Printed edition: Ācārya 1938: Uttaratantra 31-end

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya| Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition| This SARIT edition omits the commentarial material from this edition| Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992| The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition|
  • Siglum: A1938

  • A1938

[uttaratantram]

ekatriṃśattamo 'dhyāyaḥ |

athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
aśvagandhā ca śṛṅgī ca sārivā sapunarnavā |
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ ||
tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca |
palaṅkaṣāyāṃ nalade tathā girikadambake ||
dhavāśvakarṇakakubhadhātakītindukīṣu ca |
kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate ||
kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ |
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam ||
sandhyayor ubhayoḥ kāryametaduddhūpanaṃ śiśoḥ |
varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā ||
satataṃ dhārayec cāpi kṛtaṃ vā pautrajīvikam |
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā ||
balirnivedyo gotīrthe revatyai prayatātmanā |
saṅgame ca bhiṣak snānaṃ kuryād dhātrīkumārayoḥ ||
nānāvastradharā devī citramālyānulepanā |
calatkuṇḍalinī śyāmā revatī te prasīdatu ||
upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ |
lambā karālā vinatā tathaiva bahuputrikā |
revatī śuṣkanāmā yā sā te devī prasīdatu ||

iti suśurtasaṃhitāyām uttaratantrāntargate kumāratantre revatīpratiṣedho nāma (pañcamo 'dhyāyaḥ, āditaḥ) ekatriṃśo 'dhyāyaḥ ||31 ||

dvātriṃśattamo 'dhyāyaḥ |

athātaḥ pūtanāratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kapotavaṅkāraluko varuṇaḥ pāribhadrakaḥ |
āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane ||
vacā vayaḥsthā golomī haritālaṃ manaḥśilā |
kuṣṭhaṃ sarjarasaś caiva tailārthe varga iṣyate ||
hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca |
kuṣṭhatālīśakhadiracandanasyandane tathā ||
devadāruvacāhiṅgukuṣṭhaṃ girikadambarakaḥ |
elā hareṇavaś cāpi yojyā uddhūpane sadā ||
gandhanākulikumbhīke majjāno badarasya ca |
karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha ||
kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca dhārayet |
matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā |
śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret ||
ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate |
pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ ||
malināmbarasaṃvītā malinā rūkṣamūrdhajā |
śūnyāgārāśritā devī dārakaṃ pātu pūtanā ||
durdarśanā sudurgandhā karālā meghakālikā |
bhinnagārāśrayā devī dārakaṃ pātu pūtanā ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre (ṣaṣṭho 'dhyāyaḥ, āditaḥ) dvātriṃśo 'dhyāyaḥ ||32 ||

trayastriṃśattamo 'dhyāyaḥ |

athāto 'ndhapūtanāprasiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
tiktakadrumapatrāṇāṃ kāryaḥ kvātho 'vasecane |
surā sauvīrakaṃ kuṣṭhaṃ haritālaṃ manaḥśilā ||
tathā sarjarasaś caiva tailārtham upadiśyate |
pippalyaḥ pippalīmūlaṃ vargo madhurako madhu ||
śālapārṇī bṛhatyau ca ghṛtārtham upadiśyate |
sarvagandhaiḥ pradehaś ca gātreṣv akṣṇoś ca śītalaiḥ ||
purīṣaṃ kaukkuṭaṃ keśāṃś carma sarpatvacaṃ tathā |
jīrṇāṃ ca bhikṣusaṃghāṭīṃ dhūmanāyopakalpayet ||
kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet |
māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe ||
nivedyam antaś ca gṛhe śiśo rakṣānimittataḥ |
śiśoś ca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ ||
karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī |
devī bālam imaṃ prītā saṃrakṣatv andhapūtanā ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre 'ndhapūtanāpratiṣedho nāma (saptamo 'dhyāyaḥ, āditaḥ) trayastriṃśo 'dhyāyaḥ ||33 ||

catustriṃśattamo 'dhyāyaḥ |

athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam |
nandīṃ bhallātakaṃ cāpi pariṣeke prayojayet ||
bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca |
kuṣṭhaṃ ca sarvagandhāṃś ca tailārthamavacārayet ||
rohiṇīsarjakhadirapalāśakakubhatvacaḥ |
niṣkvāthya tasminniṣkvāthe sakṣīraṃ vipacedghṛtam ||
gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ |
nimbapatrāṇi madhukaṃ dhūpanārthaṃ prayojayet ||
dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā |
nadyāṃ mudgakṛtaiś cānnais tarpayec chītapūtanām ||
devyai deyaś copahāro vāruṇī rudhiraṃ tathā |
jalāśayānte bālasya snapanaṃ copadiśyate ||
mudgaudanāśanā devī surāśoṇitapāyinī |
jalāśayālayā devī pātu tvāṃ śītapūtanā ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre śītapūtanāpratiṣedho nāma (aṣṭamo 'dhyāyaḥ, āditaḥ) catustriṃśo 'dhyāyaḥ ||34 ||

pañcatriṃśattamo 'dhyāyaḥ |

athāto mukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kapitthabilvatarkārīvāṃśīgandharvahastakāḥ |
kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane ||
svarasairbhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ |
tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ ||
madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā |
madhure pañcamūle ca kanīyasi ghṛtaṃ pacet ||
vacā sarjarasaḥ kuṣṭhaṃ sarpiś coddhūpanaṃ hitam |
dhārayed api jihvāś ca cāṣacīrallisarpajāḥ ||
varṇakaṃ cūrṇakaṃ mālyam añjanaṃ pāradaṃ tathā |
manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā ||
pāyasaṃ sapuroḍāśaṃ balyartham upasaṃharet |
mantrapūtābhir adbhiś ca tatraiva snapanaṃ hitam ||
alaṅkṛtā rūpavatī subhagā kāmarūpiṇī |
goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre mukhamaṇḍikāpratiṣedho nāma (navamo 'dhyāyaḥ, āditaḥ) pañcatriṃśattamo 'dhyāyaḥ ||35 ||

ṣaṭtriṃśattamo 'dhyāyaḥ |

athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane |
surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate ||
priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ |
pacettailaṃ sagomūtrairdadhimastvamlakāñjikaiḥ ||
pañcamūladvayakvāthe kṣīre madhurakeṣu ca |
pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi vā ||
vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet |
utsādanaṃ hitaṃ cātra skandāpasmāranāśanam ||
siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha |
bhallātakājamodāś ca hitamuddhūpanaṃ śiśoḥ ||
markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe |
dhūpaḥ supte jane kāryo bālasya hitamicchatā ||
tilataṇḍulakaṃ mālyaṃ bhakṣyāṃś ca vividhānapi |
kumārapitṛmeṣāya vṛkṣamūle nivedayet ||
adhastād vaṭavṛkṣasya snapanaṃ copadiśyate |
baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet ||
ajānanaś calākṣibhrūḥ kāmarūpī mahāyaśāḥ |
bālaṃ bālapitā devo naigameṣo 'bhir akṣatu ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre naigameṣapratiṣedho nāma (daśamo 'dhyāyaḥ, āditaḥ) ṣaṭtriṃśo 'dhyāyaḥ ||36 ||

saptatriṃśattamo 'dhyāyaḥ |

athāto grahotpattim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
navaskandādayaḥ proktā bālānāṃ ya ime grahāḥ |
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ ||
ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ |
sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā ||
strīvigrahā grahā ye tu nānārūpā mayeritāḥ |
gaṅgomākṛttikānāṃ te bhāgā rājasatāmasāḥ ||
naigameṣas tu pārvatyā sṛṣṭo meṣānano grahaḥ |
kumāradhārī devasya guhasyātmasamaḥ sakhā ||
skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ |
sa ca skandasakhā nāma viśākha iti cocyate ||
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā |
bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ ||
bālalīlādharo yo 'yaṃ devo rudrāgnisṃbhavaḥ |
mithyācāreṣu bhagavān svayaṃ naiṣa pravartate ||
kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ |
gṛhṇātītyalpavijñānā bruvate dehacintakāḥ ||
tato bhagavati skande surasenāpatau kṛte |
upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham ||
ūcuḥ prāñjalayaś cainaṃ vṛttiṃ naḥ saṃvidhatsva vai |
teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat ||
tato grahāṃstānuvāca bhagavān bhaganetrahṛt |
tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat ||
parasparopakāreṇa vartate dhāryate 'pi ca |
devā manuṣyān prīṇanti tairyagyonīṃs tathaiva ca ||
vartamānairyathākālaṃ śītavarṣoṣṇamārutaiḥ |
ijyāñjalinamaskārajapahomavratādibhiḥ ||
narāḥ samyak prayuktaiś ca prīṇanti tridiveśvarān |
bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiñcin na vidyate ||
tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati |
kuleṣu yeṣu nejyante devāḥ pitara eva ca ||
brāhmaṇāḥ sādhavaś caiva guravo 'tithayas tathā |
nivṛttācāraśauceṣu parapākopajīviṣu ||
utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu |
gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ ||
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati |
evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpy ataḥ ||
grahopasṛṣṭā bālās tu duś cikitsyatamā matāḥ |
vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam ||
skandagraho 'tyugratamaḥ sarveṣv eva yataḥ smṛtaḥ |
anyo vā sarvarūpas tu na sādhyo graha ucyate ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre grahotpattyadhyāyo nāma (ekādaśo 'dhyāyaḥ, āditaḥ) saptatriṃśattamo 'dhyāyaḥ ||37 ||

aṣṭatriṃśattamo 'dhyāyaḥ |

athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pravṛddhaliṅgaṃ puruṣaṃ yātyartham upasevate |
rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati ||
sa duṣṭo yonim āsādya yonirogāya kalpate |
trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu ||
viṃśatir vyāpado yoner nirdiṣṭā rogasaṃgrahe |
mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca ||
jāyante bījadoṣāc ca
daivāc ca śṛṇu tāḥ pṛthak |
udāvartā tathā vandhyā viplutā ca pariplutā ||
vātalā ceti vātotthāḥ pittotthā rudhirakṣarā |
vāminī snāṃsinī cāpi putraghnī pittalā ca yā ||
atyānandā ca yā yoniḥ karṇinī caraṇādvayam |
śleṣmalā ca kaphāj jñeyā ṣaṇḍākhyā phalinī tathā ||
mahatī sūcivaktrā ca sarvajeti tridoṣajā |
saphenilam udāvartā rajaḥ kṛcchreṇa muñcati ||
vandhyāṃ naṣṭārtavāṃ vidyād viplutāṃ nityavedanām |
pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam ||
vātalā karkaśā stabdhā śūlanistodapīḍitā |
catasṛṣv api cādyāsu bhavanty anilavedanāḥ ||
sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā |
savātam udgired bījaṃ vāminī rajasā yutam ||
prasraṃsinī syandate tu kṣobhitā duḥprasūś ca yā |
sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt ||
atyarthaṃ pittalā yonir dāhapākajvarānvitā |
catasṛṣv api cādyāsu pittaliṅgocchrayo bhavet ||
atyānandā na santoṣaṃ grāmyadharmeṇa gacchati |
karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate ||
maithune 'caraṇā pūrvaṃ puruṣād atiricyate |
bahuśaś cāticaraṇād anyā bījaṃ na vindati ||
śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā |
catasṛṣv api cādy āsu śleṣmaliṅgocchritir bhavet ||
anārtavastanā ṣaṇḍī kharasparśā ca maithune |
atikāyagṛhītāyās taruṇyāḥ phalinī bhavet ||
vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā |
sarvaliṅgasamutthānā sarvadoṣaprakopajā ||
catasṛṣv api cādyāsu sarvaliṅgocchritir bhavet |
pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ ||
pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate |
dadyād uttarabastīṃś ca viśeṣeṇa yathoditān ||
karkaśāṃ śītalāṃ stabdhām alpasparśāṃ ca maithune |
kumbhīsvedair upacaret sānūpaudakasaṃyutaiḥ ||
madhurauṣadhasaṃyuktān veśavārāṃś ca yoniṣu |
nikṣiped dhārayec cāpi picutailam atandritaḥ ||
dhāvanāni ca pathyāni kurvītāpūraṇāni ca |
oṣacoṣānvitāsūktaṃ kuryāc chītaṃ vidhiṃ bhiṣak ||
durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ |
pūrayed rājavṛkṣādikaṣāyaiś cāpi dhāvanam ||
yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ |
sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitam iṣyate ||
bṛhatīphalakalkasya dviharidrāyutasya ca |
kaṇḍūmatīm alpasparśāṃ pūrayed dhūpayet tathā ||
vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām |
prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet ||
pidhāya veśavāreṇa tato bandhaṃ samācaret |
pratidoṣaṃ vidadhyāc ca surāriṣṭāsavān bhiṣak ||
prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam |
kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca ||
śukrārtavādayo doṣāḥ stanarogāś ca kīrtitāḥ |
klaibyasthānāni mūḍhasya garbhasya vidhir eva ca ||
garbhiṇī prati rogeṣu cikitsā cāpy udāhṛtā |
sarvathā tāṃ prayuñjīta yonivyāpatsu buddhimān |
apaprajātā rogāṃś ca cikitsed uttarād bhiṣak ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre yonivyāpatpratiṣedho nāma (dvādaśo 'dhyāyaḥ, ādito ')aṣṭatriṃśattamo 'dhyāyaḥ ||38 ||
uttaratantre dvitīyaṃ kaumāratantraṃ samāptam ||2 ||

