Bombay AS SC-19/2 [B]: commentary

Published in by in .

  • [collection]
  • [repository]
  • Asiatic Society
  • Mumbai, Maharashtra, India
  • Known as: AS, [NCC identifier] (NCC).
  • Siglum: B

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator Govindacandra
Rubric (folio 1v1) || śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 23 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25 |
  • () Modern numerals written in pencil, centre-right margin, recto and verso |
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout |
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v |
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681) |
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • B
L
oṃ namo gaṇapataye ||
pītāṃbaro thavalijin nāgakṣayabahalarāgagaruḍavaraḥ |
sa jayati harir iva harajo vidali |tabhavadaity aduḥkhakaraḥ ||1
saptaviṃśatisiddhānām atam āṃlokya yatnataḥ |
anāśāmunighaṃṭāni jñatvād ao vaidyakatrayaṃ ||2
deśedeśebhidhāna syād auṣadhānāṃ pṛthakpṛthak
taṃ viditvā ca dhātūnāṃ pāraṃparyopade |śataḥ ||3
asaṃśayaṃ sugūḍhārthaspaṣṭīkaraṇahetave |
raseṃdramaṃgalasyedaṃ ṭṭippaṇaṃ racayāmy ahaṃ ||4
racayāmi karttāhaṃ paramahaṃsaparivrājakādāryabhagavan pūjyapādam aṣṭāviṃśatimaṃ rasasiddhiṃ śrīmad
goviṃdacaṃdrākhyaṃ kiṃ tat ṭṭipaṇakaṃ syād raseṃdramaṃgalasya raseṃdramaṃgalābhidhānagraṃthasya | susaṃvedeṣu gūḍhārthasya |
sasaṃśayāni atha dhāni yatra vidyate asosasaṃśayaḥ |
sugūḍhārthaḥ ṣaṣṭaśobhanāni gūḍhārthāni yatra sa thaiva catayoḥ spaṣṭīkaraṇahetāv ity arthaḥ |
kṛtvā prarthamādi maṃgalaṃ jayatu
ko asau harajaḥ | harāptaharajaḥ |
pārajam ity arthaḥ |
ka iva harir ivaL yathā haris tathā harajaḥ
kiṃ viśiṣṭo hariḥ | pītaṃbarothabalijit | pītāni aṃbarāṇi vastrāṇi yasya asau pītāṃbaraḥ balijit |
...
balināmā kaściddaity a gajatajita parābhavitaṃyena asau balijit | nāgakṣaya nagān patragān kṣaya nayaṃtīiti nāgatam eva kṣaya
vahalarāga ...
...garuḍavaraḥ |
vidalita...
bhavadaity a duḥkhaharaḥ |
...
vidalitaṃ daity aṃ yena bhavasaṃsāra tasya duḥkhahata |
yena asau vidalitabhavadaity aduḥkhaharahariḥ sarddhokkarṣeṇavarttate |
aparapakṣe pītaṃ avaraṃ abhrakaṃ yena raseṃdreṇa asau pītāṃbaraḥ |
balijit | balijit | baliṣadena gaṃdhakaṃ |
... nirjitaṃ grasitaṃ |yena
athavā palitāni jayatīti balijit | nāgaṃ sīsakaṃ kṣayatīti nāgakṣayaḥ |
bahalān rāgān garuḍaṃ hāṭakaṃ
cara bhakṣayatīti vahalarāgagaruḍavaraḥ |
vidalitaṃ daity aṃ daridraṃ yena bhavasaṃsārasya duḥkhaṃ hutaṃ yena rasarājena asau vidalitabhavadaity aduḥkhaharaḥ | sa raseṃdra jayatu ity arthaḥ |
punaḥ kiṃ kṛtvā jñātvā kiṃ tat vaidyakatraya | nānā prakārasaśāstrāṇi | tathā | nighaṃṭāni na kevalaṃ śāstrādīni nighaṃṭāniḥ |
saptaviṃśatisiddhānāmato mataṃ || tadythā || utkaṃ ca ||
āḍamaḥ ś caṃdrasena lako vidhisāradaḥ |
kapālī matamāṃḍavyo bhāsuraḥ khurasenakaḥ ||
ratnaghoṣaś ca śaṃbhuś ca | tathaiko naravāhanaḥ |
iṃdradaḥ gomukhaś caiva kaṃba |lir vyāḍim eva ca |
nāgārjuna surānaṃdao nāgabodhi yaśodharaḥ ||
khaṃḍakāpāliko brahmā goviṃdo laṃpaṭo hariḥ |
saptaviṃśati bhūpeṃ |drā | rasasiddhā prakīrttitāḥ | rasasiddhā prakīrttitāḥ |
eteṣāṃ matamālokya yatnena param āśṛṇuḥ |
deśe deśe nānauṣadha dhātūnāṃ ca nāmaṃ pṛthak jñātvā sopadeśata dṛṣṭvā pāraṃparyeṇa raseṃdramaṃgalasya vyākhyānaṃ karomi || ||
natvā raseṃdraṃ śivasaukhyakārakaṃ |
apārasaṃsārasamudratārakaṃ |
sarvvārthasiddhipradamukhyamaṃgalaṃ
graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ |
maṃgalārthamidaṃ vṛttaṃ tadutkaṃ maṃgalaṃ nimiittacatuḥpramāṇanāma ca | tathā karttāraṃ
vyākhyeyaṃ ṣapaścad vyākhyātuḥ śasrūmārgre tatra kimidaṃ maṃgalamiti | malaṃ pāpaṃ mālaya |
tīti maṃgalaṃ tacca vividhaghuūradyamukhe ca | tatra mukhyaṃ maṃgalaṃ | raseṃdraguṇassudanaṃ
ādaumayyeva sāneva maṃgalaṃ bhāṣitaṃ budhaiḥ |seṃdraguṇaśrotraṃ tadavighnaprasiddhaye ||
amukhyaṃ maṃgalaṃ ca |hārādi | tad api mukhyaṃ maṃgalaṃ | vividhaṃ |
nibaddhamanibaddhaṃ tatra nibbaddhaṃ mamaL | yacca yā śāstrakāriṇyanataṃ |
ti baddhaṃ maṃgalaṃ | yadamanyatra nītvā bhāṣyate tat |
kimiti | vighnopaśamana saṃsārabhatkiprakarṣasaṃpradāyā viveda caturvidhaṃ phalamavalokya maṃgalasya hi |
katāparinivāraṇi ācāraparipālanaavighnaparisamāptiritimaṃgalakaraṇaphalaṃ |
