Jaipur UIOMI 184 [J1]:Rasendramaṅgala commentary

Published in by in .

  • [collection]
  • Universal Institute of Orientology and Museum of Indology
  • Jaipur, Rajasthan, India
  • Known as: 184, [NCC identifier] (NCC).
  • Siglum: J1

Ff. 1-8 from another work.

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)| | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 39 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • J1
L
oṃ namaḥ śivāya
pītāṃbaro rthavalijinnāgakṣayaḥ vahalarāgīgaruḍavaraḥ
sa jayati hari vaharajo vidalita bhavadainyaduḥkhaharaḥ 1
saptaviṃśati siddhānā matam ālokya yatnataḥ 2
nānāśāstranighaṃṭādi jñātvādau vaidyakatrayaṃ
deśe 2 bhidhānāṃ ūṣadhīnāṃ pṛthak 2
tathā datvā ca dhātūnā pāraṃparyo sa deśataḥ 3
sā śaṃsayasya gūḍhārthaṃ spaṣṭīkaraṇahetave
raseṃdramaṃgalasyedaṃ ṭippaṇaṃ va racayāmyahaṃ 4
harā jñātau harajaḥ pāradaḥ
so jayatu
ka iva harariva yathā hara
kiṃ bhūte hari pīte aṃbare yasyāsau pītāṃbaraṃ
jayati iti balijit
bali nāmānaṃ dautyanāgānāṃ paṃcanāṇanāgānāṃ hastīnāṃ kṣayaṃ naya iti
balaharāgagarūḍacaraḥ
vidalitaṃ bhavasya saṃsārasya dainyaṃ yena asau vidalīta
bhavadainyaduḥkhaṃ haratī
iti vidalītadaityaduḥkhaharaḥ 5
aparapakṣe pītaṃ abhrakaṃ aṃbaraṃ yenaL asau pītāṃbaraḥ
baligaṃdhajitaṃ grastaṃ yena asau balijitaḥ
athavā baliliṃpitādīn jayati tevāṃ nāgaṃ sīsakaṃ kṣayaṃ nayatiti nāgakṣayaḥ
bahalān rāgānruḍasya hāṭakasya athavā mākṣikasya
caratiti vahalarāgagaruḍacaraḥ
vidalitadainyaṃ taridraṃ yenāsau bhavasaṃsārasya duḥkhaṃ hata yenāsau raseṃdra jayatuḥ
atha saptiviṃśati siddhanāmānyāha
aḍumaś caṃdrasenaś ca laṃkeśaś ca viśāradaḥ
kapālā matamāṃḍavyo bhāskaraḥ sūrasenakaḥ
ratnaghoṣaś ca śaṃbhuś ca tathaikā ramabāhanā
iṃdrādau gomuṣaś caiva kaṃbali vyāḍir eva ca
nāgārjunasurāviṃdo nāgavādhir yaśodharaḥ
ṣaṃḍakapāliko brahmā goviṃdoḥ laṃpako hariḥ
saptaviṃśati bhūpeṃdrāḥ rarasiddhā prakīrttitā
eteṣā matam ālokya yatnena param ādade
deśe 2 nāṃ dhātūnāṃ ca pṛthak kṛtvā dṛṣṭvā pāraṃparyeṇa raseṃdramaṃgalaṃ graṃthasya vyākhyānaṃ karomi
natvā raseṃdraṃ śivasaukhyakārakaṃ
apārasaṃsārasamudratārakaṃ
sarvārthasiddhipradamukhyamaṃgalaṃ
graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ 1
rasāś caite mahāsūtas trinetraLstu trilocanaṃ
harabījaś caiva bījeṃdrotha rasāyanaḥ
pāradasya suvarṇākhyo mahāvahnis tathaiva ca
lokeśaḥ khecaro dīvyaḥ saubhāgya paramo manaḥ
