Ahmedabad [A1]: Rasendramaṅgala commentary

Published in by in .

  • Ahmedabad, Ahmedabad, India
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: A1

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)
Incipit (folio 1v1)
Explicit (folio 24v)
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent 78 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • ()
  • ()
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • () script in .
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout|
Binding [description of cover, binding, and/or stringholes]
History
Date of production
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A1
oṃ namaḥ
pītāṃbarothalijiṃnnāgakṣayabahalarāgagaruḍacaraḥ
sa jayate hari vaharijo vidalita bhavadainyaduḥhara
saptaviṃśati siddhānāṃ matamālokya yatnataḥ 2
nānāśāstranighaṃṭādi jñātvād au vaidyakatrayaṃ
diśe bhidhānāṃ pṛthak 2
ta viditvā ca dhātūnāṃ pāraṃparyo sa deśataḥ 3
śā saṃsayasya gūḍhārthaṃ spaṣṭīkaraṇahetave
raseṃdramaṃgalesyedaṃ ṭippaṇaṃ racayāmy ahaṃ 4
harā jñāto harajaḥ pārada
so jayatu
ka ive harir iva yathā hara
kiṃ bhūte hari pīte aṃbare yasyāsau pītāṃvaraḥ 5
baliṃ jayati iita īti valijit
...
valināmānaṃ daity aṃ paṃcanāgānāṃ hastīnāṃ kṣayaṃtaya iti nāgakṣayaḥ 6
vadalarāgān garuḍasya sa taiva tasyārūḍho
carati iti garuḍacaraḥ
vidalitaṃ bhavasya saṃsārasya dainyaṃ yena asau vidalita
bhavadainyaduḥkhaṃ harati
iti vidalitadainyadukhaharaḥ 7
aparapakṣe pītaṃ abhraṃkaṃ aṃbaraṃ yena asau pītāṃbaraḥ
valigaṃdha jitaṃ grasta yena asau valijit
athavā valiliṃpatādīn jayati taṃ vā nāgasisakaṃ kṣayaṃ nayatiti nāgakṣayaḥ
vahalān rāgān garuḍasya hāṭakasya athavā māikṣakasya
caratiti vahalarāgagaruḍavaraḥ
vidalitadainyaṃ daridraṃ yenāsau bhavasaṃsārasya duḥkhaṃ hataṃ yenāsau raseṃdraṃ jayatu
"atha saptaviṃśatisiddhān āha"
āmumaś caṃdrasenaś ca laṃkeśaś ca visāradaḥ
kapālā matamāṃḍavyo bhāskaraḥ surasenakaḥ 1
ratnaghoṣasyaś ca śaṃbhuś ca tathaikā ratnavāhanā
iṃdrado gomukhaś caiva kaṃbalir vyāḍir eva ca 2
gārjuna sarāviṃdo nāgabodhir yaśodharaḥ
ṣaṃḍakapāliko brahmā goviṃdo laṃpako hariḥ 3
saptaviṃśati bhūpeṃdrā | rasasiddhā prakīrttitāḥ
eteṣāṃ matam ālokya yatnena param ādade 4
deśe 2 nāṃ dhātunāṃ ca pṛthak kṛtvā dṛṣṭvā pāraṃparyeṇa raseṃdramaṃgalagraṃthasya vākhyānaṃ karomi 5
natvā raseṃdraṃ śivasaukakhyakārakaṃ
apārasaṃsārasarasamudratārakaṃ
sarvārthasiddhipradamukhyamaṃḍalaṃ
graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ 6
raśme mahāsūtas trinetha trilocana
harabījaś caiva bīje tho ca rasāyaṇaḥ
pāradaś ca bhuvaṇāṃkhyo mahāvahnis tathaiva ca 7
lokeśaḥ khecaro dīvyaḥ saubhāgyaparamo mataḥ
śikhi hemanidhiś caiva anaṃto jñānam eva ca 8
sūkṣmaśāṃtaprabhūś caiva kalikāṃtakaraḥ paraḥ
etāni rasanāmāni jñātavyāni prayatnataḥ 9
etenā parisiddhā nirākṛtāḥ