ekonacatvāriṃśattamo 'dhyāyaḥ |

athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yenāmṛtam apāṃ madhyād uddhṛtaṃ pūrvajanmani |
yato 'maratvaṃ saṃprāptās tridaśās tridiveśvarāt ||
śiṣyās taṃ devam āsīnaṃ papracchuḥ suśrutādayaḥ |
vraṇasyopadravāḥ proktā vraṇinām apy ataḥ param ||
samāsād vyāsataś caiva brūhi no bhiṣajāṃ vara |
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati ||
upadravās tu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ |
prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt ||
tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān |
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā ||
teṣāṃ tad vacanaṃ śrutvā prābravīd bhiṣajāṃ varaḥ |
jvaram ādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ ||
rudrakopāgnisaṃbhūtaḥ sarvabhūtapratāpanaḥ |
tais tair nāmabhir anyeṣāṃ sattvānāṃ parikīrtyate ||
janmādau nidhane caiva prāyo viśati dehinam |
ataḥ sarvavikārāṇām ayaṃ rājā prakīrtitaḥ ||
ṛte devamanuṣyebhyo nānyo viṣahate tu tam |
karmaṇā labhate yasmād devatvaṃ mānusād api ||
punaś caiva cyutaḥ svargān mānuṣyam anuvartate |
tasmāt te devabhāvena sahante mānuṣā jvaram ||
śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ |
svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇaṃ tathā ||
vikārā yugapad yasmin jvaraḥ sa parikīrtitaḥ |
doṣaiḥ pṛthak samastaiś ca dvandvair āgantur eva ca ||
anekakāraṇotpannaḥ smṛtas tv aṣṭavidho jvaraḥ |
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ ||
vyāpya deham aśeṣeṇa jvaram āpādayanti hi |
duṣṭāḥ svahetubhir doṣāḥ prāpyām āśayam ūṣmaṇā ||
sahitā rasam āgatya rasasvedapravāhiṇām |
srotasāṃ mārgam āvṛtya mandīkṛtya hutāśanam ||
nirasya bahir ūṣmāṇaṃ paktisthānāc ca kevalam |
śarīraṃ samabhivyāpya svakāleṣu jvarāgamam ||
janayaty atha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu |
mithyāti yuktair api ca snehādyaiḥ karmabhir nṛṇām ||
vividhād abhighātāc ca rogotthānāt prapākataḥ |
śramāt kṣayād ajīrṇāc ca viṣāt sātmyartuparyayāt ||
oṣadhīpuṣpagandhāc ca śokān nakṣatrapīḍayā |
abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā ||
strīṇām apaprajātānāṃ prajātānāṃ tathāhitaiḥ |
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate ||
tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ |
vikṣipyamāṇo 'ntaragnir bhavaty āśu bahiś caraḥ ||
ruṇaddhi cāpy apāṃ dhātuṃ yasmāt tasmāj jvarāturaḥ |
bhavaty atyuṣṇagātraś ca jvaritastena cocyate ||
śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ |
icchādveṣau muhuś cāpi śītavātātapādiṣu ||
jṛmbhāṅgamardo gurutā romaharṣo 'rucis tamaḥ |
apraharṣaś ca śītaṃ ca bhavaty utpatsyati jvare ||
sāmānyato viśeṣāt tu jṛmbhātyarthaṃ samīraṇāt |
pittānnayanayor dāhaḥ kaphānnannābhinandanam ||
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje |
dvayor dvayos tu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ ||
vepathur viṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam |
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyam eva ca ||
śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā |
jṛmbhādhmānṃa tathā śūlaṃ bhavaty anilaje jvare ||
vegastīkṣṇo 'tisāraś ca nidrālpatvaṃ tathā vamiḥ |
kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaś ca jāyate ||
pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā |
pītaviṇmūtranetratvaṃ paittike bhrama eva ca ||
gauravaṃ śītamutkleśo romaharṣo 'tinidratā |
srotorodho rugalpatvaṃ praseko madhurāsyatā ||
nātyuṣṇagātratā chardiraṅgasādo 'vipākatā |
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇoś ca śuklatā ||
nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ |
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā ||
paktiś cireṇa doṣāṇāmunmādaḥ śyāvadantatā |
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ ||
nirbhugne kaluṣe netre karṇau śabdaruganvitau |
pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ ||
svedamūtrapurīṣāṇām alpaśaḥ sucirāt srutiḥ |
sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu ||
nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ |
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ ||
sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ |
śvasannipatitaḥ śete pralāpopadravāyutaḥ ||
tam abhinyāsam ity āhur hataujasam athāpare |
sannipātajvaraṃ kṛcchram asādhyam apare viduḥ ||
nidropetam abhinyāsaṃ kṣīṇamenaṃ hataujasam |
saṃnyastagātraṃ saṃnyāsaṃ vidyāt sarvātmake jvare ||
ojo visraṃsate yasya pittānilasamucchrayāt |
sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ ||
api jāgrat svapan jantustandrāluś ca pralāpavān |
saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ ||
ojonirodhajaṃ tasya jānīyāt kuśalo bhis ak |
saptame vidase prāpte daśame dvādaśe 'pi vā ||
punar dhorataro bhūtvā praśamaṃ yāti hanti vā |
dvidoṣocchrāyaliṅgās tu dvandvajās trividhāḥ smṛtāḥ ||
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā |
kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucis tathā ||
parvbhedaś ca jṛmbhā ca vātapittajvarākṛtiḥ |
staimityaṃ parvaṇaṃ bhedo nidrā gauravam eva ca ||
śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam |
santāpo madhyavegaś ca vātaśleṣmajvarākṛtiḥ ||
liptātiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā |
muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ ||
( |
jṛmbhādhmānamadotkampaparvabhedaparikṣayāḥ |
tṛṭpralāpābhitāpāḥ syurjvare mārutapaittike ||
śūlakāsakakotkleśaśītavepathupīnasāḥ |
gauravāruciviṣṭambhā vātaśleṣmasamudbhave ||
śītadāhārucistambhasvedamohamadabhramāḥ |
kāsāṅgasādahṛllāsā bhavanti kaphapaittike ||)
kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām |
doṣaḥ svalpo 'pi saṃvṛddho dehinām anileritaḥ ||
satatānyed yuṣkatryākhyacāturthān sapralepakān |
kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi ||
ahorātrādahorātrāt sthānāt sthānaṃ prapadyate |
tataś cāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām ||
tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ |
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt ||
kaphasthāneṣu vā doṣastiṣṭan dvitricaturṣu vā |
viparyayākhyān kurute viṣamān kṛcchrasādhanān ||
paro hetuḥ svabhāvo vā viṣame kaiś cidīritaḥ |
āgantuś canubandho hi prāyaśo viṣamajvare ||
vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca |
aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti ||
pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ |
mūrcchānubandhā viṣam ajvarā ye prāyeṇa te dvandvasamutthitās tu ||
tvaksthau śleṣmānilau śītamādau janayato jvare |
tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca ||
karoty ādau tathā pittaṃ tvaksthaṃ dāham atīva ca |
praśānte kurutas tasmiṃś chītam ante ca tāv api ||
dvāv etau dāhaśītādī jvarau saṃsargajau smṛtau |
dāhapūrvas tayoḥ kaṣṭaḥ kṛcchrasādhyaś ca sa smṛtaḥ ||
prasaktaś cābhighātotthaś cetanāprabhavas tu yaḥ |
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā ||
prasahya viṣamo 'bhyeti mānavaṃ bahudhā jvaraḥ |
sa cāpi viṣamo dehaṃ na kadācidvimuñcati ||
glānigauravakārśyebhyaḥ sa yasmān na pramucyate |
vege tu samatikrānte gato 'yam iti lakṣyate ||
dhātvantarastho līnatvān na saukṣmyādupalabhyate |
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ ||
doṣo 'lpo 'hitasaṃbhūto jvarotsṛṣṭasya vā punaḥ |
dhātum anyatamaṃ prāpya karoti viṣamajvaram ||
satataṃ rasaraktasthaḥ so 'nyed yuḥ piśitāśritaḥ |
medogatas tṛtīye 'hni tv asthimajjagataḥ punaḥ ||
kuryāc cāturthakaṃ ghoram antakaṃ rogasaṃkaram |
kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram ||
saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā |
santatyā yo 'visargī syāt santataḥ sa nigadyate ||
ahorātre satatako dvau kālāvanuvartate |
anyed yuṣkastvahorātrādekakālaṃ pravartate ||
tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ |
vātenodīryamāṇāś ca hrīyamāṇāś ca sarvataḥ |
ekadvidoṣā martyānāṃ tasminnevodite 'hani ||
velāṃ tām eva kurvanti jvaravege muhurmuhuḥ |
(vātenoddhūyamānas tu yathā pūryeta sāgaraḥ ||
vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān |
yathā vegāgame velāṃ chādayitvā mahodadheḥ ||
vegahānau tad evāmbhas tatraivāntar nilīyate |
doṣavegodaye tadvad udīryeta jvaro 'sya vai ||
vegahānau praśāmyeta yathāmbhaḥ sāgare tathā |
vividhenābhighātena jvaro yaḥ saṃpravartate ||
yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram |
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ ||
abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ |
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ ||
kāmaje cittavibhraṃśas tandrālasyam arocakaḥ |
hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati ||
bhayāt pralāpaḥ śokāc ca bhavet kopāc ca vepathuḥ |
abhicārābhiśāpābhyāṃ mohas tṛṣṇā ca jāyate ||
bhūtābhiṣaṅgādudvegahāsyakampanarodanam |
śramakṣayābhighātebhyo dehināṃ kupito 'nilaḥ ||
pūrayitvākhilaṃ dehaṃ jvaram āpādayed bhṛśam |
rogāṇāṃ tu samutthānād vidāhāgantutas tathā ||
jvaro 'paraḥ saṃbhavati tais tair anyaiś ca hetubhiḥ |
doṣāṇāṃ sa tu liṅgāni kadācin nātivartate ||
gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau |
rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate ||
raktaniṣṭhīvanaṃ dāhaḥ svedaś chardanavibhramau |
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām ||
piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā |
ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare ||
bhṛśaṃ svedastṛṣā mūrcchā pralāpaś chardireva ca |
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā ||
bhedo 'sthnāṃ kuñcanaṃ(kuñcajanaṃ) śvāso virekaś chardireva ca |
vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare ||
tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamis tathā |
antardāho mahāśvāso marmacchedaś ca majjage |
maraṇaṃ prāpruyāt tatra śukrasthānagate jvare ||
śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ |
dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam ||
kṛtakṛtyo vrajec chāntiṃ dehaṃ hatvā tathā jvaraḥ |
vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā ||
tathā teṣāṃ bhiṣag brūyād rasādiṣv api buddhimān |
samastaiḥ sannipātena dhātustham api nirdiśet ||
dvandvajaṃ dvandvajair eva doṣaiś cāpi vadet kṛtam |
gambhīras tu jvaro jñeyo hy antardāhena tṛṣṇayā ||
ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca |
hataprabhendriyaṃ kṣīṇam arocakanipīḍitam ||
gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet |
hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ ||
jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ |
kālo hyeṣa yamaś caiva niyatirmṛtyureva ca ||
tasmin vyapagate dehājjanmeha punar ucyate |
iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate ||
jvarasya pūrvarūpeṣu vartamāneṣu buddhimān |
pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham ||
vidhir mārutajeṣv eṣa paittikeṣu virecanam |
mṛdu pracchardanaṃ tadvat kaphajeṣu vidhīyate ||
sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet |
asnehanīyo 'śodhyaś ca saṃyojyo laṅghanādinā ||
rūpaprāgrūpayor vidyān nānātvaṃ vahnidhūmavat |
pravyaktarūpeṣu hitam ekāntenāpatarpaṇam ||
āmāśayasthe doṣe tu sotkleśe vamanaṃ param |
ānaddhaḥ stimitair doṣair yāvantaṃ kālam āturaḥ ||
kuryād anaśanaṃ tāvat tataḥ saṃargam ācaret |
na laṅghayen mārutaje kṣayaje mānase tathā ||
alaṅghyāś cāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ |
anavasthitadoṣāgner laṅghanaṃ doṣapācanam ||
jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam |
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum ||
prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam |
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ ||
upadravāś ca śvāsādyāḥ saṃbhavanty atilaṅghanāt |
dīpanaṃ kaphavicchedi pittavātānulomanam ||
kaphavātajvarārtebhyo hitam uṣṇāmbutṛṭchidam |
taddhi mārdavakṛddoṣasrotasāṃ śītam anyathā ||
sevyamānena toyena jvaraḥ śītena vardhate |
pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam ||
gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ |
dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā ||
annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā |
bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare ||
laṅghanāmbuyavāgūbhir yadā doṣo na pacyate |
tadā taṃ mukhavairasyatṣṇārocakanāśanaiḥ ||
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret |
pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare ||
sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam |
pippalyādikaṣāyaṃ tu kaphaje paripācanam ||
dvandvajeṣu tu saṃsṛṣṭaṃ dadyād atha vivarjayet |
pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ ||
(tīkṣṇe jvare gurau dehe vibaddheṣu maleṣu ca |
sāmadoṣaṃ vijānīyājjvaraṃ pakvamato 'yathā ||) mṛdau jvare laghau dehe pracaleṣu maleṣu ca |
pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham ||
doṣaprakṛtivaikṛtyād ekeṣāṃ pakvalakṣaṇam |
hṛdayodveṣṭanaṃ tandrā lālāsrutir arocakaḥ ||
doṣāpravṛttir ālasyaṃ vibandho bahumūtratā |
gurūdaratvamasvedo na paktiḥ śakṛto 'ratiḥ ||
svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam |
mukhasyāśuddhir aglāniḥ prasaṅgī balavāñ jvaraḥ ||
liṅgair ebhir vijānīyāj jvaram āmaṃ vicakṣaṇaḥ |
saptarātrāt paraṃ kecin manyante deyam auṣadham ||
daśarātrāt paraṃ kecid dātavyam iti niścitāḥ |
paittike vā jvare deyam alpakālasamutthite ||
acirajvaritasyāpi deyaṃ syād doṣapākataḥ |
bheṣajaṃ hy āmadoṣasya bhūyo jvalayati jvaram ||
śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram |
cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā ||
atipravartamānaṃ ca sādhayed atisāravat |
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ ||
acirajvaritasyāpi tadā dadyād virecanam |
pakvo hy anirhṛto doṣo dehe tiṣṭhan mahātyayam ||
viṣamaṃ vā jvaraṃ kuryād balavyāpadam eva ca |
tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ ||
prakkarma vamanaṃ cāsya kāryam āsthāpanaṃ tathā |
virecanaṃ tathā kuryāc chirasaś ca virecanam ||
kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare |
pittaprāye virekas tu kāryaḥ praśithilāśaye ||
saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam |
kaṭīpṛṣṭhagrahārtasya dīptāgner anuvāsanam ||
śirogauravaśūlaghnamindriyapratibodhanam |
kaphābhipanne śirasi kāryaṃ mūrdhavirecanam ||
durbalasya samādhmātamudaraṃ sarujaṃ dihet |
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ ||
amlapiṣṭaiḥ sukhoṣṇaiś ca pavane tūrdhvam āgate |
ruddhamūtrapurīṣāya gude vartiṃ nidhāpayet ||
pippālīpippalīmūlayavānīcavyasādhitām |
pāyayeta yavāgūṃ vā mārutādyanulominīm ||
śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati |
saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet ||
kṛśaṃ caivālpadoṣaṃ ca śamanīyair upācaret |
upavāsairbalasthaṃ tu jvare santarpaṇotthite ||
klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram |
tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam ||
sakṣaudramambhasā paś cājjīrṇe yūṣarasaudanam |
upavāsaśramakṛte kṣīṇaṃ(kṣīṇe) vātādhike jvare ||
dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam |
mudgayūṣaudanaś cāpi hitaḥ kaphasamutthite ||
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ |
dāḍimāmalamudgānāṃ yūṣaś cānilapaittike ||
hrasvamūlakayūṣas tu vātaśleṣmādhike hitaḥ |
paṭolanimbayūṣas tu pathyaḥ pittakaphātmake ||
dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam |
sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca ||
kaphapittaparītasya grīṣme 'sṛkpittinas tathā |
madyanity asya na hitā yavāgūstamupācaret ||
yūṣairamlairanamlair vā jāṅgalaiś ca rasairhitaiḥ |
madyaṃ purāṇaṃ mandāgneryavānnopahitaṃ hitam ||
savyoṣaṃ vitarettakraṃ kaphārocakapīḍite |
kṛśo 'lpadoṣo dīnaś ca naro jīrṇajvarārditaḥ ||
vibaddhaḥ sṛṣṭadoṣaś ca rūkṣaḥ pittānilajvarī |
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet ||
tad eva taruṇe pītaṃ viṣavaddhanti mānavam |
sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam ||
vegāpāye 'nyathā taddhi jvaravegābhivardhanam |
jvarito hitam aśnīyād yady apy asyārucir bhavet ||
annakāle hy abhuñjānaḥ kṣīyate mriyate 'thavā |
sa kṣīṇaḥ kṛcchratāṃ yāti yāty asādhyatvam eva ca ||
tasmād rakṣed balaṃ puṃsāṃ bale sati hi jīvitam |
gurvabhiṣyandyakāle ca jvarī nādyāt kathañ cana ||
na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā |
saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam ||
jvaraṃ saṃbhojanaiḥ pathyairlaghubhiḥ samupācaret |
mudgānmasūrāṃś caṇakān kulatthān samakuṣṭhakān ||
āhārakāle yūṣārthaṃ jvaritāya pradāpayet |
paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam ||
karkāṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakam |
patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet ||
lāvān kapiñjalāneṇān pṛṣatāñ charabhāñ chaśān |
kālapucchān kuraṅgāṃś ca tathaiva mṛgamātṛkān ||
māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet |
sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃs(tittirīṃ)tathā ||
gurūṣṇatvān na śaṃsanti jvare keciccikitsakāḥ |
jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ ||
tadaite 'pi hi śasyante mātrākālopapāditāḥ |
pariṣekān pradehāṃś ca snehān saṃśodhanāni ca ||
(snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ) |
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca ||
sāravanti ca bhojyāni varjayettaruṇajvarī |
tathaiva navadhānyādiṃ varjayec ca samāsataḥ ||
anavasthitadoṣāgnerebhiḥ sandhukṣito jvaraḥ |
gambhīratīkṣṇavegatvaṃ yātyamādhyatvam eva ca ||
śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ |
na seveta jvarotsṛṣṭo yāvan na balavān bhavet ||
muktasyāpi jvareṇāśu durbalasyāhitairjvaraḥ |
pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ ||
tasmāt kāryaḥ parīhāro jvaramuktairviriktavat |
yāvan na prakṛtisthaḥ syāddoṣataḥ prāṇatas tathā ||