śiśihemanidhiś caiva anaṃto jñānam eva ca
sūkṣmaśāṃtaprabhuś caiva kāṃtakaraḥ paraḥ
etārasanāmāni jñātavyāni prayatnataḥ
etāni parisiddhā nirākṛtāni ra
sarvajñaḥ pāradaḥ girīśajasūtakaṃ hasta iti
pārāvārasaṃsārasamudraṃ yo vai na jānāti raseṃdramaṃgale ity ādi karmaśabdo upaskara
rasakarmmadāt upaskaraṃ na yā vatti
hastarasakamarṇi kośalaṃ
trinetrasya ca kamāṇi
tasya siddhiḥ kathaṃ bhavet
upaskarāṇi yathā
tulābhājana tac ca dvividhaṃ tulāghaḍakaṃ ca
ṣalvabhājanaṃ tacca trividhaṃ pāṣāṇa khalvaṃ lohakhalvaṃ tāmrakhalva
śilā vāṃḍatāṃ ca sa dvi
pāṣāṇa kuḍanā vicitraṃ khaparāṇi tāmrādīni
bhājanāni mṛnmayāni ca koṣṭikāṃ ci
sā ca trividhā jālakoṣṭikā karppūkoṣṭikāḥ bhūmikoṣṭi
bhastrikā dvidhā nalikā vakranalikī
nali lohamayā
vakranalikā mṛnmeyā
mṛnmūkhā dvividhā pakvāprapakvā caL
bhedā vajramukhā
vālmīkamṛtikī bhāgaṃ śālituṣābhāgacatuṣṭayaṃ
iṣṭikā caturthāṃśadvipkarikā cūrṇalohakāṣṭamaṣṭāṃśa karpikācūrṇa ṣoḍaśāṃśadaṃtacūrṇaṃ aṣṭāśa udakena saha saṃkubhayitvā kriyate sā mṛnmayā mūkhā
tasyā bhedaḥ gostanā aṃdhamūkhā nalikāmūkhā liṣāsaptaṭīmūkhā ṭolomūkhādayaḥ
kuṃbhakāreṇa svapakvāmūrttikāyāḥ kriyate
sā pakvamūkhā daṃṭamūkhā kṣāramūkhā seṃdhavādi lavaṇamūkhā kokilākhyamūkhā heimatāmralohatrapusisakamūkhādayaḥ
saṃḍasaṃ dvividhaṃ patrasaṃḍasaṃ kākamūkhasaṃḍasa
tatra pramāṇaṃ kapotapuṭaṃ kurkuṭapuṭa gajapuṭaṃ khadirādayaḥ
kokilākhya śilāyaṃtraṃ gajadaṃtabhājanayaṃtraṃ daulāyaṃtra adhaḥ pātanayaṃtra pānayatraṃ pānatraya urdhvapādanayatra niryāmakayaṃtraṃ ḍamaruyaṃtraṃ agniṣomāpayaṃtraṃ cakrayaṃtraṃ cokīyaṃtraṃ vālukāyaṃtraṃ tulāyaṃtraṃ kachapayaṃtraṃ kāsabhā janayaṃtraṃ ghaṇayaṃtra gaṃḍakayaṃtraṃ jālikāyaṃtraṃ vāraṇayaṃtrādaya
silopari silādeyā śilāyaṃtraṃ pīṭhopari pāṭhamadhye rasādaya prakṣepya pīṭhayaṃtraṃ pāṣāṇayaṃtra tā mrabhājanaṃ bhūmyā nikṣipya tasyopari rasādayaḥ
pīṭhikārṣe karāṃgulī mardayt
tad yathākākāninī strī avibhedikāśṛṃgī meṣaśṛṃgī
eteṣāṃ niryāsa
gorasanābhogī vāruṇī vajravallī tridhārāstrīvallī asthi śṛṃ
śilopari śilā deyā śilāyaṃtra
bhūdharayaṃtroyaṃ
śikhā
rasagaṃdhaka
tāmrabhā
pīṭhayaṃtroyaṃ
pīṭha 2 2
vaṃsanalikāyaṃ
rasa
gajadaṃtayaṃtraṃ
mṛnnayābhājanāstīrṇa vālukāyāparīpūrṇamārddapūrjya na vālukā same hitā
mṛnnayābhājanāstīrṇa vālukāyāparīpūrṇamārddapūrjya na vālukā same hitā
Lnalikāyaṃtra
gataṃ yaṃtraṃma eṣa mūṣāyaṃtra
agnigrahasvedaṣṭakramaṇa
