Pa Patan 8930: Rasendramaṅgala commentary

Published in by in .

  • Śrī Sāgara Gacchano Jaina Jñānabhaṃdāra collection
  • [repository]
  • Śrī Hemacandrācārya Jainajñānamandira
  • Patan, Gujarat, India
  • Known as: 8930, [NCC identifier] (NCC).
  • Siglum: Pa

MS described in Puṇyavijayajī (1972: 329–435).

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1) || śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 21 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25 |
  • () Modern numerals written in pencil, centre-right margin, recto and verso |
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout |
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v |
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681) |
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Pa
L
oṃ namaḥ śivāya ||
pītāṃbarodhavalijinnāgakṣayabahalarāgagaruḍacaraḥ |
sa jayati harir iva harajāṃ | vidalitabhavadainyaduḥkhaharaḥ ||
saptaviṃśatisiddhānā mataṃm ālokya yatnataḥ |
nānā smastanighaṃṭādi | jñatva...dauṃ vadṛkatrayaṃ |
...2bhidhānaṃ syā | doṣadhānāṃ pṛthak pṛthak |
taṃ viditvā ca dhānāṃ pāraṃpayopadeśataḥ |3 |
sa śaṃsayasyagūḍhārthe |spaṣṭīkaraṇahetave
raseṃdramaṃgalasyedaṃ ṣṭippaṇaṃ racayāmy ahaṃ ||
harā jrāto darajaḥ pāradaḥ
so jayatu
ka iva harir iva yathā haraḥ
kiṃ bhūtaḥ hariḥ pītaṃ aṃbareyasyāsau tāṃbaraḥ
baliṃ jayati iti balijit
balināmā detyaṃ nānāṃ paṃcagānāṃ hastīnāṃ kṣavyaṃ nayaiti iti nāgakṣayaḥ |
bahalarāgān garuḍasya sa tathaiva taāsyāruḍho
carati iti bahalarāgagaruḍacaraḥ
vidalitaṃ bhavasya saṃsārasya dainyaṃ yena asau vidalita
bhavadainyaḥ duḥkhaṃ haLrati
iti vidalibhavadenyaduḥkhaharaḥ ||5 ||
aparapakṣe pītaṃ abhraka aṃbara yena asau pītāṃ baraḥ
baligaṃdha jitaṃ grastaṃ yena asau balijit
athavā bali liṃptādīn jayati te vā nāgaṃ sisakaṃ kṣayaṃ nayatīti nāgakṣayaḥ |
bahalān rāgān garuḍasya hāṭekasya athavā mākṣikasya
caratīti bahalarāgagaruḍacaraḥ
vidalitaṃ dainyaṃ daridraṃ yenāsau bhavasaṃsārasya duḥkhaṃ hataṃ yenāsau raseṃdro jayatu ||
atha saptaviṃśatisiddhānāha |
āḍumaś vaṃdrasenaś ca laṃkeśaś va visāradaḥ
kapālā matamāṃḍavyo bhāskaraḥ surasenakaḥ |
ratnaghoṣaś va śaṃbhuś va | tatheka ratvavāhanā
iṃdra dogomukhaś vaiva kaṃbalir vyāḍir eva ca |
nāgārjuna surāviṃdo nāgabodhir yaśodharaḥ |
ṣaṃḍakaliko vrahmā | goviṃdo laṃpako hariḥ |
saptaviṃśati bhūpeṃdrāḥ | rasasiddhāḥ prakīrttitāḥ |
eteṣāṃ matam ālokya yatnena param ādade
deśe deśānāṃ dhātunāṃ ca pṛthak kṛtvā dṛṣṭvā pāraṃparyeṇa raseṃdramaṃgalagraṃthasya vyākhyānaṃ karomi |
natvā raseṃdraṃ śivasaukhyakārakaṃ |
apārasaṃsārasamudratārakaṃ |
sarvārthasiddhipradamukhyamaṃgalaṃ |
graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ ||1 |
rasomahāsūtastrinetraḥ trilocanaḥ
harabīja?ś caiva | bījeṃdro tha rasāyaṇaḥ |
pāradaś ca suvarṇākhvyo | mahāvahnis tathaiva ca |
lokeśaḥ khecaro dīvyaḥ | saubhāgyaḥ paramo mataḥ
