Ahmedabad [A2]: Rasendramaṅgala commentary

Published in by in .

  • Ahmedabad, Ahmedabad, India
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: A2

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Hand
  • () script in .
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
History
Date of production
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A2
śrīgaṇāpataye namaḥ atha raseṃdramaṃgalasya ṭīkā liṣyate
śaṃvaro 'thabalijinnāgakṣaLyabahalarāgagaruḍacaraḥ
sa jayati haririva harajo vidalita bhavadainyaduḥkhaharaḥ 1
saptāviṃśati siddhānā matamālokya yatnataḥ
nānāśāstranighaṃṭāni jñātvādau vaidyakatrayaṃ 2
deśe deśe 'bhidhānaṃ syāt auṣadhānāṃ pṛthak pṛthak
taṃ viditvā ca dhātūnāṃ pāraṃparyopadeśataḥ 3
sa śaṃśayasa gūḍhārthaṃ spaṣṭīkaraṇahetavo
raseṃdramaṃgalasyedaṃ ṭippaṇaṃ racamy ahaṃ 4
paramahaṃsaparivrājakācārya bhagatpūjyapādamaṣṭāviṃśatimaṃ rasasiddhaṃ śrī śrīmadgoviṃdabhadrākhyo 'haṃ raseṃdramaṃgalasya ṭippaṇaṃ racayāmi 5
pītāṃbara ity ādi
harajo
jayatu
kamiva haririva yathā haris tathā harajaḥ
pītamaṃvaramabhrakaṃ yena saḥ pītāLni aṃbarāṇi yasya
...pakṣe baliśabdena gaṃdhakastajjit
pakṣe valināmā daity astajit nāgaṃ śīsakaṃ kṣayarīti nāgakṣayaḥ vahalārāgā garuḍā yasya hāṭakasya athavā mākṣikasya carati bhakṣayatīti pakṣe paṃcanāgān kṣayaṃ nayatīti nāgakṣayaḥ
vahalarāgaā garuḍacaraḥ bahalān pracurān rāgān yasya garuḍasya sa tathaiva tasyārūḍhaś
carati gachaitīti vidalita bhavacainyaduḥkhaharaḥ
vidalitaṃ dainyaṃ daridraṃ yena bhavasya saṃsārasya duṣaṃ hṛtaṃ yena rasarājena asau
...
...
...
...
...
...
...
haripakṣe vidalitaṃ dainyaṃ yena bhavasaṃsāraṃ tasya duḥkhaṃ hṛtaṃ yena asau sa raseṃdro jayatu cha
punaḥ kiṃ kṛtvā jñātvā kiṃ tatra baidyakatrayaṃ na kevalaṃ vaidyakaLtrayaṃ nānāprakārarasaśāstrāṇi tathā nighaṃṭāni na kevalaṃ śāstrāṇi nighaṃṭāni ca
saptaviṃśati siddhānāṃ mataṃ tad yathā
āḍuṣemaścaṃdrasenas tu laṃkocaś ca viśāradaḥ
kapālī mattamāṃḍavyo bhāskara surasenakaḥ
ratnaghoṣaś ca śaṃbhuś ca tatbaiko narabāhana
iṃdrado gomukhaś caiva kabalir vyāhir eva ca
nāgārjjunaḥ surānaṃdo nāgavodhir yaśodharaḥ
khaṃḍakāpāliko brahma goviṃdo laṃpako hariḥ
saptāviṃśati bhūpeṃdra rasasiddhāḥ prakīrttitāḥ
eteṣāṃ matam ālokya pāraṃpapopadeśataḥ
yatnenauṣadhadhātūnāṃ jñātvā nāma prathak prathak
natvā raseṃdraṃ śivasaukhākārakaṃ
apāra saṃsārasamudratārakaṃ
sarvāthasiddhiLprada mukhya maṃgalaṃ
graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ
maṃgalārthamidaṃ kṛttaṃ taduktaṃ maṃgalanimittaṃ catuḥpramāṇanāma ca tathāca karttāraṃ vyākhyāyaṣadva paś cādvyākhyātuḥ śāstramācāryā tatra kimidaṃ maṃgalamittaṃ
maṃgalaṃ pāpaṃ gāyatīti maṃgalaṃ
tac ca dvividhaṃ mukhyamamukhyaṃ ca
tatra mukhyamaṃgalaṃ raseṃdraguṇastavanaṃ
ādau madhyāvasāneśu maṃgalaṃ bhāṣitaṃ budhaiḥ
tadraseṃdraguṇastotraṃ tadavighnaprasiddhaye
amukhyamaṃgalaṃ tu dadhyatasitakusumopahārādi
tadapi mukhyamaṃgala dvividhaṃ nivaddhamanivaddhaṃ ca
tatra nivaddhamaṃgalaṃ yattvidaṃ śāstrakāreṇa kṛtaṃ
anivaddhamaṃgalaṃ yadanyatrasthamanyatra nītvā bhaṇyate
tatakim iti vighnopaLśamanapuṇyasaṃbhārabhaktiprakarṣasaṃpradāyāvichedacaturvidhaṃ phalamavalokya maṃgalamāha
nāstikatārpparahāra śiṣṭācāraparipālanaṃ avighnena śāstraparisamāptiriti maṃgalaṃkaraṇaphalaṃ
vyākhyānaṃ ca tridhā sapiṃḍitārthakathanaṃ padachedakathanaṃ padārthakathanaṃ ca