nalikālohamayā mūṣalomaya sā agaṃla 12 pramāṇa tulāyaṃtra gaṃdhakajāraṇārthaṃ
rasagaja udakasaṃga gaṃdhaka
kachapayaṃtra
udakacoka garbhāgni dvitiyagarbhā
rasarājabhūṣāṇa
agnisthāṃnaka
cakrayaṃtra
rasa
garttā sāvagarbhā atha udakacakra
yāmeṇa puṭaṃ madhya muṣācakrayaṃtroya |. 768 |. 7 |. 8 |. 7 ||
rasa garttā
puṭa garttā
sāraṇayaṃtra
kāca kuṃpī agniḥ
rasaḥL
dolāyaṃvarasasvedārthe 8
udaka pā bhūtaṃ
agni
urdhvapātanayaṃtraṃ
udakaṃ ca dīyate
urdhapātanaha
kācakupī
agnijvāla
adhaḥ pātanarasayaṃtrabhidhānaḥ agnipuṭa dīyatepramāṇāṃ rasaṃ sthāgula 12 ra dhanabhidho 10
rasaṃ sthāpya piṭhikā
adhaḥ pātanarasa
urdhvapātanayaṃtraṃ
kācakupā
rasa
adho agni dīyate
mṛnmayā bhājanān vīstīrṇa vālukāyā parīpūrṇa sārdha pūjya na vālukā samohaḥ tā
cokīyaṃtramidam
garbhāyā madhya ekamukhī mukhamadhye rasamukhamadhye tāṃmrapatre chedakaḥ vṛtta tāsāṃ paryaṭakāsā dīyate garttāyā ca kramaṇapuṭa cokīyaṃtraḥ
udaka
pātīlayaṃtra idam
agnipuṭaṃ
rasachidrāṇī
mṛtyātrasaḥ garttā bhūmau
niryāmikayaṃtra idam
upara agni rasasāra
sarāvasaṃ puṭalavaṇena mṛta saṃpannaḥ
atra udakamL
ḍamaruyaṃtra idaṃ
udakabhāraḥ 28.7
rasa rasa
udakasae
agniplomāya yaṃtrapuṭaṃ dīyate
agni
rasa
udakaṃ
dāhikāyaṃtra idam
garbhāyā rasaḥ
mūṣārasaḥ
garbhāmadhye aparaḥ yaṃtraṃ garbhāyā mūṣā tatra rasavāla garbhāpuṭagaṃdhakaṃ dīyate rasa nipyati agniḥ
kāsabhājanayaṃtra
kāsabhājanamadhye nalikā
rasagamagnivāpa
sarāsapuṭayaṃtra
sarāvasaṃpuṭa
atrapābhūta rasalābha
agnisthānaka
jālikāyaṃtra
agnipuṭa
rasasthānaka
udakarasa
haḍikāyaṃtra
sarāvasaṃpuṭa
paṃcāmṛtirasa
agnisthānaka
iṣṭikāyaṃtra agnirasaūṣadha
iti yaṃtrabhedāmavya eva sarvāpaskarādaya karmanaye vetti tasya siddhir na syāt tathā cektaṃ virttisāhāyānoriklava sā svahastakriyās karmaṇi kesalaṃ ca ghanagaḍavyaratā ca iti
Lyāsanābhogī vāruṇī vajravallī tridhārāstrivallī asthiśṛṃkhalā ity arthaḥ
mahodadhi agastiḥ kīlāla āpaḥ gaṃdhaṃ gaṃdhakaḥ ghaṭodbhavaḥ agsti kadalī uttaraṇī karīraṃ kīra kṣīraṃkaṃ ca
bhūvallī bhūlatā mātṛvāhaka
dvimukhī matvaṃḍī sarppaviśeṣaḥ
dinārikā girikīṇī kaṃcūkā kṣīrakaṃcukī vārāṃ niculaḥ sīra ena madhunā trisaṃghāte
nalikācakre murachāṃyaṃtre bhūdhareti jālikāyaṃtre
prasave puṣpe
vajrakaṃdaṃ kṣīrakaṃdaṃ
abhrakādisatvapātanaprakaraṇaṃ
atha lohamāraṇaṃ rasīnabaṃti rasasṛśini bhavaṃti
lohamāraṇādhikāra samāpta
atha rasabaṃdhādhikāra ucyate
navasāraṃ sūlikālavaṇaṃ ghanaṃ karpūra