śikhihemanidhiś vaiva anaṃtojñānam eva ca |
sūkṣamaśāṃtaprabhūś caiva | kalikāṃtakaraḥ paraḥ |
etāni rasanāmāni | jñātavyāni prayatnataḥ |
etenā parisiddhā nirākṛtāḥ
sarvajñaḥ pāradaḥ girīśajaṃ sūtaṃ kaṃ harasu iti |
pārāvāra saṃsārasamudraṃ yo vai na jānāti raseṃdramaṃgalaṃ ity ādi karmaśaṣdo upaskara
rasakarmādīn upaskaraṃ na yo vetti
hastarasakarmaṇi kauśalaṃ
trinetrasya ca karmāṇi
tasya siddhiḥ kathaṃ bhavet
upaskarāṇi yathā
tulābhājanaṃ tac ca dvividham | tulāghaḍakaṃ ca
ṣalvabhājanaṃ tac ca trividhaṃ pāṣākhalvaṃ lohakhalvaṃ tāmrakhalva |
śilāṃ vāṃ ḍatāṃ ca sā dvidhā |
pāṣāṇa kuṃḍanā vicitra kharparāṇi tāmrādīni
bhājanāni mṛnmayāni ca koṣṭikā ca
sā ca trividhā jālakoṣṭīkā karthūrakoṣṭikā | bhūmikoṣṭikā
bhastrikā dvidhā nalikā vakranalikā |
nalikā lohamayā |
vakranalikā mṛnmayā |
mṛnmūkhā dvividhā pakvā apakvā ca
apakvāyā bhedā vajramūkhā
valmīkamṛttikā bhāgaṃ śālituṣabhāga catuṣṭayaṃ
iṣṭikā caturthātśaṃ ṭhikkarikā cūrṇaṃlohakā ṭamaṣṭāṃśaṃ kūpikācūrṇaṃ ṣoḍaśāṃśaṃ | dataracūrṇaṃ aṣṭāṃśaṃ udakena saha kaṃḍayitvā kriyate sā mṛnmaLvyā mūkhā
tasyāḥ bhedaḥ gostanā aṃdhamūkhā nalikā mūkhā saṃpūṭhī mūkhā ṭolāmūkhādayaḥ |
kuṃbhakāreṇa svapakvāḥ mṛttikāyāḥ kriyate
sā pakvamūkhā iṣṭamūkhā kṣāramūṣā saiṃdhavādilavaṇamūkhā kokilākhyamūkhā hematāmralohatra pusisakamukhādayaḥ
saṃḍasaṃ dvividhaṃ | patrasaṃḍasaṃ kākamūkhasaṃḍasaṃ |
tatra pramāṇaṃ | kapotapuṭaṃ kurkuṭapuṭaṃ gajapuṭaṃ khadirādayaḥ
kokilākhyaśilāyaṃtraṃ | gajadaṃtabhājanayaṃtraṃ dolāyaṃtraṃ | adhaḥpātanayaṃtraṃ | pātanaṃtraṃ | ūrdhvapātanayaṃtraṃ | niyāmakayaṃtraṃ | ḍamaruyaṃtra ḍamaruyaṃtra cakratrayaṃ cākīyaṃtraṃ | vālukāyaṃtraṃ | kachapayaṃtraṃ | agniṣomāyaṃtraṃ | kāṃsabhājanayaṃtraṃ | ghāṇayaṃtraṃ | gaḍukayaṃtraṃ | ... | jālikāyaṃtraṃ | vāraṇayaṃtrādayaḥ |
śilopari śilā deyā śilāyaṃtraṃ | pīṭhopari pīṭhaṃ madhye rasādayaḥ pīṭhayaṃtraṃ | pāṣāṇayaṃtraṃ | tāmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasādayaḥ |
pīṭhīkārthe karāṃgulī marddayet |
tad yathā kākānī strī avimeḍhikā śṛṃgīmeṣaśṛṃgī
eteṣāṃ niryāsaḥ
gorasa gobhī vāruṇī vajravallī tridhāṃrāsthivallī asthiśṛṃkhalā ity arthaḥ |
mahodadhi agastiḥ kīlālaḥ āpaḥ gaṃdhaṃ gaṃdhakaḥ ghaṭodbhavaḥ agasti | kadalī uttaravāruṇī karīraṃ kīraṃ kṣīrakaṃdaṃ
bhūvallī bhūlatā mātṛvāhakaḥ
dvimukhīmatvaṃ ḍasarppaviśeṣaḥ
dinārikā girikaṇīṃ kaṃcukī kṣīrakaṃcukī | kṣīrakaṃcukī vārā nivulaḥ sāraṇena madhunā trisaṃghāte
nalikāyaṃtre mukhāyaṃtre bhūdhāreti likāyaṃtre
prasave puṣpe ||
vajrakaṃdaṃ | kṣīrakaṃdaṃ |
abhrakādisatvapātanaprakaraṇa || druti prakaraṇam ||
atha lohamāraṇaṃ | rasītabaṃti rasasadṛśāni bhavaṃti |
lohamāraṇādhikāraḥ samāptaḥ ||
atha rasabaṃdhādhikāraḥ ||
navasāraṃ sūlikālavaṇaṃ ghanaṃ karpūraṃ |
kṣāriṇī mokaṃkṣaka niculaḥ |
apāmārgākṣārāṇi |
paṭutrayaṃ |
ṭaṃkaṇaṃ yavakṣāraḥ svarjrikā ity arthaḥ ||
suragaṃdhakaity ādi sureṃdram iti
