<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
ataḥ paraṃ pravakṣyāmi caryyāṃ pāraṅgatām varāṃ |
gamyate yena siddhāntaṃ hevajre siddhihetunā ||
bhāvakena cvivarttavyaṃ karṇṇayor ddivyakuṇḍalaṃ |
sirasi cakrī vivattavyā hastayoś ca rucakadvayaṃ ||
kaṭyāṃ mekhalaṃ caiva pādayo nūpuran tathā |
bāhumūle ca keyūraṃ grīvāyām asthimālikā ||
paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhamṛtaṃ |
Lherukayogasya dharmaḥ viharaṇaṃ pañcavarṇṇasu ||
pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ |
anekenaiva varṇṇena yasmād bhedo na kṣyate ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate subhā |
mātṛgṛhe ctathā rātrau 'thavā vijane prāttare ||
kiṃcid ūṣme tu saṃprāpte caryā karttun yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryyayā tv anathā cacret ||
cāruvaktrāṃ vilākṣī svābhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya caryyā karttun tu budhyate ||
vajrakulābhāvāt sveṣṭadevactāyāḥ kulena kriyate | athavānyakulodbhavām bodhibījanikṣepeṇa saṃskṛtāṃ gṛhya yatnataḥ |
yadi gīyate gītam ānandāt tacrhi vajrānvitaṃ padaṃ |
yady ānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadan nāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaś cakrirūpeṇa amitābhaḥ kuṇḍalātmakaḥ
ratneśaḥ kuṇḍamālāyāṃ haste vairocana smṛtaḥ |
Lmekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraviśuddhyā sthitā gītā narttanā bhāvanā smṛtā |
tasmād gītañ ca nāṭyañ ca kurute cyogī sadā sadā ||
bhakṣitavyañ ca bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ |
jamṛtyu na bādhed rakṣābhūtaḥ sadā bhavet |
cauryackeśakṛtā makuṭī tatra hūṁbhava yojayet |
pañcabuddhakapālāni varttavya yogacaryyayā |
paṃcāṃgulakapālakhaṇḍaṃ kṛtvā makucṭyāṃ dhriyate sadā ||
kacadorī dviveḍhā ca prajñopāyasvabhāvataḥ
bhasma keśaparitrañ ca yogī bidhartti caryyayā |
jāpaṃ ḍamacrukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpya bhāvyam bhaved etad vajrakāpālicaryyayā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ krīḍā kāryyañ ca varjayet |
nidrātmānam utsṛjya caryyā kriyate na saṃśayaḥ ||
sarīraṃ dānaṃ datvā paścāc caryā Lsamācaret |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate |
bhakṣabhojyan tathā pānaṃ yathāprāptan tu bhakṣayet |
graham atra na karttavyam iṣṭāniṣṭavikalpataḥ ||
bhakṣyābhakṣyavikalpacn tu peyoyeyan tathaiva ca ||
gamyāgamyan tathā mantrī vikalpan naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣackaḥ ||
abhivandayed guruṃ siddha avīcyās tyājyahetunā |
sikṣādīkṣāvinirmuktaḥ lajjākāryyan tathaiva ca |
sarvvabhāvasvacbhāvena vicared yogī mahākṛpa ||
homayāgastapo'tītai mantradhyānavivarjitaḥ ||
samayasaṃvaravinirmmuktaś caryyā kacrtu suyogavān |
śakratulyo pi yo daityaḥ purato bhavati niścitaṃ |
bhayan tatra na kurvīta siṃhārūpeṇa paryyaṭet |
karuṇā pīyate nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapānena marjjanaṃ ||
L || caryāpaṭalaḥ ṣaṣṭhamaḥ || ||