kṣāriṇī mokakṣaka niculaḥ
apāmārgrākṣārāṇi
paṭatrayaṃ
ṭaṃkaṇaṃ yavakṣāraḥ svarjikā ity arthaḥ
suragaṃdhaṃkaṃ ity āsureṃdrapita
gaṃdhakarasaṃ samānena kajūlūkā kṛtvā gaḍūkaṃ yatreṇa baṃdhayitvā mākṣikadhautasaccādidayaḥ samāśenāpārāṇi marddayed ity arthaḥ
godattaṃ tālakaṃ tac ca sūtakaṃ samaṃ pacamāhiṣeṇa saha vaṭikāṃ badhvā sasokhya jālikāyaṃtreṇa rasa baṃdhayitvā tato aparāṃṇipi ichāguṭikā kārayed ity arthaḥ
golakṛtam iti ko arthaḥ
sulvasutakapiṣṭiLkā kṛtvā mūkhāyaṃtre rasatārakeṇa vedhayitvā jojayet
L
satkuṭa rātikā samasūtena pa ¦ trāṇi lepayatvā śilāṃ mana śilāṃ haritālaṃ nīlakaṃ samāsena mūkhāyaṃtreṇa nasmaṃ kṛtvā miśrayed ity arthaḥ
saurasajā gaṃdhakaṃ cūrṇa samasūtakena kajjalīkṛtvā cokīyaṃtreṇa tāgṛhītvā melayet 5
sulvapātrāṇi samasūtakena lepayet kājikena tato dhṛtya gaṃdhakasamacūrṇena maru dhārakrameṇa kṛtvā haṃḍikāyaṃtreṇa mārayitvā miśrayed ity artha ¦ 6
sūtaṃ rasagaṃdhakaṃ samena kajjalīkṛtya melayet
tato yogeṣu jojayet 7
gaṃdhakapiṣṭekā tāmramayaṃ bhūdharayaṃtreṇa kṛtvā melayet
uḍusulvaṃ bhrāmaka madhugaṃdhāsma piṣṭirinigaṃdhakapiṣṭejaraṇaṃ 8
harajaṃ sūtaka gaṃdhakena piṣṭikāryā
tato melayet
atha jvareghana kāsaṃ rasasya caturghāśena vārayaṃtreṇa cāriyitvā samagaṃdhakena hahaḍikīyaṃtre mārayitvā vātajvaraharaḥ yoga kvāṣena tridinaṃ marddayitvā guṭikā baṃdhayed ity artha
brahmāritiṃkāsā ca samasūtakasya vārayitva gaṃdhakena sa haṃḍikāyaṃtreṇa mārayitvā pittajvarakvātheḥ guṭikā pūrvavat
abheśleṣma tāmra
tac ca sūtakasya caturthāL
sūryapravarttakaḥ
ṛṣabhakobharadvājaḥ
cakrajī mākṣikagnatvaṃ ca puṭaṃ gadyāṇamātraṃ sulvinaṃ pārada śaktiyuktaṃ abhrakasatvayukta ratnārivajraṃ sitagonasā
vaikrāṃta svetaṃ suvaddhaṃtaka hema raṃji sūtakaṃ vibhitakādi sabhūtaṃ vibhātako rājrasā ṣarṣyakāsakaḥ
tasya satvaṃ ādisaṣṭena mākṣika
rājavarttakaḥ sva satvāṃ nigrāhyāni
ebhi samīvarttaye ity arthaḥ
iti guṭikā samāptāḥ
atha ṣoṭavaṃdha jārayet
kachapayaṃtreṇa sāraṇā patreṇa ṭaṃkaṇa
kṣārasauvīraṃ suvārāgrahaviṣṭaka grahadhūmraṃ uccaṭā sā gauḍe prasiddhā
śṛṃgīrakta śṛṃgīvi¦ṣaviśeṣa
ākhogī meṣaśṛṃgī ikṣura sā khoṭakapuṣphakāso svarṇapuṣphī vaṇarājā aṃkollaṃ kāllaṃ nakhī vyāghrīnakhī yasīṭakaṭakaḥ pīluvṛkṣakaḥ vāḍusārā ¦ mahākālī gusavallī svayaṃvarā hīsmajoḍi kāṃ gojihvā gobhīḥ varāni mūladi nāri ādity akī bhakti vakrāṃkī vachanāgā māhāsomasomavallī yajñopakārikā ri