gaṃdhaka rasaṃ samānena ka jalūkāṃ ṣṇatvā | gaḍukayaṃtreṇa baṃdhayitvā kṣikadhotasatvād ayaḥ samāṃśenāparāṇi marddayetdivyarthaḥ |
godaṃtaṃ tālakaṃ tacchasūtakaṃ samaṃ | paṃcamāhiṣeṇa saha vāṭikāṃ baddhā saṃsoṣya jālikāyaṃtreṇa rasaṃ baṃdhayitvā tato 'parāṇipi icchāguṭikāṃ kārayed ity arthaḥ |
golaṃ kṛtam iti korthaḥ
sulvasutakapiṣṭikāṃ kṛtvā mūkhā...tre rasatārakeṇa baṃdhayitvā yojayet
satkūṭaḥ rātikā samasūtena patrāṇi lepayitvā śilā manaḥ śilā alāṃ haritālaṃ tālasamāṃśena mūkhāyaṃtreṇa bhasmaṃ kṛtvā miśrayed ity artha |
saurasajā gaṃdhakacūrṇaṃ samasūtakena kajjalīkṛtvā cākīyaṃtreṇa nāgṛhītvā melayet ||6 ||
sulvapatrāṇi samasūtakena lepayitvā kāṃjikena tato? udhṛtya gaṃdhakasama rṇena saha dhāradharakrameṇa datvā haṃḍikāyaṃtreṇa mārayitvāL miśrayed ity artaḥ ||6 ||
sūtaṃ rasagaṃdhakaṃ samena kajjalī kṛtvā melayet |
tato yogeṣu yojayet ||7 ||
gaṃdhakapiṣṭikā tāmramayabhūdharayaṃtreṇa kṛtvā melayet |
udurghari sulva bhrāmakaṃ madhugaṃdhāsma piṣṭirinigaṃdhakapiṣṭijaraṇaṃ |9 |
harajaṃ sūtakaṃ gaṃdhakena piṣṭikā kāryā
tato melayet |
atha jvareghanaṃ kāṃsaṃ rasasya caturthāṃśena vārayaṃtreṇa vārayitvā samagaṃdhakena haṃḍikāyaṃtreṇa mārayitvā vātajvaraharayoga kvāthena tridinaṃ mardayitvā guṭikā baṃdhayed ity arthaḥ |
vrahmāritikāsā ca samasūtakasya vārayitva gaṃdhakena sa haṃḍikāyaṃtreṇa mārayitvā pinnajvarakvāthe guṭikā pūrvavat |
śleṣmaṃ tāmraṃ
tac ca sūtakasya caturthāṃśena cārayitvā gaṃdhakamadhye cayet |
tataḥ kvāthena pūrvavat
anena rasabaṃdhena dvaṃdva jvaraharakvāthe pṛthak marditenakrameṇa sarvaṃ dvaṃdvaḥ jvarān haṃti |6 |
sūtakasya aṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve śulvaṃ vā
samagaṃdhakena kajjalikāṃ kṛtvā gaḍukayaṃtreṇa baṃdhayitvā sannipātajvaraharakvāthena tridinaṃ mardayitvā sūtakaṃ mākṣikaṃ boladrabolamity ādi sannipātacikitsāṃtka krarmaryogena melayed ity arthaḥ |
ṣoḍaśāṃśena tāraṃ rasasya cārayitvā tālakena samaṃ mūkhāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat |7 ||
athālīsāreṇa sulvapatrāṇi samarasagaṃdhaka cūrṇayitvā lepayitvā īṣallaghupuṭena raṃkārayet ||
tataḥ kāṃcanāratvakrarasena tridinaṃ marddayitvā atīsāracikitsokta yogaiḥ krameṇa melayed ity arthaḥ |9 |
māṃḍurāyasacūrṇakuṭhāracchinnalohatvāt triphalāyā rasena ṣalve mardayitvā īṣatgaṃdhakena saha vārayitvā grahaṇīyogena yojayet |
tathāḍā kvāgrahaṇī kramadoṣe pītagaṃdhakapalaṃ rasapaladvayaṃ kurīrasena mardayitvā śulvasya patrāṇi kṛtvā amlena prakṣālya pralakena lepayitvā haṃḍikāyaṃtreṇa kṛṣṇavarṇaṃ bhasmasūtakaṃ bhavati |
sulvasya piṣṭikāṃ kṛtvā mākṣikadhauta satvaṃ datvā samena ca tramardaḥ prapunnāṭaḥ
tasya rasena tridinaṃ mardayitvā mūkhāyaṃtreṇa svetavarṇaṃ palaṃ sūtaṃ tadvanirguṇḍīrase rasena saṃmardya vālukāyaṃtreṇa ratkavarṇaṃ bhasmasūtakaṃ bhavati |
athavā gaṃdhapalaṃ sūtakasya paladvayaṃ svarṇamākṣikadhautasatvapalārddhaṃ tusyakaṣkarṣa pramāṇaṃ ekatra nirguḍīrasena āloḍya vālukāyaṃtreṇa ratkavarṇa bhasmasūtakaṃ bhavati |15 |
