣāṇa kuṃḍanā vicitra kharparāṇi tāmrādīni
bhājanāni mṛnmayāni kauṣṭikā va
sā ca trividhā | Ljālakoṣṭīkā karthūkoṣṭikā | bhūmikoṣṭikā
bhastrikā dvidhā | nalikā vakranalekī
nalikā lohamayā |
vakranalikā mṛnmayā |
mṛnmūkhā dvividhā | pakvā apakvā ca |
apakvāyā bhedā vajramūkhā
valmīkamṛttikā bhāgaśālituṣabhāga catuṣṭakam |
iṣṭikā caturthāṃśaṃ ṭipparikā cūrṇalohakā dṛmaṣṭāṃśaṃ kupikācūrṇaṃ ṣoḍaśāṃśaṃ dattaracūrṇaṃ aṣṭāṃśaṃ udakena saha saṃ kaṃḍayitvā kriyate sā mṛnmayā mūkhā |
tasyā bhedaḥ gostanā aṃdhamūkhā nalikā mūṣā saṃptaṭī mūkhā ṭolomūkhādayaḥ |
kuṃbhakāreṇa svapakvā mṛttikāyāḥ kriyate,
sā pakvamūkhā daṭamūkhā kṣāramūṣā saiṃdhavādilavaṇa- mūkhā kokilākhyamūkhā hematāratāmralohapatra pusirākamukhādayaḥ |
saṃdrasaṃ dvividhaṃ patrasaṃḍasaṃ kākamūkhasaṃḍasaṃ |
tatpramāṇaṃ kapotapuṭaṃ kukkuṭapuṭaṃ gajapuṭaṃ khadirādayaḥ |
kokilārakhyaśilāyaṃtra gajadalabhājanayaṃtra dolāyaṃtram | adhaḥpātanayaṃtram | pānatrayaṃ ūrdhvapātanayaṃtraṃ niyāmakayaṃtraṃ ḍamaruyaṃtraṃ cakratrayaṃ cākīyaṃtraṃ bālukāyaṃtraṃ tulāyaṃtraṃ kanvapayaṃtraṃ agniṣomāyaṃtraṃ kāṃsabhājanaṃ yaṃtraṃ ghāṇayaṃtraṃ | gaḍakayaṃtraṃ sāraṇayaṃtraṃ | jālūkāyaṃtraṃ vāraṇayaṃtrādayaḥ |
śilopari śilā deyā śilāyaṃtraṃ pīṭhoparipātaṃ madhye rasādaya- pāṭhaṃ yaṃtraṃ pāṣāṇayaṃtraṃ tāmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasādayaḥ |
pīṭhikārthe karāṃgulī mardayet |
tad yathā kāminī- strī avimeṭikā śṛṃgīmevaśṛgī |
eteṣāṃ niryāsaḥ |
gorasanā- bhogī vāruṇī vajravallī tridhārāstrivallī | asthiśṛṃkhalā ity arthaḥ |
mahodadhi agastiḥ kīlāla āpaḥ gaṃdhagaṃdhakaḥ | Lghoṭodbhavaḥ agastikadalīraṃbhāśṛṃgī uttaravāruṇī karīraṃ kīrakṣīra-kaṃdam |
bhūvallī bhūlatā mātṛvāhakaḥ |
dvimukhīsattvaṃ dvīsarpaviśeṣaḥ |
dinārikā girikaṇī kaṃcukī kṣīrakam | cūkī vārā nivulaḥ sīra enamadhunā trisaṃdhātai
nalikāyaṃtre mukhāyaṃtre | bhūdhāreti jālikāyaṃtre |
prasave puṣpe |
vajrakaṃdaṃ kṣīrakaṃdam |
abhrakādisattvapātanaprakaraṇam iti prakaraṇam |
atha lohamāraṇaṃ rasītavaṃti rasasadṛśāni bhavanti |
lohamāraṇādhikāraḥ samāptaḥ |
atha rasabaṃdhādhikāraḥ |
navasāraṃ sūlikālavaṇaṃ dhanaṃ karpūram |
kṣāraṇī bhokṣaka niculaḥ |
apāmārgakṣārāṇi |
paṭutrayam |