śarvajaḥ pāradaḥ girāsaṃjaṃ sūtakaṃ hasta iti
"pārāvāraṃ saṃsārasamudraṃ yoLve na jānāti raseṃdramaṃgale ity ādi karmmaśabdo upaskara
rasakarmmadāt upaskaraṃ na yo vetti
hastarasakarmmāṇi kauśalaṃ
trinetrasya ca karmmāṇiḥ
tasya siddhiḥ kathaṃ bhavet
upaskarāṇi yathā
tulābhājanaṃ tac ca dvividhaṃ tulāghaḍakaṃ ca
ṣaṣalvaṣalvabhājanaṃ tac ca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ
śilāṃ vāṃḍatāṃ ca sa dvidhā
pāṣāṇa kuṃḍanā vicitra kharparāṇi tāmrādīni
bhājanāni mṛnmayāni ca koṣṭikā ca
sā ca trividhā jālakoṣṭikā karppūkoṣṭikā bhūmikoṣṭikā
bhasrikā dvidhā nalikā vakra|nalikā
nalikā lohamayā
vakranalikā mṛnmayā
mṛnmūkhā dvividhā pakāñpapakā ca
apakvāyā bhedā vajramūkhā
valmīkamṛttikā bhāgaṃ śālituṣabhāga catuṣṭayaṃ
iṣṭikā caturthāṃśaṃ viṣkarikā cūrṇalohakādṛmaṣṭaśaṃ kūpikācūrṇaṃ ṣoḍaśāṃśaṃ dataracūrṇaṃ aṣṭāśaṃ udakena saha saṃkaṃḍayitvā kriyate sā mṛnmayā mūkhā
tasyā bhedaḥ gostanā aṃdhamūkhā nalikāmūṣāṃ saṃpūṭīmūkhā ṭolomūkhādayaḥ
kuṃbhṛkāreṇa svapakvāḥ mṛttikāyāḥ kriyate
sā pakvamūkhā daṭamūkhā kṣāramūṣā saiṃdhavādi lavaṇamūkhā kokilāṃkhyamūkhā hematāṃmraṃlohatrapusisakamukhādayāḥ
saṃḍasaṃ dvividhaṃ patrasaṃḍasaṃ kākamūkhasaṃḍasaṃ
tatra pramāṇaṃ kapotapuṭaṃ kukuṭapuṭaṃ gajapuṭaṃ khadirādayaḥ
kokilākhyaśilāyaṃtraṃ gajadaṃtabhājanayaṃtra dolāyaṃtra adhaḥpātanayaṃtraṃ pānayaṃtraṃ urddhvapātanayaṃtraṃ niyāmakayaṃtraṃ ḍamarūyaṃtraṃ cakratrayaṃ cākivālukāyaṃtraṃ tulāyaṃtraṃ kacchapayaṃtraṃ agniṣomāyaṃtraṃ kāṃsabhājanaṃ yaṃtraṃ ghāṇayaṃtraṃ gaḍakayaṃtraṃ ... jalūkāyaṃtraṃ vāraṇayaṃtrādayaḥ
śilopari silādeyā śilāyaṃtraṃ pīṭhopari pāṭhaṃ madhye rasādaya pāṭhaṃ yaṃtraṃ pāṣāṇayaṃtraṃ tāṃmrabhājanaṃ bhūmyāṃ nikṣipya tasyopari rasādayaḥ
piṭhīkārthe karāṃgulī marddayet
tad yathā kānī strī avimeṭhikā śrṛṃgīmevaṃ śrṛṃ
eteṣāṃ niryāsaḥ
gorasanā bhogī vāruṇī vajravallī tridhārāstrivallī asthiśrṛṃkhalā ity arthaḥ
mahodadhi agastiḥ kīlāla āpaḥ gaṃdhaṃ gaṃdhakaḥ agasti kadalī... uttaravāruṇī karīraṃ kīraṃ kṣīrakaṃdaṃ
bhūvallī bhūlatā mātṛkāvāhakaḥ
dvimukhīmatvaṃ ḍīsarppaviśeṣaḥ
dinārikā girikaṇī kaṃcukī kṣīrakaṃcukī vārā nivulaṃ sīra ena madhunā trisaṃghāte
nalikāyaṃtre mukhāyaṃtre bhūdhareti jālikāyaṃtre
prasave puṣpe
vajrakaṃdaṃ kṣīrakaṃdaṃ
abhrakādisatvapātanaprakaraṇaṃ dutiprakaraṇaṃ
atha lohaLmāraṇaṃ rasītaṃbaṃti rasasadṛśāni bhavaṃti
lohamāraṇādhikāraḥ samāptaḥ
atha rasabaṃdhādhikāraḥ
navasāraṃ sūlikālavaṇaṃ ghanaṃ karppūraṃ
kṣāriṇī mokaṃkṣaka niculaḥ
apāmārgākṣārāṇi
paṭutrayaṃ
ṭaṃkaṇaṃ yavakṣāraḥ svarjikā ity arthaḥ
suragaṃdhaka ity ādi sureṃdrapiti
gaṃdhakaṃ rasaṃ samānena ka jalūkāṃ kṛtvā gaḍūkaṃyaṃtreṇa baṃdhayitvā mākṣikadhotasatvād idayaḥ samāṃśenāparāṇi marddayed ity arthaḥ
godaṃtaṃ tālakaṃ tac ca sūtakaṃ samaṃ paṃcamāhiṣeṇa saha vaṭikāṃ baddhvā saṃsodhya jālikāyaṃtreṇa rasa rasaṃ baṃdhayitvā tato apariṇīpi icchāguṭikāṃ kārayed ity arthaḥ