rakasatvaṃ | rasasamāṃśena vārāhīrasena mūkhāyaṃtreṇa śyāmavarṇaṃ bhasmasūtakaṃ bhavati ||16 ||
hema abhrakasatva vā sulva bījasthāne sarvasthāne prayojayet |
bhasmasūtakayogeṣu rasa hemabhama kṛtvā tadardhaṃgaṃdhakaṃ datvā dvipadīstrī tasyā puṣpeṇa rajanīraṃbhārasena ṭaṃkaṇena saha ṣalve saṃmardya gaḍukayaṃtreṇa badhavitvā taLto aṃdhamūkhāyāṃ īṣat gaṃdhakena saha tuṣāgninā puṭhet bhasma sūtakaṃ bhavati |
vyāghrīkaṃdodare svinnaṃ ta śvetaṃ vaikāṃtaṃ tasya pādaṃddhasūtapalaṃ tārasya palarasena tārapatrāṇi saṃlepya punaḥ palarasaṃ kṣiptvā vaikrāṃtena saha hayamūtreṇa vyāghrīkaṃdasamena marddayet ||
yāvat śuklaṃ bhavati haṃḍikāyaṃtreṇa baṃdhayitvā tasya baddhaṃ sūtasya palaṃ tārasya paśatamekaṃ tasya patrāṇi kṛtvā pralipya puṭet tārabhasmaṃ bhavati tat samasūtasya melayitvā aṃdhaṃ mūrakāyāṃ tuṣakarṣāgninā puṭat bhasmaṃ saṃbhavati ||18 ||
hemakarmepi evaṃ vidhiḥ |
anena krameṇa śeṣaṃ spaṣṭaṃ |
iti vaikrāṃtabhasma prakaraṇaṃ ||
atha gulme cāṃḍālī kaṃdavatī tadabhāve ubhayaliṃgī rākṣasī kapikachu cuḍagolaṃ vidhavāstrīpuṣpaṃ spaṣṭaṃ |
atha kuṣṭe sulva piṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile prapācya tatra piṣṭikāṃ kṣipet
samagaṃdhakasūtaṃlukāgaḍukayaṃ...ṇa baṃdhayitvā tataḥ palatrayaṃ gaṃdhakety ādi melayet
tataḥ sūtakasya palamity ādi spaṣṭaṃ
ekamūlānivulaḥ rajanajanitapapāvāsakaḥ | kṣīrajādugdhi kā gokarṇasvākhoṭaḥ madanamuditā iṃdra vāruṇī vīro girikarṇī harimākṣikaṃ
tāpyakaṃ mākṣikaṃ rasagadhakaṃ samena gaḍukayaṃtreṇa badhayitvā ādau tato yoge eṣāṃ kramaḥ
sarvatra tāpyā dravaṃ mākṣikaṃ śivaśukra ity ādi |
gaṃdhakena sama sūta vārayitvā tu yaṃtreṇa baṃdhayitvā niyojayet
urddhayonigataṃ gaṃdhakapiṭikā ity ardhaḥ |
aśanimaṣūravṛkṣsūtakaṃ gaṃdhamapi kāmara apomarpakaśulvacūrṇighara
krameṇa haṃḍikāpākena bhasmasūtakaṃ bhavatītyarthaḥ
amaraṃ abhrakaṃ pītāṃbraraṃ rasarājatīkṣṇāri haradaṃ kuṃjaraṃ gaṃdhakaṃ varṣābhu punarnavārasena nāginyā nā iṇi ghananādādau taṃḍulīyakaṃṇa vīrasatāvarī
tathā jālena gomutreṇa luṃgārasena bījapūrakarasena śulī
nīla bhūtake śākapika chusṛṣṭitrayaṃ saurajaṃ kuṣṭhaṃ ga... ṣaṃ a... citrakaṃ | 62 | kṛṣṇīrase surabhigaṃdhakaḥ nāgakaṇī nādakariṇī patrikāyā |ṣināṣoṭaḥ sarāmītyarthaḥ |
damayaṃtīkoparādreṇa puṣpākuṃcikā | dvighnaṃ | dviguṇaṃ vyoṣaṃ trikaṭu
ṭuka nṛpajavarttikaṃ | nabhaṃ abhrakaṃ ibhaṃ sīsakaṃ pavijī vimarleṃdraṃ tāravimalāṃ vā yumaṇi yuti
sulvaduti surājasasuvarjamakamadajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyaṃ |
atha guṭikādhikāre |
dvipadīstrīkākinī ca tasyā rajena puṣpena semardya vyomavallī ākāśavallī alatālakasamāṃsena samamātrāṃ vaṃgasīsakamity ādi ekatramāvarttya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā staṃbhayitvā dhāmayet |
tato guṭikā kār
sarvatra guṭikābaṃdhaḥ
eṣaḥ krama
abhrakasattvaṃ rudhiraṃ śulvamity arthaḥ |
tāraṃ ravima...tpṛthak
