<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varām |
gamyate yena siddhāntaṃ hevajre siddhihetunā || 1 ||
bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalam |
śirasi cakrī dhartavyā hastayo rucakadvayam || 2 ||
kaṭyāṃ vā mekhalaṃ caiva pādayor nūpuraṃ tathā |
bāhumūle ca keyūraṃ grīvāyām asthimālikā || 3 ||
paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam |
herukayogasya puṃso vihāraḥ pañcavarṇeṣu || 4 ||
Lpañcavarṇasamāyuktam ekavarṇan tu kalpitam |
anekenaikavarṇena yasmād bhedo na lakṣyate || 5 ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā |
mātṛgṛhe tathā ramye 'thavā vijane prāntare || 6 ||
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || 7 ||
Lcāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām |
nīlotpalaśyāmāṅgīṃ ca svābhiṣiktāṃ kṛpāvatīm |
vajrakanyām imāṃ gṛhya caryāṃ kartuṃ vibudhyate || 8 ||
vajrakulābhāvāt sveṣṭadevakulena krīyate | athavānyakulodbhavā bodhibījanikṣepeṇa saṃskṛtām imāṃ gṛhṇīyat || 9 ||
yadi gītaṃ gīyata ānandāt tarhi vajrānvitaṃ param |
yady ānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadaiḥ nāṭyaṃ kuryād yogī samāhitaḥ || 10 ||
Lakṣobhyaś cakrīrūpeṇāmitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || 11 ||
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarūpāyarūpeṇa yogī dveṣaviśuddhitaḥ || 12 ||
mantraviśuddhyā sthitā gītā nartanā bhāvanā smṛtā |
tasmād gītañ ca nāṭyañ ca kuryād yogī sadā sadā || 13 ||
bhakṣitavyaṃ tu bhaiṣajyaṃ pātavyaṃ vāri nityatām |
jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || 14 ||
Lcauryakeśakṛtāṃ mukuṭīṃ tatra hūṁbhavo yojayet |
pañcabuddhakapālāni dhartavyaṃ yogacaryayā || 15 ||
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā |
kacaḍorī dvivetā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitraṃ ca yogī vibharti caryayā || 16 ||
jāpo ḍamarukaśabdaḥ prajñākhaṭvāṃgo bhāvanā |
jāpyaṃ bhāvyaṃ bhaved etad vajrakapālacaryayā || 17 ||
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañ ca varjayet |
nidrām ātmānam utsṛjya caryāṃ kuryān na saṃśayaḥ || 18 ||
Lśarīraṃ dānaṃ datvā ca paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || 19 ||
bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet |
grahaṇaṃ nātra karttavyaṃ iṣṭāniṣṭavikalpataḥ || 20 ||
bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca |
gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet || 21 ||
siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ |
abhivandayati guruṃ siddho 'vīcyā tyājyahetunā || 22 ||
Lśikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ || 23 ||
homayāgatapo'tīto mantradhyānavivarjitaḥ |
samayasaṃvaravinirmuktaś caryāṃ kurute suyogavān || 24 ||
śakratulyo 'pi yo daityaḥ purato bhavati niścitam |
bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || 25 ||
karuṇā pīyate nityaṃ sarvasattvārthahetunā |
yogapānarato yogī nānyapānena majjanam || 26 ||
caryāpaṭalaḥ ṣaṣṭḥaḥ |