tatra raseṃdrasya namaskāraṃ kṛtvā raseṃdramaṃgalaṃ nāma graṃthaṃ pravakṣyāmīti sapiṃḍitārthaḥ
natvā ity ekaṃ padaṃ raseṃdram iti dvitīyapadaṃ śivasaukhyakārakam iti tṛtīyapadaṃ apārasaṃsārasamudrakārakam iti caturthapadaṃ sarvārthasiddhipradamukhyamaṃgalam iti paṃcamaṃ padaṃ graṃtham iti ṣaṣṭaṃpadaṃ vakṣyāmīti saptamaṃ padaṃ raseṃdramaṃgalamity aṣṭamaṃ padaṃ aṣṭāṃgo namaskāraḥ iti paLdacheda
tatra padaṃ paṃcaprakāraṃ kriyāpadaṃ kārakapadaṃ saṃvaṃdhapadaṃ viśeṣaṇapadaṃ ceti
pravakṣyāmīti kriyāpadaṃ raseṃdramaṃgalam iti kārakapadaṃ rasānāṃ sāmarthyapadam iti saṃvaṃdhapadaṃ śivasaukhyakārakam iti biśeṣyapadaṃ apārasaṃsārasamudratārakamity ādi viśeṣaṇapadamiti
padārthakathanaṃ namaskāravṛttasya kriyākārakasaṃvaṃdhena kathyate
pravakṣyāmi kathayāmi ahaṃ
kiṃ tat raseṃdramaṃgalaṃ nāma graṃthaṃ
kiṃ kṛtvā pūrvaṃ natvā namaskṛtya
kaṃ raseṃdraṃ kiṃ viśiṣṭaṃ śivasaukhyakārakaṃ
punaḥ kiṃ viśiṣṭaṃ apārasaṃsārasamudratārakaṃ
punaḥ kathaṃ bhūtaṃ sarvārthasiddhipradamukhyamaṃgalaṃ iti namaskāravṛttārthaḥ
raseṃdramaṃgalamity āLdi spaṣṭārthaḥ
aṇimādyaṣṭaguṇairbibhūtidamity ādi pāradaśabdena śrīmatā graṃthakartrā mahānāgārjunena rarājasya nāmamālāstavaḥ kṛLtaḥ
raso mahārasaścetyādi agretana patreṇa saṃbaṃdho jñeyaḥ
raso mahārasaḥ sūtastrinetraś ca trilocanaḥ
haravījaścalaś caiva vījeṃdraś ca rasāyanaḥ
pāradaś ca subarṇākhyo mahābanhis tathaiva ca
lokeśo khecaro divyaḥ sai.................
śaśihemanidhiś caiva anaṃto 'jitam eva ca
sūkṣmaḥ śāṃtaḥ prabhuś caiva kālikāṃtakara paraḥ
etāni rasanāmāni jñātavyāni bicakṣaṇaiḥ
etairnāmabhi.........
...
...
...
...
...
...
dīnāṃ nikṛṃtanaḥ upaskarā yathā
tulābhājanaṃ tac ca dvividhaṃ tulāghaṭakaṃ ceti
ṣalvabhājanaṃ tac ca trividhaṃLpāṣāṇaṣalvaṃ lohaṣalvaṃ tāmraṣalvaṃ
śilākaṃḍanī sā ca dvividhā
pāṣāṇakaṃḍanī kāṣṭakaṃḍanī ceti vicitrakarparāṇi tāmrādīni
bhājanāni mṛnmayāni ca koṣṭikā
jālakakoṣṭikā kūrparakoṣṭikā bhūmikoṣṭikā ceti
bhastrikā sā ca trividhā bhastrikā kūrpparabhastrikā mukhabhastrikā ceti nalikā sā ca dvibidhā nalikā bakanalikā ca
nalikā lohamayā
bakranalikā mṛnmayā
mṛnmūṣā sā ca dvividhā pakvā apakvā ca
apakvāyā bhedaṃ vajramūṣā
valmīkamṛttikā bhāga 1 śālikuṣabhāga 4 catuṣṭayam
iṣṭikā caturthāṃśaṃ ṭhigharikā cūrṇāṃśaṃ lohakiLṭṭamaṣṭāṃśaṃ kūrppikācūrṇaṣoḍaśāṃśaṃ taraṭṭacūrṇamaṣṭāṃśaṃ udakena kaṃḍayitvā kriyate sā vajramūṣā mṛnmūṣā
yathā kṛṣṇamūṣā bhāga 1 śālituṣadagdhabhāgatrayaṃ taraṭṭacūrṇamaṣṭāṃśaṃ udakena saha kaṃḍayitvā kriyate sā mṛnmūṣā
tasyā bhedaṃ mūṣā gostanā aṃdhamūṣā nalikāmūṣā saṃpuṭamuṣā ḍhālamūṣādayaḥ
kuṃbhakāreṇa svamṛttikayā kṛtā
sā pakvamūṣā iti īṭamūṣā īṭakayā kriyate kṣāramūṣā saiṃdhavādi lavaṇamūṣā ṣarpparamūṣā kokilākhyamūṣā hematāra | tāmra | loha | trapu | sīsakamūṣādayaḥ
saṃḍasaṃ trividhaṃ | saṃḍasaṃ | patrasaṃḍasaṃ | kākamūṣāsaṃḍasaṃ ceti
hastakudakanighātādayaḥLsamāṃsenāmena krameṇa iti grāsapramāṇavidhiḥ
raṃjanaṃ ca tataḥ śvetakarmaṇi śvetadravyaiḥ pītakarmāṇi pītadravyaiḥ dīrghamūṣāyaṃtreṇa raṃjanaṃ raktatailena saha dīrghamūṣāyāṃ rasasya kāryaṃ kārīṣāgnau tapte saṃsāraṇaṃ sāraṇāyaṃtreṇa vasādibhiḥ snehaiḥ saha saṃsthāpya sāraṇadravyamāvarttya tatra yaṃtre ḍhālayed ity arthaḥ
nāgavaṃgābhyāṃ krāmaṇaṃ
atha biḍayogena auṣadhayogena vā kuryāt
evamaṣṭādaśa karmāṇi raseṃdrasya jñātavyāni