golaṃ kṛtam iti ko artha
sulvasutakapiṣṭikāṃ kṛtvā mūkhāyaṃtre rasatārakeṇa vaṃdhayitvā yojayet
sakuṭaḥ rātikā samasūtena patrāṇi lepayitvā śilā manaḥ śilāṃ alāṃ haritālaṃ tīlakaṃ samāṃśena mūkhāyaṃtreṇa bhasmaṃ kṛtvā miśrayed ity arthaḥ
saurasajā gaṃdhakacūrṇaṃ samasūtakena kajjalīkṛtvā cākīyaṃtreṇa nāgṛhītvā melayet 5
sulvapatrāṇi samasūtakena lepayitvā kāṃjikena tato dhṛtya gaṃdhakasamacūrṇena saha dhāradharakrameṇa datvā haṃḍikāyaṃtreṇa mārayitvā miśrayed ity arthaḥ 6
sūtaṃ rasagaṃdhakaṃ samena kajjalīkṛtvā melayet
tato yogeṣu yojayet 7
gaṃdhakapiṣṭikā tāmramaya bhūdharayaṃtreṇa kṛtvā melayet
uṃdurvvarisulvaṃ bhrāmakaṃ madhugaṃdhāsmapiṣṭiriti gaṃdhakapiṣṭijāraṇaṃ 8
harajaṃ sūtakaṃ gaṃdhakena piṣṭikā kāryā
tato melayet
atha jvare ghanaṃ kāṃsaṃ rasasya caturthāṃśena vārayaṃtreṇa vārayitvā samagaṃdhakena haṃḍikāyaṃtreṇa mārayitvā vātajvaraharayogakvāthena tridinaṃ marddayitvā guṭikā baṃdhayed ity arthaḥ
brahmāritikāsā ca samasūtakasya vārayitvā gaṃdhakena mahaṃḍikāyaṃtreṇa mārayitvā pittajvarakvāthe guṭikā pūrvavat
śleṣmaṃ tāmraṃ
tac ca sūtakasya catūrthāṃśena cārayitvā gaṃdhakamadhye pācayet
tataḥ kvāthena pūrvavat
anena rasabaṃdhena dvaṃdvajvaraharakvāthai pṛthak rmarditanakrameṇa sarvaṃ dvaṃdvaḥ jvarān haṃti 9
sūtakasya aṣṭamāṃśena suvarṇaṃ cārayitvā tadabhāve sulvaṃ vā
samagaṃdhakena kajjalikāṃ kṛtvā gaḍukayaṃtreṇa vaṃdhayitvā sannipātajvaraharakātheṃna tridinaṃ marddayitvā sūtakaṃ māṃkṣikaṃ bolaïbolamity ādi sannipātacikitso kramayogena molayed ity arthaḥ
ṣoḍaśāṃśena tāṃra rasasya vārayitvā tālakena samaṃ mūkhāyaṃtreṇa mārayitvā śeṣaṃ pūrvavat 10
athālīsāreṇa sulvapatrāṇi samarasagaṃdhakaṃ cūrṇayitvā lepayitvā iṣalaghupuṭena raṃL kārayet
tataḥ kāṃcanāratvakrasena tridinaṃ marddayitvā atisāravikitsoktayogaiḥ krameṇa melayed ity arthaḥ 9
māṃḍurāyasacūrṇaṃ kuṭhārāchinnalohatvāt triphalāyā rasena ṣalvena mardayitvā īṣatgaṃdhakena saha vārayitvā grahaṇīyogena yojayet
tathā javāhikāgrahaṇīkramadoṣe pītagaṃdhakapalaṃ rasapaladvayaṃ kumārirasena marddayitvā sulvasya patrāṇi kṛtvā amlena prakṣālya pralalkena lepayitvā haṃḍikāyaṃtreṇa kṛṣmavarṇaṃ bhasmasūtakaṃ bhavati
sulvasya piṣṭikāṃ kṛtvā mākṣikadhotamatvaṃ datvā samena cakramardaḥ prayuṃnnāṭaḥ
tasya rasena tridinaṃ mardayitvā mūkhāyaṃtreṇa svetavarṇaṃ palaṃ sūtaṃ tadvanirguṃḍīrasena saṃmardya vālukāyaṃtreṇa raktavarṇaṃ bhasmasūtakaṃ bhavati
athavā gaṃdhakapalaṃ sūtakasya paladvayaṃ svarṇamākṣikadhotasatvapalārddhaṃ susyakapkarṣapramāṇaṃ ekatra nirguṃḍīrasena āloḍya vālukāṃyaṃtreṇa bhasmasūtakaṃ raktavarṇaṃ bhasmasūtakaṃ bhavati 15
rakasatvaṃ rasasasamāṃśena vārāhīrasena mūkhāyaṃtreṇa sāmavarṇaṃ bhasma bhavati 16
hema abhrakasatvaṃ vā sulvaṃ bījasthāne sarvasthāne prayojayet