jiṃratiktakaṃ mahārasī mākṣika rasakaṃ rājā vartta daradaṃ ca caṃdravallī mṛgadurvā eṇulā ekaviṃvā udakavivā kāṃkṣī svarṇapuṣpī lākṣārasa kākaḍī kaṃ nā uttā uttamarasaṃ praLthamavayastrī kusamaṃ rāmadva hiṃguśulinī nālikāḥ iti ṣoṭavidhi
atha drutivaṃdhe vajrakaṃda kṣī rakaṃda adrigirekarṇākā jñāvajīvakamaṣṭa vargamadhye ahānāgaphaṇī vyomaḥ ākāśavallī pāṣāṇabhedakoṣṭajihvā śṛṃgālajihvā sadevaka svarṇaḥ
atha jalū¦kāvaṃdhe
vivemedamadirā apyāṃṇakety arthaḥ
śleṣmāṃtako salaṭakaṃ
tase khalve tale dharaṇiyaṃtre puṭanāṃ trikṣārai caṃdravatī vākru cī caṃpakakarppūra kāmapippalājale pippalī ¦ kāma svarṇapuṣphā śvinnaḥ sveditaḥ dolāyaṃtreṇa muniḥ agasti hastipā māṇavakaṃdaṃ bhraṃgaṃ bhraṃgaṃrājaṃ mahauṣadhaṃ suṭhiḥ saptaniviktaṃ saptavārān tanu sūtakasyāṣṭamajā ¦ ritaṃ bhānu dvādaśaṃ svaraḥ
samaji nivikta sasavārān saptajinacaturviśatidīnāraṃ svarṇaṃ taccāṣṭamāśena jāritaṃ
rājavṛkṣaḥ kiravārakaḥ śaśireṣā vā krucīṣarakarṇī aśvagaṃdhā surasā tulasīkaṃḍulaṃ sūraṇa bhraṃgarājam iti paṃcaviṃśati vārān muniḥ agastiḥ ¦ kamna2ka kṛṣṇadhattarakaṃ nāgakarṇā sarpākṣī vajjavallī triradhārāṃsthi śṛṃgigiśṛaṃkha ¦ lā vibikā hemarasaṃ unsattakarasaṃ ātmāṃguli svaliṃgaṃ kolaṃ svarṇamākṣikaṃ viLṣṇumatra narasya eta śukraṃ rudhira rabhra puṣpaṃ śaśikarpūra hemarasa unmattakarasaṃcarako iṃdragopaḥ ¦ mālatīrasaṃ javaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāragai goṭakaḥ svarṇaṃ ṣacaṃ abhrakaṃ satvaṃ nīlaṃ tā ¦ lakaṃ kuliśa vajraṃ loha satvaṃḥ ekatra sūtaketa jārayitvā jalasūtakaṃ malaṃkaṃmaṃḍikā kapigaṃdhābhūtā
adya jāraṇaprakaraṇe daradān hiṃgulān pātayitvā rasā grāhyaṃ
khamatvaṃ a ¦ bhrakasamastasatvāni grāhyāsamānena sasya datvā pṛthagāri vargeṇa saha dutyādhikārakṣuḥ oṣadhān datvā svena marddanakrameṇa garbhai dravati
pakva ¦ vījaṃ rasaṃ uparasalohagulvasyopari nirvāhayitvā tatsulva paṃcadaśakaṃsuvarṇetya sama melalayitvā gaṃdhaka daradatulyake śamāṃna cūrṇena vāpaya pratidatvā svarṇasyopari prāk sulvaṣaṭguṇa uttārayad ity arthaḥ
śubhaṃnakaṃ pāṃkvabījaṃ surabhigaṃdhakaṃ śaśitāra drava ¦ prakaraṇa samāpta
raktaguṇe sulvādi raktalohān aruṇapuṣdiś cā ṣajaṃ
abhraka ¦ satvaṃ
paṃcapaṃcamṛttikā paṭulavaṇāni rasakaṃ svapriyāravidina dvādaśā dinaṃ ruramaṃ ¦ nnāgaṃ guruḍaṃ svarṇa aruṇaṃ tāmra ārarāti kiṃ jihva loha aṣṭakā sasaṃkuṭilaṃ vaṃgaṃ ¦ Laṃbuja tāmra uḍunāmakarajabhūmiśraṃ bhūmilatāmṛda vrahmadaṃdī vāmi āsvayāsvukarṇībhekāmaṃḍakavrahmī puṣpaiḥ śat puṃkhā kiṃ cakraḥ