raktasarṣapa rānikā kaṃnyā | vaṃdhyā | kārkkāṭī | mlechaṃ | tāmraṃ | vā kevalaṃ rasaṃ |
meṣaviṣāṇikā mīḍhāsīṃgī
sā cottaravāruṇī ghananādaṃ taṃudulīyakaṃ navasāLraṃ cūlikālavaṇaṃ | tripaṭu trikṣāraṃ | uḍusaṃkhyā
saptāviṃśatisaṃkhyā girikarṇī | śvetasūpalikā | urgā | sarppākṣī | krāṃtā | viṣṇukrāṃtā | laghuparṇī | madhusaṃjīvanī | paṭu | kṣāraṃ | āriṣṭaṃ | kāṃjikaṃ | kaṃcukī | kṣīrakaṃdaḥ | garuḍī | gāṃgerukī | varāhī | varāhāṃkālu | naṃdinī | gojivhā | śūlinī | nījikā | sūrpavallī | śvetagirikarṇikā | sṛṣṭi | udakaṃ | aṃbujaṃ | lavaṇaṃ | kīratuṃḍī | śukacaṃcu | kṣīrakaṃdetyarthaḥ | pījurity anyatra | gopālapīṭhu | udaṃvaratvak | ṛṣichadā | ṛṣikaṃdaḥ | kanyakā baṃdhyā | bāyasīkākajaṃghā | āsurī | rāyī | vijayā anaṃ jayā | girikarṇikā | ajayā | śaṃṣapuṣpī ||
iti rasaśodhanaprakaraṇaṃ ||
atha mahārasaśodhanaṃ |
śirīṣapuṣparasena | ārdrakarasena | palāśayaṣṭīti |
vrāhmī | sā ca udakamadhye | vaśyākhyety arthaḥ |
ajagaṃdhāḥ puhaṃgali
tāṃ ghṛtamadhye pacitvā ajādugdhamadhye ḍhālayet
vārān saptarasena puṣpavatī strīmūtreṇa
tathaiva tasyāḥ kusumena | puṣparudhireṇa urageṇa | nāgena raṃjitāṃ | paṭutrayaṃ |
lavaṇatrayaṃ | vātāritailena | mahārasaprakaraṇam iti |
munikusumaṃ | agastipuṣpaṃ | kaṃḍūlīkaṃ | sūraṇakaṃdāṃ ghanaravaṃ. karavīra | karīraṃ uttare prasiddhaṃ | kīraṃ kṣīrakaṃdaṃ | kapi | kapi | bhaḍukaṃ | śyāmā priyaṃgu | trivṛtā bhedaṃ vā ||
śamīkaṃṭakaḥ | kaṃṭakaśamīvṛkṣaḥ | madanakodravaḥ | mattakodravaḥ | āLkhukarṇī | khahupanī | śrṛṃgī | uttaravāruṇī | ghaṭodbhavaḥ | agastivṛkṣaḥ ghanadhvaniḥ | taṃdulīyakaḥ | ghanīraṃ | punarnavā | sūraṃ | sūraṇakaṃdaḥ ṛṣanehaṃ | matsyavasā | meṣītoyena | mīṭhikāmūtreṇa | śrṛgikā | uttaravāruṇī
iti sarvadhātuśodhanaprakaraṇaṃ
atha rasoparasalohaśodhanādhikāraḥ |
kṣārarājena | ṭaṃkaṇena | piśācī | kaṃguṇī | tasyāstailena | pṛthivībhaṭena | rasakacūrṇena | siṃdruvārarasena | nirguṃḍīrasena | śuklaṃ | tāraṃ | śoṇitaṃ | śuddhaṃ tīvraṃ | pītaṃ suvarṇa | haṃsapādaṃ | hiṃgulaṃ | haṃsāṃhri. haṃsapadī | amṛtavallī | gaḍūcī | ratnamākṣikā | kuṭhaptachinnakaḥ ṣadiravṛkṣa ity arthaḥ
gopālikā | gopaballī |Lgorasanā | pattharikā | gaurīphalāni | āmalakāni | drakṣurakaḥ | tilaṃṭaṭakaḥ | mallikāyā bījāni | iṃdrayavetyarthaḥ | dullīpayena | besaridugdhena
iti rasoparasako lohaśodhanādhikāraḥ
atha vajrādimāraṇādhikāraḥ ||
...
...
...
...
stuk | vaktrī. kījālarasaḥ | makukruṇacūrṇaṃ stanyaṃ | kākinīstanadugdhaṃ | śrotoṃjanaṃ | pītamahodadhikutsumaṃ | agastipuṣpaṃ | bālā | kākinīstrī | meḍhikāśrṛṃgi | meṣaśrṛṃgi |
eteṣāṃ niryāsaḥ
gorasanā | pattharikā | vāruṇī | iṃdravāruṇī | vajraballī | tridhārāsthivallī | haṭuśrṛṃṣaletyarthaḥ |
mahodadhi | agasti | kīlālapaḥ | makruṇaḥ | gaṃdhaṃ | gaṃdhakaṃ | ghaṭodbhavaḥ | agastiḥ | kadalī | raṃbhā | śrṛṃgi | uttarabāLruṇī | karavīraṃ | karīraṃ | kīraṃ | kṣīrakaṃdaṃ |
bhūballī | bhūlatā | mātṛbāhakaḥ | kṣudraśaṃbūkaḥ
dvimukhī | cākalaḍaṃḍa
dīnārikā | girikarṇī | kaṃcukī | kṣīrakaṃcukā | vīrā | nicūla | sāraṣeṇa | madhunā | trisaṃghātena
nalikāmūṣāyaṃtreṇā | bhūdhareti jālikāyaṃtreṇa |
prasave puṣpe |
bajrakaṃdaṃ | kṣīrakaṃdaṃ |
abhrakādisatvapātanaprakāreṃṇe |
dūti prakaraṇe | kākinī | kāinī | gusalanavallī ity arthaḥ dūtiprakaraṇam iti |
atha lohamāraṇe rasī bhavaṃti rasasadṛśāni bhavaṃti |
lohamāraṇādhikāraḥ samāptaḥ
atha rasavyaṃdhyādhikāre |