bhasmasūtakayogeṣu rasaṃ hemasakṛtvā tadardhaṃ gaṃdhakaṃ datvā dvipadī strī tasyā puṣpeṇa rajanīraṃbhārasena ṭaṃkaṇena saha ṣalve saṃmardya gaḍūkayaṃtreṇa baṃdhayitvā tato aṃdhamūkhāyāṃ īṣat gaṃdhakena saha tuṣāgninā puṭet bhasmasūtakaṃ bhavati
vyāghrīkaṃdodare bhinnaṃ tatsvetaṃ vaikrāṃtaṃ tasya pādaṃ śuddhatūtapalaṃ tārasya palaṃ rasena tārapatrāṇi saṃlepya puna palarasaṃ kṣipvā vaikrāṃtena saha hayamūtreṇa vyāghrīkaṃdasamena mardayet
yāvat śukraṃ bhavati haṃḍikāyaṃtreṇa vaṃdhayitvā tasya baṃdhaṃ sūtasya palaṃ+ tārasya paśatamekaṃ tasya patrāṇi kṛtvā prakṣipya puṭet tāraṃ bhasmaṃ bhavati tat samasūtasya melayitvā aṃdhamūkhāyāṃ tugninā puṭet bhasmaṃ saṃbhavati 10
hemakarmepi evaṃ vidhi
anena krameṇa śeṣaṃ spṛṣṭaṃ
iti vaikrāṃtabhasmathākaraṇe
atha guṃlme vāḍīlā kaṃdavatī tadabhāve ubhayaliṃgī rākṣasī kapikachu buḍagolaṃ vidhavāstrīpuṣpaṃ spaṣṭaṃ
atha kuṣṭe sulve piṣṭikāṃ kṛtvā gaṃdhakaṃ kaṭutaile prapāś ca taṃtra piṣṭikāṃ kṣipet
samagaṃdhakasūtaṃ vālukāgaḍūkayaṃtreṇa baṃdhayitvā tataḥ palatrayaṃ gaṃdhaketyādi melayet
tata sūtakasya palamity ādi spaṣṭaṃ
eṃkamūlānivulaḥ rajatajanitapapāvāsakaḥ kṣīrajā dugdhikā gokarṇasvāgvoṭaḥ madanamuditārdraṃdravāruṇī vīrā girakaṇī harimākṣikaṃ
tāpyajaṃ mākṣikaṃ rasagaṃdhakasamena gaḍukayaṃtreṇa baṃdhayitvā ādau tatoL yoge eṣāṃ kramaḥ
sarvatra tāpyo draṃṇavaṃ mākṣikaṃ śivaśukra ity ādi
gaṃdhakena samaṃ sūtaṃ vārayitvā tu yaṃtreṇa baṃdhayitvā niyojayet
turdhvayonigataṃ gaṃdhakapiṣṭikā ity arthaḥ
aśanimayūravṛkṣasūtakaṃgaṃdhakā piṣṭikā mayūraṃ āpāmārgakaṃ sulvacurṇigharaghara
krameṇa haṃḍikāpākena bhasmasūtakaṃbhavatītyarthaḥ
amaraṃ abhrakaṃ pītāṃbaraṃ rasarājanīkṣaṇariharadaṃ kuṃjaraṃ gaṃdhakaṃ varṣābhū punarnnavārasena nāginyā nā iṇi ghananādau taṃdulāya kaṃmavīra satāvarī
tathājālena gomūtreṇa luṃgārasena bījapūrakarasena śulinī
nāla bhūtakeśākapikabusṛṣṭitrayaṃ saurajaṃ kuṣṭaṃ garaṃ viṣaṃ analaṃ citrakaṃ 62 kṛṣṇīrase surabigaṃdhakaḥ nāgakaṇī nādakariṇī patrikā yāṣisāṣoṭaḥ sarāsītyarthaḥ
damayaṃtīkoraṇadreṇa puṣpā kuṃcikādvighnaṃ dviguṇaṃ vyoṣaṃ trikaṭukaṃ
nṛparājavarttikaṃ nabhaṃ abhrakaṃ ibhaṃ sīsakaṃ pavijī vimaledraṃ tāravimalāṃ vāyumaṇi yuti
sulvaduti surājarasasuvarṇaṃ varjamakavajrī asayaṃ koṣṭaṃ bhasmasūkarṇaṃ tṛtīyaṃ
atha guṭikādhikāre
dvipadīstrīkākinī ca tasyā rajena puṣpena semardya vyomavallī ākāśavallī alatālakasamāṃsena samātrāṃ vaṃgasīkakamity ādi ekatramāvartya patraṃ kṛtvā rasapādena piṣṭikāṃ kṛtvā syaṃbhaṃyitvā dhāmayet
tato guṭikā kāryā
sarvatra guṭikābaṃdhaḥ
eka krama
abhrakasatvaṃ rudhiraṃ sulvamity arthaḥ
tāraṃ ravimānātpṛthak
dvādaśamani pavivajraṃ yugapadī strīpuṣpeṇa ravibivāllī sūryapravarttakaḥ
ruṣabhako bharadvājaḥ
cakrajāmāṃkṣikasatvaṃ ca puṭaṃ gadyāgamātraṃ sujinaṃ pāradaṃ cakreyuktaṃ abhrakaṃsatvayuktaṃ ratnāṃri vajraṃ sitagonasā