ṭaṃkaṇaṃ yavakṣāraḥ svarjikā ity arthaḥ |
suragaṃdhakaity ādi surendrapiti |
gaṃdhakaṃ rasaṃ samānena ka jalūkāṃ kṛtvā | gaṃḍukayaṃtreṇa baṃdhayitvā mākṣikadhotasadyādi bayaḥ | samāṃśenāparāṇi mardayed ity arthaḥ |
godantaṃ tālakaṃ tavvasūtakaṃ samam | paṃcamāhiṣeṇa saha vāṭikāṃ baddhvā saṃsoṣya | jālikāyaṃtreṇa rasaṃ baṃdhayitvā tato aparāṇipi icchāguṭikāṃ kārayed ity arthaḥ |
golaṃ kṛtam iti ko 'rthaḥ |
sulvasutakapiṣṭikāṃ kṛtvā mūkhāyaṃtre tārakeṇa baṃdhayitvā bhojayet |
sakuṭaḥ rātikā samasūtena patrāṇi lepayitvā | śilā manaḥ śilā | alāṃ haritālaṃ tālakaṃ samāṃśena mūkhāyaṃtreṇa bhasmaṃ kṛtvā miśrayed ity arthaḥ |
saurasajā gaṃdhakacūrṇaṃ samasūtakena kajjalīkṛtvā vākīyaṃtreṇa nāgṛhītvā melayet |
sulvaputrāṇi samasūtakena lepayitvā kāṃjikena tato dhṛtya Lgaṃdhakasamacūrṇena saha dhāradharakrameṇa dattvā haṃdikāyaṃtreṇa mārayitvā miśrayaetyartaḥ |
sūtaṃ rasagaṃdhakaṃ samena kajjalī kṛtvā melayet |
tato yogeṣu yojayet |
gaṃdhakapiṣṭikā tāmramayamūdharayaṃtreṇa kṛtvā melayet |
uṃdurvari sunvaṃ bhrāmakaṃ madhugaṃdhāsma piṣṭiritigaṃdhakapiṣṭijaraṇam |
harajaṃ sūtakaṃ gaṃdhakena piṣṭikā kāryā |
tato melayet |
atha jareghanaṃ kāsaṃ rasasya caturthāṃśena vārayaṃtreṇa vārayitvā samaṃ gaṃdhakena haṃdikāyaṃtreṇa mārayitvā vātajvaraharayoga kvāthena tridinaṃ mardayitvā guṭikāṃ baṃdhayed ity arthaḥ |
brahmāritikāsā ca samastanakasya vārayitva gaṃdhakena mahaṃdikā- yaṃtreṇa mārayitvā pittajvarakvāthe guṭikā pūrvavat |
śleṣmaṃ tāmraṃ |
tac ca sūtakasya caturthāṃśena vārayitvā gaṃdhaka- madhye pācayet |
tataḥ kvāthena pūrvavat |
anena rasabaṃdhena dvandvaṃ jvaraharakvāthe pṛthak madītanakrameṇa sarvadvandvaḥ jvarān hanti |
sūtakasya aṣṭamāṃśena suvarṇaṃ vārayitvā tadabhāve sulvaṃ vā
samagaṃdhakena kajjalikāṃ kṛtvā gaḍukayaṃtreṇa vedhayitvā sannipātajvaraharakvāthena tridinaṃ mardayitvā sūtakaṃ mākṣikaṃ bolarḍabolamity ādi sannipātacikitsakoktayogena ed ity arthaity arthaḥ |
ṣoḍaśāṃśena tāraṃ rasasya vārayitvā tālakena samaṃ mūkhāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat |
athālīsāreṇa sulvapatrāṇi samarasagaṃdhakaṃ cūrṇayitvā lepayitvā īṣallaghu Lpuṭena kārayet |
