MS Jodhpur RORI 20060: Uttaratantra, 65

Published in by in .

  • [collection]
  • https://artandculture.rajasthan.gov.in/content/raj/art-and-culture/rajasthan-oriental-research-institute/en/contact-rori.html
  • Rajasthan Oriental Research Institute
  • Jodhpur, Indi
  • Known as: 20060.
  • Siglum: J

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Devanāgarī script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
History
Date of production Saṃvat 1595 (1538 CE).Śaka 1460 (1538 CE).
Place of origin

  • J
(From folio 263v5)
1938 ed. 6.65.1 athātas taṃtrayuktināmādhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 6.65.3 || śāstrê dvātriṃśat taṃtrayuktayô bhavaṃti |
ctad yathā | adhikaraṇam yogaḥ | pādārthô hêtvarthaḥ | uddêśô nirdeśaḥ upadêśô padêśaḥ | pradêśo pavacrgô vākyaśêṣô arthāpatti viparyayaḥ | prasaṃgaḥ | ekāṃtô naîkāṃtaḥ | pūrvapakṣo nirṇṇayô numata vidhānam anācgatāvêkṣaṇam atikrāṃtāvêkṣaṇaṃ saṃśayo vyākhyānaṃ svasaṃjñā nirvacanaṃ | nidarśana yogaḥ | samuccayô vikalpam ūhyam iti
1938 ed. 6.65.4 atrāha | āsāṃ yuktīnāṃ kiṃ prayojanam iti yadatrocyatê | vākyayôjanaṃ arthaprayojanaṃ ca
1938 ed. 6.65.5 ślôkāś cātra bhavaṃti |
aśuvyādiprayuktānāṃ vākyānāṃ pratiṣedhanaṃ |
svavākyasiddhir api ca | kriyate taṃtrayuktitaḥ |
1938 ed. 6.65.6 vyatāsoktās tu yê pūrthā nīlā ye nirmmalāḥ |
leśoktā yê kêcit syās teṣāṃ (From folio 264v14?) cāpi prasādhanaṃ |
1938 ed. 6.65.7 yathāṃbujavanasyārkaḥ pradīpo veśmano yathā |
prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ ||
1938 ed. 6.65.8 tatra yam artham adhikṛtyôcyatê tad adhikaraṇaṃ yathā dôṣaṃ rasaṃ
1938 ed. 6.65.9 vākyaṃ prayujyate sa Lyogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ padārthānām ekīkaraṇaṃ
tailaṃ pibêc cāmṛtavalli niṃba haṃsākayāvṛkṣakapippalībhiḥ |
siddhaṃ balābhyāṃ ca sadêvadāru hitāya nityaṃ galagaṃḍarôgê |
tailaṃ siddhaṃ pibed iti prathamaṃ vaktavye tṛtīye pāde siddhaṃ prayuktam etad dūrasthānām api padārthānām ekīkaraṇaṃ yôgaḥ |
1938 ed. 6.65.10 yo 'rtho 'bhihataḥ sūtre padê vā sa padārthaḥ padasya padayo padānāṃ vā yô 'rthaḥ pūrvāparasiddhô bhavati | sa gṛhītavyaḥ |
yathā vêdôtpattiṃ vyākhyāsyāmaḥ || ity uktê saṃdihyatê buddhiḥ katham asya vêdasyotpattir vakṣyati sāmavêdādayaś ca vêdāḥ tataḥ pūrvāparaś ca yogam upalabhya vêda vida ity êtayôr dhātvôt pratipattir bhavati | āyurvedotpattim ayaṃ vivakṣur ity eṣa padārthaḥ |