jvare pramoho bhavati svalpair apy avaceṣṭitaiḥ |
niṣaṇṇaṃ bhojayet tasmān mūtroccārau ca kārayet ||
arocake gātrasāde vaivarṇye 'ṅgamalādiṣu |
śāntajvaro 'pi śodhyaḥ syād anubandhabhayān naraḥ ||
na jātu snāpayet prājñaḥ sahasā jvarakarśitam |
tena saṃdūṣito hy asya punar eva bhavej jvaraḥ ||
cikitsec ca jvarān sarvān nimittānāṃ viparyayaiḥ |
śramakṣayābhighātotthe mūlavyādhim upācaret ||
strīṇām apaprajātānāṃ stanyāvataraṇe ca yaḥ |
tatra saṃśamanaṃ kuryād yathādoṣaṃ vidhānavit ||
ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me |
sarvajvareṣu deyāni yāni vaidyena jānatā ||
pippalīsārivādrākṣāśatapuṣoāhareṇubhiḥ |
kṛtaḥ kaṣāyaḥ saguḍo hanyāc chvasanajaṃ jvaram ||
śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu |
balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam ||
śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham |
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ ||
kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet |
kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike ||
drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ |
niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare ||
guḍūcyāḥ svaraso grāhyaḥ śatāvaryāś ca tatsamaḥ |
nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram ||
ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet |
śrīparṇīcandanośīraparūṣakamadhūkajaḥ ||
śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram |
pītaṃ pittajvaraṃ hanyātsārivādyaṃ saśarkaram ||
sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam |
śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam ||
guḍūcīpadmarodhrāṇāṃ sārivotpalayos tathā |
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ ||
drākṣāragvadhayoś cāpi kāśmaryasyāthavā punaḥ |
svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ ||
suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca |
śītaṃ madhuyutaṃ toyamākaṇṭhādvā pipāsitam ||
vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati |
kṣīraiḥ kṣīrikaṣāyaiś ca suśītaiś candanāyutaiḥ ||
antardāhe vidhātavyamebhiś cānyaiś ca śītalaiḥ |
padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam ||
yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kaśmarīphalam |
nidadhyādapsu cāloḍya niśāparyuṣitaṃ tataḥ ||
kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ |
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet ||
keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam |
śarkarādāḍimābhyāṃ vā drākṣākharjūrayos tathā ||
vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam |
saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca ||
kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare |
kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī ||
kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram |
haridrāṃ ciatrakaṃ nimbamuśīrātiviṣe vacām ||
kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam |
piben maricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare ||
sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ |
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram ||
mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī |
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ ||
rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ |
kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ ||
nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca |
vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam ||
niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam |
dātavyaṃ(apātavyaṃ) śvāsakāsaghnaṃ śleṣmotseke galagrahe ||
hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje |
balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca ||
kvātho madhuyutaḥ pīto hanti pittakaphajvaram |
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ ||
kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram |
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ ||
kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje |
saśarkarāmakṣamātrāṃ kaṭukāmuṣṇavāriṇā ||
pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam |
kirātatiktamamṛtāṃ drākṣāmāmalakaṃ śaṭīm ||
niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet |
rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha ||
kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet |
sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet ||
yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret |
vṛś cīvabilvavarṣābhvaḥ payaś codakam eva ca ||
pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham |
udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam ||
tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham |
nalavetasayor mūle mūrvāyāṃ devadāruṇi ||
kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham |
haridrā bhadramustaṃ ca triphalā kaṭurohiṇī ||
picumandaḥ paṭolī ca devadāru nidigdhikā |
eṣāṃ kaṣāyaḥ pītas tu sannipātajvaraṃ jayet ||
avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam |
traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje ||
anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm |
sukhāmbunā prāgudayātpāyayetākṣasaṃmitam ||
eṣa sarvajvarān hanti dīpayatyāśu cānalam |
dravyāṇi dīpanīyāni tathā vairecanāni ca ||
ekaśo vā dviśo vāpi jvaraghnāni prayojayet |
sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram ||
śāntiṃ nayettrivṛc cāpi sakṣaudrā prabalaṃ jvaram |
jvare tu viṣame kāryamūrdhvaṃ cādhaś ca śodhanam ||
ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram |
guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ ||
guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam |
prātaḥ prātaḥ sasarpiṣkaṃ rasonam upayojayet ||
tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ |
madhukasya paṭolasya rohiṇyā mustakasya ca ||
harītakyāś ca sarvo 'yaṃ trividho yoga iṣyate |
sarpiḥkṣīrasitākṣaudramāgadhīrvā yathābalam ||
daśamūlīkaṣāyeṇa māgadhīrvā prayojayet |
pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ ||
tāmracūḍasya māṃsena pibedvā madyam uttamam |
kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet ||
tilvakāvāpametad dhi viṣamajvaranāśanam |
pippalyativiṣādrākṣārārivābilvacandanaiḥ ||
kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ |
trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ ||
pakvametairghṛtaṃ pītaṃ vijity a visamāgnitām |
jīrṇajvaraśiraḥśūlagulmodarahalīmakān ||
kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati |
guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ ||
kvathitairvidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ |
drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ ||
pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet |
kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ ||
balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ |
pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam ||
śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ |
kṣīradviguṇasaṃyuktaṃ jīrṇajvaramapohati ||
śiraḥpārśvarujākāsakṣayapraśamanaṃ param |
paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ ||
kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ |
dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ ||
dhātrībhṛṅgarajobhīrukākamācīrasairghṛtam |
siddhamāśvapacīkuṣṭhajvaraśukrārjunavraṇān ||
hanyānnayanavadanaśravaṇaghrāṇajān gadān |
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ ||
priyaṅgvelailavālūkacandanāmaradārubhiḥ |
barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ ||
hareṇukātrivṛddantīvacātālīśakesaraiḥ |
dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha ||
jīrṇajvaraśvāsakāsagulmonmādagarāpaham |
etatkalyāṇakaṃ nāma sarpirmāṅgalyam uttamam ||
alakṣmīgraharakṣognimāndyāpasmārapāpanut |
śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param ||
madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam |
etair eva tathā dravyaiḥ sarvagandhaiś ca sādhitam ||
kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam |
tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ ||
sumanaś campakāśokaśirīṣakusumairvṛtam |
tathā naladapadmānāṃ keśarairdāḍimasya ca ||
tithau praśaste nakṣatre sādhakasyāturasya ca |
kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam ||
dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam ||
darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam |
adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ ||
asyābhyāsād ghṛtasyeha jīvedvarṣaśatatrayam |
gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ ||
samabhāgāni pācyāni kalkāṃś caitān samāvapet |
triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām ||
viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca |
pañcagavyam idaṃ pānād viṣamajvaranāśanam ||
pañcagavyam ṛte garbhāt pācyam anyad vṛṣeṇa ca |
balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu ||
jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam |
etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet |
pañcājaṃ pañcamahiṣaṃ caturuṣṭram athāpi ca ||
triphalośīraśampākakaṭukātiviṣāghanaiḥ |
śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ ||
citrakatrivṛtakavacāviśālāpaṭolāriṣṭavālakaiḥ |
kirātatiktakavacāviśālāpadmakotpalaiḥ ||
sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ |
durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ ||
rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā |
dhātrīphalarasaiḥ samyag dviguṇaiḥ sādhitaṃ haviḥ ||
parisarpajvaraśvāsagulmakuṣṭhanivāraṇam |
pāṇḍuplīhāgnisādibhya etad eva paraṃ hitam ||
paṭolakaṭukādārvīnimbavāsāphalatrikam |
durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ ||
prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe |
tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet ||
kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ |
sapippalīkais tatsiddhaṃ cakṣuṣyaṃ śuklayor hitam ||
ghrāṇakarṇākṣivadanavartmarogavraṇāpaham |
raktkapittakaphasvedakledapūyopaśoṣaṇam ||
kāmalājvaravīsarpagaṇḍamālāharaṃ param |
śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī ||
pañcasāram idaṃpeyaṃ mathitaṃ viṣamajvare |
kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate ||
lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ |
ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt ||
kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ |
śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ ||
kaṭukāparpaṭośīravacātejovatīghanaiḥ |
sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham ||
nirviṣairbhujagairnāgairvinītaiḥ kṛtataskaraiḥ |
trāsayed āgame cainaṃ tadaharbhojayen na ca ||
atyabhiṣyandigurubhir vāmayed vā punaḥ punaḥ |
madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam ||
purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam |
nirūhayed vā matimān susvinnaṃ tadaharnaram ||
ajāvyoś carmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā |
nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet ||
baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam |
pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam ||
udaroktāni sarpīṣi yānyuktāni purā mayā |
kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet ||
bhūtavidyāsamuddiṣṭairbandhāveśanapūjanaiḥ |
jayed bhūtābhiṣaṅgotthaṃ vijñānādyaiś ca mānasam ||
śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam |
abhiśāpābhicārotthau jvarau homādinā jayet ||
dānasvastyayanātithyair utpātagrahapīḍitam |
abhighātajvare kuryāt kriyāmuṣṇavivarjitām ||
kaṣāyamadhurāṃ snigdhāṃ yathādoṣam athāpi vā |
auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ ||
jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā |
nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā ||
yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam |
saṃpūjayed vijān gāś ca devamīśānamambikām ||
kaphavātotthayoś cāpi jvarayoḥ śītapīḍitam |
dihyāduṣṇena vargeṇa paraś coṣṇo vidhirhitaḥ ||
siñcet koṣṇairāranālaśuktagomūtramastubhiḥ |
dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ ||
kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate |
pānamāragvadhādeś ca kvathitasya viśeṣataḥ ||
avagāhaḥ sukhoṣṇaś ca vātaghnakvāthayojitaḥ |
jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam ||
praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam |
śāyayet kṣāmadehaṃ ca kālaguruvibhūṣitam ||
stanāḍhyā rūpasaṃpannāḥ kuśalā navayauvanāḥ |
bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ ||
śaracchaśāṅkavadanā nīlotpalavilocanāḥ |
sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ ||
pralambabimbapracaladbimbīphalanibhādharāḥ |
kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ ||
kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ |
sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ ||
gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva |
prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ ||
tāsāmaṅgapariṣvaṅganivārutahimajvaram |
bhojayed dhitamannaṃ ca yathā sukhamavāpruyāt ||
dāhābhibhūte tu vidhiṃ kuryād dāhavināśanam |
madhuphaṇitayuktena nimbapatrāmbhasāpi vā ||
dāhajvarārtaṃ matimān vāmayet kṣipram eva ca |
śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ ||
kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ |
amlapiṣṭaiḥ suśītaiś ca phenilāpallavais tathā ||
amlapiṣṭaiḥ suśītair vā palāśatarujair dihet |
badarīpallavotthena phenenāriṣṭakasya ca ||
lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ |
yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā ||
amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet |
etat prahlādanaṃ tailaṃ jvaradāhavināśanam ||
nyagrodhādirgaṇo yas tu kākolyādiś ca yo gaṇaḥ |
utpalādirgaṇo yas tu piṣṭarvā taiḥ pralepayet ||
tatkaṣāyāmlasaṃsiddhāḥ snehāś cābhyañjane hitāḥ |
teṣāṃ śītakaṣāye vā dāhārtam avagāhayet ||
dāhavege tv atikrānte tasmād uddhṛtya mānavam |
pariṣicyāmbudhiḥ śītaiḥ pralimpec candanādibhiḥ ||
glānaṃ vā dīnamanasamāśliṣeyurvarāṅganāḥ |
pelavakṣaumasaṃvītāś candanārdrapayodharāḥ ||
bibhratyo 'bjasrajaś citrā maṇiratnavibhūṣitāḥ |
bhajeyus tāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ ||
prahlādaṃ cāsya vijñāya tāḥ strīr apanayet punaḥ |
hitaṃ ca bhojayed annaṃ tathāpnoti sukhaṃ mahat ||
pittajvaroktaṃ śamanaṃ vireko 'nyad dhitaṃ ca yat |
nirharet pittam evādau doṣeṣu samavāyiṣu ||
durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ |
chardimūrcchāpipāsādīnavirodhājjvarasya ca ||
upadravāñjayec cāpi pratyanīkena hetunā |
viśeṣamaparaṃ cātra śṛṇūpadravanāśanam ||
madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam |
añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam ||
tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu |
dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ ||
śirobhitāpasaṃmohavamihikkāpravepathūn |
pradeho nāśayatyeṣa jvaritānām upadravān ||
madhūkamatha hrīberamutpalāni madhūlikām ||
līḍvā cūrṇāni madhunā sarpiṣā ca jayed vamim |
kaphaprasekāsṛkpittahikkāśvāsāṃś ca dāruṇān ||
lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām |
kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet ||
vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam |
ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ ||
dāḍimasya sitāyāś ca drākṣāmalakayos tathā |
vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam ||
kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ |
śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam ||
cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ |
sakṣaudraḥ śarkarāyukto virekas tu praśasyate ||
pakve pittajvare rakte cordhvage vepathau tathā |
kaphavātotthayor evaṃ snehābhyaṅgairviśodhayet ||
hṛtadoṣo bhramārtas tu lihyāt kṣaudrasitābhayāḥ |
vātaghnamadhurairyojyā nirūhā vātaje jvare ||
avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ |
utpalādikaṣāyādyāś(kaṣāyāḍhyāś)candanośīrasaṃyutāḥ ||
śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ |
āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale ||
gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam |
ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam ||
supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet |
jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam ||
āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ |
sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ ||
kaphaghnair eva saṃsiddhā dravyaiś cāpy anuvāsanāḥ |
saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ ||
saṃsṛṣṭair eva saṃsṛṣṭā dravyaiś cāpy anuvāsanāḥ |
vātarogāpahāḥ sarve snehā ye samyag īritāḥ ||
vinā tailaṃ ta eva syuryojyā mārutaje jvare |
nikhilenopayojyāś ca ta evābhyañjanādiṣu ||
paittike madhurais tiktaiḥ siddhaṃ sarpiś ca pūjyate |
ślaiṣmike kaṭutiktaiś ca saṃsṛṣṭānītareṣu ca ||
hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram |
pibed ikṣurasaṃ tatra śītaṃ vā śarkarodakam ||
śāliṣaṣṭikayor annam aśnīyāt kṣīrasaṃplutam |
kaphavātotthayor eva svedābhyaṅgau prayojayet ||
ghṛtaṃ dvādaśarātrāt tu deyaṃ sarvajvareṣu ca |
tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi ||
dhānūn prakṣobhayan doṣo mokṣakāle balīyate |
tena vyākulacittas tu mriyamāṇa ivehate ||
laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca |
kṣavathuś cānnakāṅkṣā ca jvaram uktasya lakṣaṇam ||
śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ |
rogarāṭ roghasaṃghāto jvara ity upadiśyate ||
vyāpitvāt sarvasaṃsparśāt kṛcchratvād antasaṃbhavāt |
antako hyeṣa bhūtānāṃ jvara ity upadiśyate ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre jvarapratiṣedho nāma (prathamo 'dhyāyaḥ ādita) ekonacatvāriṃśo 'dhyāyaḥ ||39 ||