muniśiṣyārthalokopakārārthe ca | hetuḥ || rasabaṃdhamaṇimādisarvvasiddhis vargropavargrārthaṃpramāṇaṃ graṃthasaṃkhyāma graṃthasaṃjñā ||
tathā ca || karttākarttāraṃtaṃ catrividhaṃ | mūlakartta || uttarakrattā | uttarottarakarttā | ca | mūlakarttārasarvvajña | sa vāde | uttarakarttā saptaviṃśati | rasasiddhādayaḥ || uttarottarakarttā | adhunā ācāryavyākhyāgraṣaḍapaś cātasya vyākhyānaṃ karttavyamācāryaiḥ |
vyākhyānaṃ ca | tridhā | sapiṃḍanārthanavapacchedakathanaṃ | padārthakathanaṃ ca | tatra tatra raseṃdrasya namaskāraṃ kṛtvā raseṃdramaṃgalaṃ nāma || graṃthaṃ pravakṣyāmīti | sapiṃḍīktatārtheḥ | tathā pratyekaṃ padaṃ raseṃdram iti dvitīyaṃ padaṃ śivasokhyakārakam iti tṛtīyaṃ padaṃ | apārasaṃsārasamudratārakamiti caturthaṃ padaṃ | sarvvārthasiddhipradamukhyamaṃgalam iti aṣṭamaṃ padaṃ graṃtham iti saptamaṃ padaṃ | vyākhyānamity aṣṭamaṃ padaṃ | raseṃdramaṃ |galam iti navamaṃ padaṃ || iti navapadacchedaḥ ||
tatra padapaṃcaprakāraṃ || kriyāpadaṃ | kārakapadaṃ | saṃbaṃdhaṃ padaṃ | viśeṣyapadaṃ ceti | pravakṣyāmīti kriyāpadaṃ | raseṃdramaṃgalamiti | kārakapadaṃ | rasānāṃ sāmarthya |m iti saṃbaṃdhapadaṃ | śivasaukhyakārakam iti viśeṣyapadaṃ | apāra saṃsārasamudratārakamity ādiviśeṣaṇpadamiti |
padārthakathanaṃ | namaskārakriyākarakasaṃbaṃdhena kathyate | pravkṣyāmi | kathayāmi | ahaṃ | kiṃ | tat | raseṃdramaṃgalaṃ nāma graṃthaṃ | kiṃ kṛtvā | pūrvvanatvā | namaskṛtyaka raseṃdraṃ kiṃ viśiṣṭaṃ śiṣṭa saukhyakāraṃ kā punaḥ kiṃ viśiṣṭa apārasaṃsārasamudratāraka punaḥ kathaṃ bhūtaṃ | srarvvārthasiddhipradamukhyamaṃgalaṃ | kiṃ viśiṣṭaṃ | graṃthaṃ pravakṣyāmi raseṃdramaṃgalamiti || iti namaskāra ity arthaḥ ||
raseṃdramaṃgalasya ity ādispaṣṭārthaḥ | aṇimādyaṣṭaguṇairvibhūtidarity ādi | radaśaśabdena śrīmadgraṃthakarttā nāgārjunena rasarājasya nāma mālāmṛttaṃ kṛtaṃ || tad yathā ||
rasodṛhārasaḥsūptaḥ strinetraś ca trilocanaḥ |
harabījaś calaś caiva bījeṃdro tha |L rasāyaṇaḥ || 1
pāradaś ca suvarṇākṣo mahāvahnis tathaiva ca |
lokeśaro dīvyasaubhāgya parama | mṛtaḥ || 2
śaśihemanidhiś caiva anaṃtojñānam eva ca |
sūkṣamaḥ śāṃtaḥ prabhuś caiva kālikābhrakaraḥ paraḥ ||3
etāni rasanāmāni | jñātavyāni prayatnataḥ |
etairnāmarasasiddhānirākṛtā
sarvvajā pārada | girījārāḥ sūta kaḥ |
pārāvāraḥ | saṃsārasamudrāṃ yo vai na jānāti | raseṃdrakarme tyādi karmmaśabdo upaskkaraḥ |
rasakarmādīn | praśaṃ |sayati upaskarāṃ na yo vetti |
hastakarmāṇi kośalaṃ |
trinetrasya ca karmmāṇi
tasya siddhi kathaṃ bhavet |
upaskarāṇi yathā
tulyabhājanaṃ | ta |c ca dvividhaṃ tulādhaṭakaṃ ceti
khalvabhājanaṃ trividhaṃ ceti | pāṣāṇakhalvaṃ | lohakhalvaṃ | tāmrakhalvaṃ ceti |
śilā kaḍanī ca | sā dvividhā |
pāṣāṇa | kāṣṭa ceti | vicitra kharpyagaṇi tāmrādīni |
...mṛnmayāni ca | koṣṭi
sā trividhā jālakakoṣṭīkā | kūrpūrakoṣṭikā | bhūmikoṣṭikā ceti |
....... nalikā sā ca dvividhā | nalikā cakranalikā |
...
cakranalikā mṛnmayā |
mūkhā sā ca | dvividhā | pakvā | apakvā ca
apakvabhedaṃ vajramūkhā |
valmīka |yā sāga | śālituṣabhāga catuṣkaṃ ca |
iṣṭikā caturthāṃśaṃ | kharpyarikā caturthāṃśaṃ | lohakīṭamaṣṭāṃśaṃ | ....... udakena kaṃḍayitvā kriyate | sā vajramūṣā |
kṛṣṇamṛttikayā bhāgaṃ | śālitupadaś ca bhāgatrayata cūrṇamaṣṭāṃśā udakena saha kaṃḍayitvā kriyate yā mṛnmūṣā |
tasya bhe |daṃ | gostadyāmūṣā | nalikāmūṣā | saṃpuṭamūṣā | ḍālamūṣādeyā |
kuṃbhakāreṇa svamṛttikāyā kṛtā
sā pakvamūṣā iti iṭamūṣā | idṛkayā kriyate | kṣāramūṣā | saiṃdhavādilavaṇamūkhā | karppūramūṣā | kokilākṣamūṣā | hematārastāmralohatrapuśīśakamuṣādayaḥ ||
saṃḍasaṃ trividhaṃ saṃḍasaṃ | kākamūkhaṃ saṃḍasaṃ ceti |
hastanipātāṃ dayaṃsarvakāropaskarāṇi puṭāni | tuṣapuṭṃ | karṣapuṭa | utpalapuṭaṃ ceti |
tatra pramāṇaṃ kāṇapuṭaṃ | kurkkaṭapuṭaṃ | gajapuṭaṃ ceti | khadirādayaḥ
kokilākhyā || śilāyaṃtra 1 pīṭhayaṃtra 2 paṣāṇayaṃtra nalikāyaṃtra gajadaṃtāyadā nayanayaṃtra 6 dolāyaṃtra 7 adhaḥpātayayaṃtra 8 ūrdhvapātanayaṃtraṃ 9 pātālayaṃtra 10 niyāmakayaṃtra 11 ḍamarukayaṃtra 12 yaṃtra 13 kacchapayaṃtra 14 cākīyaṃtra 15 vālukāyaṃtra 16 agniṣomāyaṃtra 17 gaṃdhakakoyaṃtra 18 mūṣāyaṃtra 19 haṃḍikāyaṃtra 20 kāsabhājanayaṃtra 21 ghāṇāyaṃtra 22 gaḍuścakrayaṃtra 23 raṇayaṃtra |L24 jālikāyaṃtra 25 vāraṇayaṃtra 26 tad yathā ||
śilopari śilā deyā śilāyaṃparipīṭhaṃ madhye raso deyaḥ pīṭhayaṃtraḥ | ... tāmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasodeyaḥ |
piṣṭhikārthe karāṃ...lī marddayet | ......L
malaṃ viṣaṃ vahnigurucāpalam ity ādi saṃdanaṃ dolāyaṃtreṇa | auṣadhaiḥ sahakhalve marddanaṃ mūrcchanaṃ | adharayaṃtreṇa utthāpanaṃ | kāṃjikodakasaṃyogena | haṃḍikāyaṃtreṇa | ugnyā dīpanaṃ tulāyaṃtreṇa nivāsanajaṃrarasena saha | haṃḍikāmadhye niruṃdya niyāmakayaṃtreṇa cāraṇaṃ | cāraṇayaṃtreṇa jaṃbīrarasena sūryarasmiyot dvaṃdvako 'rthaḥ | melāṣakaṃ viḍayogena | drāvaṇasvedanamarddanayaṃtrayogena | drāvaṇasvedanamarddanayaṃtrayogena | garbhajāraṇa mūṣāyaṃtreṇa |
grāsapramāṇaṃ | ādau rasasya catuṣaṣṭyāṃśena grāsaṃ | tatodvātriṃśamāṃśena | tato ṣoḍaśāṃśhena | tataś caturthāṃśena tavo 'rdhena | punaḥa samāṃsena anena krameṇa grāsapramāṇārvadhiraṃjanaṃ |
tataḥ svetakarmmaṇi svetadravyaeḥ | pītakarmmaṇi pītadravyai mūṣāyaṃtreṇa ra...maṃ | saṃraṇaṃ rasarāja sāraṇayaṃtreṇa vaśādayaḥ | snehaiḥ saha samvāpya sāraṇadravyamāvarttya tatra yaṃtre | ḍhālaye | ...tyarthaḥ |
nāgavaṃgābhyāṃ ākramaṇaṃ | athavā viḍayogena auṣadhaogena vā kuryāt | evaṃ karmmāṇyaṣṭādaśāni raseṃdrasya dravyāṇi jñātvyāni || ||
raktasarṣapārājikā | kayāvadyākarkoṭakī svetaṃ tāmra | kevalaṃ rasaṃ | meṣaviṣāṇimeṣaśṛṃgī | savottaravāruṇī | gha |nanādaṃ taṃḍulīyakaṃ | nasaṃsāraṃ | cūligā | uragā | sarppākṣīkrāṃtā viṣṇukrāṃtā | laghuparṇāmadhusaṃjīvanīpakṣāraṃ | ariṣṭaṃ | kaṃjikaṃ kacukī | kṣīrakaṃda | garuḍīgaḍerukī | varāhīvarāhīkollānaṃdinīgojikṣā | linīnīlikā | sūrpavallīśvetagirikarṇikā | ṣṭi || udakaṃ | aṃbujaṃ | lavaṇaṃ | kīratuṃḍi | śukacaṃcukṣīrakaṃdetyarthaḥ | uṣikaṃdā | kaśukā | vaṃdhyāvāyasī | kākajaṃ ghā | ākhurīrājikā | jayā anaṃtā | nagirikarṇikā | ajeyāśaṃkhapuṣpī | rasaśodhanaprakaraṇaṃ || ||
mahārasaśodhanaṃ | śarīṣapuṣparasena | ārdrakarasena |
palāsayaṣṭīti | vrahmī sāvamudakamadhya cavyākhye vārthaḥ ||
ajagaṃdhā | puṃdraṃgali | tato ghṛtamadhye pacitvā ajādugdhamadhye ḍhālayet | vārānsaptarasena | puṣpavatīstrīmūtreṇa tathaiva tasyakusumena puṣparudhireṇa | uragena nāgena | raṃjituṃ puṭatrayaṃ | lavaṇatrayaṃ | vātāritailena || mahārasaprakaraṇaṃ || ||
munikusumaṃagastipuṣpaṃ | kalalikā | sūraṇakaṃdaṃ | ghanakhaṃ meghanādaḥ | kara...rakaṃdaṃ | kapi | kapiteṃdakaṃ | śyāmapriyaṃgu | bhede vā | śīkaṭakaśamīvṛkṣaḥ | madanakodbhavaḥ | makodravyaḥ | ākhu | Ltra uaṣale kuṃdṛyitvā tato harītakīśītaṃ trayaṃ pacet | tato maghyākṛṣṇataṃ na kṛtvā prāk kudditacūrṇena bha
upari sūtreṇa baṃdhayitvā bhramaramadhumadhye kṣipet | dinādidaśaparyaṃtaṃ tato kṣayarogiṇaprabhātako lepakasārasabhūtaharītakībhakṣeteyā || ||
athātaḥ saṃpravakṣāmi rasajāraṇam uttamaṃ | yena vārttikānaṃ grāsaṃ mukhena svair utpadyate ||
jāraṇaṃ vakṣye || abhra grāsaiḥ prapuṣṭehiririva dvidhinā raṃjitojātudarppanāgenākrāṃtamukto garuḍamukhagato vahnisaṃparkkayogāt | pītvā niḥśeṣarāgā sṛjati kanakaṃ gaganena yosau sosmākaṃ pātu yuṣmāṃ sakalaguṇanidhirduḥkhaharttāraseṃdraḥ ||1
atha vyākhyāmaḥ || abhragrāsaiḥ prapuṣṭo iti | sodhitapātitaraditamardditaṃ caivaṃ kṛṣṇābhrakasatvagrāsaṃ piṣṭikāyogena deyaṃ | caiva | kacchapāgnisobhāṃtalaṃ | viḍamasbhasaṃyuktagrāsaṃ ṣoḍaśāṃśena tu | samaṃ dviguṇaṃ triguṇaṃ catuḥ | paṃcaguṇaṃ vā | grāsasya hi gu ṇe viḍajārayeta | taṃyathā matvinā | yathā | harir iva vidhinā raṃjito jātadarppariti | hari iti mākṣikasatvaṃ | ravi iti poṣākṛtigai |
atha abhrakāsāra | iyadyālabhagṛhyate | ... ddasulyodyate ubhau rasasma yathāśaktyā jārayet | garuḍair iti hemaṃ kathyate> tat hemabījaṃ kārayet | hemasya mākṣikasatvaṃ tathā ghoṣākṛṣṭiḥ yat prakāsaṃ | lb/>yā militau samaṃ dviguṇaṃ catuḥ paṃca ṣaḍguṇaṃ uttārayedjaṃ bhavati | tena bījena sūtakasārayet | nāgena mahatau losāyāsanasāraṇāṃ dviguṇena pratisāraṇā caturguṇena anusāra eva trisāraṇeti |
caṃdrā | rkkavedhaḥ | caṃdrārkketi | tārabhāgaṣoḍaṣaḥ | arkketi śulyaṃ śuddhaśulyeti | rāhubhāgādvādaśarubhau militvā caṃdrārkocyate | vidhamiti | samena ṣoḍaśāṃśe dviguṇena dvātriṃśati | triguṇena catuḥ ṣaṣṭivedhaḥ | caturguṇena śatavedhī | paṃcaguṇena paṃcaśatavedhī | ṣaḍguṇena sahsravedhī evaṃ krarmayogena vedhakurute mahārasaḥ vedhakāle raso sikena | vemlasi pākomayaṇa ucyate | uttāṃ | rya śītalapaś cāt jñtvā melāpakaḥ |