tataḥ kāṃcanāratvakrasena tridinaṃ mardayitvā atīsāracikitsokta yogaiḥ krameṇa ed ity arthaity arthaḥ |
pāṃḍurāyasacūrṇakuṭhāracchinnalohatvāt triphalāyā rasena khalve mardayitvā īṣatgaṃdhakena saha vārayitvā grahaṇīyogena yojayet |
tathāj vāhikāgrahaṇaṃ kramadoṣe pītagaṃdhakapalaṃ rasapaladvandvaṃ kumārīrasena mardayitvā sulvasya patrāṇi kṛtvā amlena prakṣālya pralakena lepayitvā haṃdikāyaṃtreṇa kṛṣṇavarṇaṃ bhasmasūtakaṃ bhavati |
sulvasya piṣṭikā kṛtvā mākṣikadhotama tvaṃ dattvā samena cukmardaḥ prayuṃnnāṭaḥ |
tasya rasena tridinaṃ mardayitvā mūkhāyaṃtreṇa khetavarṇaṃ palaṃ sūtaṃ tadvannirguṇḍīrasena saṃmardya bālukāyaṃtreṇa raktavarṇaṃ bhasmasūtakaṃ bhavati |
athavā gaṃdhakapalaṃ sūtakasya paladvayaṃ svarṇamākṣika- dhotasatvapalārddhaṃ tusyakapkarṣa pramāṇaṃ ekatra nirguḍīrasena āloḍya vālukāyaṃtreṇa bhasmasūtakaṃ raktavarṇaṃ bhasma- sūtakaṃ bhavati |
rasakasattvaṃ rasasamāṃśena vārāhī rasena mūkhāyaṃtreṇa sāmavarṇaṃ bhasma bhavati |
hema abhrakasattvaṃ vā sulvaṃ bījasthāne sarvasthāne prayojayet |
bhasmasūtakayogeṣu rasaṃ hemasamaṃ kṛtvā tadarddhagaṃdhakaṃ dattvā dvipadīstrī tasyā puṣpena rajanīraṃbhārasena ṭaṃkaṇena saha khalve saṃmardya gaḍukayaṃtreṇa baṃdhayitvā tato aṃdhamūkhāyāṃ īṣat gaṃdhakena saha tuṣāgninā puṭet bhasma sūtakaṃ bhavati |
...
...
Lhemavarṇe 'pi evaṃ vidhiḥ |
anena krameṇa śeṣaṃ spaṣṭam |
iti vaikrāntabhasma prakaraṇe |
atha gulmeṃ vāḍīlā kaṃdavatī tadabhāve tadabhāve ubhayaliṃgī rākṣasī kāpikambu budgagolaṃ vidhavāstrīpuṣpaṃ spaṣṭam |
atha kruṣṭe sulve piṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile prapācya tatra piṣṭikāṃ kṣipet |
samagaṃdhakasūtaṃ vālukāgaṃḍukā yaṃtreṇa baṃdhayitvā tataḥ palatrayaṃ gaṃdhaketyādi melayet |
tata sūtakasya palamity ādi spaṣṭam |
pakamūlānivulaḥ rajanitapapāvāsakaḥ kṣīrajā dugdhikā gokarṇasvāgvoṭamadanamuditā drādravāruṇī vīra girakarṇī harimākṣikaṃ
tāpyajaṃ mākṣikaṃ rasagaṃdhakasamena gaḍukayaṃtreṇa baṃdhayitvā ādau tato yoge eṣāṃ kramaṃ |
sarvatra tāpyo dravaṃ mākṣikaṃ śivaśukra ity ādi |
gaṃdhakena samaṃ sūtaṃ vārayitvā tu yaṃtreṇa baṃdhayitvā niyojayet |
urddhayonigataṃ gaṃdhakapiṣṭikā ity arthaḥ |
aśanimayūravṛkṣa-...