catvāriṃśattamo 'dhyāyaḥ |

athāto 'tīsārapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ |
viruddhādhyaśanājīrṇairasātmyaiś cāpi bhojanaiḥ ||
snehādyairatiyuktaiś ca mithyāyuktairviṣādbhayāt |
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt ||
jalātiramaṇairvegavighātaiḥ kṛmidoṣataḥ |
nṛṇāṃ bhavaty atīsāro lakṣaṇaṃ tasya vakṣyate ||
saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ |
vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāram āhuḥ ||
ekaikaśaḥ sarvaśaś cāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ |
kecit prāhurnaikarūpaprakāraṃ naivety evaṃ kāśirājastvavocat ||
doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti |
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasannirodhāḥ ||
viṭsaṅga ādhmānamathāvipāko bhaviṣyatas tasya puraḥsarāṇi |
śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrugaṅghaḥ ||
varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena |
durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam ||
pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ |
tandrānidrāgauravotkleśasadīvegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ ||
śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā |
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ ||
sarvodbhūte sarvaliṅgopapattiḥ kṛcchraś cāyaṃ bālavṛddheṣv asādhyaḥ |
tais tairbhāvaiḥ paktimāvidhya(āviśya)jantoḥ ||
koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam |
varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena kṛcchrāt ||
śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ |
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ saṃpraduṣṭāḥ sabhaktam ||
nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti |
saṃsṛṣṭamebhir doṣaistu nyastamapsvavasīdati |
purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam ||
etānyeva tu liṅgāni viparītāni yasya tu |
lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet ||
sarpirbhedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat |
mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham ||
rājīmadvā candrakaiḥ santataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam |
hanyādetadyat pratīpaṃ bhavec ca kṣīṇaṃ hanyuś copasargāḥ prabhūtāḥ ||
asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam |
gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet ||
śarīriṇāmatīsāraḥ saṃbhūto yena kenacit |
doṣāṇām eva liṅgāni kadācinnātivartate ||
snehājīrṇanimittas tu bahuśūlapravāhikaḥ |
visūcikānimittas tu cānyo 'jīrṇanimittajaḥ |
viṣārśaḥkṛmisaṃmūto yathāsvaṃ doṣalakṣaṇaḥ ||
āmapakvakramaṃ hitvā nātisāre kriyā yataḥ |
ataḥ sarve 'tisārās tu jñeyāḥ pakvāmalakṣaṇaiḥ ||
tatrādau laṅghanaṃ kāryamatisāreṣu dehinām |
tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ ||
athavā vāmayitvāme śūlādhmānanipīḍitam |
pippalīsaindhavāmbhobhir laṅghanādyair upācaret ||
kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam |
khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet ||
anena vidhinā cāmaṃ yasya vai nopaśāmyati |
haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ ||
āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām |
teṣāṃ doṣā vibaddhāḥ prāgjanayanty āmayānimān ||
plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān |
śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān ||
saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate |
doṣān sannicitān tasya pathyābhiḥ saṃpravartayet ||
yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate |
tasyādau vamanaṃ kuryāt paś cāllaṅghanapācanam ||
stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate |
abhayāpippalīkalkaiḥ sukhoṣṇais taṃ virecayet ||
āme ca laṅghanaṃ śastamādau pācanam eva vā |
yogāś cātra pravakṣyante tvāmātīsāranāśanāḥ ||
kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ |
devadāruvacāmustānāgarātiviṣābhayāḥ ||
abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā |
nāgaraṃ dhānyakaṃ mustaṃ vālakaṃ bilvam eva ca ||
mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣābhayā |
abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā ||
citrakaḥ pippalīmūlaṃ vacā kaṭukarohiṇī |
pāṭhā vatsakabījāni harītakyo mahauṣadham ||
mūrvā nirdahanī pāṭhā tryūṣaṇaṃ gajapippalī |
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī ||
elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ |
meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca ||
vṛkṣādanī vīratarurbṛhatyau dve sahe tathā |
aralutvak taindukī ca dāḍimī kauṭajī śamī ||
pāṭhā tejovatī mustaṃ pippalī kauṭajaṃ phalam |
paṭolaṃ(paṭolī) dīpyako bilvaṃ haridre devadāru ca ||
viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā |
vacā vatsakabījāni saindhavaṃ kaṭurohiṇī ||
hiṅgurvatsakabījāni vacā bilvaśalāṭu ca |
nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam ||
mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ |
prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime ||
dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā |
niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān ||
payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi |
kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca ||
nikhilenopadiṣṭo 'yaṃ vidhirāmopaśāntaye |
harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām ||
pibet sukhāmbunā janturāmātisārapīḍitaḥ |
paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram ||
mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā |
śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā ||
lavaṇānyatha pippalyo viḍaṅgāni harītakī |
citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca ||
hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ |
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau ||
vacā guḍūcīkāṇḍāni yogo 'yaṃ paramo mataḥ |
ete sukhāmbunā yogā deyāḥ paś ca satāṃ matāḥ ||
nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ |
stokaṃ stokaṃ rujāmac ca saśūlaṃ yo 'tisāryate ||
sakṣāralavaṇairyuktaṃ mandāgniḥ sa pibed ghṛtam |
kṣīranāgaracāṅgarīkoladadhyamlasādhitam ||
sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye |
dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ ||
sabilvapippalīmūladāḍimair vā ruganvitaiḥ |
nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye ||
tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak |
yathoktam upavāsānte yavāgūś ca praśasyate ||
balayor aṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca |
śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ ||
mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ |
mṛdubhir dīpanaistiktairdravyaiḥ syādāmapācanam ||
haridrātiviṣāpāṭhāvatsabījarasāñjanam |
rasāñjanaṃ haridre dve bījāni kuṭajasya ca ||
pāṭhā guḍūcī bhūnimbas tathaiva kaṭurohiṇī |
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ ||
mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam |
dārvī durālabhā bilvaṃ vālakaṃ raktacandanam ||
candanaṃ vālakaṃ mustaṃ bhūnimbaṃ sadurālabham |
mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam ||
pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam |
phalatvacaṃ vatsakasya śṛṅgaveraṃ ghanaṃ vacā ||
ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ |
bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ |
kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam ||
madhukotpalabilvābdahrīberośīranāgaraiḥ |
kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ ||
yadā pakvo 'pyatīsāraḥ sarasyeva muhurmuhuḥ |
grahaṇyā mārdavājjantos tatra saṃstambhanaṃ hitam ||
samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam |
śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacau ||
āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ |
madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca ||
catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ |
uktā ya upayojyāste sakṣaudrāstaṇḍulāmbunā ||
maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam |
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet ||
padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca |
pibettaṇḍulatoyena sakṣaudramagadaṅkaram ||
kacchurāmūlakalkaṃ vāpy udumbaraphalopamam |
payasyā candanaṃ padmā sitāmustābjakeśaram ||
pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam |
nirāmarūpaṃ śūlārtaṃ laṅghanādyaiś ca karṣitam ||
naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam |
balābṛhatyaṃśumatīkacchurāmūlasādhitam ||
madhūkṣitaṃ samadhukaṃ pibec chūlairabhidrutaḥ |
dārvībilvakaṇādrākṣākaṭukendrayavairghṛtam ||
sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam |
dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam ||
sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ |
payo ghṛtaṃ ca madhu ca pibec chūlairabhidrutaḥ ||
sitājamodakaṭvaṅgamadhukairavacūrṇitam |
avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam ||
nānāvarṇamatīsāraṃ puṭapākair upācaret |
tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam ||
kāśmarīpadmapatraiś cāveṣṭya sūtreṇa saṃdṛḍham |
mṛdāvaliptaṃ sukṛtamaṅgāreṣv avakūlayet ||
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ |
śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye ||
jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet |
tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet ||
nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet |
rasamādāya tasyātha susvinnasya samākṣikam ||
śarkaropahitaṃ śītaṃ pāyayetodarāmaye |
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān ||
taṇḍulodakasṃpiṣṭān dīrghavṛntatvaganvitān |
pūrvavat kūlitāt tasmād rasamādāya śītalam ||
madhvāktaṃ pāyayec caitat kaphapittodarāmaye |
evaṃ prarohaiḥ kurvīta vaṭādīnaṃ vidhānavat ||
puṭapākān yathāyogaṃ jāṅgalopahitān śubhān |
bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam ||
kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā |
ambaṣṭhādimadhuyutaṃ pippalyādisamanvitam ||
pṛśniparṇībalābilvavālakotpaladhānyakaiḥ |
sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī ||
aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān |
āvāpya piṣṭvā dadhani yavāgūṃ sādhayed dravām ||
eṣā sarvānatīsārān hanti pakvānasaṃśayam |
rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā ||
dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā |
saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ ||
madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā |
atīsāraṃ nihanyuś ca śāliṣaṣṭikayoḥ kaṇāḥ ||
tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu |
badaryarjunajambvāmraśallakīvetasatvacaḥ ||
śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam |
etair eva yavāgūṃś ca ṣaḍān yūṣāṃś ca kārayet ||
pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān |
kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam ||
niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam |
vibaddhavātaviṭ śūlaparītaḥ sapravāhikaḥ ||
saraktapittaś ca payaḥ pibettṛṣṇāsamanvitaḥ |
yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam ||
cirotthiteṣu tat peyamapāṃ bhāgaistribhiḥ śṛtam |
doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam ||
hitaḥ snehavireko vā bastayaḥ picchilāś ca ye |
picchilasvarase siddhaṃ hitaṃ ca ghṛtamucyate ||
śakṛtā yas tu saṃsṛṣṭamatisāryeta śoṇitam |
prāk paścād vā purīṣasya saruk saparikartikaḥ ||
kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram |
dārvītvakpippalīśuṇṭhīlākṣāśakrayavairghṛtam ||
saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam |
tridoṣam apy atīsāraṃ pītaṃ hanti sudāruṇam ||
gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ |
jvare dāhe saviṅbandhe mārutādraktapittavat ||
saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ |
kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam ||
pravāhaṇe gudabhraṃśe mūtrāghāte kaṭigrahe |
madhurāmlaiḥ śṛtaṃ tailaṃ sarpir vāpy anuvāsanam ||
gudapākas tu pittena yasya syādahitāśinaḥ |
tasya pittaharāḥ sekāstatsiddhāś cānuvāsanāḥ ||
dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute |
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam ||
alpālpaṃ bahuśo raktaṃ sarugya upaveśyate |
yadā vāyur vibaddhaś ca picchābastis tadā hitaḥ ||
prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām |
bhavettasmād dhitaṃ teṣāṃ gude tailāvacāraṇam ||
kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ |
yūthikā kacchurā śeluḥ śaṇaś cuccūś ca dādhikāḥ ||
śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā |
balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam ||
eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām |
tilakalko hitaś cātra maudgo mudgarasas tathā ||
pittātisārī yo martyaḥ pittalāny atiṣevate |
pittaṃ praduṣṭaṃ tasyāśu raktātīsārabhāvahet ||
jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam |
yo raktaṃ śakṛtaḥ pūrvaṃ paścād vā pratisāryate ||
sa pallavairvaṭādīnaṃ sasarpiḥ sādhitaṃ payaḥ |
pibet saśarkarākṣaudramathavāpyabhimathya tat ||
navanītamatho lihyāttakraṃ cānupibettataḥ |
priyālaśālmalīplakṣaśallakītiniśatvacaḥ ||
kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ |
madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām ||
pibec chāgena payasā sakṣaudraṃ raktanāśanam |
mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam ||
pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye |
śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ ||
tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca |
tilā mocaraso lodhraṃ tathaiva madhukotpalam ||
kacchurā tilakalkaś ca yogāś catvāra eva ca |
ājena payasā peyāḥ sarakte madhusaṃyutāḥ ||
drave sarakte sravati bālabilvaṃ saphāṇitam |
sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat ||
kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu |
saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam ||
bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam |
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet ||
yogān sāṃgrāhikāṃś cānyān pibetsakṣaudraśarkarān |
nyagrodhādiṣu kuryāc ca puṭapākān yatheritān ||
gudāpāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ |
rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet ||
saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate |
viḍaṅgatriphalākṛṣṇākaṣāyais taṃ virecayet ||
athavairaṇḍasiddhena payasā kevalena vā |
yavāgūrvitareccāsya vātaghnairdīpanaiḥ kṛtāḥ ||
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt |
sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam ||
svinnāni guḍatailābhyāṃ bhakṣayed badarāṇi ca |
svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ ||
dadhnopayujya kulmāṣān śvetāmanupibet surām |
śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi ||
khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye |
saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ ||
bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ |
viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam ||
dadhnaḥ saraś ca yamake bhṛṣṭo varcaḥkṣaye hitaḥ |
saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate |
sa pibeddīpanairyuktaṃ sarpiḥ saṃgrāhakaiḥ saha ||
vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya |
pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ ||
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphāc ca |
saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matās tu ||
tāsāmatīsāravadādiśec ca liṅgaṃ kramaṃ cāmavipakvatāṃ ca |
na śāntimāyāti vilaṅghanairyā yogair udīrṇā yadi pācanair vā ||
tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaś ca |
ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām ||
pkvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta |
kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi ||
bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge |
dvipañjcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa ||
kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca |
vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne ||
lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyāc ca tailena kaṭutrikāḍhyam |
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niś cāraka(niḥsāraka))pīḍitas tu ||
sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena |
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ ||
vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃś cāpy upabhojayec ca |
khādec ca matsyān rasamāpnuyāc ca vātaghnasiddhaṃ saghṛtaṃ satailam ||
eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet |
medhyasya(medyasya) siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam ||
khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣairdadhibhiś ca mukhyaiḥ |
māṣān susiddhān ghṛtamaṇḍayuktān khādec ca dadhnā maricopadaṃśān ||
mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet |
payomadhughṛtonmiśraṃ madhukotpalasādhitam ||
sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram |
madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam ||
rātrāvahani vā nityaṃ rujārto yo bhaven naraḥ |
yathā yathā satailaḥ syādvātaśāntis tathā tathā ||
praśānte mārute cāpi śāntiṃ yāti pravāhikā |
tasmāt pravāhikāroge mārutaṃ śamayed bhiṣak ||
pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāś ca piṣṭāḥ |
sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā ||
śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt |
gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni ||
bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam |
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu ||
hitāya nityaṃ vitaredvibhajya yogāṃś ca tāṃstān bhiṣagapramattaḥ ||
tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī |
jvare caivātisāre ca yavāgūḥ sarvadā hitā ||
rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje |
bhayaje sāntvanāpūrvā śokaje śokanāśinī ||
viṣārśaḥkṛmisaṃbhūte hitā cobhayaśarmadā |
chardimūrcchātṛḍādyāṃś ca sādhayed avirodhataḥ ||
samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret |
jvare caivātisāre ca sarvatrānyatra mārutam ||
yasyoccāraṃ vinā mūtraṃ samyag vāyuś ca gacchati |
dīptāgnerlaghukoṣṭhasya sthitastasyodarāmayaḥ ||
karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare |
karmadoṣodbhavāś cānye karmajāsteṣv ahetukāḥ ||
naśyanti tvakriyābhis te kriyābhiḥ karmasaṃkṣaye |
śāmyanti doṣasaṃbhūtā doṣasaṃkṣayahetubhiḥ ||
teṣāmalpanidānā ye pratikaṣṭā bhavanti ca |
mṛdavo bahudoṣā vā karmadoṣodbhavās tu te ||
karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate |
duṣyati grahaṇī jantoragnisādanahetubhiḥ ||
atisāre nivṛtte 'pi mandāgnerahitāśinaḥ |
bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet ||
tasmāt kāryaḥ parīhārastvatīsāre viriktavat |
yāvan na prakṛtisthaḥ syāddoṣataḥ prāṇatas tathā ||
ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā |
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā ||
grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ |
tasmāt saṃdūṣite vahnau grahaṇī saṃpraduṣyati ||
ekaśaḥ sarvaśaś caiva doṣairatyarthamucchritaiḥ |
sā duṣṭā bahuśo bhuktamāmam eva vimuñcati ||
pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam |
grahaṇīrogamāhustamāyurvedavido janāḥ ||
tasyotpattau vidāho+āne sadanālasyatṛṭklamāḥ |
balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam ||
atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ |
parvaruglaulyatṛṭchardijvarārocakadāhavām ||
udgirec chuktatiktāmlalohadhūmāmagandhikam |
prasekamukhavairasyatamakārucipīḍitaḥ ||
vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ |
pittāt sadāhairgurubhiḥ kaphāttribhyastrilakṣaṇaiḥ ||
doṣavarṇairnakhais tadvadviṇmūtranayanānanaiḥ |
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ ||
yathā doṣocchrayaṃ tasya viśuddhasya yathākramam |
peyādiṃ vitaret samyag dīpanīyopasaṃbhṛtam ||
tataḥ pācanasaṃgrāhidīpanīyagaṇatrayam |
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ ||
takreṇa vātha takraṃ vā kevalaṃ hitamucyate |
kṛmigulmodarārśoghnīḥ kriyāś cātrāvacārayet ||
cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam |
kalkena magadhādeś ca cāṅgerīsvarasena ca ||
caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet |
jvarādīn avirodhāc ca sādhayet svaiś cikitsitaiḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre 'tisārapratiṣedho nāma (dvitīyo 'dhyāyaḥ, āditaḥ/) catvāriṃśo 'dhyāyaḥ ||40 ||