tvā varadharamatha valijit | nāgavahalarāgagaruḍavaraḥ | sa jayati hariraviharātmajaḥ vidalitabhavadaity a duḥkhāpahā ||2
atha vyākhyāsyāmaḥ | śodhitapātitamardditagaṃdhakaṣoḍaśaguṇadāhī kṛtarasakṛṣṇābhrakasatvamākṣikasatvaṃ śuddhaśulyarāṭ | trayam ekatra samabhāgā kṛtvā varttayitvā stokaṃ jārayet | hemabījena trivārān mārayet | caṃdrārkkapūrvoktakrameṇa vedhaḥ | sarvvadivyaduḥkhāpahā ||
iṃdrāyudhakanakādyāmāghasagajāśaptataṃsaṃkalpayāni gūḍhaṃ | tedrajāritakasāritanāgo garuḍāṇaṃ ||
vyākhyāsyāmaḥ || iṃdrāyudhati vajraṃ hīrakaL aamlayogena pṛṣṭikā kārayitvā | hemabījapatraṃ pṛṣṭikā samalepya | yāvat uddhṛtya puṭet | dajarasahemaṃ mriyate | caṃdrārkkapatra śatāṃśena lepyāvartayeta | hemaṃ bhavati śobhanaṃ | yathā lohe tathā dehe ra kramayati | ratijātadyavicakṣaṇaḥ | pūrvvokta vajramūlirasaṃ śrapanaṃ gaṃdhakahvāhīrasasaha piṣṭikākāryā | svedasaṃjñāsaṃyogena madyastaṃbha bhavati | sā ca puṭikā nakre vārayet | saṃvaśaraiprayo |gena jīveccaṃdrārkkatāraka | bhagnaśakuṃtitāḥ | keśāvalipalitavarjitā ||3 pītakarmmaṇi capītaṃ raktaṃ vā svetasveteti ubhoḍadyā yo jānāti sa bhavati yārttikaḥ || || iti vṛhajjāraṇāsamāptaḥ || ||
mṛtanāgaṃ mṛtaṃ sūlyaṃtathā mṛtatīkṣṇaṃ ekaike hemni vareśanavati | garbhe ca | vajrā caturvvidhā proktā | brāhmaṇādikrameṇataḥ | yathā kramaṃ yathāyogya śṛṇuca gadato mama | aśvatchavadarābhiṃḍīmākṣikakarkkaṭānvita | na saṃmardya puṭādvipro mri |yeti ca | karavīrārkkana mekhaśṛṃgīṃ ca hiṃgulaṃ | udaṃbarasamāyogo mṛtyuṃ | gaḍati bhūmipaḥ | balā vātibalāveva gaṃdhakaṃkacchapā | uttaravāruṇidugvena vaiśṇe mriyateti ca | kaḍūlasūraṇenaiva śilayā | lasunena ca | saṃkhyataśūdropi mriyatesphuṭaṃ | brāhmaṇaī kṣatriṇī vaiśye śūdrī cānukrameṇa tu | suvarṇamṛtyusaṃpannāḥ sarvvā | karmmakarāḥ smṛtāḥ || /
kāṃtaṣāṇacūrṇetu bhūlatāmāta |raṃ madhu | guṃjāṭaṃkaṇakācatu karkaṭāviṭiviṣṭāmunāyutā | sama | etanmelayogaṃ tu strīṇāna pīṣayet | mṛṣālepaḥ kṛtaprājñe mme ekamukha | mākṣikameṣaśṛṃgaṃ ca ṭaṃkaṇaṃ sūribhiḥ śilā | vaikrāṃtaṃ viśiṣṭānīla vajrīkṣīrapariplutaṃ | mṛṣodare viḍa datvā samāvarttaṃ tu kārayet | mriyate hīrakāṃ sūtrasamyakmilati ca | pārāvati viṣṭā saiṃdhavasamayojita vargraḥ | vidadhāti sitakanakaprajvalite hutā samatvā ṣa || ||
bhūpativarttakacūrṇaṃ śarīṣapuṣpabhāvitabahuśaḥ | sakaroti ratke | śatakanakamaśīti bhāgena | rasakadaradati malaṃ tāpyasi bhūmilākāṣitvapaścava pravālakaṃ kruṣṭaṭaṃkaṇagairikāprativāṣitaḥ sitakanaka || ||
vāpībhavatṛpātadījapūrarasādritakaroti puṭapākena hanaṃ siṃdurasa bhva ||
madhya dhuś ca madhukaś caiva tilatailamajāpayaḥ | guḍaghṛtaṃ ca sakṣovrakadalīkaṃdam eva ca | saṃdīte tipitte ca tathā dāmasako | pratitamadivadalavitalavaLmiti | vadarīpatrāṇi vayamūṣeti | vadavālāraktāṃkaraṃ | evaṃ | trīṇī vādayitvā madhye hīrāsthāpyatā
tad yathā kākānī strī avimeḍhikā śṛṃgīmeṣaśṛṃgī
eteṣāṃ niryāsaḥ
gorasa gobhī vāruṇī vajravallī tridhāṃrāsthivallī asthiśṛṃkhalā ity arthaḥ |
mahodadhi agastiḥ kīlālaḥ āpaḥ gaṃdhaṃ gaṃdhakaḥ ghaṭodbhavaḥ agasti | kadalī uttaravāruṇī karīraṃ kīraṃ kṣīrakaṃdaṃ
bhūvallī bhūlatā mātṛvāhakaḥ
dvimukhīmatvaṃ ḍasarppaviśeṣaḥ
dinārikā girikaṇīṃ kaṃcukī kṣīrakaṃcukī | kṣīrakaṃcukī vārā nivulaḥ sāraṇena madhunā trisaṃghāte
nalikāyaṃtre mukhāyaṃtre bhūdhāreti likāyaṃtre
prasave puṣpe ||
vajrakaṃdaṃ | kṣīrakaṃdaṃ |
abhrakādisatvapātanaprakaraṇa || druti prakaraṇam ||
atha lohamāraṇaṃ | rasītabaṃti rasasadṛśāni bhavaṃti |
lohamāraṇādhikāraḥ samāptaḥ ||
atha rasabaṃdhādhikāraḥ ||
navasāraṃ sūlikālavaṇaṃ ghanaṃ karpūraṃ |
kṣāriṇī mokaṃkṣaka niculaḥ |
apāmārgākṣārāṇi |
paṭutrayaṃ |
ṭaṃkaṇaṃ yavakṣāraḥ svarjrikā ity arthaḥ ||
suragaṃdhakaity ādi sureṃdram iti
gaṃdhaka rasaṃ samānena ka jalūkāṃ ṣṇatvā | gaḍukayaṃtreṇa baṃdhayitvā kṣikadhotasatvād ayaḥ samāṃśenāparāṇi marddayetdivyarthaḥ |
godaṃtaṃ tālakaṃ tacchasūtakaṃ samaṃ | paṃcamāhiṣeṇa saha vāṭikāṃ baddhā saṃsoṣya jālikāyaṃtreṇa rasaṃ baṃdhayitvā tato 'parāṇipi icchāguṭikāṃ kārayed ity arthaḥ |
golaṃ kṛtam iti korthaḥ
sulvasutakapiṣṭikāṃ kṛtvā mūkhā...tre rasatārakeṇa baṃdhayitvā yojayet
satkūṭaḥ rātikā samasūtena patrāṇi lepayitvā śilā manaḥ śilā alāṃ haritālaṃ tālasamāṃśena mūkhāyaṃtreṇa bhasmaṃ kṛtvā miśrayed ity artha |