...sūtakaṃ bhavatītyarthaḥ |
amaraṃ abakaṃ pītāṃbaraṃ rasarājanīkṣṇāri daradaṃ kuṃjaraṃ gaṃdhakaṃ varṣābhū punarnnavārasena nāginyā nā iṇi ghananādau taṃḍulāyakaṃ vīra satāvarī |
tathā jālena gomūtreṇa luṃgārasena vījapūrakarasena śulinī
nāla bhūtake śākapika bumṛṣṭitrayaṃ saurajaṃ kuṣṭaṃ garaṃ viṣaṃ analaṃ citrakaṃ dhara kṛṣṇarase suribhagaṃdhakaḥ nāgakaṇī nāḍa kariṇī patrikāpāṣimāṣoṭa sarāsītyarthaḥ |
damayaṃtīkoraṇādreṇa puṣpākuṃcikā dvighnaṃ dviguṇaṃ vyoṣaṃ trikaṭukaṃ
...parājavarttikaṃ nabhaṃ abhrakaṃ i\close bhaṃ sīsakaṃ pavijī vimalendratāravimalāṃ vā guptaṇi guti |
sulvaduti surāLjasasuvarṇaṃ varjamakamavajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyam |
guṭikādhikāre |
dvipadīstrīkākinī ca tasyā rasena puṣpena saṃmardya vyomavallī ākāśavallī alatālakasamāṃśena samamātrāvaṃgasīsakamity ādi ekatramāvartya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā staṃbhayitvā dhāmayet |
tato guṭikā kāryā |
sarvatra guṭikābaṃdhaḥ |
eṣaḥ kramaḥ |
abhrakasattvaṃ rudhiraṃ sulvamity arthaḥ |
tāraṃ ravimānāt pṛthak |
dvādaśamāni pavi vajraṃ yugapadā strīpuṣpeṇa ravivāllī sūryapravarttakaḥ |
dṛṣabhako bharadvājaḥ |
cakrajī mākṣikasattvaṃ ca puṭaṃ gadyāṇa- mātraṃ sulitaṃ pāradaṃ sakriyuktaṃ aṃbakasattvayuktaṃ ratnāri- vajraṃ sitagonasā |
vaikrānta śvetaṃ subaddhaṃ sūtakaṃ hemaṃ raṃjita sūtakaṃ vibhitakādikaṃ saṃbhūtaṃ vibhātako rākṣasā- kharpyarakāsakaḥ |
tasya sattvaṃ ādiśaṣṭena mākṣikaḥ |
rājāvarttakaś ca sattvāni grāhyāni |
ebhiḥ saha samāvarttaye ity arthaḥ |
iti guṭikā samāptāḥ |
atha ṣoṭabaṃdhaṃ jārayet |
kacchapayaṃtreṇa sāraṇā sāraṇayaṃtreṇa ṭaṃkaṇam |
ṭaṃkaṇaṃ kṣāraṃ sauvīraṃ suvārāgraha- viṣṭakaṃ grahadhūmaṃ uccaṭā sā goḍe prasiddhā |
śṛṃgīraktaṃ śṛṃgīviṣaviśeṣaḥ |
ākhogī meṣaśṛṃgī ikṣuraṃ sā khoṭakapuṣpakāsī svarṇapuṣpī gaṇarājā aṃkāllaṃ nakhī vyāghranakhī vāyasakaṃṭakaḥ pīluvṛkṣakaḥ vāḍusārā mahākālī gusalavallī svayaṃvarā hastagojihvā gojihvā gobhiḥ vārāni pūrṇādi nāri ādity ako bhakti vakrākī vacchanagā mahāsomasamavallī yajñopakārikā ity arthaḥ |
Lkājiraṃtitkakaṃ mahārasī mākṣikaṃ rasakaṃ rājaḥ varttaṃ darahaṃ ca candravalī mṛgadūrvā eṇulā ekabiṃbā udakabiṃbā- kākṣī svarṇapuṣpo lākṣārasaṃ kākāṃḍī ka nā uttā uttāmarasaṃ prathamavayastrī kusumaṃ śamaṭhaṃ hiṃguśrulinī nālikā iti ṣoṭavidhiḥ |
atha dunibaṃdhe vajrakaṃdaṃ kṣīrakaṃdaṃ advigirakarṇīkā jāvajīvakamaṣṭakavargamadhye ahānāgaphaṇī vyomaṃ ākāśa- vallī pāṣāṇabhedakroṣṭajihvā śṛgālajihvā sadevakaṃ svarṇam |