navasāraṃ | cūlikālavaṇaṃ | ghanaṃ | karpūraṃL
kṣārāṇi | mokṣakaḥ | nicūlā |
apāmārgakṣārāṇi |
sarvve ṣaṭ
paṭutrayaṃ |
ṭaṃkaṇaṃ | yavakṣāraḥ | svarjikā |
surabhiḥ | gaṃdhakaṃ | gaṃdhakaṃ ity ādi | sūteṃdramiśrīkṛtam iti ko 'rthaḥ |
gaṃdhakaṃ rasasamāṃśena kajalikāṃ kṛtvā gaḍūkayaṃtreṇa vaṃdhayitvā mākṣikaghṛtavasādayaḥ | samāṃśena parāṇi marddayed ity arthaḥ 1
godaṃtaṃ | tālakaṃ | tac ca sūtakasamaṃ | paṃcamāhiṣeṇa saha vaṭikāṃ vadhvā saṃśoṣya jālikāyaṃtreṇa rasaṃ vaṃdhayitvā tato 'parāṇi miśrayitvā guṭikāṃ kārayed ity arthaḥ 2
golaṃ kṛtam iti ko 'rthaḥ |
śulvasūtapiṣṭikāṃ kṛtvā mūṣāyaṃtreṇa tālakena saha marddayitvā yojayet |
kūṭaṃ rītikā samasūtakena patrāṇi lepayitvā yojayet | śilā | manaḥ śilā |Lalaṃ haritālaṃ | tālakaṃ samāṃsena | mūṣāyaṃtreṇa bhasma kṛtvā miśrśrayed ityarthaḥ 4
saurabharajaṃ | gaṃdhakacūrṇaṃ | samasūtakena kajjalīṃ kṛtvā cākīyaṃtreṇa nigrahitvā melayet 5
śulvapatrāṇi samasūtakena lepayitvā kāṃjikena sahaukālpanata uddhṛtya gaṃdhakasamacūrṇena saha tharatharakrameṇa datvā haṃḍikāyaṃtreṇa mārayitvā miśrayet 6
sūtaṃ | rasaṃ | gaṃdhakasamāsena kajālīṃ kṛtvā gaḍukayaṃtreṇa vaṃdhayet
tato yoge yojayet
gaṃdhakapiṣṭikāṃ tāmramapāṃ bhūdharayaṃtreṇa kṛtvā melayet
udaṃvaraṃ | śulvaṃ | bhrāmakaṃ | madhu | tat yogena yojayet 8 gaṃdhāśmapiṣṭiriti gaṃdhakapiṣṭikā jaraṇaṃ higuḥ
harajaṃ sūtakaṃ | gaṃdhena piṣṭikā kāryā |
tato melayet 10
athaLjvare | ghanaṃ | kāsyaṃ | rasasya caturthāṃśena cāraṇayaṃtreṇa cārayitvā samagaṃdhakena haṃḍikāyaṃtreṇa mārayitvā vātajvaraharayogakvāthena tridinaṃ marddayitvā guṭikāṃ vaṃdhayet 11
brāhmī | rītikā | sā samasūtakasya cirayitvā gaṃdhakena haṃḍikāyaṃtreṇa mārayitvā pittajvarakvāthena tridinaṃ marddayitvā guṭikāṃ vaṃdhayet 12
mlechaṃ tāmraṃ
tac ca sūtakasya caturthāṃśena cārayitvā gaṃdhakamadhya pacet
tataḥ kvāthena pūrvavat 13
anena rasena dvaṃdvajvaraharayogakvāthaiḥ pṛthak 2 mardda tena krameṇa sarva dvaṃdvajvaranrahaṃti 14
sūtakasyāṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve mṛtaśulvaṃ vā
samagaṃdhakena kajralikāṃ kṛtvā gaḍukayaṃtreṇa vaṃdhayitvā sannipātajvaraharakvāthena tridiLnaṃ marddayitvā sūtamākṣikavolamity ādi sannipātacikitsoktakvāthayoga melayed ity arthaḥ 15
ṣoḍaśāṃśena tāraṃ rasasya cārayitvā tālakena samaṃ mūṣāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat | 16
athātīsāre |. śulvapāṇi samarasena gaṃdhakacūrṇena lepayitvā īṣallaghupuṭena mārayet
tataḥ kāṃcanāritvagrasena tridinaṃ marddayitvā atīsāracikitsitoktayogaiḥ krameṇa melayed ity arthaḥ 17
maṃḍūrāyasacūrṇakuṭhārachinālohatatriphalāyā rasena khalve marddayitvā īṣadgaṃdhakena saha cāraṇayaṃtreṇa cārayitvā | grahaṇayogai saha yojayet
tathā pravāhikāgrahaṇāṃ kṛmidoṣe 10 maṃḍūrāyasacūrṇaṃ kuṭhārachirasena tataḥ kāṃcanārarasena tridinaṃ marddaLyitvā atīsāracikitsoktayogaiḥ krameṇa melayed ity arthaḥ 15 pītagaṃdhakapala 1 rasapala 2 kumārīrasena marddayitvā śulvasya palatrayaṃpatrāṇi kṛtvā amlena prakṣālya prākkalvena lepayitvā haṃḍikāyaṃtreṇa kṛṣṇavarṇaṃ bhasmasūtaṃ bhavati 20
śulvasya piṣṭikāṃ kṛtvā mākṣikayaṃtreṇa śvetavarṇa bhasmasūtaṃ bhavati 21
capalasya cūrṇapalam ekaṃ sūtapala 1 nirguṃḍīrasena saṃmardya vālukāyaṃtreṇa raktavarṇaṃ bhasmasūtaṃ bhavati 22