ekacatvāriṃśattamo 'dhyāyaḥ |

athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
anekarogānugato bahurogapurogamaḥ |
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ ||
saṃśoṣaṇādrasādīnāṃ śoṣa ity abhidhīyate |
kriyākṣayakaratvāc ca kṣaya ity ucyate punaḥ ||
rājñaś candramaso yasmād abhūd eṣa kilāmayaḥ |
tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ ||
sa vyastair jāyate doṣair iti kecid vadanti hi |
ekādaśānām ekasmin sānnidhyāt tantrayuktitaḥ ||
kriyāṇām avibhāgena prāgekotpādanena ca |
eka eva mataḥ śoṣaḥ sannipātātmako hy ataḥ ||
udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi |
ksayādvegapratīghātādāghātādviṣamāśanāt ||
jāyate kupitairdoṣairvyāptadehasya dehinaḥ |
kaphapradhānairdoṣairhi ruddheṣu rasavartmasu ||
ativyavāyino vāpi kṣīṇe retasyanantaram |
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ ||
bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam |
svarabhedaś ca jāyeta ṣaḍrūpe rājayakṣmaṇi ||
svarabhedo 'nilāñchūlaṃ saṃlocaś cāṃsapārśvayoḥ |
jvaro dāho 'tisāraś ca pittādraktasya cāgamaḥ ||
śirasaḥ paripūrṇatvamabhaktacchanda eva ca |
kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ ||
ekādaśabhir ebhir vā ṣaḍbhir vāpi samanvitam |
(kāsātīsārapārśvārtisvarabhedārucijvaraiḥ ||
tribhir vā pīḍitaṃ liṅgairjvarakāsāsṛgāmayaiḥ |
) jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ ||
vyāyaśokasthāviryavyāyāmadhvopavāsataḥ |
vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi ||
vyavāyaśoṣī śukrasya kṣayaliṅgair upadrutaḥ |
pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ ||
pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ |
vinā śukraksayakṛtairvikārairabhilakṣitaḥ ||
jarāśoṣī kṛśo mandavīryabuddhibalendiryaḥ |
kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ(naḥ) ||
ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ |
saṃprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ ||
adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ |
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ ||
vyāyāmaśoṣī bhūyiṣṭhamebhir eva samanvitaḥ |
uraḥkṣatakṛtairliṅgaiḥ saṃyuktaś ca kṣatādvinā ||
raktakṣayād vedanābhis tathaivāhārayantraṇāt |
vraṇitasya bhavec choṣaḥ sa cāsādhyatamaḥ smṛtaḥ ||
vyāyāmabhārādhyayanair abhighātātimaithunaiḥ |
karmaṇā cāpy urasyena vakṣo yasya vidāritam |
tasyor asi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati ||
kāsamānaś chardayec ca pītaraktāsitāruṇam |
saṃtaptavakṣāḥ so 'tyarthaṃ dūyanātparitāmyati ||
durgandhavadanocchvāso bhinnavarṇasvaro naraḥ |
keṣāṃcidevaṃ śoṣo hi kāraṇairbhedamāgataḥ ||
na tatra doṣaliṅgānāṃ samastānāṃ nipātanam |
kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ ||
cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye ||
śvāsāṅgasādakaphasaṃsravatāluśoṣacchardyagnisādamadapīnasapāṇḍunidrāḥ |
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇe bhavati māṃsaparo ririṃsuḥ ||
svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāś ca |
taṃ vāhayanti sa nadīrvijalāś ca paśyec chuṣkāṃstarūn pavanadhūmadavārditāṃś ca ||
mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam |
śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet ||
upācaredātmavantaṃ dīptāgnimakṛśaṃ navam |
sthirādivargasiddhena dhṛtenājāvikena ca ||
snigdhasya mṛdu kartavyamūrdhvaṃ cādhaś ca śodhanam |
āsthāpanaṃ tathā kāryaṃ śirasaś ca virecanam ||
yavagodhūmaśālīṃś ca rasairbhuñjīta śodhitaḥ |
dṛḍhe 'gnau bṛṃhayec cāpi nivṛttopadravaṃ naram ||
vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ |
bṛṃhaṇīyo vidhistasmai hitaḥ snighdo 'nilāpahaḥ ||
kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn |
gṛdhrāṃś ca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān ||
deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāś ca hṛdyāḥ |
kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni ||
māṃsopadaṃśāṃś ca pibedariṣṭān mārdvīkayuktān madirāś ca sevyāḥ |
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃś ca bhakṣyān ||
khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle |
sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ ||
māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śosāpahaṃ kṣaudrakaṇāsametam |
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī ||
ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam |
sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt ||
kṣīraṃ pibed vāpy atha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim |
tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payonupānam ||
utsādane cāpi turaṅgagandhā yojyā yavāś caiva punarnave ca |
kṛtsne vṛṣe tatkusumaiś ca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī ||
yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca |
śakṛdrasā gośvagajāvyajānāṃ kvāthā mitāś cāpi tathaiva bhāgaiḥ ||
mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya |
bhāgān daśautān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam ||
kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya |
dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca ||
yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam |
kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrairghṛtapātramekam ||
vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca |
etad dhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃś ca sahānilena ||
gośvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ |
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri ||
elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān |
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṃś ca ||
paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca |
triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca ||
prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt |
palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaś ca ||
etad dhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam |
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca ||
śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃś ca |
na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitadupāsyamānam ||
plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra |
upadravāṃś ca svaravaikṛtādīn jayed yathāsvaṃ prasamīkṣya śāstram ||
ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ |
snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam ||
rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam |
seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya ||
śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta |
vaidyān dvijātīṃstridaśān gurūś ca vācaś ca puṇyāḥ śṛṇuyādbijebhyaḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre (tṛtīyo 'dhyāyaḥ, ādita) ekacatvāriṃśo 'dhyāyaḥ ||41 ||