...daśamāni pavi vajraṃ yugapa strīpuṣpeṇa ravivāllī sūryapravarttakaḥ |
ko bharadvājaḥ
vakrajī mākṣikasatvaṃ ca puṭaṃ gaddāṇamātre sulitaṃ pārade sasktiyuktaṃ abhrakatvayuktaṃ | ratnārivajraṃ sitagonasā |
vaikrāṃta svetaṃ subaddhaṃ sūtakaṃ hemaṃ raṃjita sūtakaṃ binitadi saṃbhūtaṃ vibhītako rākṣasā ṣarpyakāsakaḥ
tasya sūtvaṃ ādiśaṣṭena mākṣikaḥ |
rājāvarttakaś ca sattvā nigrāhyāni
ebhiḥ samāvarttaye ity arthaḥ |
iti guṭikā samāptā |
atha ṣoṭabaṃdhaṃ jārayet |
kacchapayaṃtreṇa sāraṇā sāraṇāyaṃtreṇa ṭaṃkaṇaṃ
ṭaṃkaṇaṃ jāraṃ sauvīraṃ suvārāgrahaviṣṭakaṃ grahadhūmaṃ | uccaṭā sā goḍe prasiddhā |
śṛṃgīraktaṃ śṛṃgīviṣaviśeṣaḥ
āśvogī meṣaśṛṃgī | ikṣuraṃ sā khoṭakāṃpuṣpakābho svarṇapuṣpī vaṇarājā aṃkāllaṃ kanakhī vyāghranakhī vāyasaṭaṃkaṃṭakaḥ pīluvṛkṣakaḥ vāḍuL mahākālī gusalavallī svayaṃvarā hastajoḍi gojihvā gobhiḥ vārāni vūladi nāri ādity akī bhakti vakrākī vacchanāgā mahāsomasamavallī yajñopakārikā ri
kājiraṃtitkakaṃ mahārasī mākṣikaṃ rasakaṃ rā varttaṃ darahaṃ ca caṃdravallī mṛgadurvā eṇulā ekabiṃbā | udakabiṃbā kākṣī svarṇapuṣpī lākṣārasaṃ kākāṃḍī | ka nā uttā uttamarasaṃ | prathamavayastrī kusumaṃ | rāmaṭhaṃ hiṃgugulinī nālikā | iti ṣoṭavidhiḥ |
atha drutibaṃdhe vajrakaṃdaṃ kṣī rakaṃda adrigirakarṇīkā | jāvajīvakamaṣṭaṃ kavargramadhye | adānāgaphaṇī vyomaṃ | ākāśavallī pāṣāṇabhedakroṣṭaji... śṛgālajihvā | sadevakaṃ svarṇaṃ ||
atha jalūkābaṃdhe ||
vibemadamadirā | apyāṇaketyarthaḥ |
śleṣmāṃtako salaṃṭakaḥ |
tapte khalvatale dharaṇayaṃtre puṭanā trikṣāraiḥ | caṃdravatī vākru cā | caparukarpūraṃ | kāmapippalājale pippalīkāmaṃ | surṇapuṣpī śvintaḥ sveditaḥ dolāyaṃtreṇa muniḥ agastiḥ hastipā māṇavakaṃdaṃ | vaṃ | vaṃgaṃbhraṃ garājaṃ mahoṣadhaṃ suḥ samaniṣikta | saptavārān tatu sūtakasyāṣṭamajāritaṃ | bhānuḥ dvādaśaṃ svaraḥ
samaji niṣiktaṃ saptavārān saptajinacaturviṃśatidīnāraṃ svarṇe taccāṣṭamāṃśena jāritaṃ
rājavṛkṣa kiravārakaḥ | śaśirekhā vā kucīṣarakarṇī | aśvagaṃdhā surasā tulasīkaḍulaṃ sūraṇaṃ | svetasūraṇaṃ bhraṃgarājam iti pacaviṃśati vārān muniḥ agastiḥ kanakaṃ kṛṣṇadhattūrakaṃ nāgakarṇīṃ sarpākṣī vajravallī triradhārāsti śṛṃgiśṛṃkhalā vibikā toyabiṃbakā hemarasaṃ unmattakarasaṃ | ātmāṃguliḥ svaliṃgaṃ kālaṃ svarṇamākṣikaṃ viṣṇumaṃtraṃ narasya retaḥ śukraṃ rudhiraṃ sra puṣpaṃ śasikarpūraṃ | hemarasaṃ unmattakarasaṃ khecarako iṃdragopaḥ mālatīrasaṃ bhavaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāraṃge goṭakaḥ | svarṇaṃ ṣavaṃ abhrakaksvatvaṃ | tīlaṃ tālakaṃ kuliśaṃ | vajraṃ lohaṃ sulvaṃ | ekatra sūtakena jārayitvā | jalasūtakaṃ jalakabhaṃḍikā kapigaṃdhābhūtā |
atha jāraṇaprakaraṇe | daradāt hiṃgulāt pātayitvā rasaṃ grāhyaṃ
khasatvaṃ abhrakasatvaṃ samastasatvāni grāsamānena rasya datvā pṛthaggari vargeṇa saha tyādhikārekṣuḥ auṣadhāt datvā svena mardanakrameṇa garbhe dravaṃti
pakvaṃ bījaṃ rasauparasalohasulvasyopari nirvāhayitvā tatsulvaṃ paṃcadaśakasuvarṇetyaḥ same melalayitvā gaṃdhaka daradatulyake śamāṃśena cūrṇana vāpaṃ pratidatvā svarṇasyopari prāk sulvaṣaṭuguṇaṃ utārayed ity arthaḥ |