vaikrāṃtaṃ svetaṃ subaddhaṃ sutakaṃ hemaṃ raṃjitasūtakaṃ vibhitakādikaṃ bhūtaṃ vibhātako rākṣasā ṣarpparakāsakaḥ
tasya satvaṃ ādiśabdena mākṣikaḥ
rājavarttakaś ca satvāni grāhyāni
ebhi samāvarttaye ity arthaḥ
iti guṭikā samāptā
atha ṣoṭabaṃdhaṃ jārayet
kachapayaṃtreṇa sāraṇā sāraṇāyaṃtreṇa ṭaṃkaṇaṃ
ṭaṃkaṇaṃ kṣārasauvīraṃ suvārāgrahaviṣṭakaṃ grahadhūmaṃ uccāṭā sā goḍe prasiddhā
śrṛṃgīrakta śrṛṃgīviṣaviśeṣa
ākhau meṣaśrṛṃgī ikṣaraṃ sā khoṭakaṃ puṣpakāsau svarṇapuṣpī gaṇarājā aṃkāllaṃkāllaṃ nakhī vyāghranakhī vāyasaṭaṃkaṃṭakaḥ pīluvṛkṣakaḥ vāḍusārā mahākālī gusalavallī svayaṃvarā hasmajoḍikā gojikā gobhiḥ vārāniladināri ādity akī bhakti vakrākī vachanāgā mahāsomasamavallī yajñopakārikāri
kājiraṃtitkakaṃ mahārasī mākṣikaṃ rasakaṃ rājāvarttaṃ darahaṃ ca caṃdravallī mṛgadurvā eṇulā ekabiṃbā udakabiṃbā kāLkṣī svarmapuṣpī lākṣārasaṃ kākāṃḍī ka nā uttā uttamarasaṃ prathamavayastrīkusumaṃ rāmaṭhaṃ hiṃguśulinī nālikā iti ṣoṭavidhiḥ
atha dutibaṃdhe vajrakaṃdaṃ kṣīrakaṃdaṃ adrigirakaṇīkā jāvajīvakamaṣṭaṃkavargamadhye adānāgaphaṇīvyomaṃ ākāśavallī pāṣāṇabhedakroṣṭajihvā śrṛgālajihvā ṣṭaṃsadevakaṃ svarṇaṃ
atha jalūkābaṃdhe
bibemedamadirā appāṇaketyarthaṃḥ
śleṣmātako salaṃṭakaḥ
tapte khalvatale dharamayaṃtrepuṭanā trikṣāraiḥ caṃdravatī vā kucā caṃpakakarppūraṃ kāmapippalājale pippalīkāmaṃ svarṇapuṣpī svinnaḥ sveditaḥ dolāyaṃtreṇa muniḥ āṃgāstiḥ hastipāmāṇavakaṃdaṃ bhraṃgabhraṃgarājaṃ mahauṣadhaṃ suṃṭhiḥ saptaniṣiktaṃ saptavārān tatu sūtakasyāṣṭamajāritaṃ bhānudvādaśaṃ svaraḥ
samaji niṣiktaṃ saptavārān sapūjina caturviśatidīra tāraṃ svarṇaṃ taccāṣṭamāṃśena jāritaṃ
rājavṛkṣaḥ kiravārakaḥ śaśirekhā vā kucīṣarakaṇī aśvagaṃdhā surasā tulasīkaṃḍulaṃ sūraṇaṃ svetasūraṇaṃ bhraṃgarājam iti paṃcaviṃśati vārān muniḥ agastiḥ kanarakaṃ kṛṣṇadhattarakaṃ nāgakarṇī sarppākṣī vajravallī triradhārāsthi śrṛṃgiśrṛṃkhalāvibikā toyabiṃbabakā hemarasaṃ unmattakakarasaṃ ātmāṃguliḥ svaliṃgaṃ kolaṃ svarṇamākṣikaṃ viṣṇumaṃtraṃ narasya retaḥ śukraṃ rudhiraṃ srapuṣpaṃ śaśikarpūraṃ hemarasaṃ unmattakarasaṃ khecarako iṃdragopaḥ mālatīrasaṃ bhavaḥ ṭaṃkaṇaṃ kāliṃdī phalaṃ sāraṃge goṭakaḥ svarṇaṃ ṣacaṃ abhrakasatvaṃ tīlaṃ tālakaṃ kuśiliśaṃ vajraṃ lohaṃ sutvaṃ ekatra sūtakena jārayitvā jalasūtakaṃ jalakamaṃḍikā kapigaṃdhābhūtā
atha jāraṇaprakaraṇe daradāt hiṃgulāt pātayitvā rasaṃ grāhyaṃ
ravasatvaṃ abhrakasatvaṃ samastasatvāni grāsamānena rasasya datvā prṛthaggarivargeṇa saha dutyādhikārekṣuḥ oṣadhāt datvā svena marddanakrameṇa garbhe dravaṃti
pakvaṃ bījaṃ rasaüparasalohasutvasyopari nirvāhayitvā tatsutvaṃ paṃcadaśakasuvarṇebhyaḥ same melayitvā gaṃdhaka daradatulyake śamāṃsena cūrṇena vāpaṃ pratidatvā svarṇasyopari prāk sulvaṣaḍguṇaṃ uttārayed ity arthaḥ
śubhanakaṃ pakvabījaṃ surabhigaṃdhakaṃ śaśitāraṃ dravaprakaraṇaṃ samāptaṃ
...