saurasajā gaṃdhakacūrṇaṃ samasūtakena kajjalīkṛtvā cākīyaṃtreṇa nāgṛhītvā melayet ||6 ||
sulvapatrāṇi samasūtakena lepayitvā kāṃjikena tato? udhṛtya gaṃdhakasama rṇena saha dhāradharakrameṇa datvā haṃḍikāyaṃtreṇa mārayitvāL miśrayed ity artaḥ ||6 ||
sūtaṃ rasagaṃdhakaṃ samena kajjalī kṛtvā melayet |
tato yogeṣu yojayet ||7 ||
gaṃdhakapiṣṭikā tāmramayabhūdharayaṃtreṇa kṛtvā melayet |
udurghari sulva bhrāmakaṃ madhugaṃdhāsma piṣṭirinigaṃdhakapiṣṭijaraṇaṃ |9 |
harajaṃ sūtakaṃ gaṃdhakena piṣṭikā kāryā
tato melayet |
atha jvareghanaṃ kāṃsaṃ rasasya caturthāṃśena vārayaṃtreṇa vārayitvā samagaṃdhakena haṃḍikāyaṃtreṇa mārayitvā vātajvaraharayoga kvāthena tridinaṃ mardayitvā guṭikā baṃdhayed ity arthaḥ |
vrahmāritikāsā ca samasūtakasya vārayitva gaṃdhakena sa haṃḍikāyaṃtreṇa mārayitvā pinnajvarakvāthe guṭikā pūrvavat |
śleṣmaṃ tāmraṃ
tac ca sūtakasya caturthāṃśena cārayitvā gaṃdhakamadhye cayet |
tataḥ kvāthena pūrvavat
anena rasabaṃdhena dvaṃdva jvaraharakvāthe pṛthak marditenakrameṇa sarvaṃ dvaṃdvaḥ jvarān haṃti |6 |
sūtakasya aṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve śulvaṃ vā
samagaṃdhakena kajjalikāṃ kṛtvā gaḍukayaṃtreṇa baṃdhayitvā sannipātajvaraharakvāthena tridinaṃ mardayitvā sūtakaṃ mākṣikaṃ boladrabolamity ādi sannipātacikitsāṃtka krarmaryogena ed ity arthaity arthaḥ |
ṣoḍaśāṃśena tāraṃ rasasya cārayitvā tālakena samaṃ mūkhāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat |7 ||
athālīsāreṇa sulvapatrāṇi samarasagaṃdhaka cūrṇayitvā lepayitvā īṣallaghupuṭena raṃkārayet ||
tataḥ kāṃcanāratvakrarasena tridinaṃ marddayitvā atīsāracikitsokta yogaiḥ krameṇa ed ity arthaity arthaḥ |9 |
māṃḍurāyasacūrṇakuṭhāracchinnalohatvāt triphalāyā rasena ṣalve mardayitvā īṣatgaṃdhakena saha vārayitvā grahaṇīyogena yojayet |
tathāḍā kvāgrahaṇī kramadoṣe pītagaṃdhakapalaṃ rasapaladvayaṃ kurīrasena mardayitvā śulvasya patrāṇi kṛtvā amlena prakṣālya pralakena lepayitvā haṃḍikāyaṃtreṇa kṛṣṇavarṇaṃ bhasmasūtakaṃ bhavati |
sulvasya piṣṭikāṃ kṛtvā mākṣikadhauta satvaṃ datvā samena ca tramardaḥ prapunnāṭaḥ
tasya rasena tridinaṃ mardayitvā mūkhāyaṃtreṇa svetavarṇaṃ palaṃ sūtaṃ tadvanirguṇḍīrase rasena saṃmardya vālukāyaṃtreṇa ratkavarṇaṃ bhasmasūtakaṃ bhavati |
athavā gaṃdhapalaṃ sūtakasya paladvayaṃ svarṇamākṣikadhautasatvapalārddhaṃ tusyakaṣkarṣa pramāṇaṃ ekatra nirguḍīrasena āloḍya vālukāyaṃtreṇa ratkavarṇa bhasmasūtakaṃ bhavati |15 |
rakasatvaṃ | rasasamāṃśena vārāhīrasena mūkhāyaṃtreṇa śyāmavarṇaṃ bhasmasūtakaṃ bhavati ||16 ||
hema abhrakasatva vā sulva bījasthāne sarvasthāne prayojayet |
bhasmasūtakayogeṣu rasa hemabhama kṛtvā tadardhaṃgaṃdhakaṃ datvā dvipadīstrī tasyā puṣpeṇa rajanīraṃbhārasena ṭaṃkaṇena saha ṣalve saṃmardya gaḍukayaṃtreṇa badhavitvā taLto aṃdhamūkhāyāṃ īṣat gaṃdhakena saha tuṣāgninā puṭhet bhasma sūtakaṃ bhavati |
vyāghrīkaṃdodare svinnaṃ ta śvetaṃ vaikāṃtaṃ tasya pādaṃddhasūtapalaṃ tārasya palarasena tārapatrāṇi saṃlepya punaḥ palarasaṃ kṣiptvā vaikrāṃtena saha hayamūtreṇa vyāghrīkaṃdasamena marddayet ||
yāvat śuklaṃ bhavati haṃḍikāyaṃtreṇa baṃdhayitvā tasya baddhaṃ sūtasya palaṃ tārasya paśatamekaṃ tasya patrāṇi kṛtvā pralipya puṭet tārabhasmaṃ bhavati tat samasūtasya melayitvā aṃdhaṃ mūrakāyāṃ tuṣakarṣāgninā puṭat bhasmaṃ saṃbhavati ||18 ||
hemakarmepi evaṃ vidhiḥ |
anena krameṇa śeṣaṃ spaṣṭaṃ |
iti vaikrāṃtabhasma prakaraṇaṃ ||
atha gulme cāṃḍālī kaṃdavatī tadabhāve ubhayaliṃgī rākṣasī kapikachu cuḍagolaṃ vidhavāstrīpuṣpaṃ spaṣṭaṃ |
atha kuṣṭe sulva piṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile prapācya tatra piṣṭikāṃ kṣipet
samagaṃdhakasūtaṃlukāgaḍukayaṃ...ṇa baṃdhayitvā tataḥ palatrayaṃ gaṃdhakety ādi melayet
tataḥ sūtakasya palamity ādi spaṣṭaṃ
ekamūlānivulaḥ rajanajanitapapāvāsakaḥ | kṣīrajādugdhi kā gokarṇasvākhoṭaḥ madanamuditā iṃdra vāruṇī vīro girikarṇī harimākṣikaṃ
tāpyakaṃ mākṣikaṃ rasagadhakaṃ samena gaḍukayaṃtreṇa badhayitvā ādau tato yoge eṣāṃ kramaḥ
sarvatra tāpyā dravaṃ mākṣikaṃ śivaśukra ity ādi |
gaṃdhakena sama sūta vārayitvā tu yaṃtreṇa baṃdhayitvā niyojayet
urddhayonigataṃ gaṃdhakapiṭikā ity ardhaḥ |
aśanimaṣūravṛkṣsūtakaṃ gaṃdhamapi kāmara apomarpakaśulvacūrṇighara
krameṇa haṃḍikāpākena bhasmasūtakaṃ bhavatītyarthaḥ