atha gaṃdhakapalam ekaṃ sūtapaladvayaṃ suvarṇamākṣikadhautasatvapalārddhaṃ tucchakaṃ karṣapramāṇaṃ ekatra kṛtvā nirguṃ ḍīrasena āloḍya vāLlukāyaṃtre raktavarṇaṃ bhasmasūtaṃ bhavati 23
rasakasātvaṃ rasasamāṃśena vārāhīrasena mūṣāyaṃtre śyāmavarṇaṃ rasabhasma bhavati 24
hemābhrakasatvā vā śulvaṃ vā bījasthāpane sarvatrātra prayojayet
bhasmasūtayogeṣu 25 rasaṃ hemasamaṃ kṛtvā tadarddhe gaṃdhakaṃ datvā dvipadīstrī tasyāḥ puṣpena rajasā tathā rajanīraṃbhā tasyāḥ rasena ṭaṃkaṇena saha ṣalve saṃmargha gaḍukayaṃṇa baṃdhayitvā tato 'ṃdhamūṣāyāṃ īṣadgaṃdhakena saha tuṣāgninā puṭet sūtabhasma bhavati 26
vyāghrī kaṃdodārasvinnaṃ yatśvetaṃ vaikrāṃtaṃ tasya palaṃ śuddhasūtapalaṃ tārasya palaṃ syapatrāṇirasena saṃlipya punaḥ palaṃ rasasya kṣiptvā vaikrāṃtena saha hayamūtreṇa vyāghrīkaṃdasamena marddayitva tāvaLt yāvat ślakṣṇaṃ bhavati 27
tat samasūtasya melayitvā aṃdhamūṣāyāṃ tuṣakarṣāgninā puṭet bhasmabhavati 28
hemakarmmaṇyapyayaṃ vidhiḥ
anena krameṇa śeṣaṃ spaṣṭaṃ
iti vaikrāṃtabhasmaprakaraṇaṃ
atha gulmai caṃḍālī kaṃpadavatī tadabhāve ubhayaliṃgī | rākṣasī | kapikacha | kuṃḍagolaṃ vidhavāstrīpuṣpaṃ śeṣaṃ spaṣṭaṃ 29
atha kuṣṭe śulvapiṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile pācya tatra piṣṭikāyāṃ kṣiped iti 30
samagaṃdhakaṃ sūtaṃ vālukāgaḍukayaṃtre vaṃdhayitvā tataḥ palatrayaṃ gaṃdhakety ādi melayet
sūtakasya palamity ādi spaṣṭaṃ 31
raktamūlī | nicūlaḥ janajanitapayāvatsakaḥ kṣīrajā dugdhikā gokarṇī sā ṣoṭakaḥ | madamuditāṃ iṃdravāLruṇī | vārā | girikarṇī | hariṃ | mākṣikaṃ |
tāpyajaṃ | mākṣīkaṃ | rasaṃ gaṃdhakaṃ samaṃ gaḍukayaṃtreṇa vaṃdhayitvād au | tato yoge eṣa kramaḥ
sarvatra tāpyodbhavaṃ mākṣīkaṃ | śivaśukrety ādi ||
gaṃdhakena samasūtaṃ cākīyaṃtreṇa vaṃdhayitvā kṣipet
ūrdhvayoniḥ gataṃ sūtaṃ gaṃdharkaṣṭikā ity arthaḥ
asano mayūravījakaḥ |
ślakṣṇaṃ sūtakaṃ | gaṃdhakapiṣṭikaṃ māyūraṃ | apāmārgaṃ | śulvacūrṇaṃ śulvapiṣṭikā | gaganaṃ abhrakaṃ evaṃ kuṣṭe
atha śīsaṃ | piṃgaṃ suvarṇamity ādi samāvarttya sūtakena patrāṇi lepya gaṃdhakacūrṇaṃ tharatharakrameṇa haṃḍikāpāke bhūdharayaṃtreṇa bhasmasūtakaṃ bhavatītyarthaḥ
aṃvaraṃ | abhrakaṃ | pītāṃvaraṃ | rasarājaṃ | tīkṣṇāri | daradaṃ | kuṃjaraṃ 1 gaṃdhakaṃ | varṣāLbhuvo na | punarnavārasena | nāginī | nāiṇi | ghananādastaṃdulīyakaḥ | varī satāvarī |
taṃ vā jalena | gomūtreṇa | luṃgarasena | vījapūrakarasena | śūlinī |
nīlī | bhūtakeśī | kapikaṭṭū | sṛṣṭitrayaṃ | lavaṇatrayaṃ | rajaṃ | koṣṭaṃ | garaṃ | viṣaṃ | analaṃ | citrakaṃ | kṛṣṇarase | pītadevadālīrase | surabhi | gaṃdhakaṃ | nāgakarṇī | nādrakiraṇī | patrikā | pārthā | sā ṣoṭakaravarāsītyarthaḥ |
madayaṃtrī | koraṃṭā | droṇapuṣpī | kuṃcikā | dvighnaṃ | dviguṇaṃ | vyoṣaṃ | trikaṭukaṃ |
nṛpararājāvartta | nabhaṃ | krabhūkaṃ | imaṃ | sīsakaṃ | pavi | vajraṃ | vimaleṃdraṃ | hemavimalaṃ | tāravimalaṃ vā | karmāṇa | dūti |
śulva | dūti | surāyasaṃ | suvarṇaṃ | cakaṃ | vajrī | āmayaṃ | koṣṭaṃ | bhaLsmasūtakaprakaraṇaṃ tṛtīyaṃ |
atha guṭikādhikāraḥ kathyate |
dvipadī | kākinīstrī tasyāḥ rasena mūtreṇa | atha rajasā saṃmardya | vyomavallī | ākāśabhavallī | ajaṃ | haritālaṃ | samāṃśe | samamātrā vaṃgaśīsakamity ādi | ekatrāvarttya | patraṃ kṛtvā rasapādāṃśena piṣṭikāṃ kṛtvā staṃbhayitvā dhamet
tato guṭikā kāryā |
sarvatra guṭikāvaṃdha
eṣa kramaḥ
abhrakasatvaṃ svasatvaṃ rudhiraṃ | śulvamity arthaḥ
ta | toraṃ | ravimānāt pṛthak
dvādaśamānāni | pavi | vajraṃ |
...