śubhanakaṃ pakvavījaṃ surabhigaṃdhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptaṃ ||
raktaguṇe sutvād i | raktalohān arupuṣpādiśṣajaṃ |
abhrakasatvaṃ L |
paṃcapaṃcamṛttikā | palavaṇāni rasakaṃ khapriyāravidinaṃ dvādaśa dinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ āratīti kiṃ jihmaṃ lohaṃ aṣṭakā saṃkuṭilaṃ vaṃgaṃ aṃbujaṃ tāmraṃ uḍunāmakarajabhūmiśraṃ bhūmilatāmida vrahmadaṃdī vāmi ākhu ākhu karṇībhekāmaṃdrakavrahmī puṃkhaiḥ śarapuṃkhā kiṃ cakraḥ
tivulaḥ haṭhā kuṭakaṃdaṃ | pārāvaṃta sveta svetasūraṇakaṃdaṃ | kokilakaṃdaḥ kokilakaṃdaṃ |
śikhimavyūra śiṣātimare niyāmakayaṃtre | kanakakaraṇaprakaraṇaṃ ||
atha dehasiddhādhikāre |
agniṣomayaṃtreṇa ūṣmayaṃtreṇa kaṇīsāṣoṭakaḥ | kṛṣṇamaṃjarī kṛṣṇabiḍālī ca
cakrayaṃtraṃ dolāyaṃtraṃ ||
vrahmapuppaṃ vagadula kāśmirasya kusuṃbhasya uparatnāni uparasāni bhūmiḥ śailodbhavaṃ bhūmilatā satvāṃ śilāmākṣikaṃ satvaṃ natkakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte melayed ity arthaḥ ||
ārupkaraḥ bhallātaka
utpalā śālmalā
sūrya ādity abhatkaḥ
nakṣatraṃ karaṃjaṃ puṃvamodbhavaṃ strīpuṣpaṃ bhuvidāriṇī
dhūmākule pātanayaṃtreṇa daśatsaṃkrāṃtiḥ daśasaṃkalikā
rasaṃ pāradaṃ |
giriyutaṃ gaṃdhakayutaṃ
avalolakaṃ baṃdhaṃ paṃratnāni kākinīṣuppaṃ |
tasya saṃgenotpannaṃ puruṣavīryaṃ tasya svakṣāṇo- tpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca ādau śeodhanaṃ tato rasāyanaṃ satve ca śodhanaṃ yathākālā kuṇakiṃciṇikāpakvaṃ pippalīcūrṇaṃ savajipayayuktaṃ bhakṣitamātramalatuṭimātraṃ pātayatā hasemāmayadoṣaṃ vacāsvavakena ki toyaṃ kvāthamidaṃ saviḍa viḍaṃgamapūrvaṃ yaḥ pibati tridinaṃ triṣu vāraṃ tasya śudhyati lavaṇāviṇabhasma sudhāsta sipātaṃ kepi taro pibati
dina sabha naśyati tailavikāra mamaghoṣaṃ varmma maya hayagajapuppamayoghaṃ |3 | takrayuta laghu kāhalimūla ko pi naraḥ pibati dina saptasavaman bhavajrakukalī nayayate sasudhavaśu
narasya sūtakālāṃta gaṃdhaṃ pṛthivī kanikānāṃ putrāṃga cūrṇa
ayatasyārudhiratejapraṣpa vāyu tasya vakṣotpannasya pu...viṣṭā ākāśāṃtaśuṣkaṃ ākāśaṃ ta... puṣpakālepuruṣasaṃsargrotpannaṃ vīryaṃ grāhyaṃ
pṛthak koṭivedhe rasena ca saha guṭikā kāryā
atha khecarabaṃdha puṣpaṃ kākinī strīpuṣpaṃ
tasya garbha patitaṃ tatsutaṃ mity ucyate
tasya śiraḥ | apūrvamalasadhyotpannaputraviṣṭāvine śṛṃge dhānyarāśau sthāpyate
ajāsane sukhaḥ lokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvra ratkasuhī |
khercabaṃdhaḥL samāptaḥ
śeṣaṃ spaṣṭaṃ |
atha vātādhikāracikitsādhikāraḥ ||
guhāśāliṣarṇī atiguhyāpiṭhaparṇī gaṃdharva hasto eraṃdaḥ | dvipacitrakaṃ kaṭūphalaṃ katakaphalaṃ surā bhaṭorā caṃḍākṣudramāṃ rūpākoṣṭa kaliṃ iṃdrayavaḥ
urūkaṃ eraṃḍaṃ saragheṇa madhunā yavasthā gaḍūcī athaṣṭhā paṭhāṃ madhuyaṣṭikā madhutāraṃ
athātīsāre || sūtaṃ prāk yat vṛddhaṃ tat yojyaṃ
krameṇa sarvayogeṣu atulamahāvṛkṣa | mahāruṃṣaḥ |