raktaguṇe sulvādi raktalohān arupuṣpādiś cāṣajaṃ
abhrakasaptaṃ
paṃca2mṛttikā paṭulavaṇāni rasakaṃ khapariyāravidita dvādaśadinaṃ ruramaṃ nāgaṃ garuḍaṃ svarṇaṃ aruṇaṃ tāmraṃ ārarīti kiṃ jihmaṃ lohaṃ abdakāṃsaṃ kuṭilaṃ vaṃgaṃ aṃbujaṃ tāmraṃ uḍunāmakaraṃjabhūmiṣṭaṃ bhūmilatāmidaṃ yā brahmadaṃḍīvāmi āsyuyākhu kaṇībhaikamaṃṭūka brāhmīpuṃkhaiḥ śarapuṃsvāL kiṃ cakraḥ
ticulaḥhaga kuṭakaṃdaṃ pārāvaṃta sveta svetasūraṇakaṃdaṃ kokilakaṃdaḥ kokilakaṃdaṃ
śikhimayūra śiṣātimare niyāmakayaṃtre kanakakaraṇaprakaraṇaṃ
atha dehasiddhādhikāre
agnisomena agniṣomayaṃtreṇa uṣmayaṃtreṇā karṇisāṣoṭakaḥ kṛṣmamaṃjarī kṛṣṇaviḍālī ca
cakrayaṃtraṃ dolāyaṃtraṃ
brahmapuṣpaṃ vagakulaṃ kāśmīrasya kuṃsuṃbhasya uparatnāni uparasāni bhūmiḥ śailodbhavaṃ bhūmilatā satvaṃ śilāmākṣikaṃ satvaṃ naktakusumaṃ karajaṃ puṣpaṃ svamāṃsabhakṣaṇaṃ baddhasūte melayed ity arthaḥ
āruṣkaṃraḥ bhallātaka
utpalā śālmalā
sūrya ādity abhaktaḥ
nakṣatraṃ karajaṃ puṃvanodbhavaṃ strīpuṣpaṃ ca vidāriṇī
dhūmākule pātanayaṃtreṇa daśatsaṃkrāṃtiḥ daśasaṃkalikā
rasaṃ pāradaṃ
giriyutaṃ gaṃdhakayutaṃ
ava olalakaṃ baṃdhaṃ paṃcaratnāni kākinīpuṣpaṃ
tasya saṃrgenotpannaṃ puruṣavīryaṃ tasya sutasya stakṣīṇotpannasya viṣṭākākinā mūtragrahita snehaṃ golakasūtakaṃ ca ādau śodhanaṃ tato rasāyanaṃ sa cetasodhanaṃ yathā kālamakuṇaṃ kiṃciṇikāpakvaṃ pippalīcūrṇaṃ savajripayayuktaṃ bhakṣitamātra malatuṭimātraṃ pātayatā hasemāmayadoṣaṃ kuṣṭavacāstavakena ki toyaṃ kvātamidaṃ saviḍaṃgaṃ gamapūrvaṃ yaḥ pibati tridinaṃ triṣuvāraṃ tasya śudhyati lavaṇāviṇabhasmasudhāstasipānaṃ kepi taro pibati
dina sapta naśyati tailavikāraṃ mamaghoṣaṃ varmmamayaḥ hayagajapuṣpamayoghaṃ 3 takrayutaṃ laghukāhalimūlaṃ ko pi naraḥ pibati dina saptasavaman bhavajñakukalī nayayate sasudhavaśu
narasya sūtakālāṃta gaṃdhaṃ dve pṛthivī kanikānāṃ putrāṃgacūrṇaṃ
apatasyārudhiraṃ tejapuṣpaṃ cāyu tasya ca kṣaṇotpannasya putraviṣṭā ākāśaṃtaśuṣkaṃ ākāśaṃ tasya puṣpakāle puruṣasaṃsargotpannaṃ vīryagrāhyaṃ
pṛthaka okaṭivedhe rasena ca saha guṭikā kāryā
atha khecarabaṃdhaṃ puṣpaṃ kākinī strīpuṣpaṃ
tasya garbhaṃ patitiṃ tatsutaṃ kāmity ucyate
tasya śiraḥ apūrvamalasadyotpannaputraviṣṭāviṣāṇe śrṛṃge dhānyarāśo sthāpyate
ajāsane sukhalokapālikākinīmūlaṃ varaṃ phalaṃ kākaḥ tīvralīlāraktasnu
khecarabaṃdha samāptaḥ
śeṣaṃ spaṣṭaṃ
atha vātādhicikitsādhikāraḥ
guhāśālipaṇī atiguhyāpipitapaṇī gaṃdharvvahasto eraṃḍaḥ dvipacitrakaṃ kaṭhaṭūphalaṃ katakaphalaṃ surā bhaṭorā caṃḍā kṣudramāsī rūpākoṣṭaṃ kaliṃgā iṃdrajavaḥ
urūkaṃ eraṃḍaṃ sāragheṇa madhunā yavasthā gaḍūṭī avaṣṭā paṭhāṃ madhuyaṣṭikā madhusāraṃ
athātīsāre sūtaṃ prāk vyat dṛṣṭaṃ tat yojyaṃ
krameṇa sarvayogeṣu atulamahāvṛkṣaḥ mahāruṃṣaḥ
āmayaṃ kuṣṭaṃL
śleṣmārdhakā ardhaśleke naṣṭe dvaka pṛthak yoge jñātavyaḥ
jyeṣṭāṃbunī taṃdulodakena vājyoṣṭhāṃbunī taṃdulodakena vā|
śeṣaṃ spaṣṭaṃ
mṛtarasapalam ekaṃ paṃcāṃmṛtarasasya ca
śeṣaṃ spaṣṭaṃ
kuṣṭe vṛtātailayo gatavihāya sarvatra pūrvokta kramayogāḥ