tivulaḥ haṭhā kuṭaḥkaṃdaṃ pārāvataṃ svetaḥ svetāsūraṇakaṃdaṃ kokilakaṃdaṃ
śikhimayūra śikhātimare niryāmakayaṃtre nakakaraṇaprakaraṇa
athaḥ dehasiddhādhikāraḥ
agniṣomena maṃtreṇa ūṣmayaṃtre gokaṇī sāṣoṭakaḥ kṛṣṇamajarī kṛṣṇaviḍālī ca
cakrayaṃtraṃ dolāyaṃtraṃ
brahmapuṣpo vaṃgalaṃ kāsmīrasya kusamaṃ sasyat paratnāti uparasāni bhūmiḥ śailodbhava bhūmilatāsatvaṃ śilāmā ¦ kṣika satva taktaṃ kusamaṃ karajaṃ puṣpaṃ svamāsabhakṣaṇaṃ vaddhasūta melayed ity arthaḥ
āruṣṭaraḥ bhallātaka
utpalāḥ śyālmalī
sūrya āditya bhaktaḥ
nakṣatra karaṃja punarnavodbhavaṃ strī ¦ puṣpha bhuvidāriṇī
dhaṃākule pātanayaṃtreṇa daśatsaṃkrāṃtiḥ daśasaṃkatikā
rasa pāradaṃ
giriyutaṃ gaṃdhakayutaṃ
akalolakaṃ vadhaṃ pacaratnāni kākinī puṣpaṃ
tas saṃsargenotpannaṃ puruṣavīrya tas sasutasya stakṣāṇotpannasya viṣṭākākiṃnā mūlagrahita steha gokalasūtakaṃ ca ādau śodhanaṃ tato rasāyanaṃ savata śodhanaṃ thaghākālama kuṃciṇakāyakvapiLṣphalīcūrṇa savajjipayayuktaṃ bhakṣitamātramalatuṭimātraṃ pātayatā hasomayadoṣaṃ kuṣṭavacāstavakena toyaṃ kvāthamidaṃ saviḍaṃgamapūrvaṃ yaḥ pivatti tridinaṃ triṣu vāra tasya śuddhyāti lavaṇāviṇabhasma sudhāstagne pānaṃ kepi tero piviti
dina sapte naśyati tailavikāra mamadyoṣa varmma maya hayagajapuṣphamayotha 3 tatra yuta laghu kāhaṃ limūla ko pi naraḥ pivati dina saptasavaman bhavaṃjrakukalī nayayate susudhavaśru
narasya sūtakā ¦ lāṃta gaddhaṃ ddhaṃ pṛthivī kanikānā putrāṃga cūrṇaḥ
ayatasyārudhiraṃ tejapuṣphaṃ vāyu tasya vakṣaṇotpannasya putrāviṣṭā ākāśaṃtaśuṣkaṃ ākāśaṃ tasya puṣphakālepuruṣasaṃsagretpabhā vīrya grāhyaṃ
pṛthakar koṭikedha rasena ca saha guṭikā rthā
atha khecarasaṃvadhaṃ duṣpaṃ kākinī strīpuṣphaṃ
tasya garbha patitaṃ tatsutakāmit yucyete
tasya śira arvame ¦ lasaghotpannaputraviṣṭāviṣāṇe śraṃge dhānyarāśau sthāpyate
ajāsane sukhaṃḥ lokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvra līlā ratkasnuhī
khecaravaṃdha samāptaḥ
śeṣa ¦ spaṣṭa
atha vātādhikāracikitsā
guguhāśāliparṇī atiguhyāpiṣṭaparṇī gaṃdhaLrvva hasto eraṃda dvipacitrakaṃ kaṭūphala surā bhaṭorā caṃḍākṣudramāsī rūpākoṣṭaṃ kalagā iṃdrayavaḥ
urūkaṃ eraṃḍa saragheṇa madhunā yavasthā garūcī avaṣṭā pāṭhā madhuyaṣṭikā ¦ madhusāraṃ
athātīsāre sūtaṃ prāk vyat vṛddha t t yojyaṃ
krameṇa sarvayogeṣu anulamahāvṛkṣaḥ sahāruṣaḥ
āmayaṃ kuṣṭaṃ
śleṣārddhakā arddhaśloke naṣṭe ddhaka pṛthak yogeṃ jñātavyaḥ