āmayaṃ kuṣṭaṃ
śleṣārddhakā arddhaśleke naṣṭe ddhaka pṛthak yoge jñātavyaḥ |
jyeṣṭāṃbunī taṃdulodakena na vī
śeṣaṃ spaṣṭaṃ
mṛtarasapalamekaṃ paṃcāmṛtarasasya ca
śeṣaṃ spaṣṭaṃ |
kuṣṭe vṛtātailayogataḥ vihāya sarvatra pūrvoktakramayogāḥ
krameṇa yojyaṃ gaṃdhakarasamity ādi | rasagaṃdhakasamaṃ
kṛtvā gakayaṃtreṇa mārayitvā tato yoge yo jaṃyet |
athavā paṃcāṃmṛtena
śeṣaṃ spaṣṭaṃ |
atha rasāyane lohādity ādi |
māḍṛradviguṇaṃ kṛtvā māḍūka tamaḥ sāraloha dviguṇaphaladaṃ tasmāt sthūlaṃ sāralohaṃ | aṣṭaguṇaphalapradaṃ |
tasmād raudraṃ paḍālagārtrākhyaṃ kheḍaśaguṇaphalapradaṃ | vajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasaṃ sulvaṃ svarṇavarjrārakaṃ aṣṭaguṇapraṃdūṃphalapradaṃ |
tasmāt bhadrakalohaṃ pratimāliṃgayā garala sthitalohaṃ sahasraguṇaphalapradaṃ |
tato vajraṃ yasya prakāreṇa lohādaya iti tadvakṣaṃ tatsahasraṣaṣṭiguṇaphalapradaṃ
tataḥ paṇyaṃ drābakāsmatatsūtaṃ sa tathā lakṣaguṇaphalapradaṃ
tasmān niraṃdhraṃ korthaḥ kāḍhakalohaṃ daśalakṣaphalapradaṃ tato vuda korthaḥ
anya lohena khatvaṃ gachatītyarthaḥ |
śatalakṣaphalapradaṃ tasmāt
koṭiguṇaṃ kāṃtaṃ kāṃtalohaṃ tataḥ kuliśaṃ korthaḥ | vajrābhavakāṃtamiśrayoniḥ | saṃbhūtaṃ tat svargrepyasti |
evamaṣṭādaśalohajātayaḥ |
sapta kṛt saptavārān thāgerī gaṃgerukī kuṭhārachinnākaḥ pāṃḍuraḥ | phaliyāśālī biṃbālāhanighnaṃ lohahā ity arthaḥ | tarttāphaliṃvukaṃ muṃḍitikākā boḍadharaḥ
lohāṃkuśo lohanighnakaḥ māriṣo māṇacakaṃdaṃ hasti karṇamity arthaḥ |
barhigrīvo vījavṛkṣakaḥ |
bhekapaṇī brahma māṃḍukā
hastikarṇo māṇavakaṃdaḥ
tālamūlī muśalīgaṃdhapāṣāṇo gaṃdhakaḥ
ratkakaṃdaṃ sūraṇakaṃdaṃ
keśarājo bhraṃgarājaḥ
somarājaḥ dīrghadaṃḍikā
svetapuṣpeṇa | apare bhṛṃgarājavedhivṛkṣaḥ
kṛsīvṛkṣa bīlītakadaśapatrāṇi bhavaṃti
kuṃbhodbhavarasaḥ agastirasaḥ |
atha gaṃdhakayuktiḥ |
śigukaṃ >ṇi bhāgāni madhutrayaṃ bhasma2 karpūraṃ vāghaṃ janādipuṃti riṃtiputrake dritiḥ suramāṃsīkrajaṃ koṣṭaṃ paṃcagulīkṣudramāṃsīsārapraṃ madhu surabhiṭorāśijājanutaghā makṣiṣākṣaṃ gomūtreṇa avā paśumūtreLṇa prapācyaṃ vikvaṇakaṃ bhavati
tato melayet
padṛkopari śilā upari sahāre āṃmravṛkṣaḥ
luṃgodare mātuliṃgodare |
karppaṭena vastreṇa suradāru ity ādi | utpalaṃ ko bhūnamāṃmākramilākṣāsarjarasaḥ rālu | ādhanarmme sūryakrāṃti svetagorāśmani maṇidāpaku duti putinā
śeṣaṃ spaṣṭaṃ |
atha rudrādhikāre | kalūnake kaṃdaka |
raktakaṃcukā iṃdragopaḥ raktaprāvaraṇāka guṇīnara ca dāruvarāṭakaḥ
gṛhagodhāsvetapallī viruṃbharo |
iti raseṃdramaṃgale ṭippaṇakaṃ samāptaṃ ||
vakṣe nāgārjunaproktaṃ | lohasyaica rasāyaṃ |
alve prāsādhyasukhā dutirupa | ya mara |
pumān caturvidhaḥ
bālaḥ kureo sthaviro yuvā |
bālo dvāṃ | paṃcadaśabhi
kumāras trisatāḥ mṛnayuvā patraśavarṣe sthaviraḥ syāt tataḥ
paraṃ vā lohe lohaṃ na yotkavyaṃ deho mṛddha sthiraś ca
śeṣeṣu lohaṃ yujīna tatra kālena yāvatā
yāvad guṇaḥ kumārasya yutaḥ syād viguṇena saḥ
sthavirasya tu kālena triguṇena bhaved asau