yugapaṃdī | śaktiyuktaṃ | abhrakasatvaṃ saṃyuktaṃ | ratnāri | vajraṃ | sitagonasā
śvetavaikrāṃtāḥ | suvaddhaṃ | sūtakaṃ | hemajaritasūtakaṃ | vibhītakādisaṃbhūtaṃ | vibhītako rākṣasaḥL kharpparako | rasakaḥ |
tasya satvaṃ | ādiśabdena mākṣikaḥ |
ukarājāvarttayoḥ | satvāni grāhyāni |
ebhiḥ | saha samāvarttayaidity arthaḥ |
guṭikā samāptāḥ
atha khoṭaṣaṃdhe | jāraye
tkachapayaṃtreṇa | sāraṇā | sāraṇayaṃtreṇa | sāraṇāyaṃtro dīrghamūṣetyarthaḥ | ṭaṃkaṇaṃ |
ṭaṃkaṇakṣāraṃ | vīraṃ sauvīrāṃjanaṃ | gṛhaviṣṭakaṃ | gṛhadhūpaṃ | uccaṭā | rāṃtī caṇoṭhī sā ca gauḍe prasiddhā |
śrṛṃgī | raktaśrṛṃgī | viṣaviśeṣaḥ |chāyā | karttari | udakaviśeṣaḥ
āṣoṃṭī | meṣaśrṛṃgī | irā | surā | ikṣuraṃ | sākhoṭaṃ | puṣpakāsī | suvarṇapuṣpī | vanarājā | akullaṃ | nakhi | vyāghranakhī | vāyasakaṃdakaḥ | pilluvṛkṣaḥ | kanakaṃ | kṛṣṇa unmattakaḥ | javīcī | javāsakaḥ | javīvāṃyatrā | sakaḍaLkaḍūyasarā | mahākālī | gusalaṇaballī | svayaṃbarā | hastayokā | gojihvā | patthararikā | vīṇaniculaḥ | dinārī | ādity abhaktā | cakrīkā | vachānikā | mahāsomā | somaballī | yakṣopakāriketyarthaḥ |
kāṃjīraṃ | tiktakaṃ | mahārasaṃ | mākṣīkaṃ | rasakaṃ | rājābarttaṃ | daradaṃ | caṃdraballī | cāṃdāballī | mṛgadūrvā | paḍaülī | pakvaviṃbā | udakaviṃvavikakakṣī | suvarṇapuṣpī | sūnahilī | lākṣārasaṃ | kākāṃḍīkena | utta | uttamarasaṃ | prathavayaḥ strīpuṣpaṃ | śamaṭhaṃ | hiṃgu | śūlinī | nīlikā | iti ṣoṭavaṃdhādhikāraḥ
atha dūtibaṃdhe | vajrakaṃdaṃ | kṣīrakaṃdaṃ | adrikarṇī | girikarṇikā jīvaṃ jīvakamaṣṭakavargamadhye | ahināgaphaṇī | vyoma | ākāśaballī |L pāṣāṇabhedaḥ | kroṣṭajivhā | śrṛkālajivhā | sadaivakaṃ | subarṇaṃ |
atha julūkāvaṃdhe |
madaḥ | madirā |. achāṇiketyarthaḥ |
śleṣmāṃtakaḥ | seluṃṭakavṛkṣaḥ |
tapte khalvatale | saṃtapte | bhūdharayaṃtre | paṭunā | trikṣāreṇa | caṃdravatī | bābacī | caṃdraṃ | kacūrpūraṃ | kāmapiṣpali | jalapiṣpalikā | kāmaṃ | suvarṇapuṣpī | svibhā | sveditā | dolāyaṃtreṇa | muniḥ agastiḥ | hastipādaḥ | māṇākaṃdaḥ | bhragaṃ | bhṛṃgarājaṃ | mahauṣadhaṃ suṭhī | saptaniṣiktaṃ | saptavārān | tac ca sūtakasyāṣṭāṃśajaritaṃ | bhānuḥ | dvādaśa | svarāḥ |
sapta. jināḥ | caturviṃśati | dīnāraṃ | subarṇaṃ | taccāṣṭamāṃśena | jārayitvā |
rājavṛkṣaḥ | kiramālakaḥ | śaśireṣā | bākucikā | svarakarṇī | aśvagaṃdhā | surasā | tulasīLkaṃḍūla | sūraṇaṃ | śvetasuraṇaṃ | bhṛgaṃ | bhṛṃgarājam iti | paṃcaviṃśativārān | muniḥ | agastiḥ | kanakaḥ | kṛṣṇadhattūrakaḥ | nāgā | nāgakarṇī | sarppo | sarppākṣī | bajraballī | tridhārāsthiśrṛṃkhalā | viṃvikā | toyaviṃvikā | ātmaśuptiḥ | svaliṃgaṃ | kolaṃ | suvarṇamokṣīkaṃ viṣṇumūtraṃ | naramūtraṃ | retaḥ śukraṃ | rudhiraṃ | strīpuṣpaṃ | śaśi | karpūrraṃ | hemarasaṃ | unmattakarasaṃ | khecarakaḥ | iṃdrapakaḥ | mālatītīrasaṃbhavaḥ | ṭakaṇaṃ | kāliṃdīphalaṃ | sāgaragoṭakaṃ | svarṇaṃ | ghanaṃ | abhrakasatvaṃ tāraṃ | kuliśaṃ | vajraṃ | śulvaṃ | holaṃ | ekatrasūtake jārayitvā | jalasūtakaṃ jalamīṃḍukaḥ | kapinīdhā | bhūtī |
atha jāraṇaprakaraṇe | darat higulāt | pātayitvā rasaṃ grāhyam
ravasatvaṃ | abhrakasatvaṃ | samastasatvāni grāsaLmānena | rasasya datvā | pṛthagarivargeṇa saha dūtyadhikārokta | auṣadhān datvā svedana marddanakrameṇa garbhe dravati |