krameṇa yājyaṃ gaṃdhakarasamity ādi rasagaṃdhakasamaṃ
kṛtvā gaḍūkayaṃtreṇa mārayitvā tato yoge yā jṛyet
athavā paṃcāṃmṛtena
śeṣaṃ spaṣṭaṃ
atha rasāyane lohādity ādi
māṃḍūradviguṇaṃ kṛtvā māṃḍukaṃ taptaḥ sāralohadviguṇaphalapradaṃ tasmāt sthūlaṃ sāralohaṃ aṣṭaguṇaphalapradaṃ
tasmād raudraṃ paḍālagārttākyaṃ ṣoḍaśaguṇaphalapradaṃ vajrakalohaṃ dviguṇaphalapradaṃ tataḥ surāyasaṃ sulvaṃ svarṇavarjārakaṃ aṣṭaguṇaphalapradaṃ
tasmāt bhabhadrakalohaṃ pratimāliṃgayā garalaṃ sthitalohaṃ sahasuguṇaphalapradaṃ
tato vajraṃ yasya prakāreṇa lohā dayati tadvaṃjñaṃ tatsahasraṣaṣṭiguṇaphalapradaṃ
tataḥ paṇyadrābakāsmatsaṃbhūtaṃ sa tathā lakṣaguṇaphalapradaṃ
tasmānniraṃdhraṃ korvaḥ kāṭakalohaṃ daśalakṣaphalaprataṃ tato vudakorthaḥ
anya lohona khalvaṃ gachatītyarthaḥ
śatalakṣaphalapradaṃ tasmāt
koṭiguṇaṃ kāṃtaṃ kāṃtalohaṃ tataḥ kuliśaṃ korthaḥ vajrābhavakāṃtamisrayoniḥsaṃbhūtaṃ tat svargepyasti
evamaṣṭādaśalohajātayaṃ
samakṛt saptavārān vāgerī gaṃgerukī kugarachinnākaḥ pāṃḍuraphaliyāśālī viṃbākhyalohanighnaṃ lohahā ity arthaḥ garttākaliṃbukaṃ muṃḍitikākā boḍadharaḥ
lohāṃkuśo lohanighnakaḥ māriṣo māṇavakaṃdaṃ hastikarṇamity arthaḥ
varhigrīvo vījavṛkṣakaḥ
bhekapaṇī brahma māṃḍukā
hastikarṇo māṇavakaṃdaḥ
tālamūlī suśalīgaṃdhapāṣāṇo gaṃdhaka
raktakarṇaṃ sūraṇakaṃda
keśarājo bhraṃgarājaḥ
somarājaḥ dīrghadaṃḍikā
svetapuṣpeṇa apare bhṛṃgarājavedhivṛkṣaḥ
kṣasīvṛkṣa vībhītakadaśapatrāṇi bhavaṃti
kubhodbhavarasaḥ agastirasaḥ
atha gaṃdhakayuktiḥ
śigukaṃ triṇi bhāgāni madhutrayaṃ bhasma 2 karppūraṃ vāthaṃ janādi putirita putrakeṃdriti suramāṃsīkrajaṃ koṣṭa paṃcakulīkṣudramāṃsīsārapraṃ madhusuribhaṭorāśijājatutathā makṣiṣākṣaṃ gomūtreṇa athavā paśumūtreṇaṃ prapācyaṃ vikvaṇakaṃ bhavati
tato melayet
paṭṭakopari śilā upari sahāre āṃmravṛkṣaḥ
tmuṃgodare mātuligodare
karppadena vastreṇa suradāsa ity ādi utpalaṃ koṣṭaṃ bhūtamāṃsīkramilākṣāsarjarasaḥ rālā ādhanamme sūryakrāṃti svetagorāśmani maṇidāpakuṃdutināṃ putinā
śeṣaṃ spaṣṭaṃ
atha rudrādhikāre kalūnake kaṃdavaḥ
raktakaṃcukā iṃdragopaḥ raktaprāvaraṇākaṃ guṇīnakhadāruvarāṭakaḥ
grahagodhāsvetapallī visaṃbharo
iti raseṃdramaṃgaleLṭṭipaṇakaṃ samāptaṃ
vakṣye nāgārjunaproktaṃ lohasyaiva rasāyanaṃ
alkeṃ prāsādhyasukhā dutirupāya mahāphalaṃ 1
puṃmān caturvidhaḥ
bālaḥ kumāraḥ sṭhaviro yuvā
bolo dvaiā paṃcadaśabhiḥ
kumārastriśatāḥ mṛtayuvā paṃcaśatāvarṣe sṭhavirasyāttataḥ
paraṃ vā lohe lohaṃ na yoktavyaṃ deho mṛdvasṭhiraś ca
śeṣeṣu lohaṃ yuṃjīta tatra kālena yāvatā
āyavadguṇaḥ kumārasya yutaḥ syād viguṇena saḥ
sṭhavirasya tu kālena triguṇena bhaveṃd asau
tadete kramaśo jñeyā śreṣṭā madhyādhamānarā
lohātsīrāt bhayoṃdraudraṃ dviguṇaṃ kurute phalaṃ
tatoṣṭadhātukāliṃgaṃ bhadvaṃśataguṇaṃ tataḥ
rudrātsahasradhāvajñaṃ ghṛṣṭaṃṣaṣṭiguṇaṃ tataḥ
nirāvaṃ daśadhā proktaṃ kāṃtaṃ koṭiguṇaṃ tataḥ
agnivarṇamayaḥ patraṃ kṛtvā sutāpitaṃ
kṣipetkāthe sasye vā triphalodbhave
evaṃ kṛte 'sya lohadaṃsya giradoṣa praśāmyati