tadete kramaśo yāḥ śreṣṭā madhyādhamā narāḥ |
lohātsārāt bhayoṃdraudraṃ dviguṇaṃ kurute phalaṃ |
natoṣṭadhātukāliṃgaṃ | tadraṃ śataṇaṃ tataḥ |
rudrāt sahastradhāvajñaṃ | ghṛṣṭiṃ ṣaṣṭiguṇaṃ tataḥ |
nirāvaṃ daśadhā protkaṃ | kāṃtaṃ koṭiguṇaṃ tataḥ |
agnibrarṇamayaḥ patraṃ | kṛtvā patrasutāpitaṃ |
kṣipe?t kvāthe sasye vā triphalodbhave |
evaṃ kṛte 'sya lohasya giradoṣaḥ praśāmyati |
atha tasya dutībhāve | pravakṣye bheṣajadvayaṃ
samānam ekaṃ cāṃgerthā tu ṭhāraḥ chinnāsāṃvajarkaṃ
dvitīyaṃ śālibiṃbākhyaṃ | nāmnā garttakaliṃbukaṃ |
alam ekaivam apy etat rasyaṃ loha prati prati
samuccayaḥ prayogena bhave dīṣatkarā druti |
samūlanālapatrābhyāṃ piṣṭībhyām amlakāṃjinaṃ |
ābhyāṃ saiṃdhavayutkyābhyāṃ vilepe tra māyabhaṃ
catuṣṭakoṣṭe | bhūmyāṃ nyaste sthirīkṛte |
madhye garttavatī kāryā | pravyatnā tyaṃ camiṣṭikā |
īṣṭikā madhye | ṣadirāṃgārapūrite |
sthānaṃ liptaṃ bheṣajābhyāṃ | suciraṃ dhmāpayed ayaḥ
tataḥ sudravatāṃ yātaṃ | sthitaṃ madhyeṣṭikāvaṭe |
lohāṃ kuśena triphalā kvāthā tapte vinikṣipet
laye dvāmāritaṃ sūtena kudhyā mākṣiketa vā
vilipya dravinaṃ lohaṃ
nikṣipet triphalākvādhvāt udhṛtya ślakṣṇatāṃ nayet
niruchaṃ nihataṃ ta tu yathāvat parimārayet |
pāṣāṇabheda piṃḍasthaṃ | tāpyaṃ taṃdulavakṛtaṃ
vasubadvaṃ ku |nā kvāthe nikvāthayet saṃ
evaṃ vilīne tāpyasya kadāso siddhaīpuṣpaḥ
ṣoḍaśāṃśagayaścūrṇe ślakṣe ślakṣaṃ tu dāpayet
taddhāyas triphalā kvāthaiḥ yutaṃ yugme sarāvayoḥ |
mṛdvagninā mudritaṃ kṛtvā | puṭayed bhūmigarttaṃgaṃ | garttaṃ kuryān nivātasthaṃ sarvataḥ | ṣoḍaśāṃ gulaṃ
tatrāraṇyākarīṣeṇa puṭayen madhyagāmi tat
athāsmin lohatrasvaiḥ tāpya tat mita hiṃgukaḥ |
triphalābhāginināsthālpaṃ śoṣayed a rvighaḍite
itthaṃ nirutthaṃ nihataṃ lohaṃ syād amṛtopamaṃ
yat tulyaṃ saṃbhāvitotthānaṃ | tannāthādvikriyā bhayāt
athāṃdhamūkhāmadhyasthaṃ lohaṃ madhājya saṃyutaṃ |
vāraṃ datvā dhate tmaṣṭuṃ | punarutthānasaṃvide |
yadi pūrvonmataṃ tāraṃ | tāvadeva bhavet tadā |
jānīyāt taṃ nirutthānaṃ | dhakaṃ tad viparyayaḥ |
tataḥ sakṛtne kalena kvāthena puṭayet tataḥ
punarnnavārasenātha pradadyād bhaśaḥ puṭāt
baddhavaddhakoṣṭasya | dadyāt tu tā natavi bhūyasaḥ
daśamūlākvāthapuṭais tridoṣeṣu pradāpayet |
tālamūlīrasapuṭān dattvā darśo nivarttaye
maṃdāgnir agnidāsyaṃrthaṃ uccair madarucair api
jabīra mātuliṃgābhyāṃ puṭau dadyād vicakṣaṇaḥ
anyai sumṛhatī kṛṣṇā vidārīkāla maṃjulā
barhigrīvau vrahmavṛkṣau marāvāgrakaśimuniḥ
kṣīrādyā vā prayacchati puṭīyāgni yathāyathaṃ |
utkaiḥ puṭobadhe ranyaiḥ ranyaṃ ta kadalī kṛtaṃ |
nivaitkāṃjike kṛṣṇam abhrakaṃ vahnisaṃnibhaṃ |
natosya kāṃjikasthasya ciramadhya vidhāraṇaṃ
piṣaṇaṃ vā vidhātavyaṃ | paunaḥ puṇyena paṃditaḥ |
tataḥ punarnnavānāṃ phalalarasai pluta
bahuśo smin prakurvīta | dharmadhāraṇa poṣaṇaiḥ
cāṃgesvāṃganiryāsair athaina vidhinā caret |
taṃdulīyakamūlasya rasenāpi tataḥ punaḥ ||
iti śrīmannāgārjunaviracitaṃ raseṃdramagalaṃ samāpta || samāptam | śrīr astuḥ || kalyāṇam astuḥ |