dvicatvāriṃśattamo 'dhyāyaḥ |

athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yathoktaiḥ kopanairdoṣāḥ kupitāḥ koṣṭhamāgatāḥ |
janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate ||
hṛdbastyor antare granthiḥ saṃcārī yadi vācalaḥ |
cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ ||
pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ |
gupitānilamūlatvād gūḍhamūlodayād api ||
gulmavad vā viśālatvād gulma ity abhidhīyate |
sa yasmād ātmani cayaṃ gacchaty apsv iva budbudaḥ ||
antaḥ sarati yasmāc ca na pākam upayātyataḥ |
sa vyastair jāyate doṣaiḥ samastair api cocchritaiḥ ||
puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ |
sadanaṃ madantā vahner āṭopo 'ntravikūjanam ||
viṇmūtrānilasaṅgaś ca sauhityās ahatā tathā |
dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām ||
hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca |
te te vikārāḥ pavanātmakāś ca bhavanti gulme 'nilasaṃbhave tu ||
svedajvarāhāravidāhadāhāstṛṣṇāṅgarāgaḥ kaṭuvaktratā ca |
pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme ||
staimity am anne 'ruciraṅgasādaś chardiḥ praseko madhurāsyatā ca |
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu ||
sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye |
navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā ||
vāyur hi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham |
paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpy aparaṃ nibodha ||
na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām |
taṃ garbhakālātigame caikitsyamasṛgbhavaṃ gulmamuśanti tajjñāḥ ||
vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ |
upācared yathākālaṃ nirūhaiḥ sānuvāsanaiḥ ||
pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu |
viriktaṃ madhurairyogairnirūhaiḥ samupācaret ||
śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu |
tīkṣṇairviriktaṃ tadrūpairnirūhaiḥ samupācaret ||
sannipātotthite gulme tridoṣaghno vidhirhitaḥ |
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ ||
viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam |
palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet ||
dadyād uttarabastiṃ ca pippalyādighṛtena tu |
uṣṇair vā bhedayed bhinne vidhirāsṛgdaro hitaḥ ||
ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi |
vipakvam ekataḥ śastaṃ vātagulme 'nuvāsanam ||
jāṅgalaikaśaphānāṃ tu vasā sarpiś ca paittike |
tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite ||
dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipaced ghṛtam |
śarkarāsaindhavopetaṃ tad dhitaṃ vātagulmine ||
citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ |
dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ ||
dadhyāranālabadaramūlakasvarasairghṛtam |
tatpibedvātagulmāgnidaurbalyāṭopaśūlanut ||
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ |
puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ ||
śaṭīvacājagandhailāsurasaiś ca vipācitam |
śūlānāhaharaṃ sarpirdadhnā cānilagulminām ||
viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ |
hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ ||
bījapūrarasopetaṃ sarpirdadhicaturguṇam |
sādhitṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit ||
rasonasvarase sarpiḥ pañcamūlarasānvitam |
surāranāladadhyamlamūlakasvarasaiḥ saha ||
vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ |
hiṅgvamlavetasājājīdīpyakaiś ca samāṃśikaiḥ ||
siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān |
kāsāpasmāramandāgniplīhaśūlānilāñjayet ||
dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau |
pañcāḍhakāni vipaced āvāpya dvipalāny atha ||
sauvarcalaṃ sarjikāṃ ca devadārv atha saindhavam |
vātagulmāpahaṃ sarpir etad dīpanam eva ca ||
tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam |
nyagrodhādigaṇe vāpi gaṇe vāpy utpalādike ||
raktapittotthitaṃ ghnanti ghṛtāny etāny asaṃśayam |
āragvadhādau vipaceddīpanīyayutaṃ ghṛtam ||
kṣāravarge pacec cānyat pacen mūtragaṇe 'param |
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam ||
yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam |
cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam ||
pibed gulmāpahaṃ kāle sarpistailvakam eva vā |
tilekṣurakapālāśasārṣapaṃ yāvanālajam ||
bhasma mūlakajaṃ cāpi gojāvikharahantinām |
mūtreṇa mahiṣīṇāṃ ca pālikaiś cāvacūrṇitaiḥ ||
kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ |
sājamodaiś ca daśabhiḥ sāmudrāc ca palairyutam ||
ayaḥpātre 'gninālpena paktvā lehyam(laham) athoddharet |
tasya mātrāṃ pibed dadhnā surayā sarpiṣāpi vā ||
dhānyāmlenoṣṇatoyena kaulatthena rasena vā |
gulmān vātavikārāṃś ca kṣāro 'yaṃ hantyasaṃśayam ||
svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā |
tailena śamayet pīto gulmaṃ pavanasaṃbhavam ||
pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam |
vṛś cīvamurubūkaṃ(vṛś cīramurubūkaṃ) ca varṣābhūrbṛhatīdvayam ||
citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam |
māgadhīciktrakakṣaudralipte kumbhe nidhāpayet ||
madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam |
busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ piben naraḥ ||
ariṣṭo 'yaṃ jayed gulmamavipākamarocakam |
pāṭhānikumbharajanītrikaṭutriphalāgnikam ||
lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syād anavo guḍaḥ |
pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet ||
guṭikāstadghṛnībhūtaṃ kṛtvā khādedabhuktavān |
gulmaplīhāgnisādāṃtā nāśayeyuraśeṣataḥ ||
hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam |
saśūle sonnate 'spande dāhapākaruganvite ||
gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret |
sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ ||
kaṭutrikasamāyuktā hitāḥ pāne tu gulminām |
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ ||
khalāḥ sapañcamūlāś ca gulmināṃ bhojane hitāḥ |
baddhavarconilānāṃ tu sārdrakaṃ kṣīramiṣyate ||
kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak |
gulminaḥ sarva evoktā durvirecyatamā bhṛśam ||
ataśaitāṃs tu susvinnān sraṃsanenopapādayet |
vimlāpanābhyañjanāni tathaiva dahanāni ca ||
upanāhāś ca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ |
udaroktāni sarpīṃṣi mūtravartikriyās tathā ||
lavaṇāni ca yojyāni yānyuktānyanilāmaye |
vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ ||
kṛtvā pāyau vidhātavyā vartayo maricottarāḥ |
dantīcitrakamūleṣu tathā vātahareṣu ca ||
kuryād ariṣṭān sarvāṃś ca ślokasthāne yatheritān |
khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ ||
ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet |
pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm ||
gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām |
mūtramadyapayodrākṣārasairvīkṣya balābalam ||
evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu |
pippalīpippalīmūlacavyacitrakasaindhavaiḥ ||
yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā |
baddhaviṇmāruto gulmī bhuñjīta payasā yavān ||
kulmāṣān vā bahusnehān bhakṣyellavaṇottarān |
athāsyopadravaḥ śūlaḥ kathaṃcid upajāyate ||
śūlaṃ nikhānitamivāsukhaṃ yena tu vattyasau |
tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā ||
tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā |
romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā ||
vāyvādibhir yathāsaṅkhyāṃ miśrair vā vīkṣya yojayet |
pathyātrilavaṇaṃ kṣāraṃ hiṅgutumburupauṣkaram ||
yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam |
vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ ||
kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca |
ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān ||
kṛṣṇāmūlakacanvyaṃ ca nāgarakṣāracitrakān |
uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān ||
yathākramaṃ vimiśrāṃś ca dvandve sarvāṃś ca sarvaje |
tathaiva sekāvagāhapradehābhyaṅgabhojanam ||
śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam |
vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ ||
snehādiś ca karamaḥ sarvo viśeṣeṇopadiśyate |
vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam ||
na khādedālukaṃ gulmī madhurāṇi phalāni ca |
vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate ||
nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam |
vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt ||
ajīrṇādhyaśanāyāsaviruddhānnopasevanāt |
pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt ||
piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca |
evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt ||
vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayed bhṛśam |
nirucchvāsī bhavettena vedanāpīḍito naraḥ ||
śaṅkusphoṭanavattasya yasmāttīvrāś ca vedanāḥ |
śūlāsaktasya lakṣyante tasmācchūlamihocyate ||
nirāhārasya yasyaiva tīvraṃ śūlamudīryate |
prastabdhagātro bhavati kṛcchreṇocchvasitīva ca ||
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ |
etairliṅgairvijānīyācchūlaṃ vātasamudbhavam ||
tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca |
śītābhikāmo bhavati śītenaiva praśāmyati ||
etairliṅgairvijānīyācchūlaṃ pittasamudbhavam |
śūlenotpīḍyamānasya hṛllāsa upajāyate ||
atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā |
etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam ||
sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam |
sannipātasamutthānamasādhyaṃ taṃ vinirdiśet ||
śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me |
āśukārī hi pavanastasmāt taṃ tvarayā jayet ||
tasya śūlābhipannasya sveda eva sukhāvahaḥ |
pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitairhitaḥ ||
trivṛcchākena vā snigdhamuṣṇaṃ bhiñjīta bhojanam |
cirabilvāṅkurān vāpi tailabhṛṣṭāṃs tu bhakṣayet ||
vaihaṅgāṃś ca rasān snigdhān jāṅgalān śūlapīḍitaḥ |
yathālābhaṃ niṣeveta māṃsāni bilaśāyinām ||
surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi |
sakālalavaṇaṃ peyaṃ śūle vātasamudbhave ||
kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ |
sasaindhavaḥ samarico vātaśūlavināśanaḥ ||
viḍaṅgaśigrukampillapathyāśyāmāmlavetasān |
surasāmaśvamūtrīṃ ca sauvarcalayutān pibet ||
madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati |
pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ ||
pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet |
tāni cūrṇāni payasā pibet kāmbalikena vā ||
madhvāsavena cukreṇa surāsauvīrakeṇa vā |
athavaitāni(athacaitāni) cūrṇāni mātuluṅgarasena vā ||
tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ |
tāni hiṅgupragāḍhāni saha śarkarayā pibet ||
saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā |
sā vartirvātikaṃ śūlaṃ kṣipram eva vyapohati ||
guḍatailena vā līḍhā pītā madyena vā punaḥ |
bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam ||
uṣṇaiḥ kṣīrairyavāgūbhiḥ snigdhairmāṃsarasais tathā |
vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet ||
susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ |
vāruṇīṃ ca pibejjantus tathā saṃpadyate sukhī ||
etadvātasamutthasya śūlasyoktaṃ cikitsitam |
atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param ||
sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ |
śītalāni ca seveta sarvāṇyuṣṇāni varjayet ||
maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ |
vāripūrṇāni tānyasya śūlasyopari nikṣipet ||
guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥpānaṃ virecanam |
jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām ||
rasān seveta pittaghnān pittalāni vivarjayet |
pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram ||
parūṣakāṇi mṛdvīkākharjūrodakajānyapi |
tat pibec charkarāyuktaṃ pittaśūlanivāraṇam ||
aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca |
vamanaṃ kārayettatra pippalīvāriṇā bhiṣak ||
rūkṣaḥ svedaḥ prayojyaḥ syād anyāś coṣṇāḥ kriyā hitāḥ |
pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam ||
pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm |
citrakasya ca niryūhe pibedyūṣaṃ sahārjakam ||
eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca |
śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām ||
dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca |
mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya ca ||
etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet |
caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet ||
vātikaṃ paittikaṃ vāpi ślaiṣmikaṃ sānnipātikam |
prasahya nāśayec chūlaṃ chinnābhram iva mārutaḥ ||
pippalī svarjikākṣāro yavāś citraka eva ca |
sevyaṃ caitat samānīya bhasma kuryād vicakṣaṇaḥ ||
taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam |
ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ ||
sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam |
sūcībhir iva nistodaṃ kṛcchrocchvāsī tadā naraḥ ||
nānnaṃ vāñchati no nidrām upaity artinipīḍitaḥ |
pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ ||
tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam |
saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet ||
pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam |
sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam ||
bījapūrakasāraṃ vā payasā saha sādhitam |
eraṇḍatailamathavā madyamas tu payorasaiḥ ||
bhojayec cāpi payasā jāṅgalena rasena vā |
prakupyati yadā kukṣau vahnimākramya mārutaḥ ||
tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate |
ucchvasity āmaśakṛtā śūlenāhanyate muhuḥ ||
naivāsane na śayane tiṣṭhan vā labhate sukham |
kukṣiśūla iti khyāto vātādāmasamudbhavaḥ ||
vamanaṃ kārayettatra laṅghayed vā yathābalam |
saṃsargapācanaṃ kuryād amlair dīpanasaṃyutaiḥ ||
nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam |
mātuluṅgasya bījāni tathā śyāmorubūkayoḥ ||
bṛhatyāḥ kaṇṭakāryāś ca kvāthaṃ śūlaharaṃ pibet |
vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā ||
kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu |
virecane prayuñjīta jñātvā doṣabalābalam ||
snehabastīnnirūhāṃś ca kuryād doṣanibarhaṇān |
upanāhāḥ snehasekā dhānyāmlapariṣecanam ||
avagāhāś ca śasyante yaccānyadapi taddhitam |
kaphapittāvaruddhas tu māruto rasamūrcchitaḥ ||
hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param |
sa hṛcchūla iti khyāto rasamārutasaṃbhavaḥ ||
tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām |
saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati ||
bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate |
viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt ||
nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ |
mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt ||
vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ |
malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam ||
śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi |
dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate ||
sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān |
pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate ||
uccārito mūtritaś ca na śāntimadhigacchati |
viṭśūlametajjānīyādbhiṣak paramadāruṇam ||
kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā |
svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ ||
pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān |
udāvartaharāś cāsya kriyāḥ sarvāḥ sukhāvahāḥ ||
atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate |
sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati ||
avipākagataṃ hy annaṃ śūlaṃ tīvraṃ karotyati |
mūrcchādhmānaṃ vidāhaś ca hṛdutkleśo vilambikā ||
viricyate chardayati kampate 'tha vimuhyati |
avipākād bhavec chūlas tv annadoṣasamudbhavaḥ ||
vamanaṃ laṅghanaṃ svedaḥ pācanaṃ phalavartayaḥ |
kṣārāś cūrṇāni guṭikāḥ śasyante śūlanāśanāḥ ||
gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre gulmapratiṣedho nāma (caturtho 'dhyāyaḥ, āditaḥ) dvicatvāriṃśo 'dhyāyaḥ ||42 ||

tricatvāriṃśattamo 'dhyāyaḥ |

athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vegāghātoṣṇarūkṣānnairatimātropasevitaiḥ |
viruddhādhyaśanājīrṇairasātmyaiś cāpi(cāti) bhojanaiḥ ||
dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ |
kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate ||
caturvidhaḥ sa doṣaiḥ syāt kṛmibhiś ca pṛthak pṛthak |
lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram ||
āyamyate mārutaje hṛdayaṃ tudyate tathā |
nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca ||
tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ |
dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca ||
gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam |
mādhuryam api cāsyasya balāsāvatate hṛdi ||
utkleśaḥ ṣṭhīvanaṃ todaḥ śūlo hṛllāsakastamaḥ |
aruciḥ śyāvnetratvaṃ śoṣaś ca kṛmije bhavet ||
bhramaklamau sādaśoṣau jñeyās teṣām upadravāḥ |
kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ ||
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam |
dvipañcamūlakvāthena sasnehalavaṇena tu ||
pippalyelāvacāhiṅguyavabhasmāni saindhavam |
sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam ||
phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ |
pāyayeta viśuddhaṃ ca snehenānyatamena vā ||
bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ |
vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ ||
śrīparṇīmadhukakṣaudrasitotpalajalairvamet |
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam ||
ghṛtaṃ kaṣāyāṃś coddiṣṭān pittajvaravināśanān |
tṛptasya ca rasairmukhyairmadhuraiḥ saghṛtairbhiṣak ||
sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam |
vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake ||
cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayec ca tam |
phalādimatha mustādiṃ triphalāṃ vā piben naraḥ ||
śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam |
balātailairvidadhyāc ca bastiṃ bastiviśāradaḥ ||
kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam |
dadhnā ca palalopetaṃ tryahaṃ paścād virecayet ||
sugandhibhiḥ salavaṇairyogaiḥ sājājiśarkaraiḥ |
viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram ||
hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām |
yavānnaṃ vitareccāsya saviḍaṅgamataḥ param ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre hṛdrogapratiṣedho nāma (pañcamo 'dhyāyaḥ, āditaḥ) tricatvāriṃśo 'dhyāyaḥ ||43 ||

catuś catvāriṃśattamo 'dhyāyaḥ |

athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvandariḥ ||
vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam |
niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam ||
pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastairyugapac ca doṣaiḥ |
sarveṣu caiteṣv iha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ ||
tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ |
viṇmūtrapītatvamathāvipāko bhaviṣyatas tasya puraḥsarāṇi ||
sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako(lāghavako)+alasākhyaḥ |
vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat ||
kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca |
vātena pāṇḍuṃ manujaṃ vyavasyed yuktaṃ tathānyais tadupadravaiś ca ||
pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca |
pittena pāṇḍuṃ manujaṃ vyavasyed yuktaṃ tathānyais tadupadravaiś ca ||
śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca |
kaphena pāṇḍuṃ manujaṃ vyavasyed yuktaṃ tathānyais tadupadravaiś ca ||
sarvātmake sarvam idaṃvyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ |
yo hyāmayānte sahasānnamamlamadyādapathyāni ca tasya pittam ||
karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca |
bhedas tu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃs tatra ca parvabhedaḥ ||
jvarāṅgamardabhramasādatandrākṣayānvito lāgharako(lāghavako)+alasākhyaḥ |
taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ ||
upadravās teṣv aruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ |
śophas tathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca ||
sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaś ca śuddham |
saṃpādayet kṣaudraghṛtapragāḍhairharītakīcūrṇayutaiḥ prayogaiḥ ||
pibed ghṛtaṃ vā rajanīvipakvaṃ yantraiphalaṃ tailvakam eva vāpi |
virecanadravyakṛtaṃ pibedvā yogāṃś ca vairecanidān ghṛtena ||
mūtre nikumbhārdhapalaṃ vipācya pibed abhīkṣṇaṃ kuḍavārdhamātram |
khāded guḍaṃ vāpy abhayāvipakvamāragvadhādikvathitaṃ pibedvā ||
ayorajovyoṣaviḍaṅgacūrṇaṃ lihyād dharidrāṃ triphalānvitāṃ vā |
sarpir madhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃś ca yogān ||
ahrec ca doṣān bahuśo 'lpamātrān śvayed dhi doṣeṣv atinirhṛteṣu |
dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī ||
ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm |
ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye ||
tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīeṇa vā māgadhikā yathāgni |
hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt ||
gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam |
pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham ||
ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca |
pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt ||
maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ |
mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram ||
bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaś ca mukhyaḥ |
takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorānapi pāṇḍurogān ||
sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā |
mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre ||
mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī |
sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam ||
nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī |
śālādikaṃ cāpy atha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt ||
viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ |
cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śume ca ||
saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya |
jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge ||
hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca |
saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī ||
kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syād rajanīvimiśram |
dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā ||
mūtre sthitaṃ saindhavasaṃprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam |
dagdhvākṣakāṣṭhairmalamāyasaṃ vā gomūtranirvāpitamaṣṭavārān ||
vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt |
sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam ||
lauhaṃ ca kiṭṭaṃ bahuśaś ca taptvā nirvāpya mūtre bahuśas tathaiva |
ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām ||
yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat |
takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca ||
drākṣāguḍūcyāmalakīrasaiś ca siddhaṃ ghṛtaṃ lāgharake(lāghavake) hitaṃ ca |
gauḍānariṣṭān madhuśarkarāś ca mūtrāsavān kṣārakṛtāṃs tathaiva ||
snigdhān rasānāmalakair upetān kolānvitān vāpi hi jāṅgalānām |
seveta śophābhihitāṃś ca yogān pāṇḍvāmayī śāliyavāṃś ca nityam ||
śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān |
tathāvipākasvaramedasādān jayed yathāsvaṃ prasamīkṣya śāstram ||
anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam |
gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam ||
vivarjayet pāṇḍukinaṃ yaśo 'rthī tathātisārajvarapīḍitaṃ ca ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre pāṇḍurogapratiṣedho nāma (ṣaṣṭho 'dhyāyaḥ, āditaḥ) catuś catvāriṃśattamo 'dhyāyaḥ ||44 ||