pakvavījaṃ | rasa | uparasa | lohaśulvasyopari nirvāpitvā | tacchulvaṃ paṃcadaśakasuvarṇebhyaḥ same | melayitvā gaṃdhakadarada tuchake samāṃśacūrṇena prātivāyaṃ datvā |pṛthagarivargeṇa saha dūtyadhikārokta auṣadhān datvā svedana marddanakrameṇa gameti | pakvabībījīṃ | rasaüpasa | lohaśulvasyopari niryāhayitvā | tat śulvapaṃcadaśakasuvarṇasya same melayitvā gaṃdhakadaradatuchake samāṃśacūrṇena prativāyaṃ datvā |suvarṇasyo paritrāk śulvaṃ ṣaḍguṇaṃ | uttārayed ity arthaḥ |
śubhaṃ | kanaLkaṃ | pakvāvījaṃ | surabhi | gaṃdhakaṃ | śaśi | tāraṃ | dravīkaraṇaṃ samāptaṃ |
raktagaLṇaḥ | śulvādiraktalohān | arupuṣpādiś cā | khajaṃ |
abhrakasatvaṃ
paṃca | paṃcamṛttikā | paṭunilavalāni | rasaka | khāparīyakaḥ | ravidinaṃ | dvādaśadinaṃ uragaṃ | nāgaṃ | garuṇaṃ | suvarṇaṃ | aruṇaṃ | tāmraṃ | āraṃ rītikā | jihmaṃ | lohaṃ aṣṭaṃ | kāsyaṃ | kuṭilaṃ | vaṃgaṃ | aṃvujaṃ | toyaṃ | uḍu | nāmaṃ | karaṃjaḥ | bhūmiśraṃ | bhūlatā miśraṃ dadyāt | vrahmadaṃḍī | vāṃvi | ākhu | ākhukarṇī | mebhekā | maṃḍūka | vrāhmī | puṣā | śarapuṣā | kiṃ cakra
niculaḥ | haṭha | kukuṭadaṃtaṃ | pārāghataḥ | śvetasūraṇakaṃdaḥ kokilakaṃdā | kokilakaṃdaṃ |
śiṣi | mayūraśiṣā | niyamayenniyāmanayaṃtreṇa | iti kanakakaraṇaprakaraṇaṃ
atha dehasidhdhadhikāre
agnisomena | agnīṣomīyaṃtreṇa uṣmayaṃtraṃ | mūṣāyaṃLtraṃ | gokarṇī | sāṣoṭakaḥ | kṛṣṇamaṃjarī | kṛṣṇaviḍālī
cakrayaṃtraṃ |dhārṇāyaṃtraṃ ghaṭayaṃtraṃ | dolāyaṃtraṃ |
vagakullaṃ | kāsmīrasya | kusuṃbhasya | uparatnāni | uparasāni | bhūmikolodbhavaṃ | bhūmilatāsatvaṃ | śailaṃ | mākṣīkasatvaṃ naktakusumaṃ | karaṃḍāpuṣpaṃ | svamāṃśabhakṣaṇaṃ | vaddhasūtamelanamity arthaḥ |
aruṣkaraṃ bhallātakaṃ |
utpalaṃ | ārṭasalī
sūryabhaktā | ādity abhaktā |
naktajaṃ | karaṃjapuṣpaṃ | ratāṃ vuvanodbhavaṃ |. strīpuṣpaṃ | bhūvidāraṇī |vidārī |
dhūmāchalena pātanayaṃtreṇa | cakrasvedaṃ | svedacakrayaṃtreṇa daśasaṃkrāṃtiḥ | daśasaṃkalikā |
rasapāradaṃ
giriyutaṃ | gaṃdhakayutaṃ | iti
atha golakavaṃdhe | paṃcaratnāni | kākinīpuṣpaṃ |
Ltasya saṃsargeṇotpannaṃ puruṣavīryaṃ | tasya sutastaLtkṣaṇotpannasya niṣṭā | kākinīmūtrāt | gṛhītasnehaṃ | golakasūtakaṃ ca | ādau śodhanaṃ kṛtvā | tato rasāyanaṃ seveta | śodhanaṃ yathā | kālamakruṇaka | ciṃciṇipakvaṃ | pippalicūrṇaṃ | savajripayuktaṃ | bhakṣitamātravatastruṭimātraṃ | pātayatīhamāmayadoṣaṃ | 1 kuṣṭavacāstanaketakinoyaṃ | kvāthamidaṃ sa viḍaṃgamapūrvaṃ | yaḥ pivati tridinaṃ triṣuvāraṃ | tasya viśudhdhati lavaṇavikāraṃ 2 ciṃciṇibhasmasudhāstasipānaṃ ko 'pi naraḥ pivate
dinasapta | naśyati tailavikāramaṣauṣaṃ carmmaharaṃgajayūthamivauṣaṃ 3 takrayutaṃ laghukāhalimūlaṃ ko pi naraḥ pivate dinasapta | sarvatanūdbhavayukta kulāṃta sa jayati śuddhavapuśca
narasya 4 sūtakālāṃtakaL pṛthivī | kākinī | putrāṃgacūrṇaṃ |
āyaḥ | tasyā śurudhiraṃ | teja | puṣpaṃ | vāyuḥ | tatkṣaṇotpanna tasya putrasya viṣṭā | 8 ākāśaṃ tasya puṣpakāle puruṣasaṃsargetpita vīryaṃ grāhyaṃ
pṛthakkoṭivedhīrasena saha guṭikā kāryā o
atha khecaravaṃdhe | baṃdhe | puṣpaṃ kākinī | strīpuṣpe |
tasyā garbhapatitaṃ yaṃ sutaṃ kārkam ity ucyate
tasya śiraṃ | apūrvamalaṃ | sadya utpannaputraviṣṭā | viṣāṇe | śrṛṃge | dhānyarāśau sthāpya |
tejo 'śano meṣaḥ | lokapālī | kākinīmūlaṃ | varaṃ pālaṃ | kākastāmralolāraktasnuhī |
khecaravaṃdhaḥ samāptaḥ
śeṣaṃ spaṣṭaṃ |
atha vātādicikitsitādhikāre |
guhā | śālaparṇī | atiguhāpṛṣṭiṣṭiparṇīḥ gaṃdharvahastaḥ |...