jeṣṭāṃvunī taḍulodakena na vī
śeṣaṃ spaṣṭaṃ
mṛtarasapalam ekaṃ paṃcāmṛtaṃ rasaṃsya ca
śeṣaṃ spaṣṭaṃ
kuṣṭe vṛtātailayogataḥ vihāya sarvatra pūrvotkakramayogāḥ
krameṇa yojyaṃ gaṃdhakarasam ity ādi rasagaṃdhakasamaṃ
kṛtvā gaḍūkayaṃtreṇa mārayitvā tato yoge yā jṛyet ¦
athavā paṃcāmṛtena
śeṣaṃ spaṣṭaṃ
atha rasāyane lohādity ādi
māḍuradviguṇaṃ kṛtvā māṃ ¦ ḍūṃkaṃ taptā sāraloha dviguṇaphalapradaṃ tasmāt sthūlaṃ sāralohaṃ aṣṭaguṇaphalapradaṃ
tasmā drau paḍālagarttākhyaṃ ṣoḍaśaguṇaphalapradaṃ vrajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasa sulva svarṇaṃvajrārakaṃ aṣṭaguṇaphalapradaṃ
tasmāt bhadrakalohaṃ pratimāṃliga ¦ yāṃ garala sthitaloha saguṇaphalapradaṃ
tato vajra yasya prakāreṇa lohādaya ti tadvajraṃ taL
venikvāpeyet kṣasaṃ
evaṃ vilāne tāpyasya kadāsogni ddhīmīpuṣpa
ṣoḍaśāṃśagayaścūrṇe ślekṣe ślekṣṇaṃ tu dāpayet
taddhvāya triphalā kvāthaiḥ yutayugme sarāvayo
mṛdvagninā mudritaṃ kṛtvā puṭayed bhūgarttaṃ garttaṃ kuryān nivātasthaṃ sarvataḥ ṣoḍaśāṃ gula
tatrāraṇyakarīṣeṇa puṭayen madhyagāmi tat
athāsmin lohapātrasthai tāpyaṃ tat mita higukaḥ
traphalābhoga ¦ m agnināsthālya śoṣayed a rvighaḍite
itmpaṃ nirut ghanahata loha syād amṛtoyamaṃ
yaḥ tulya saṃbhāvitātayānaṃ tannāthādvikriyā bhayāt
athāṃdhamūṣāṃ madhyasthaṃ lohaṃ madhyasthaṃ lohaṃ madhyajya saṃyutaṃ
vāraṃ datvā dhamet suṣṭu punar uthānasavide
yadi pūrvonmataṃ tāraṃ tāvad eva bhavet tadā
jānīyā taṃ misatthānaṃ sādhaka tad viparyayaḥ
tataḥ sakṛtye phalena kvāthena puṭayet tataḥ
punarnavāratāthaḥ pradadyād bhasma puṭān
vaddhabaddhakoṣṭasya dadyā nutān tavi sabhū ¦ yasaḥ
daśamūlākvāthapuṭaiḥ stridoṣeṣu pradāpayet
tālamūlīrasapuṭān dattvā darśo nivarttaye
maṃdāgnir agnidāsyarthaṃ uccair maṃdarur api
jaṃvīraṃ mātuliṃgābhyāṃ puṭau dadyādvicakṣaṇaḥ
anyai suvṛhatī kṛṣṇā vidārīkāla maṃjulo
varhigrīvo vrahmavṛkṣo morāvāgūkaLśigubhiḥ
kṣīrādyāvā prayacchati puṭī āgni yathāyathaṃ
utkaiḥ puṭoṣadheḥ ratneranna ta kadalī kṛta
niṣaivaitkāṃjike kṛṣṇam abhraka vāhnisaṃnibhaṃ
tatosya kājikaṃsthasya cirama ¦ dhya vidhāraṇaṃ
peṣaṇa vividhātavyaṃ paubhaḥ poṇyena paṃdite
tataḥ punarnavānā phalamūlarase laṃ
vahuśo smin prākurvaṃtaṃ dharmadhāraṇa poṣāṇaḥ
cāṃgerīsvāṃganiryāsair athaiḥnaṃ vidhinā caret
taṃdulīyakamūlasya rasenāpi tataḥ punaḥ
iti śrīmannāgārjuno viracitāyāṃ rasedramaṃgalaṃ samāptaḥ || śrīr astu kalyāṇam astu śrī