pañcacatvāriṃśattamo 'dhyāyaḥ |

athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
krodhaśokabhayāyāsaviruddhān nātapānalān |
kaṭvamlalabaṇakṣāratīkṣṇoṣṇātividāhinaḥ ||
nityam abhyasato duṣṭo rasaḥ pittaṃ prakopayet |
vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam ||
tataḥ pravartate raktam ūrdhvaṃ cādho dvidhāpi vā |
āmāśayād vrajed ūrdhvam adhaḥ pakvāśayād vrajet ||
vidagdhayor dvayoś cāpi dvidhā bhāgaṃ pravartate |
kecit sayakṛtaḥ plīhnaḥ pravadanty asṛjo gatim ||
ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam |
sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ ||
lohagandhiś ca niḥśvāso bhavaty asmin bhaviṣyati |
bāhyāsṛglakṣaṇais tasya saṅkhyā doṣocchritīr viduḥ ||
daurbalyaśvāsakāsajvaravamathumadāstandritādāhamūrcchā bhukte cānne vidāhas tv adhṛtir api sadā hṛdyatulyā ca pīḍā |
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratir api rate raktapittopasargāḥ ||
māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham |
yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārās tad varjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti ||
nādau saṃgrāhyam udriktaṃ yad asṛgbalino 'śnataḥ |
tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham ||
adhaḥpravṛttaṃ vamanair ūrdhvagaṃ ca virecanaiḥ |
jayed anyatarad vāpi kṣīṇasya śamanair asṛk ||
atipravṛddhadoṣasya pūrvaṃ lohitapittinaḥ |
akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam ||
laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām |
rasayūṣau pradātavyau surabhis nehasaṃskṛtau |
tarpaṇaṃ pācanaṃ lehān sarpīṣi vividhāni ca ||
drākṣāmadhukakāśmaryasitāyuktaṃ virecanam |
yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam ||
payāṃsi śītāni rasāś ca jāṅgalāḥ satīnayūṣāś ca saśāliṣaṣṭikāḥ |
paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam ||
hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam |
rasāś ca pārāvataśaṅkhakūrmajās tathā yavāgvo vihitā ghṛtottarāḥ ||
santānikāś cotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ |
himāḥ pradehā madhurā gaṇāś ca ye ghṛtāni pathyāni ca raktapittinām ||
madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiś ca cūrṇitaiḥ |
bhiṣag vidadhyāc caturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye ||
lihyāc ca dūrvāvaṭajāṃś ca pallavān madhudvitīyān sitakarṇikasya ca |
hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyāny api tadguṇānyatha ||
raktātisāraproktāṃś ca yogān atrāpi yojayet |
śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā ||
yojayitvā kṣiped rātrāvākāśe sotpalaṃ tu tat |
prātaḥ srutaṃ kṣaudrayutaṃ pibec choṇitapittavān ||
pibec chītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam |
udumbaraphalaṃ piṣṭvā pibet tad rasam eva vā ||
trapuṣīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā |
pibed akṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā ||
candanaṃ madhukaṃ rodhram evam eva samaṃ pibet |
karañjabījam evaṃ vā sitākṣaudrayutaṃ pibet ||
majjānamiṅgudasyaivaṃ piben madhukasaṃyutam |
sukhoṣṇaṃ lavaṇaṃ bījaṃ kārañjaṃ dadhimastunā ||
pibed vāpi tryahaṃ martyo raktapittābhipīḍitaḥ |
raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ ||
pathyāś caivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji |
atinisrutarakto vā kṣaudrayuktaṃ pibed asṛk |
yakṛd vā bhakṣayed ājamāmaṃ pittasamāyutam ||
palāśavṛkṣasvarase vipakvaṃ
sarpiḥ pibet kṣaudrayutaṃ suśītam |
vanaspatīnāṃ svarasaiḥ kṛtaṃ vā
saśarkaraṃ kṣīraghṛtaṃ pibed vā ||
drākṣāmuśīrāṇy atha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet |
sthitaṃ niśāṃ tadrudhir āmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ ||
turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā |
lihet tathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā ||
lihyāc ca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām |
drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām ||
pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca
lihyāt tathā śoṇitapittarogī |
vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakeśarāṇi ||
pītvā sitākṣaudrayutāni jahyāt pittasṛjo vegamudīrṇamāśu |
gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām ||
puṣpāṇi śigroś ca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge |
sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca ||
jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittam asṛk ca yogāḥ |
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena ||
ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā |
drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā ||
śītopacāraṃ madhuraṃ ca kuryād
viśeṣataḥ śoṇitapittaroge |
drākṣāghṛtakṣaudrasitāyutena
vidārigandhādivipācitena ||
kṣīreṇa cāsthāpanam agryam uktaṃ
hitaṃ ghṛtaṃ cāpy anuvāsanārtham |
priyaṅgurodhrāñjanagairikotpalaiḥ
suvarṇakālīyakaraktacandanaiḥ ||
sitāśvagandhāmbudayaṣṭikāhvayair
mṛṇālasaugandhikatulyapeṣitaiḥ |
nirūhya cainaṃ payasā samākṣikair
ghṛtaplutaiḥ śītajalāvasecitam ||
kṣīraudanaṃ bhuktam athānuvāsayed
ghṛtena yaṣṭīmadhusādhitena ca |
adhovahaṃ śoṇitameṣa nāśayet
tathātisāraṃ rudhirasya dustaram ||
virekayoge tvati caiva śasyate
vāmyaś ca rakte vijite balānvitaḥ ||
evaṃvidhā uttarabāstayaś ca mūtrāśayasthe rudhire vidheyāḥ |
pravṛttarakteṣu ca pāyujeṣu kuryād vidhānaṃ khalu raktapaittam ||
vidhiś cāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā |
śastrakarmaṇi raktaṃ ca yasyātīva pravartate ||
trayāṇām api doṣāṇāṃ śoṇite 'pi ca sarvaśaḥ |
liṅgāny ālokya kartavyaṃ cikitsitam anantaram ||
iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre raktapittapratiṣedho nāma (saptamo 'dhyāyaḥ, āditaḥ) pañcacatvāriṃśattamo 'dhyāyaḥ ||45 ||

ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ |
vegāghātādabhīghātāddhīnasattvasya vā punaḥ ||
karaṇāyataneṣūgrā bāhyeṣv ābhyantareṣu ca |
niviśante yadā doṣās tadā mūrcchanti mānavāḥ ||
hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya ca |
sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet ||
saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ |
tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt ||
sukhaduḥkhavyapohāc ca naraḥ patati kāṣṭhavat |
moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā ||
vātādibhiḥ śoṇitena madyena ca viṣeṇa ca |
ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate ||
apasmāroktaliṅgāni tāsām uktāni tattvataḥ |
pṛthivyambhastamorūpaṃ raktagandhaś ca tanmayaḥ ||
tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ |
dravyasvabhāva ity eke sthitās tu viṣamadyayoḥ ||
guṇās tīvrataratvena sthitās tu viṣamadyayoḥ |
ta eva tasmāj jāyeta mohastābhyāṃ yatheritaḥ ||
madyena vilapaṃś chete naṣṭavibhrāntamānasaḥ |
gātrāṇi vikṣipan bhūmau jarāṃ yāvan na yāti tat ||
vepathusvapnatṛṣṇāḥ syuḥ stambhaś ca viṣamūrcchite |
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ ||
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāś ca |
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni ||
sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni |
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni ||
siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāś ca |
tathā yavā lohitaśālayaś ca mūrcchāsu pathyāś ca sadā satīnāḥ ||
bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni |
śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām ||
kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇām |
mūrcchāṃ prasaktāṃ tu śirovirekairjayed abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ ||
harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā |
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti ||
pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti |
prabhūtadoṣas tamaso 'tirekāt saṃmūrcchito naiva vibudhyate yaḥ ||
saṃnyastasaṃjño bhṛśaduś cikitsyo jñeyas tadā buddhimatā manuṣyāḥ |
yathā maloṣṭaṃ salile niṣiktaṃ samuddhered āśvavilīnam eva ||
tadvac cikitset tvarayā bhiṣak tam asvedanaṃ mṛtyuvaśaṃ prayātam |
tīkṣṇāñjanābhyañjanadhūmayogais tathā nakhābhyantarato trapātaiḥ ||
vāditragītānunayair apūrvair vighaṭṭanair guptaphalāvagharṣaiḥ |
ābhiḥ kriyābhiś ca na labdhasaṃjñaḥ sānāhalālāśvasanaś ca varjyaḥ ||
prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam |
phalatrikaiś citrakanāgarāḍhyais tathāśmajātāj jatunaḥ prayogaiḥ |
saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ ||
yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet |
sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre mūrcchāpratiṣedho nāma (aṣṭamo 'dhyāyaḥ, āditaḥ) ṣaṭcatvāriṃśattamo 'dhyāyaḥ ||46 ||

saptacatvāriṃśattamo 'dhyāyaḥ |

athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca |
rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca ||
auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim |
viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut ||
mārutaṃ kopayed raukṣyādāśutvāccāśukarmakṛt |
harṣadaṃ ca vyavāyitvād vikāśitvād visarpati ||
tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam |
kecillavaṇavarjyāṃs tu rasānatrādiśanti hi ||
snigdhais tadannairmāṃsaiś ca bhakṣyaiś ca saha sevitam |
bhavedāyuḥprakarṣāya balāyopacayāya ca ||
kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ |
vidhivat sevyamāne tu madye sannihitā guṇāḥ ||
tadevānannamajñena sevyamānamamātrayā |
kayāgninā hy agnisamaṃ sametya kurute madam ||
madena karaṇānāṃ tu bhāvānyatve kṛte sati |
nigūḍham api bhāvaṃ svaṃ prakāśīkurute 'vaśaḥ ||
tryavasthaś ca mado jñeyaḥ pūrvo madhyo 'tha paś cimaḥ |
pūrve vīryaratiprītiharṣabhāṣyādivardhanam ||
pralāpo madhyame moho yuktāyuktakriyās tathā |
visaṃjñaḥ paś cime śete naṣṭakarmakriyāguṇaḥ ||
ślaiṣmikānalpapittāṃś ca snigdhānmātropasevinaḥ |
pānaṃ na bādhate 'tyarthaṃ viparītāṃs tu bādhate ||
nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam |
utpādayet kaṣṭatamān vikārānāpādayec cāpi śarīrabhedam ||
kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena |
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi ||
atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena |
uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān ||
pānātyayaṃ paramadaṃ pānājīrṇam athāpi vā |
pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam ||
stambhāṅgamardhṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaś ca |
svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca ||
śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat |
ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam ||
liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam |
ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam ||
jñeyāni tatra bhiṣajā suviniś citāni pittaprakopajanitāni ca kāraṇāni |
hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ ||
dveṣaḥ surān navikṛteṣu ca teṣu teṣu taṃ pānavibhramam uśanty akhilena dhīrāḥ |
hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyam atipānahataṃ (tailaprabhāsyam apipānahataṃ) vijahyāt ||
jihvauṣṭhadantam asitaṃ tv athavāpi nīlaṃ pīte ca yasya nayane rudhiraprame ca |
hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante ||
teṣāṃ nivāraṇam idaṃhi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha |
madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutamalaṃ pavanasya śāntyai ||
pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya |
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryāc chubhāny api ca ṣaḍavapānakāni ||
seveta vā phalarasopahitān rasādīnānūpavargapiśitāny api gandhavanti |
pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaramiṣṭagandham ||
pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhec ca |
lāvaiṇatittirirasāṃś ca pibedanamlān maudgān sukhāya saghṛtān sasitāṃś ca yūṣān ||
pānātyaye kaphakṛte kaphamullikhec ca madyena bimbividulodakasaṃyutena |
seveta tiktakaṭukāṃś ca rasānudārān yūṣāṃś ca tiktakaṭukopahitān hitāya ||
pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyadapi yac ca niratyayaṃ syāt |
kuryāc ca sarvamatha sarvabhave vidhānaṃ ddvandvodbhave dvayamavekṣya yathāpradhānam ||
sāmānyamanyadapi yac ca samagramagryaṃ vakṣyāmi yac ca manaso madakṛt sukhaṃ ca |
tvaṅgāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiś ca kṛtaṃ samāṃśaiḥ ||
pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte |
hrīverapadmaparipelavasaṃprayuktaiḥ puṣpairvilipya karavīrajalodbhavaiś ca ||
piṣṭaiḥ sapadmakayutair api sārivādyaiḥ sekaṃ jalaiś ca vitaredamalaiḥ suśītaiḥ |
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam ||
drākṣāyutaṃ hṛtamalaṃ madirāmayārtais tatpānakaṃ śuci sugandhi narairniṣevyam |
piṣṭvā pibec ca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat ||
kārpāsinīmatha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca |
kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat ||
tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti |
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva ||
sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ ||
ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāś ca dugdhe |
vipācya tasyāñjalinā vameddhi madyaṃ pibec cāhni gate tvajīrṇe ||
tvakpippalībhujagapuṣpaviḍair upetaṃ seveta hiṅgumaricailayutaṃ phalāmlām |
uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ ||
hṛdyaiḥ khaḍair api ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat |
tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi ||
kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā |
śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni ||
kṣīripravālabisajīrakanāgapuṣpapatrailavālusitasārivapadmakāni |
āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni ||
seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃś ca |
sūkṣmāmbarasrutahimāṃca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān ||
pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāś ca manasaḥ satataṃ niṣevyāḥ |
pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ ||
prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayasvabhāvāḥ ||
pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam |
saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiś ca tulyaiḥ ||
varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi |
drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ ||
bhavec ca madyena tu yena pātitaḥ prakāmapītena surāsavādinā |
tad eva tasmai vidhivat pradāpayed viparyaye bhraṃśamavaśyamṛcchati ||
yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ |
dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ ||
vicchinnamadyaḥ sahasā yo 'timadyaṃ viṣevate |
tasya pānātyayoddiṣṭā vikārāḥ saṃbhavanti hi ||
madyasyāgneyavāyavyau guṇāvambuvahāni(guṇāvambhovahāni) tu |
srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate ||
pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam |
piben māgadhikonmiśraṃ tatrāmbho himaśītalam ||
sarpistailavasāmajjadadhibhṛṅgarasairyutam |
kvāthena bilvayavayoḥ sarvagandhaiś ca peṣitaiḥ ||
pakvam abhyañjane śreṣṭhaṃ seke kvāthaś ca śītalaḥ |
rasavanti ca bhojyāni yathāsvam avacārayet ||
pānakāni suśītāni hṛdyāni surabhīṇi ca |
tvacaṃ prāptas tu pānoṣmā pittaraktābhimūrcchitaḥ |
dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam ||
śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām |
tatrādito malayajena hitaḥ pradehaś candrāṃśuhāratuhinodakaśītalena ||
śītāmbuśītalataraiś ca śayānamenaṃ hārairmṛṇālavalayairabalāḥ spṛśeyuḥ |
bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām ||
āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu |
kāntairvanāntapavanaiḥ parimṛśyamānaḥ śaktaś caredbhavanakānanadīrghikāsu ||
dāhābhibhūtamathavā pariṣecayet tu lāmajjakāmburuhacandanatoyatoyaiḥ |
visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum ||
vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśanakarkaśaromakūpaḥ |
tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiś ca ||
toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ |
dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau ||
gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasair upaliptakuḍye |
jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre ||
tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni |
hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām ||
udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ |
mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ ||
tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvāvalāḥ śithilamekhalahārayaṣṭyaḥ ||
harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ |
tāḥ śaityāc chamayeyuś ca pittapānātyayāntaram ||
tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ |
sāmānyato viśeṣaṃ tu śṛṇu dāheṣv aśeṣataḥ ||
kṛtsnadehānugaṃ raktamudriktaṃ dahati hy ati |
saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ ||
lohagandhāṅgavadano vahninevāvakīryate |
taṃ vilaṅghya vidhānena saṃsṛṣṭāhāram ācaret ||
apraśāmyati dāhe ca rasais tṛptasya jāṅgalaiḥ |
śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ ||
pittajvarasamaḥ pittāt sa cāpy asya vidhir hitaḥ |
tṛṣṇānirodhād abdhātau kṣīṇe tejaḥ samuddhatam ||
sabāhyābhyantaraṃ dehaṃ dahed vai mandacetasaḥ |
saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate ||
tatropaśamayet tejas tv abdhātuṃ ca vivardhayet |
pāyayet kāmam ambhaś ca śarkarāḍhyaṃ payo 'pi vā ||
śītam ikṣurasaṃ manthaṃ vitarec ceritaṃ vidhim |
asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ ||
vidhiḥ sadyovraṇīyoktas tasya lakṣaṇam eva ca |
dhātukṣayokto yo dāhas tena mūrcchātṛṣānvitaḥ ||
kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ |
raktapittavidhis tasya hitaḥ snigdho 'nilāpahaḥ ||
kṣatajenāśnataś cānyaḥ śocato vāpy anekadhā |
tenāntardahyate 'tyarthaṃ tṛṣṇāmūrcchāpralāpavān ||
tamiṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtam |
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet ||
marmābhighātajo 'py asti sa cāsādhyatamaḥ smṛtaḥ |
sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu ||
(evaṃvidho bhaved yas tu madirāmayapīḍitaḥ |
) praśāntopadrave cāpi śodhanaṃ prāptam ācaret ||
sajīrakāṇyārdrakaśṛṅgaverasauvarcalāny ardhajalaplutāni |
madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām ||
jalaplutaś candanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām |
piben surāṃ naiva labheta rogān manonuvighnaṃ ca madaṃ na yāti ||