atha jalūkābaṃdhaḥ |
vibemedamadirā apyāṇaketyarthaḥ |
śleṣmāṃtako salaṃṭakaḥ |
tapte khalvatale dharaṇayaṃtrepuṭanā trikṣāraiḥ candravatī vāku vā caṃpakakarppūraṃ kāmapippalājal pippalīkāmaṃ svarṇapuṣpī svinnā sveditaḥ dolāyaṃtreṇa muniḥ agāstiḥ hastipā māṇavakaṃdaṃ bhṛṃgabhṛṃgarājaṃ mahauṣadhaṃ suḍhiḥ saptaniṣiktaṃ saptavārān tatuṃ sūtakasyāṣṭamajāritaṃ bhānu dvādaśaṃ svaraḥ |
samaji niṣiktaṃ saptavārān saptajinacaturviṃśatidīnāraṃ svarṇaṃ taccāṣṭamāṃśena jāritam |
rājavṛkṣaḥ kiravāraśaśirekhā vā kuvīṣarakarṇo aśvagaṃdhā surasā tulasīkaṃḍulaṃ sūraṇaṃ svetasūraṇaṃ bhṛṃgarājamiti paṃcaviṃśati vārān muniḥ agastiḥ kanakaṃ kṛṣṇa- dhattūrakaṃ nāgā nāgakarṇī sapakṣi vajravallī triradhārā- sthi śṛṃgiśṛṃkhalā niṃbikā toyanibikā hemarasaṃ unmattakarasaṃ ātmāṃguliḥ svaliṃgaṃ kolaṃ svarṇamākṣikaṃ Lviṣṇumaṃtraṃ narasya retaḥ śukraṃ rudhiraṃ ghra puṣpaṃ śaśikarpūraṃ hemarasaṃ unmattakarasaḥ khecarako iṃdragopaḥ mālatīrasaṃ bhavaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāraṃge goṭakaḥ svarṇaṃ ṣacaṃ abhrakasattvaṃ tīlaṃ tālakaṃ kuliśaṃ vajraṃ lohaṃ sutvaṃ ekatra sūtakena jārayitvā jalasūtakaṃ jalakamaṃdikā kapigaṃdhamūlā |
atha jāraṇaprakaraṇe daradāt hiṃgulāt pātayitvā rasaṃ grāhyam |
ravasattvaṃ abhrakasattvaṃ samastasattvāni grāsamānena rasasya dattvā pṛthaggari vargeṇa saha duvyādhikārekṣuḥ oṣadhāt dattvā svena mardanakrameṇa garbhe dravanti |
pakvaṃ bījaṃ rasauparasauparasalohasutvasyopari nirvāhayitvā tatsutvaṃ paṃcadaśakasuvarṇebhyaḥ same melayitvā gaṃdhaka daradatulpake saṃmāṃśena cūrṇena vāpaṃ pratidattvā svarṇasyopari prāka sutvapaṭuṇaṃ uttārayed ity arthaḥ |
śubhanakaṃ pakvabījaṃ surabhigaṃdhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptam |
...
Lraktaguṇe sutvād i raktalohān arupuṣpādiścāṣajaṃ
abhrakasattvaṃ |
paṃcapaṃcamṛttikā paṭulavarṇāni rasakaṃ kharpākhāraviditaṃ dvādaśaṃ dinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ āraritī kiṃ jihnaṃ lohaṃ aṣṭakāṃ saṃkulilaṃ baṃgaṃ aṃbujaṃ uḍunāmakaraṃjavamiśraṃ bhūmilatāmidaṃ yā brahmadaṃ bhīvāmi āsvuyākhu karṇābhekā maṃdakabrāhmī muṃkhai śarapuṃkhā kiṃ cakraḥ |
niculahaḍhā kukkuṭakaṃdaṃ pārāvataṃ śveta śvetaśvetasūraṇakaṃdam | kokilakaṃdaḥ kokilakaṃdam |
śikhimayūra śiṣātibhare niyāmakayaṃtre kanakakaraṇaprakaraṇam |
atha dehasiddhādhikāre |
agnisomena agniṣomayaṃtrena ūṣmayaṃtraṃ gokarṇīsāṣoṭakaḥ kṛṣṇamaṃjarī kṛṣṇaviḍālīva
cakrayaṃtraṃ dolāyaṃtram |