atha tasya dutībhāve pravakṣye bheṣajadvayaṃ samānamekaṃ cāṃgeryā kuṭhārachinnāsāṃbrajñakaṃ
dvitīyaṃ śālibiṃbākhyaṃ nāmnā rgarttakāṃliṃbukaṃ
alamekaivamapyet tarasyaṃ loha duti prati
samuccayaprayogena bhaved īṣatkarādutiṃ
samūlanālapatrābhyāṃ piṣṭābhyām amlakāṃjaīnaṃ
ābhyā seṃdhavayuktābhyāṃ vilepettatramāyasaṃ 1
catuṣṭayeṣṭakoṣṭe bhūmyāṃ nyaste sthirīkṛte
madhye garttavatī kāryā prayatnaḥ tyaṃvamiṣṭikā
īṣṭikā koṣṭikā madhye ṣadirāṃgārapūrite
sṭhānaṃ liptaṃ bheṣajābhyā suciraṃ dhmāpayed ayaḥ tataḥ sudravatāṃ yātaṃ sthitaṃ madhyeṣṭikāvaṭe
lohāṃ kuśena triphalā kvāthā tapte vinikṣipet 4
laye dvāmāritaṃ sūte na kudhā mākṣikena vā
vilipya dravitaṃ lohaṃ
nikṣipe triphalākvāthāt 5 udvatya ślakṣaṇatāṃ nayet
nirutchaṃ nihataṃ tanu yathāvatparimārayet
pāṣāṇabheda piḍasvaṃ tāpyaṃ taṃdulaṃvakṛtaṃ 6
vasubaddha kutrthanāṃ kvāve nikvāthayet kṣasaṃ
evaṃ vilīne tāpyasya kadāso sidhamīpuṣpu
"ṣoḍaśāṃśagayaścūrṇe ślakṣe ślakṣṇaṃ tu dāpayet
taddhaāyas triphalā kvāthaiḥ yutaṃ yugme sagavayo 8
mṛdvagninā mudritaṃ kṛtvā puṭayed bhūmigarttagaṃttaṃ
kuryān nivātasthaṃ savataḥ ṣoḍaśāṃgulaṃ
tatrāraṇyakarīṣema puṭayenmadhyagāmi tat
athātasmin lohapātrasthe tāpyaṃ tanmita higukaḥ
triphalābhognināsthālyaṃ śeṣayed a vighaṭite
itmyaṃ nirutthaṃ nihataṃ lohaṃ syād a mṛtopamaṃ
ya tulyaṃ saṃbhāvitotthānaṃ tannāghādvikriyābhayāt"
yat tulyaṃ saṃbhāvigotthānaṃ tannādhādvikriyā bhayāt|
athāṃdhamūkhāmadhyasthaṃ lohaṃ madhājyasaṃyutaṃ
vāraṃ datvā dhametsuṣṭu punarucchānasaṃvide
yadi pūrvonmattaṃ tāraṃ tāvadeva bhavet tadā
jānīyāLt taṃ nirutchānaṃ sādhaka tad viparyayaḥ 2
tataḥ sakṛte phalena kvāthena puṭayet tataḥ
punarnnavārase tātha pradadyād bhaśaḥ puṭān
vadhabadhakoṣṭasya dadyā tu tā natavisa bhūyaśaḥ
daśamūlākvāthapuṭai stridoṣeṣu pradāpayet
tālamūlīrasapuṭān datvā darśo nivarttaye 2
maṃdāgniragnidāsyarthaṃ uccairmadarucairapi
jaṃbīraṃ mātuliṃgābhyāṃ puṭau dadyādvicakṣaṇaḥ 3
anyai suvṛhatī kṛṣṇā vidārākāla maṃjulau
varhigrīvau brahmavṛkṣau marāvāragūkaśigubhiḥ 4
kṣīrādyāvā prayachaṃti puṭīyāgni yathāyathaṃ
uktaiḥ puṭoṣadher anyer anyaṃ ta kadalīkṛtaṃ 5
niṣivaiṃtkāṃjike kṛṣṇam abhraṃkaṃ vahnisaṃnibhaṃ
tatosya kāṃjikasthasya viramadhya vidhāraṇaṃ 6
peṣaṇaṃ cāvidhātavyaṃ paunaḥ puṇyena paṃḍitaiḥ
tataḥ punarnnavānāṃ-phalamūlarase plutaṃ
bahuśosmin prakurvīta dharmmadhāraṇapoṣamaiḥ
vāṃgerīsvāṃganiryāsaiḥ ratenaṃ vidhinā caret
taṃdulīyakamūlasya rasenāpi tataḥ punaḥ 8
iti śrīmannāgārjuno viracitāyāṃ raseṃdramaṃgalaṃ saṃpūrṇaṃ||
sakalapuṃḍita sumanaḥ sumanaḥ svāmipaṃḍitaśrī |. śrīvardhamānavimalagaṇiśiṣyāṇuḥ ratanavimala lakhitaṃ śrīmaddahimmadāvādanagarenakare śrīkālupure saṃvat 1737 varṣe māgha śudi 6 śanau paropakārāya vācanārthaṃ lipikṛtamasti ||
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā
yadi śudhamaśudhaṃ vā mama doṣo na dīyatāṃ 1
śrīrastuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalajanasya śrīr astuḥ