amaraṃ abhrakaṃ pītāṃbraraṃ rasarājatīkṣṇāri haradaṃ kuṃjaraṃ gaṃdhakaṃ varṣābhu punarnavārasena nāginyā nā iṇi ghananādādau taṃḍulīyakaṃṇa vīrasatāvarī
tathā jālena gomutreṇa luṃgārasena bījapūrakarasena śulī
nīla bhūtake śākapika chusṛṣṭitrayaṃ saurajaṃ kuṣṭhaṃ ga... ṣaṃ a... citrakaṃ | 62 | kṛṣṇīrase surabhigaṃdhakaḥ nāgakaṇī nādakariṇī patrikāyā |ṣināṣoṭaḥ sarāmītyarthaḥ |
damayaṃtīkoparādreṇa puṣpākuṃcikā | dvighnaṃ | dviguṇaṃ vyoṣaṃ trikaṭu
ṭuka nṛpajavarttikaṃ | nabhaṃ abhrakaṃ ibhaṃ sīsakaṃ pavijī vimarleṃdraṃ tāravimalāṃ vā yumaṇi yuti
sulvaduti surājasasuvarjamakamadajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyaṃ |
atha guṭikādhikāre |
dvipadīstrīkākinī ca tasyā rajena puṣpena semardya vyomavallī ākāśavallī alatālakasamāṃsena samamātrāṃ vaṃgasīsakamity ādi ekatramāvarttya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā staṃbhayitvā dhāmayet |
tato guṭikā kār
sarvatra guṭikābaṃdhaḥ
eṣaḥ krama
abhrakasattvaṃ rudhiraṃ śulvamity arthaḥ |
tāraṃ ravima...tpṛthak
...daśamāni pavi vajraṃ yugapa strīpuṣpeṇa ravivāllī sūryapravarttakaḥ |
ko bharadvājaḥ
vakrajī mākṣikasatvaṃ ca puṭaṃ gaddāṇamātre sulitaṃ pārade sasktiyuktaṃ abhrakatvayuktaṃ | ratnārivajraṃ sitagonasā |
vaikrāṃta svetaṃ subaddhaṃ sūtakaṃ hemaṃ raṃjita sūtakaṃ binitadi saṃbhūtaṃ vibhītako rākṣasā ṣarpyakāsakaḥ
tasya sūtvaṃ ādiśaṣṭena mākṣikaḥ |
rājāvarttakaś ca sattvā nigrāhyāni
ebhiḥ samāvarttaye ity arthaḥ |
iti guṭikā samāptā |
atha ṣoṭabaṃdhaṃ jārayet |
kacchapayaṃtreṇa sāraṇā sāraṇāyaṃtreṇa ṭaṃkaṇaṃ
ṭaṃkaṇaṃ jāraṃ sauvīraṃ suvārāgrahaviṣṭakaṃ grahadhūmaṃ | uccaṭā sā goḍe prasiddhā |
śṛṃgīraktaṃ śṛṃgīviṣaviśeṣaḥ
āśvogī meṣaśṛṃgī | ikṣuraṃ sā khoṭakāṃpuṣpakābho svarṇapuṣpī vaṇarājā aṃkāllaṃ kanakhī vyāghranakhī vāyasaṭaṃkaṃṭakaḥ pīluvṛkṣakaḥ vāḍuL mahākālī gusalavallī svayaṃvarā hastajoḍi gojihvā gobhiḥ vārāni vūladi nāri ādity akī bhakti vakrākī vacchanāgā mahāsomasamavallī yajñopakārikā ri
kājiraṃtitkakaṃ mahārasī mākṣikaṃ rasakaṃ rā varttaṃ darahaṃ ca caṃdravallī mṛgadurvā eṇulā ekabiṃbā | udakabiṃbā kākṣī svarṇapuṣpī lākṣārasaṃ kākāṃḍī | ka nā uttā uttamarasaṃ | prathamavayastrī kusumaṃ | rāmaṭhaṃ hiṃgugulinī nālikā | iti ṣoṭavidhiḥ |
atha drutibaṃdhe vajrakaṃdaṃ kṣī rakaṃda adrigirakarṇīkā | jāvajīvakamaṣṭaṃ kavargramadhye | adānāgaphaṇī vyomaṃ | ākāśavallī pāṣāṇabhedakroṣṭaji... śṛgālajihvā | sadevakaṃ svarṇaṃ ||
atha jalūkābaṃdhe ||
vibemadamadirā | apyāṇaketyarthaḥ |
śleṣmāṃtako salaṃṭakaḥ |
tapte khalvatale dharaṇayaṃtre puṭanā trikṣāraiḥ | caṃdravatī vākru cā | caparukarpūraṃ | kāmapippalājale pippalīkāmaṃ | surṇapuṣpī śvintaḥ sveditaḥ dolāyaṃtreṇa muniḥ agastiḥ hastipā māṇavakaṃdaṃ | vaṃ | vaṃgaṃbhraṃ garājaṃ mahoṣadhaṃ suḥ samaniṣikta | saptavārān tatu sūtakasyāṣṭamajāritaṃ | bhānuḥ dvādaśaṃ svaraḥ
samaji niṣiktaṃ saptavārān saptajinacaturviṃśatidīnāraṃ svarṇe taccāṣṭamāṃśena jāritaṃ
rājavṛkṣa kiravārakaḥ | śaśirekhā vā kucīṣarakarṇī | aśvagaṃdhā surasā tulasīkaḍulaṃ sūraṇaṃ | svetasūraṇaṃ bhraṃgarājam iti pacaviṃśati vārān muniḥ agastiḥ kanakaṃ kṛṣṇadhattūrakaṃ nāgakarṇīṃ sarpākṣī vajravallī triradhārāsti śṛṃgiśṛṃkhalā vibikā toyabiṃbakā hemarasaṃ unmattakarasaṃ | ātmāṃguliḥ svaliṃgaṃ kālaṃ svarṇamākṣikaṃ viṣṇumaṃtraṃ narasya retaḥ śukraṃ rudhiraṃ sra puṣpaṃ śasikarpūraṃ | hemarasaṃ unmattakarasaṃ khecarako iṃdragopaḥ mālatīrasaṃ bhavaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāraṃge goṭakaḥ | svarṇaṃ ṣavaṃ abhrakaksvatvaṃ | tīlaṃ tālakaṃ kuliśaṃ | vajraṃ lohaṃ sulvaṃ | ekatra sūtakena jārayitvā | jalasūtakaṃ jalakabhaṃḍikā kapigaṃdhābhūtā |
atha jāraṇaprakaraṇe | daradāt hiṃgulāt pātayitvā rasaṃ grāhyaṃ
khasatvaṃ abhrakasatvaṃ samastasatvāni grāsamānena rasya datvā pṛthaggari vargeṇa saha tyādhikārekṣuḥ auṣadhāt datvā svena mardanakrameṇa garbhe dravaṃti
pakvaṃ bījaṃ rasauparasalohasulvasyopari nirvāhayitvā tatsulvaṃ paṃcadaśakasuvarṇetyaḥ same melalayitvā gaṃdhaka daradatulyake śamāṃśena cūrṇana vāpaṃ pratidatvā svarṇasyopari prāk sulvaṣaṭuguṇaṃ utārayed ity arthaḥ |
śubhanakaṃ pakvavījaṃ surabhigaṃdhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptaṃ ||
raktaguṇe sutvād i | raktalohān arupuṣpādiśṣajaṃ |
