<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
Lataḥ paraṃ pravakṣyāmi caryāṃ pāragatāṃ varāṃ |
gamyate yena siddhāntaṃ hevajre mokṣahetunā |
bhāvakena vidharttavyaṃ karṇṇayor ddivyakuṇḍalaṃ |
śirasi cakraṃ vidharttavyaṃ | hastayo rucakadvayaṃ |
kaṭyāṃ mekhalañ caiva pādayor nnūpuraṃ tathā
bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā |
paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhāmṛtaṃ |
herukayogayuktasya punso viharaṇaṃ pañcavarṇṇeṣu |
pañcavarṇṇasamāyuktaṃ ekavarṇṇan tu kalpitaṃ |c
anekenaikavarṇṇena yasmād bhedo na lakṣate |
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā
mātṛgṛhe tathā rātrau athavā vijane prāntare |
kiñcid uṣme tu prāpte ccaryāṃ karttuṃ yadīṣyate
siddhiṃ gantuṃ yadīcchāsti caryā tena yāvac caret |
cāruvaktrāṃ viśālākṣīṃ svābhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya caryāṃ karttun tu budhyate |
vajrakulābhāvāt | sveṣṭadevatāyāḥ kulena kriyate | athavā anyakulodbhavāṃ | bodhibījanikṣepeṇa saṃskṛtāṃ gṛhya |
yadi gītaṃ gīyate ānandāt tarhi vajrānvitaṃ paraṃ |
yadānande samutpanne narttate mokṣahetunā |
tarhi vajrapadair nnāṭyaṃ kurute yogī samāLhitaḥ |
akṣobhyaṃ cakrarūpeṇa | amitābha kuṇḍalātmakaḥ |
ratnesa kaṇṭhamālāyāṃ | haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'mobhaghaṃ prajñā khaṭvāṅgarūpiṇī
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraśuddhyā sthitā gītā narttanā bhāvanā kṛtā
tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā
bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ |
jarāmṛtyau na bādhet rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā mukuṭī tatra hūṁbhava yojyate |
pañcabuddhakapālāni dharttavyāni yogacaryayā |
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭo dhriyate |
kacaḍorī dviveḍhā cca prajñopāyasvabhāvataḥ |
bhasma keśapavitrañ ca yogī bibhartti caryayā |
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpya bhāvyaṃ bhaved etat | vajrakapālacaryacyā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet |
nidrām ātmānam utsṛjya caryā kṛyate na saṃśayaḥ
śarīraṃ dānaṃ dattvā paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate |
bhakṣyaṃ bhojyaṃ yathā prāptaṃ tu bhakṣyayet |
graham atra na karttavyaṃ | iṣṭāniṣṭavikalpataḥ |
bhakṣābhakṣaṃ vicāran tu peyāpeyaṃ tathaiva ca |
gamyāgamya tathā mantrī vikalpaṃ naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyakjñānāLvabhāsakaḥ |
abhivandya guruṃ siddho 'vīcyās tyājyahetunā |
śikṣādiīkṣāvinirmmukto lajyākāryan tathaiva ca |
sarvvabhāvasvabhāvena vicared yogī mahākṛpaḥ |
homayāgatapotītaḥ | mantradhyānavivarjjitaḥ
samayasamvaravinirmmuktaḥ caryāṃ kurute suyogamān |
śakratulyo pi yo daityaḥ purato bhavati niścitaṃ |
bhayaṃ tatra na kurvvīta siṅgharūpeṇa paryaṭet |
karuṇā pīyate nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapāneṣu cmajjanaṃ ||
caryāpaṭala ṣaṣṭḥaḥ || ||