brahmapuṣpaṃ vagakulaṃ kāśmirasya kuṃsuṃbhasya uparatnāni uparasāni bhūmi śailodrabhavaṃ bhūmilatā sattvām | śilāmākṣikaṃ sattvaṃ naktakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte melāpayed ity arthaḥ |
āruṣkaraḥ bhallātakaḥ |
uptalā śālmalā |
sūrya ādity abhaktaḥ |
nakṣatraṃ karajaṃ puṃvanodbhavaṃ strīpuṣpaṃ bhūvidāriṇī |
dhūmākule pātanayaṃtreṇa daśatsaṃkrāntiḥ daśasaṃkalikā |
rasaṃ pāradam |
giriyutaṃ gaṃdhakayutam |
avalolakaṃ baṃdhaṃ paṃcaratnāni kākinīpuṣpam |
Ltasya saṃsargenotpannaṃ puruṣavīryaṃ tasya sutasya tatkṣaṇo-tpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca | ādau godhanaṃ tato rasāyanaṃ sacetagodhanaṃ yathākālama- kuṇakiṃciṇikāpakvaṃ pippalīcūrṇaṃ savajripayaḥ yuktaṃ bhakṣitamātraṃ malatruṭimātraṃ pātayatā hasemāmayadoṣaṃ kuṣṭavacāstavakena ki tīyaṃ kvāthamidaṃ sabiṃḍa gamapūrvapaḥ pibati tridinaṃ triṣu vāraṃ tasya śudhyati lavaṇāvikāraṃ savinabhasya sudhāsma sipānaṃ kepi taro pibati,
dina sapta naśyati tailavikāraṃ samaghoṣaṃ varmma yamaḥ hayagajapuṣpamayoghaṃ takrayutaṃ laghu kāhalimūlaṃ ko pi naraḥ pibati dina saptasavaman bhavajakukalī nayayate samudhavapuś ca |
narasya sūtakālāṃta gaṃdhaṃ dve pṛthivī kanikānāṃ putrāṃga- cūrṇaḥ |
apatasyārudhiratejapuṣpaṃ vāyu tasya tatkṣaṇotpannasya putraviṣṭā ākāśāṃtaguṣkaṃ ākāśaṃ tasya puṣpakāle puruṣasaṃsargotpannaṃ vīryaṃ grāhyam |
pṛthak koṭivedhe rasena ca mad guṭikā kāryā |
atha khecarabaṃdhaṃ puṣpaṃ kākinī strīpuṣpaṃ,
tasya garbhaṃ patitaṃ tatsutaṃ kāmity ucyate |
tasya śiraḥ apūrvamalasadhotpannaputraviṣṭāvivāne śṛṃge dhānyarāśau sthāpyate |
ajāsane ravaḥ lokapālikā kinīmūlaṃ caraṃ phalaṃ kākaḥ tīvra līlāraktasuhī |
khecarabaṃdhaḥ samāptaḥ |
śeṣaṃ spaṣṭam |
Latha vātādhicikitsādhikāraḥ |
guhāśāliparṇī atiguhyāpitaparṇī gaṃdharva ca hastoparaṃ kaḥ dvipavitrakaṃ kaṭūphalaṃ katakaphalaṃ surā bhaṭorā candrā kṣudramāṃsī rūpākoṣṭaṃ kaliṃgāṃ indrayavaḥ |
urūkaṃ eraṃḍaṃ sāragheṇa bhathunā yavasthā gamūcī avaṣṭā paḍhāṃ madhuyaṣṭikā madhusāram |
athātīsāre sūtaṃ prāk yat baddhaṃ tat yojyam |
krameṇa sarvayogeṣu atulamahāvṛkṣaḥ mahāruṃṣaḥ |
āmayaṃ kuṣṭaṃ |
śleṣārddhakā arddhaśloke naṣṭe dvak pṛthak yoge jñātavya |
jyoṣṭhāṃbunī taṃdulodakena vā |
śeṣaṃ spaṣṭam |
mṛtarasapalam ekaṃ paṃcāmṛtarasasya ca |
śeṣaṃ spaṣṭam |
kuṣṭhe vṛtātailayo vātavihāya sarvatra pūrvoktakramayogāḥ
krameṇa yājyaṃ gaṃdhakarasam ity ādi rasagaṃdhakasamaṃ
kṛtvā gaḍukayaṃtreṇa mārayitvā tato yoge yā jayet |
athavā paṃcāmṛtena |
śeṣaṃ spaṣṭam |
atha rasāyena lohādity ādi |
