User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
ataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varāṃ ||
gamyate yena siddhāntaṃ hevajre siddhihetunā || (1)
bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalaṃ ||
śirasi cakrī dhartavyā hastayo rucakadvayaṃ || (2)
kaṭyāṃ vā mekhalaṃ caiva pādayor nūpuran tathā ||
bāhumūle ca keyūraṃ grīvāyām asthimālikā || (3)
paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtaṃ ||
herukayogasya puṃso vihāraḥ pañcavarṇeṣu || (4)
pañcavarṇasamāyuktam ekavarṇan tu kalpitaṃ ||
anekenaikavarṇena yasmād bhedo na lakṣyate || (5)
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā ||
mātṛgṛhe tathā ramye 'thavā vijane prāntare || (6)
kiñcid uṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate ||
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || (7)
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ ||
nīlotpalaśyāmāṅgīṃ ca svābhiṣiktāṃ kṛpāvatīṃ ||
vajrakanyām imāṃ gṛhya caryāṃ kartuṃ vibudhyate || (8)
vajrakulābhāvāt sveṣṭadevakulena krīyate ||
athavānyakulodbhavā
bodhibījanikṣepeṇa saṃskṛtām <imāṃ> gṛh<ṇīyat> || (9)
yadi [gītaṃ] gīyata ānandāt tarhi vajrānvitaṃ paraṃ ||
yady ānande samutpanne nṛtyate mokṣahetunā ||
tarhi vajrapade nāṭyaṃ kuryād yogī samāhitaḥ || (10)
akṣobhyaś cakrīrupeṇāmitābhaḥ kuṇḍalātmakaḥ ||
ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || (11)
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī ||
ḍamarūpāyarūpeṇa yogī dveṣaviśuddhitaḥ || (12)
Lmantra[vi]śuddhyā sthitā gītā nartanā bhāvanā smṛtā ||
tasmād gītañ ca nāṭyañ ca kuryād yogī sadā sadā || (13)
bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatām ||
jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || (14)
cauryakeśakṛtāṃ mukuṭīṃ tatra hūṃbhavo yojayet ||
pañcabuddhakapālāni dhartavyaṃ yogacaryayā || (15)
pañcāṅgulakapālakhaṇḍaṃ [kṛtvā] mukuṭyāṃ dhriyate sadā ||
kacaḍorī dvivetā ca prajñopāyasvabhāvataḥ ||
bhasmakeśapavitrañ ca yogī vibharti caryayā || (16)
jāpo ḍamarukaśabdaḥ prajñākhaṭvāṅgo bhāvanā ||
jāpyaṃ bhāvyaṃ bhaved etad vajrakapālacaryayā || (17)
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañ ca varjayet ||
nidrām ātmānam utsṛjya caryāṃ kuryān na saṃśayaḥ || (18)
śarīraṃ dānaṃ datvā ca paścāc caryāṃ samārabhet ||
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || (19)
bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet ||
grahaṇaṃ nātra kartavyaṃ iṣṭāniṣṭavikalpataḥ || (20)
bhakṣyābhakṣyavicāran tu peyāpeyaṃ tathaiva ca ||
gamyāgamyan tathā mantrī vikalpan naiva kārayet || (21)
siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ ||
abhivandayati guruṃ siddho 'vīcyātyājyahetunā || (22)
śikṣādikṣāvinirmukto lajjakāryaṃ tathaiva ca ||
sarvabhāvasvabhāvena [vi]cared yogī mahākṛpaḥ || (23)
homatyāgatapo'tīto mantradhyānavivarjitaḥ ||
samayasamvaravinirmuktaś caryāṃ kurute suyogavān || (24)
śakratulyo 'pi yo daityaḥ purato bhavati niścitaṃ ||
bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || (25)
karuṇā pīyate nityaṃ sarvasattvārthahetunā ||
yogapānarato yogī nānyapānena majjanaṃ || (26)
caryāpaṭalaḥ ṣaṣṭaḥ ||