abhrakasatvaṃ L |
paṃcapaṃcamṛttikā | palavaṇāni rasakaṃ khapriyāravidinaṃ dvādaśa dinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ āratīti kiṃ jihmaṃ lohaṃ aṣṭakā saṃkuṭilaṃ vaṃgaṃ aṃbujaṃ tāmraṃ uḍunāmakarajabhūmiśraṃ bhūmilatāmida vrahmadaṃdī vāmi ākhu ākhu karṇībhekāmaṃdrakavrahmī puṃkhaiḥ śarapuṃkhā kiṃ cakraḥ
tivulaḥ haṭhā kuṭakaṃdaṃ | pārāvaṃta sveta svetasūraṇakaṃdaṃ | kokilakaṃdaḥ kokilakaṃdaṃ |
śikhimavyūra śiṣātimare niyāmakayaṃtre | kanakakaraṇaprakaraṇaṃ ||
atha dehasiddhādhikāre |
agniṣomayaṃtreṇa ūṣmayaṃtreṇa kaṇīsāṣoṭakaḥ | kṛṣṇamaṃjarī kṛṣṇabiḍālī ca
cakrayaṃtraṃ dolāyaṃtraṃ ||
vrahmapuppaṃ vagadula kāśmirasya kusuṃbhasya uparatnāni uparasāni bhūmiḥ śailodbhavaṃ bhūmilatā satvāṃ śilāmākṣikaṃ satvaṃ natkakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte ed ity arthaity arthaḥ ||
ārupkaraḥ bhallātaka
utpalā śālmalā
sūrya ādity abhatkaḥ
nakṣatraṃ karaṃjaṃ puṃvamodbhavaṃ strīpuṣpaṃ bhuvidāriṇī
dhūmākule pātanayaṃtreṇa daśatsaṃkrāṃtiḥ daśasaṃkalikā
rasaṃ pāradaṃ |
giriyutaṃ gaṃdhakayutaṃ
avalolakaṃ baṃdhaṃ paṃratnāni kākinīṣuppaṃ |
tasya saṃgenotpannaṃ puruṣavīryaṃ tasya svakṣāṇo- tpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca ādau śeodhanaṃ tato rasāyanaṃ satve ca śodhanaṃ yathākālā kuṇakiṃciṇikāpakvaṃ pippalīcūrṇaṃ savajipayayuktaṃ bhakṣitamātramalatuṭimātraṃ pātayatā hasemāmayadoṣaṃ vacāsvavakena ki toyaṃ kvāthamidaṃ saviḍa viḍaṃgamapūrvaṃ yaḥ pibati tridinaṃ triṣu vāraṃ tasya śudhyati lavaṇāviṇabhasma sudhāsta sipātaṃ kepi taro pibati
dina sabha naśyati tailavikāra mamaghoṣaṃ varmma maya hayagajapuppamayoghaṃ |3 | takrayuta laghu kāhalimūla ko pi naraḥ pibati dina saptasavaman bhavajrakukalī nayayate sasudhavaśu
narasya sūtakālāṃta gaṃdhaṃ pṛthivī kanikānāṃ putrāṃga cūrṇa
ayatasyārudhiratejapraṣpa vāyu tasya vakṣotpannasya pu...viṣṭā ākāśāṃtaśuṣkaṃ ākāśaṃ ta... puṣpakālepuruṣasaṃsargrotpannaṃ vīryaṃ grāhyaṃ
pṛthak koṭivedhe rasena ca saha guṭikā kāryā
atha khecarabaṃdha puṣpaṃ kākinī strīpuṣpaṃ
tasya garbha patitaṃ tatsutaṃ mity ucyate
tasya śiraḥ | apūrvamalasadhyotpannaputraviṣṭāvine śṛṃge dhānyarāśau sthāpyate
ajāsane sukhaḥ lokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvra ratkasuhī |
khercabaṃdhaḥL samāptaḥ
śeṣaṃ spaṣṭaṃ |
atha vātādhikāracikitsādhikāraḥ ||
guhāśāliṣarṇī atiguhyāpiṭhaparṇī gaṃdharva hasto eraṃdaḥ | dvipacitrakaṃ kaṭūphalaṃ katakaphalaṃ surā bhaṭorā caṃḍākṣudramāṃ rūpākoṣṭa kaliṃ iṃdrayavaḥ
urūkaṃ eraṃḍaṃ saragheṇa madhunā yavasthā gaḍūcī athaṣṭhā paṭhāṃ madhuyaṣṭikā madhutāraṃ
athātīsāre || sūtaṃ prāk yat vṛddhaṃ tat yojyaṃ
krameṇa sarvayogeṣu atulamahāvṛkṣa | mahāruṃṣaḥ |
āmayaṃ kuṣṭaṃ
śleṣārddhakā arddhaśleke naṣṭe ddhaka pṛthak yoge jñātavyaḥ |
jyeṣṭāṃbunī taṃdulodakena na vī
śeṣaṃ spaṣṭaṃ
mṛtarasapalamekaṃ paṃcāmṛtarasasya ca
śeṣaṃ spaṣṭaṃ |
kuṣṭe vṛtātailayogataḥ vihāya sarvatra pūrvoktakramayogāḥ
krameṇa yojyaṃ gaṃdhakarasamity ādi | rasagaṃdhakasamaṃ
kṛtvā gakayaṃtreṇa mārayitvā tato yoge yo jaṃyet |
athavā paṃcāṃmṛtena
śeṣaṃ spaṣṭaṃ |
atha rasāyane lohādity ādi |
māḍṛradviguṇaṃ kṛtvā māḍūka tamaḥ sāraloha dviguṇaphaladaṃ tasmāt sthūlaṃ sāralohaṃ | aṣṭaguṇaphalapradaṃ |
tasmād raudraṃ paḍālagārtrākhyaṃ kheḍaśaguṇaphalapradaṃ | vajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasaṃ sulvaṃ svarṇavarjrārakaṃ aṣṭaguṇapraṃdūṃphalapradaṃ |
tasmāt bhadrakalohaṃ pratimāliṃgayā garala sthitalohaṃ sahasraguṇaphalapradaṃ |
tato vajraṃ yasya prakāreṇa lohādaya iti tadvakṣaṃ tatsahasraṣaṣṭiguṇaphalapradaṃ
tataḥ paṇyaṃ drābakāsmatatsūtaṃ sa tathā lakṣaguṇaphalapradaṃ
tasmān niraṃdhraṃ korthaḥ kāḍhakalohaṃ daśalakṣaphalapradaṃ tato vuda korthaḥ
anya lohena khatvaṃ gachatītyarthaḥ |
śatalakṣaphalapradaṃ tasmāt
koṭiguṇaṃ kāṃtaṃ kāṃtalohaṃ tataḥ kuliśaṃ korthaḥ | vajrābhavakāṃtamiśrayoniḥ | saṃbhūtaṃ tat svargrepyasti |
evamaṣṭādaśalohajātayaḥ |
sapta kṛt saptavārān thāgerī gaṃgerukī kuṭhārachinnākaḥ pāṃḍuraḥ | phaliyāśālī biṃbālāhanighnaṃ lohahā ity arthaḥ | tarttāphaliṃvukaṃ muṃḍitikākā boḍadharaḥ
lohāṃkuśo lohanighnakaḥ māriṣo māṇacakaṃdaṃ hasti karṇamity arthaḥ |
barhigrīvo vījavṛkṣakaḥ |
bhekapaṇī brahma māṃḍukā
hastikarṇo māṇavakaṃdaḥ
tālamūlī muśalīgaṃdhapāṣāṇo gaṃdhakaḥ