māḍuradviguṇaṃ kṛtvā māṃḍukaṃ tataḥ sāralohaṃ dviguṇaphalapradaṃ tasyāt sthūlaṃ sāralohaṃ aṣṭaguṇaphalapradam |
tasmād raudraṃ paḍālagātrākhyaṃ ṣoḍaśaguṇaphalapradaṃ vajrakalo dviguṇaphalapradaṃ tataṃ surāyasaṃ sulvaṃ svarṇavajarikaṃ aṣṭaguṇaphalapradam |
tasmāt bhadrakalohaṃ pratimāliṃgayā garalaṃ sthitalohaṃ sahasraguṇaphalapradam |
tato vajraṃ yasya prakāreṇa lohā dayati tadvajraṃ tansahasraṣaṣṭiguṇaphalapradam |
Ltataḥ paṇyadrāvakāsmatsaṃbhūtaṃ sa tathā lakṣaguṇaphala pradam |
tasmān niraṃdhraṃ korghaḥ kāṭhakalohaṃ daśalakṣa- phalapradam tato vada ko 'rthaḥ |
anya lohena khalvaṃ gacchatītyarthaḥ |
śatalakṣaphalapradaṃ tasmāt |
koṭiguṇaṃ kāṃtaṃ kāṃtalohaṃ tataḥ kuligaṃ ko 'rthaḥ vajrābhavakāṃtamiśrayonisaṃbhūtaṃ tat svarge 'pyasti |
evamaṣṭādaśalohajātayaḥ |
sapta ṛtu saptavārān vāgerī gaṃgeruko kuṭhāracchinnākaḥ pāṃḍuraphaliyāśāli bibākhyalohanighnaṃ lohahā ity arthaḥ garttāṃkaliṃbukaṃ bhumitikākā boḍadharaḥ |
lohāṃkuśo lohanihnakaḥ māriṣo māṇavakaṃda asti karṇamity arthaḥ |
vahigrīvo bījavṛkṣakaḥ |
bhekaparṇī brahma māṃḍukā,
hastikarṇī māṇavakaṃdaḥ,
tālamūli mugalī- gaṃdhapāṣāṣo gaṃdhakaḥ |
raktakarṇaṃ sūraṇakaṃdam |
keśarājo bhṛṃgarājaḥ |
somarājaḥ dīrghadaṃbhikā |
śvetapuṣpeṇa apare | bhṛṃgarājavedhivṛkṣaḥ ||
kṛmīvṛkṣarvā bhītakadaśapatrāṇi bhavanti |
kubhodbhavarasaḥ agastirasaḥ |
atha gaṃdhakayuktiḥ |
śigukaṃ trīṇi bhāgāni madhusuribhaṭorāśijājatutathā makṣisārdhaṃ gomūtreṇa athavā paśumūtreṇa prācyaṃ vikvaṇakaṃ bhavati |
tato melayet |
pahakopari śilāupari sahāre ābhravṛkṣaḥ |
tnuṃgodare mātuliṃgodare |
karppadena vastreṇa suradāru ity ādi utpalaṃ koṣṭam | Lbhūtamāṃsīkamilākṣāsarjarasaḥ śālā ādhanarmme sūryakāṃti svetagorāśmani maṇidāpakuṃ dutināṃ putinā |
śeṣaṃ spaṣṭam |
atha rudrādhikāre kalūnake kaṃdavaḥ |
raktakaṃcukā iṃdragopaḥ raktaprāvaraṇākaṃ guṇīnakhadāruvarāṭakaḥ |
grahagodhāśvetallī visaṃbharo
iti rasendramaṃgale dvipaṇakaṃ samāptam |
... L
vakṣye nāgārjunaproktaṃ lohasyaiva rasāyanam |
alke prāsādhyasukhā punirupāya mahāphalam |
pumān caturvidhaḥ |
bālaḥ kumāraḥ sthaviro yuvā |
bālo dvau paṃcadaśabhiḥ |
kumārastriśatāḥ mṛtayuvā paṃcaśatāvarṣe sthavirasyāntataḥ |
paraṃ vā lohe lohaṃ na yoktavyaṃ deho mṛduḥ sthiraś ca
śeṣeṣu lohaṃ yuṃjīta | tatra kālena yāvatā
yāvad guṇaḥ kumārasya yutaḥ syād viguṇena saḥ |
sthavirasya tu kālena triguṇena bhaved asau ||
tadete kramaśo jñeyā śreṣṭhāmadhyā'dhamā narāḥ |
lohātsīrāt bhayād raudraṃ dviguṇaṃ .............
...