eraṃḍaḥ | sāraṣeṇa | madhunā | vayasthā | gaḍucī | aṃbaṣṭā | pāṭhā | madhuyaṣṭikā | madhusāraṃ |
athātīsāre | sūtaṃ prāk yadbaddhaṃ tadyojyaṃ
krameṇa sarvayogeṣu | aralūmahāvṛkṣaḥ | mahāruṣṭu |
āmayaṃ | koṣṭaṃ
ślekārddhakārddhaślokena pṛthak 2 yogo jñātavyaḥ |L
jyeṣṭāṃvunā | taṃdulodakena |
śeṣaṃ spaṣṭaṃ |
mṛtarasapalam ekaṃ paṃcāmṛto rasaḥ syāt |
śeṣaṃ spaṣṭaṃ |
kṛṣṭe mṛtatailayogāt | vihāya sarvatra pūrvokta kramaeyogāt
krameṇa yojyāḥ | rasagaṃdhamity ādi | rasagaṃdhaṃ samaṃ
kṛtvā gaḍukayaṃtreṇa mārayitvā | tato yoge yojayet |
athavā paṃcāmatarasaḥ
śeṣaṃ spaṣṭaṃ |
atha rasāyane | lohādity ādi |
maṃḍūrādviguṇamuktaṃ lohaṃ maṃḍūkaṃ | tataḥ sāralohaṃ dviguṇaphalapradaṃ | tasyanmadhyae sāralohaṃ caturguṇaphalapradaṃ | tasmāt sthūlahalohaṃ sāramaṣṭaguṇaphalapradaṃ
tasmāt raudraṃ paḍālagaṃ tīkṣṇaṃ ṣoḍaśaguṇaphalapradaṃ | tasmāccakramarddalohaṃ dhāravaṃdhalohaṃ tato vajrakalohaṃ dviLguṇaphaladaṃ | tataḥ surāyasaṃ | suvarṇavajrakaṃ triguṇaphaladaṃ | tato kaliṃgaṃ kṛṣṇavajurakaṃ aṣṭaguṇaphaladaṃ
tasmād bhadralohaṃ pratimāliṃgalāṃchitalohaṃ | sahasraguṇaphaladaṃ |
tato vajra | yasya prahāreṇa lohasya śṛṃṣalāḥ chidyaṃte | taṃ vajraṃ | tataḥ sahasrayaṣṭiguṇaphaladaṃ |
tataḥ paṇyadrāvakāśmasaṃbhūtaṃ satvatvāt lakṣaguṇaphaladaṃ |
tasmānniraṃdhraṃ | ko 'rthaḥ | kāṭhakalohaṃ daśalakṣaguṇaphaladaṃ tato 'rṣudakaṃ ko 'rthaḥ |
anyalohena satvaṃ gachatītyarthaḥ |
śatalakṣaguṇaphaladaṃ | tasmāt
koṭiguṇaṃ kāṃtaṃ | kāṃtalohaṃ | tataḥ kuliśaṃ | ...........vajrābhrakakāṃta miśrayonisaṃbhūtaḥ | tat svargepy asti |
evaṃ aṣṭādaśalohajātayaḥL
saptakṛtvaḥ saptavārān | cāṃgera.......garukī | kuṭhārachannakaḥ | pāṃḍaraphaliyā | śālibibākhyaṃ | lohanighnakaṃ | lohā ity arthaḥ | garttakelāṃvukaṃ | muṃḍanikā |
lohāṃkuśo lohānighnadaḥ | māriṣo māṇakaṃdaḥ |
ivarhigrīvo | vījavṛkṣaḥ |
bhakaparṇī | brahmamaṃḍukī
hastikarṇo māṇakaṃdaḥ
tālamūlī | muśalī | gaṃdhapāṣāṇaḥ | gaṃdhakaḥ |
raktadaṃtaṃ sūraṇakaṃdaṃḥ
keśarāja bhṛṃgarāja |
somarājastrividho bhṛṃgarājaḥ | pītaṃ puṣpeṇa keśarājaḥ dīrghadaṃḍikaḥ |
śvetapuṣpeṇa | somarājaḥ aparo bhṛṃgarājaḥ | vodhivṛkṣaḥ |
kakṣīvṛkṣaḥ | bibhītakasahasrapatrāṇi bhavaṃti |
kuṃbhodbhavarasaḥ | agastirasaḥ |
atha gaṃdhakayukti |
sigruLsigrukaṃ | trīṇi bhāgān madhutrayaṃ | bhasmakapūraṃ | cādyaṃ | yavādi | pūtī | dūti | putrake dūti | murāmāṃsī | rujaṃ | koṣṭaṃ | caṃpakalī | kṣutramāṃsī | sāradhaṃ madhu | muribhaṭerau | śilājatu | tad yathā | mahiṣākṣaṃ gomūtreṇa | athavā paśumūtreṇa | pācayet yāvacciccikaṇakaṃ bhavati |
tato melayet
paṭṭakopari śilopari | sahakāra āmraḥ |
luṃgodare mātuluṃgodare |
karppaṭena vastreṇa | suradāru ity ādi | utpalaṃ | koṣṭaṃ | bhūtaṃ māṃsī | kṛmilākṣā | sarjarasorālā | atha gharme sūryakāṃtau | śvetagauraśmetirnāṇadīpakaṃ | dūtitāṃ pūtitāṃ |
śeṣaṃ sugamaṃ |
atha raudrādhikāre |. lūnakaḥ | kadaṃbaḥ |
raktakaṃcukaḥ | iṃdraLgopāḥ | raktaprāvaṇā | kaṃguṇī | maṭa.........raṭhakaḥ |
gṛhagodhā | śvetavisaṃbhakaḥ |
iti raseṃdramaṃgale ṭṭipaṇakaṃ saṃpūrṇaṃ samāptaṃ | saṃvat 1837 varṣe māghamāse śuklapakṣe dvitīyayāṃ tithau bhraguvāse hamīrapura madhye ṣerāmarāmasyātmaja sukharāmeṇedaṃ pustakaṃ samāleṣita śubhaṃ bhūyātkalyāṇamas tu |. śrīras tu |
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...