ratkakaṃdaṃ sūraṇakaṃdaṃ
keśarājo bhraṃgarājaḥ
somarājaḥ dīrghadaṃḍikā
svetapuṣpeṇa | apare bhṛṃgarājavedhivṛkṣaḥ
kṛsīvṛkṣa bīlītakadaśapatrāṇi bhavaṃti
kuṃbhodbhavarasaḥ agastirasaḥ |
atha gaṃdhakayuktiḥ |
śigukaṃ >ṇi bhāgāni madhutrayaṃ bhasma2 karpūraṃ vāghaṃ janādipuṃti riṃtiputrake dritiḥ suramāṃsīkrajaṃ koṣṭaṃ paṃcagulīkṣudramāṃsīsārapraṃ madhu surabhiṭorāśijājanutaghā makṣiṣākṣaṃ gomūtreṇa avā paśumūtreLṇa prapācyaṃ vikvaṇakaṃ bhavati
tato melayet
padṛkopari śilā upari sahāre āṃmravṛkṣaḥ
luṃgodare mātuliṃgodare |
karppaṭena vastreṇa suradāru ity ādi | utpalaṃ ko bhūnamāṃmākramilākṣāsarjarasaḥ rālu | ādhanarmme sūryakrāṃti svetagorāśmani maṇidāpaku duti putinā
śeṣaṃ spaṣṭaṃ |
atha rudrādhikāre | kalūnake kaṃdaka |
raktakaṃcukā iṃdragopaḥ raktaprāvaraṇāka guṇīnara ca dāruvarāṭakaḥ
gṛhagodhāsvetapallī viruṃbharo |
iti raseṃdramaṃgale ṭippaṇakaṃ samāptaṃ ||
vakṣe nāgārjunaproktaṃ | lohasyaica rasāyaṃ |
alve prāsādhyasukhā dutirupa | ya mara |
pumān caturvidhaḥ
bālaḥ kureo sthaviro yuvā |
bālo dvāṃ | paṃcadaśabhi
kumārastrisatāḥ mṛnayuvā patraśavarṣe sthaviraḥ syāt tataḥ
paraṃ vā lohe lohaṃ na yotkavyaṃ deho mṛddha sthiraś ca
śeṣeṣu lohaṃ yujīna tatra kālena yāvatā
yāvad guṇaḥ kumārasya yutaḥ syād viguṇena saḥ
sthavirasya tu kālena triguṇena bhaved asau
tadete kramaśo yāḥ śreṣṭā madhyādhamā narāḥ |
lohātsārāt bhayoṃdraudraṃ dviguṇaṃ kurute phalaṃ |
natoṣṭadhātukāliṃgaṃ | tadraṃ śataṇaṃ tataḥ |
rudrāt sahastradhāvajñaṃ | ghṛṣṭiṃ ṣaṣṭiguṇaṃ tataḥ |
nirāvaṃ daśadhā protkaṃ | kāṃtaṃ koṭiguṇaṃ tataḥ |
agnibrarṇamayaḥ patraṃ | kṛtvā patrasutāpitaṃ |
kṣipe?t kvāthe sasye vā triphalodbhave |
evaṃ kṛte 'sya lohasya giradoṣaḥ praśāmyati |
atha tasya dutībhāve | pravakṣye bheṣajadvayaṃ
samānam ekaṃ cāṃgerthā tu ṭhāraḥ chinnāsāṃvajarkaṃ
dvitīyaṃ śālibiṃbākhyaṃ | nāmnā garttakaliṃbukaṃ |
alam ekaivam apy etat rasyaṃ loha prati prati
samuccayaḥ prayogena bhave dīṣatkarā druti |
samūlanālapatrābhyāṃ piṣṭībhyām amlakāṃjinaṃ |
ābhyāṃ saiṃdhavayutkyābhyāṃ vilepe tra māyabhaṃ
catuṣṭakoṣṭe | bhūmyāṃ nyaste sthirīkṛte |
madhye garttavatī kāryā | pravyatnā tyaṃ camiṣṭikā |
īṣṭikā madhye | ṣadirāṃgārapūrite |
sthānaṃ liptaṃ bheṣajābhyāṃ | suciraṃ dhmāpayed ayaḥ
tataḥ sudravatāṃ yātaṃ | sthitaṃ madhyeṣṭikāvaṭe |
lohāṃ kuśena triphalā kvāthā tapte vinikṣipet
laye dvāmāritaṃ sūtena kudhyā mākṣiketa vā
vilipya dravinaṃ lohaṃ
nikṣipet triphalākvādhvāt udhṛtya ślakṣṇatāṃ nayet
niruchaṃ nihataṃ ta tu yathāvat parimārayet |
pāṣāṇabheda piṃḍasthaṃ | tāpyaṃ taṃdulavakṛtaṃ
vasubadvaṃ ku |nā kvāthe nikvāthayet saṃ
evaṃ vilīne tāpyasya kadāso siddhaīpuṣpaḥ
ṣoḍaśāṃśagayaścūrṇe ślakṣe ślakṣaṃ tu dāpayet
taddhāyas triphalā kvāthaiḥ yutaṃ yugme sarāvayoḥ |
mṛdvagninā mudritaṃ kṛtvā | puṭayed bhūmigarttaṃgaṃ | garttaṃ kuryān nivātasthaṃ sarvataḥ | ṣoḍaśāṃ gulaṃ
tatrāraṇyākarīṣeṇa puṭayen madhyagāmi tat
athāsmin lohatrasvaiḥ tāpya tat mita hiṃgukaḥ |
triphalābhāginināsthālpaṃ śoṣayed a rvighaḍite
itthaṃ nirutthaṃ nihataṃ lohaṃ syād amṛtopamaṃ
yat tulyaṃ saṃbhāvitotthānaṃ | tannāthādvikriyā bhayāt
athāṃdhamūkhāmadhyasthaṃ lohaṃ madhājya saṃyutaṃ |
vāraṃ datvā dhate tmaṣṭuṃ | punarutthānasaṃvide |
yadi pūrvonmataṃ tāraṃ | tāvad eva bhavet tadā |
jānīyāt taṃ nirutthānaṃ | dhakaṃ tad viparyayaḥ |
tataḥ sakṛtne kalena kvāthena puṭayet tataḥ
punarnnavārasenātha pradadyād bhaśaḥ puṭāt
baddhavaddhakoṣṭasya | dadyāt tu tā natavi bhūyasaḥ
daśamūlākvāthapuṭais tridoṣeṣu pradāpayet |
tālamūlīrasapuṭān dattvā darśo nivarttaye
maṃdāgni ragnidāsyaṃrthaṃ uccair madarucair api
jabīra mātuliṃgābhyāṃ puṭau dadyādvicakṣaṇaḥ
anyai sumṛhatī kṛṣṇā vidārīkāla maṃjulā
barhigrīvau vrahmavṛkṣau marāvāgrakaśimuniḥ
kṣīrādyāvā prayacchati puṭīyāgni yathāyathaṃ |
utkaiḥ puṭobadhe ranyaiḥ ranyaṃ ta kadalī kṛtaṃ |
nivaitkāṃjike kṛṣṇam abhrakaṃ vahnisaṃnibhaṃ |
natosya kāṃjikasthasya ciramadhya vidhāraṇaṃ
piṣaṇaṃ vā vidhātavyaṃ | paunaḥ puṇyena paṃditaḥ |
tataḥ punarnnavānāṃ phalalarasai pluta
bahuśo smin prakurvīta | dharmadhāraṇa poṣaṇaiḥ
cāṃgesvāṃganiryāsair athaina vidhinā caret |
taṃdulīyakamūlasya rasenāpi tataḥ punaḥ ||
iti śrīmannāgārjunaviracitaṃ raseṃdramagalaṃ samāpta || samāptam | śrīr astuḥ || kalyāṇam astuḥ |