User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
ataḥ paraṃ pravakṣyāmi caryā pāragatāṃ varāṃ |
gamyate yena siddhāntaṃ hevajre siddhihetunā ||
bhāvakena vidharttavyaṃ karṇṇayo divyackuṇḍalaṃ |
śirasi cakrī vidharttavyā hastayo rucakadvayaṃ ||
kaṭyāṃ mekhalaṃ caiva pādayor nūpuraṃ tathā |
humūle ca keyūraṃ grīvāyām asthimālikā |
paridhānaṃ cvyāghracarmaṃ ca bhakṣaṇaṃ daśārddhāmṛtaṃ ||
herukayogasya puṃso viharaṇaṃ pañcavarṇṇasu |
pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ ||
anekenaiva varṇṇena yasmād bhedo cna lakṣyate |
ekavṛkṣe smasāne vā bhāvanā kathyate subhā ||
mātṛgṛhe tathā rātrau athavā vijane prāntare ||
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate |
siddhiṃ gacntuṃ yadīcchāsti caryayā tv anayā caret ||
cāruvaktrā viśālākṣīṃ svabhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛLhya caryā kartun tu budhyate ||
vajrakulābhāvāt sveṣṭadevatāyāḥ ckulena kriyate | athavā cānyakulodbhavāṃ bodhibījeṇa saṃskṛtāṃ gṛhya ||
yadi gītaṃ gīyate ... vajrānvitam paraṃ |
yady ānande samutpanne nṛtyate mokṣahetucnā ||
tarhi vajrapadair nāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaś cakrirūpeṇa amitābha kuṇḍalātmakaḥ ||
...sa kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthicto 'moghaḥ prajñā khaṭvāṅgarūpiṇī ||
ḍamarukopāyarūpeṇa yogī dveṣavisuddhitaḥ |
mantrasuddhyā tathā gītā narttanā bhāvanā kṛtā ||
tasmād gītañ ca nāṭyañ ca ckurute yogī sadā sadā |
bhakṣitavyaṃ tu bhaiṣajyam pātavyaṃ vāri nityatāṃ ||
jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā mukuṭī tatra hūṃbhava yojyacte ||
pañcabuddhakapālāni dharttavyaṃ yogacaryayā |
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate ||
Lkacaḍorī dvivedā ca prajñopāyasvabhāvataḥ |
bhasma keśacpavitraṃ ca yogī bibhaārtti caryayā |
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā |
lobha moha bhaya krodhaṃ vrīḍā kāryaṃ ca cvarjayet |
nidrām ātmānam utsṛjya caryā kriyate na saṃsayaḥ |
śarīraṃ dānaṃ datvā paścāc caryā samārabhet |
bhāgābhāgavicāreṇa tasmād dānan na dīyate |
bhakṣyaṃ bhojyaṃ ctathā pānaṃ yathāprāptaṃ tu bhakṣayet |
graham atra na karttavyam iṣṭāniṣṭavikalpataḥ |
bhakṣyābhakṣyavicāran tu peyāpeyaṃ tathaiva ca |
gamyāgamyan tathā mantrī vikalpaṃ cnaiva kārayet |
siddhilabdho pi yaḥ siṣyaḥ samyagjñānāvabhāsakaḥ |
abhivandayati guruṃ si...cyās tyājyahetunā |
śikṣādīkṣāvinirmukto lajjākāckārya tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ |
Lhomayāgatapotīta mantradhyānavivarjitaḥ |
samayasacmvaravinirmuktaś caryā kurute suyogavān |
śakratulyo pi yo daityaḥ surato bhavati niścitaṃ |
bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet |
karuṇā pīyate nityaṃ sacrvasatvārthahetunā |
yogapānarato yogī nānapānena marjjanaṃ || ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || ||