<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
ataḥ paraṃ pravakṣyāmi cacryām pāraṅgatām varāṃ |
gamyate yena siddhāntaṃ hevajre siddhihetunā |
bhāvakena tu dharttavya | karṇṇayor ddivyakuṇḍalaṃ |
śirasi cakrī dhartavyā | hastayo rucakadvayaṃ |
kaṭyāṃ mekhalañ caiva pādacyor nnūpuran tathā |
bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā
paridhānaṃ vyāghracarmma ca bhakṣaṇan daśārddhāmṛtaṃ
herukayogasya punso 𑑎 𑑎 𑑎 𑑎 viharaṇaṃ pañcavarṇṇasu |
pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ |
anekenaikavarṇṇena yasmād bhedo na lakṣyate ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā ||
mātṛgṛhe tathāraṇye rātrau thavā vijane prāntare |
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate ||
siddhiṅ gantu yadīcchāsti caryayā tv anayā caret
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ svābhisiktāṃ kṛpāvatīṃ |
vajraLkanyām imāṃ gṛhya caryāṅ karttuñ ca budhyate ||
vajrakulābhāvāt sveṣṭadevatāyāḥ kulena tu kriyate || athavā cānyakulodbhavāṃ bodhibījanikṣepeṇa saṃskṛtām gṛhya |
yadi gīyate gītaṃ ānandāt tarhi vajrānvitaṃ paraṃ
yadānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadai nāṭyaṃ kurute yogī 𑑎 samāhitaḥ |
akṣobhyaś cakrirūpeṇa | amitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ | haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ | prajñā khaṭvāṅgacrūpiṇī |
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraviśuddhyā sthitā gītā narttanā bhāvanā smṛtā |
tasmāt nṛtyañ ca gītañ ca kurute yogī sadā | sadā
bhakṣitavyaṃ bhaiṣajyaṃ pāctavyaṃ vāri nityatāṃ |
jarāmṛtyur nna bādhyete rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā makuṭīn tatra hūṁbhava yojeta |
pañca...lāni dhartavya yogacaryayā |
pañcāṅgulakapālakhaṇḍaṃ ckṛtvā makuṭyāṃ dhriyate sadā |
kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitrañ ca yogī bibhartti caryayā ||
... prajñā khaṭvāṅgabhāvanā |
jāpyam bhāvyam bhaved etat vajrakapālacaryayā ||
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍā kāryañ ca varjayet |
nidrām ātmānam utsṛjya caryā kriyate na saṃśayaḥ ||
śarī...
bhāgābhāgavicāreṇa tasmād dānan na dīyate |
bhakṣyam bhojyaṃ tathā pānaṃ yathāprāptan tu bhakṣayet |
graham atra na karttavyaṃ iṣṭāniṣṭavikalpataḥ |
bhakṣābhakṣavicāran tu peL...
...mantrī vikalpaṃ naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣakaḥ |
abhivandayati guruṃ siddhaḥ | avīcyās tyājyahetunā |
śikṣādīkṣāvinirmuktaḥ | lajyā...
...vasvabhāvena vicared yogī mahākṛpaḥ |
homayāgatapotīta mantradhyānavivarjitaḥ |
samayasamvaravinirmuktaś caryāṃ kurute suyogavān |
śakratulyo pi yo daityaḥ purato bhava...ścitaṃ |
bhaya tatra na kurvvīta siṃharūpeṇa paryaṭet |
karuṇā pīcyate nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapānena majjanaṃ ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || __​_​ ||