.......tataḥ | nirāvaṃ daśadhā proktaṃ kāṃtaṃ koṭiguṇaṃ tataḥ |
agnivarṇimayaḥ patraṃ kṛtvā kṛtvāsutāpitam |
kṣipet kvāthe sasye vā triphalodrabhave |
evaṃ kṛte asya lohasya giradoṣaḥ praśāmyati |
atha tasya dutībhāve pravakṣye | bheṣajadvayaṃ
samānamekaṃ vāṃgeryā kuṭharaddinnāsāṃjakaṃ |
dvitīyaṃ śābiṃbākhyaṃ nāmnā garttakaliṃbukaṃ ||
alamekaivamapyet | tarasthaṃ lohaṃ iti prati
samuccayaprayogena bhave dīpatkarī dutiḥ |
samūlanālapatrābhyāṃ piṣṭābhyāṃ amlakāṃjinam |
ābhyāṃ saiṃdhavayuktyābhyāṃ vilepe tatra bhāyasam |
catuṣṭapeṣṭakoṣṭhe bhūmyāṃ nyaste sthirīkṛte |
madhye garttavatī kāryā prayatnā vyavamiṣṭikā |
īṣṭikā koṣṭikā madhye khadigaṃgārapūrite |
sthānaṃ liptaṃ bheṣajābhyāṃ suciraṃ dhmāpayed ayaḥ |
tataḥ sudravatāṃ yātaṃ sthitaṃ madhyeṣṭikāvaṭe |
loohāṃ kuśena triphalā kvāthā tapte vinikṣipet |
laye dvāmāritaṃ sūtena kutadhā mākṣikena vā
vilipya dravitaṃ loham |
Lnikṣipe triphalākvāthāt udvatpaślakṣṇatāṃ nayet |
niruktaṃ nihaṃta tat tu yathāvat parimārayet |
pāṣāṇabheda piṃḍasva tāpyaṃ taṃdulavakṛtaṃ |
vastrabadvaṃ kutthānāṃ kvāthe nikvāthayet rasam |
evaṃ vilīne tāpyasya kahāsau siddhabhīyuṣpaḥ |
ṣoḍaśāṃśapayaścūrṇe ślekṣe ślakṣaṇaṃ tu dāpayet |
taddhāyas triphalā kvāthaiḥ yutaṃ yugme sagavayoḥ |
mṛdvagninā mudritaṃ kṛtvā puṭayed bhūmigarttagataṃ
kuryān nivātasthaṃ sarvataḥ ṣoḍaśāṃ gulam |
tatrāraṇyakarīṣeṇa puṭayenmadhyagāmi tat |
atho 'smin loha- pātrasthe tāpyaṃ tavamita hiṃguka
triphalābhognināsthālpaṃ śoṣayed vighaṭite |
itthaṃ nihatthaṃ nihataṃ loha syād amṛtopamam |
yat tulyaṃ saṃbhāvigotthānaṃ tan nādhādvikriyā bhayāt |
athāṃdhamūkhāmadhyasthaṃ lohaṃ madhājya saṃyutaṃ |
vāraṃ datvā chametsuṣṭhu punarutthānsaṃvide |
yadiplevānmitaṃ tāraṃ vāva deva bhavet tadā |
jānīyāttaṃ nirunbānaṃ sādhakaḥ tadviparyayaḥ |
tataḥ sukṛte phalena kvāthena puṭayettataḥ |
punarnnavārasenātha pradadyādbhagaḥ puṭān |
baddhakoṣṭhasya dadyāt tu tā natavisa bhūyaśaḥ |
daśamūlākvāthapuṭaistridoṣeṣu pradāpayet |
tālamūlīrasapuṭān dattvā darśo nivarttaye |
maṃdāgni- ragnidāsyarthaṃ uccair madarucair api
jaṃvīraṃ mātuliṃgāmyāṃpuṭau dadyādvicakṣaṇaḥ |
anyai suvṛhatī kṛṣṇā vidārākāla maṃjulau |
varhigrīvau brahmavṛkṣau marāvādhgūkaśi.ṃiḥ |
kṣīrādyāvā prayacchanti puṭāvāgni yathāyathaṃ |
uktaiḥ puṭoṣadhair anyair anyaṃ ta kadalī kṛtām |
niṣecetkāṃjike kṛṣṇamabhrakaṃ vahnisaṃnibham
tatosya kāṃjikasthasya ciramadhya vidhāraṇam |
peṣaṇaṃ cā vidhātavyaṃ paunaḥ punyena paṃdritaiḥ |
tataḥ punarnnavānāṃ phalamūlarase pletam |
bahugosmin prakurvīta dharmadhāraṇayoṣaṇaiḥ |
cāṃgerīsvāṃganiryāsaiḥ sthainaṃ vidhinā caret |
taṃḍulīpakamūlasya rasenāpi tataḥ punaḥ ||
iti śrīmannāgārjuno viracitāyāṃ rasendramaṃgala samāptam | śrīr astuḥ || kalyāṇam astuḥ |