iti suśrutasṃhitāyām uttaratantrāntargate kāyacikitsātantre madātyayapratiṣedho nāma (navamo 'dhyāyaḥ, āditaḥ) saptacatvāriṃśattamo 'dhyāyaḥ ||47 ||

aṣṭacatvāriṃśattamo 'dhyāyaḥ |

athātastṛṣṇāpratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
satataṃ yaḥ pibedvāri na tṛptimadhigacchati |
punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditam ādiśet ||
sakṣobhaśokaśramamadyapānādrūkṣāmlaśuṣkoṣṇakaṭūpayogāt |
dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaś ca bhṛśaṃ pravṛddhau ||
srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi |
srotaḥsvapāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatas tu ||
tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāt tathānyām asamudbhavā ca |
syāt saptamī bhaktanimittajā tu nibodha liṅgāny anupūrvaśas tu ||
tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ |
pūrvāṇi rūpāṇi bhavanti tāsām utpattikāleṣu viśeṣatas tu ||
śuṣkāsyatā mārutasaṃbhavāyāṃ todas tathā śaṅkhaśiraḥsu cāpi |
srotonirodho virasaṃ ca vaktraṃ śītabhir adbhiś ca vivṛddhim eti ||
mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataś ca dāhaḥ |
śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca ||
kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām |
nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram ||
kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraś chardirarocakaś ca |
kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva |
etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ ||
kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu |
tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam ||
rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca |
atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātād itikecidāhuḥ ||
rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā ||
snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannamevātitṛṣāṃ karoti |
kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu ||
tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena |
vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ ||
tisraḥ prayogairiha sannivāryāḥ śītaiś ca samyag rasavīryajātaiḥ |
gaṇḍūṣamamlairvirase ca vaktre kuryāc chubhairāmalakasya cūrṇaiḥ ||
suvarṇarūpyādibhir agnitaptairloṣṭaiḥ kṛtaṃ vā sikatādibhir vā |
jalaṃ sukhoṣṇaṃ śamayet tu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā ||
pañcāṅgikāḥ pañcagaṇā ya uktāsteṣv ambu siddhaṃ prathame gaṇe vā |
pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ ||
pittaghnavargais tu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ |
pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpy atha jīvanīyaiḥ ||
bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti |
hitaṃ bhavec chardanam eva cātra taptena nimbaprasavodakena ||
sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryād vidhiṃ tena hi tā na santi |
paryāgatodumbarajo rasas tu saśarkaratatkvathitodakaṃ vā ||
vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ |
kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ vāṃ nihanti ||
lājotpalośīrakucandanāni dattvā pravāte niśi vāsayet tu |
taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti ||
drākṣāpragāḍhaṃ ca hitāya vaidyas tṛṣṇārditebhyo vitaren narebhyaḥ |
sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca ||
kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu |
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ ||
satuṇḍikerāṇyathavā pibet tu piṣṭāni kārpāsasamudbhavāni |
kṣatodbhavāṃ rugvinivāraṇena jayed rasānāmasṛjaś ca pānaiḥ ||
kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā |
āmodbhavāṃ bilvavacāyutais tu jayet kaṣāyairatha dīpanīyaiḥ ||
āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni |
gurvannajātāṃ vamanairjayec ca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām ||
śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpy athavāpi manthaḥ |
bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ piben manthamatho himaṃ ca ||
yā snehapītasya bhavec ca tṛṣṇā tatroṣṇamambhaḥ prapiben manuṣyaḥ |
madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya ||
tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ |
svaiḥ svaiḥ kaṣāyairvamanāni tāsāṃ tathā jvaroktāni ca pācanāni ||
lepāvagāhau pariṣecanāni kuryāt tathā śītagṛhāṇi cāpi |
saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃś ca ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre (daśamo 'dhyāyaḥ āditaḥ) aṣṭacatvāriṃśo 'dhyāyaḥ ||48 ||

ekonapañcāśattamo 'dhyāyaḥ |

athātaś chardipratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
atidravairatisnigdhairahṛdyairlavaṇairati |
akāle cātimātraiś ca tathāsātmyaiś ca bhojanaiḥ ||
śramāt kṣayāt tathodvegād ajīrṇāt kṛmidoṣataḥ |
nāryāś cāpannasattvāyās tathātidrutam aśnataḥ ||
atyantāmaparītasya chardervai saṃbhavo dhruvam |
(bībhatsairhetubhiś cānyairdrutamutkleśito balāt ||)
chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ |
nirucyate chardir iti doṣo vaktrād viniścaran ||
doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ |
ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt ||
praseko hṛdayotkleśo bhaktasyānabhinandanam |
pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet ||
pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ |
śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamis tu ||
yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā |
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā ||
yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham |
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt ||
sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu |
bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi |
sā pañcamī tāṃ ca vibhāvayet tu doṣocchrayeṇaiva yathoktamādau ||
śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ |
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā ||
kṣīṇasyopadravairyuktāṃ sāsṛkpūyāṃ sacandrikām |
chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum ||
āmāśayotkleśabhavā hi sarvāstasmād dhitaṃ laṅghanam eva tāsu ||
vamīṣu bahudoṣāsu chardanaṃ hitamucyate |
virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak ||
saṃsargaś cānupūrveṇa yathāsvaṃ bheṣajāyutaḥ |
laghūni pariśuṣkāṇi sātmyānyannāni cācaret ||
yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet |
hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām ||
sasaindhavaṃ pibet sarpirvātacchardinivāraṇam |
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ |
yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet ||
pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam |
sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam ||
pittopaśamanīyāni pākyāni śiśirāṇi ca |
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm ||
śodhanaṃ madhuraiś cātra drākṣārasasam āyutaiḥ |
balavatyāṃ praśaṃsanti sarpis tailvakam eva ca ||
āragvadhādiniryūhaṃ daśāṅgayogam eva vā |
pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ ||
kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam |
tisṛṣv api bhavet pathyaṃ mākṣikeṇa samanvitam ||
bībhatsajāṃ hṛdyatamairdauhṛdīṃ kāṅkṣitaiḥ phalaiḥ |
laṅghanairvamanaiś cāmāṃ sātmyaiḥ sātmyaprakopajām ||
kṛmihṛdrogavac cāpi kṛmijāṃ sādhayed vamīm |
vitarec ca yathādoṣaṃ śastaṃ vidhimanantaram ||
dadhittharasasṃsaktāṃ pippalīṃ mākṣikānvitām |
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate(pratimucyate) ||
samākṣikā madhurasā pītā vā taṇḍulāmbunā |
tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam ||
svayaṅguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām |
pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ ||
yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ |
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā ||
sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt |
pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām ||
sarpiḥkṣaudrayutān vāpi lājaśaktūn pibettathā |
sarpiḥkṣaudrasitopetāṃ māgadhīṃ vā lihettathā ||
dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā |
kolāmalakamajjānaṃ lihyādvā trisugandhikam ||
sakṣaudrāṃ śālilājānāṃ yavagūṃ vā piben naraḥ |
ghreyāṇyupaharec cāpi manoghrāṇasukhāni ca ||
jāṅgalāni ca māṃsāni śubhāni pānakāni ca |
bhojanāni vicitrāṇi kuryāt sarvāsvatandritaḥ ||

iti suśrutasṃhitāyām uttaratantrāntargate kāyacikitsātantre chardipratiṣedho nāma (ekādaśo 'dhyāyaḥ, āditaḥ) ekonapañcāśattamo 'dhyāyaḥ ||49 ||

pañcāśattamo 'dhyāyaḥ |

athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vidāhiguruviṣṭambhir ūkṣābhiṣyandibhojanaiḥ |
śītapānāsanasthānarajodhūmānilānalaiḥ ||
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |
āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥ ||
viṣamāśanādhyanaśanais tathā samaśanair api |
hikkā śvāsaś ca kāsaś ca nṛṇāṃ samupajāyate ||
muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan |
sa ghoṣavānāśu hinastyasūn yatastatas tu hikketi bhiṣagbhir ucyate ||
annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā |
vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi ||
mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ |
pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca ||
tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam |
vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam ||
hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak |
cireṇa yamalairvegairyā hikkā saṃpravartate ||
kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet |
vikṛṣṭakālairyā vegairmandaiḥ samabhivartate ||
kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā |
nābhipravṛttā yā hikkā ghorā gambhīranādinī ||
śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī |
anekopadravayutā gambhīrā nāma sā smṛtā ||
marmāṇyāpīḍayantīva satataṃ yā pravartate |
dehamāyamya vegena ghoṣayatyatitṛṣyataḥ |
mahāhikketi sā jñeyā sarvagātraprakampinī ||
āyamyate hikkato 'ṅgāni yasya dṛṣṭiś cordhvaṃ tāmyate yasya gāḍham |
kṣīṇo 'nnadviṭ kāsate yaś ca hikkī tau dvāvantyau varjayed dhikkamānau ||
prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaś cātra śastaḥ |
yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ ||
sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ |
nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā ||
cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ |
yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā ||
sarpiḥsnigdhaiś carmabālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam |
kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā ||
tadvacchvāvinmeṣagośalyakānāṃ(gośallakānāṃ) romāṇyantardhūmadagdhāni cātra |
madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā ||
svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām |
sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ ||
śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā |
ātṛptervā sevyamānaṃ nihantyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ ||
sapūtikīṭaṃ laśunogragandhāhiṅgvabjamācūrṇya subhāvitaṃ tat |
kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena ||
pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram |
harītakīṃ koṣṇajalānupānāṃ pibed ghṛtaṃ kṣāramadhūpapannam ||
rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya ||
kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi |
kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham ||
pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī |
kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca ||
catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ |
madhudvitīyāḥ kartavyāste hikkāsu vijānatā ||
kapotapārāvatalāvaśaka(lla)śvadaṃṣṭragodhāvṛṣadaṃśajān rasān |
pibet phalāmlānahimān sasaindhavān snigdhāṃs tathaiva rṣyamṛgadvijodbhavān ||
virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam |
sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecic ca hitāya hikkinām ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre hikkāpratiṣedho nāma (dvādaśo 'dhyāyaḥ, āditaḥ) pañcāśattamo 'dhyāyaḥ ||50 ||

ekapañcāśattamo 'dhyāyaḥ |

athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yair eva kāraṇairhikkā bahubhiḥ saṃpravartate |
tair eva kāraṇaiḥ śvāso ghoro bhavati dehinām ||
vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ |
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate ||
kṣudrakastamakaś chinno mahānūrdhvaś ca pañcadhā |
bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ ||
prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā |
ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca ||
kiñcidārabhamāṇasya yasya śvāsaḥ pravartate |
niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ ||
tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ |
viśeṣāddurdine tāmyec chvāsaḥ sa tamako mataḥ ||
ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ |
yaḥ śvasity abalo 'nnadviṭ suptas tamakapīḍitaḥ ||
sa śāmyati kaphe hīne svapataś ca vidhardhate |
mūrcchājvarābhibhūtasya jñeyaḥ pratamakas tu saḥ ||
ādhmāto dahyamānena bastinā sarujaṃ naraḥ |
sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tam ādiśet ||
niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān |
saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ |
marmasv āyamyamāneṣu śvasan mūḍho muhuś ca yaḥ |
ūrdhvaprekṣī hataravas tam ūrdhvaśvāsam ādiśet ||
kṣudraḥ sādhyatamas teṣāṃ tamakaḥ kṛcchra ucyate |
trayaḥ śvāsā na sidhyanti tamako durbalasya ca ||
snehabastiṃ vinā kecidūrdhvaṃ cādhaś ca śodhanam |
mṛdu rāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi ||
śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam |
ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ ||
sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam |
pippalyādipratīvāpaṃ siddhaṃ vā prathame gaṇe ||
sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati |
hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ ||
dvikṣīraṃ sādhitaṃ sarpiś caturguṇajalāplutam |
kolamātraiḥ pibettaddhi śvāsakāsau vyapohati ||
arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā |
kṛtsne vṛṣakaṣāye vā pacet sarpiś caturguṇe ||
tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet |
śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ ||
saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ |
ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe ||
śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati |
suvahā kālikā bhargī śukākhyā naiculaṃ phalam ||
kākādanī śṛṅgaveraṃ varṣabhūrbṛhatīdvayam |
kolamātrairghṛtaprasthaṃ pacedebhir jaladvikam ||
kaṭūṣṇaṃ pītam etad dhi śvāsāmayavināśanam |
sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ ||
vacābhayāviḍaṅgaiś ca sādhitaṃ śvāsaśāntaye |
gopavally udake siddhaṃ syād anyad dviguṇe ghṛtam ||
pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ |
tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ ||
bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ |
pathyā tejovatī yuktaiḥ sarpirjalacaturguṇam ||
hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param |
vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet ||
tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe |
sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati ||
phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ |
eṇādīnāṃ śirobhir vā kaulatthā vā susaṃskṛtāḥ ||
hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca |
timirasya ca bījāni karkaṭākhyā ca cūrṇitā ||
durālabhātha pippalyaḥ kaṭukākhyā harītakī |
śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ ||
bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam |
nṛttakauṇḍakabījāni cūrṇitāni tu kevalam ||
pañca ślokārdhikāstvete lehā ye samyag īritāḥ |
sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditairnaraiḥ ||
saptacchadasya puṣpāṇi pippalīś cāpi mastunā |
pibet saṃcūrṇya madhunā dhānāś cāpy atha bhakṣayet ||
arkāṅkurairbhāvitānāṃ yavānāṃ sādhvanekaśaḥ |
tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ ||
śirīṣakadalīkundapuṣpaṃ māgadhikāyutam |
taṇḍulāmbuyutaṃ pītvā jayec chvāsānaśeṣataḥ ||
kolamajjāṃ tālamūlamṛṣyacarmamasīm api |
lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām ||
nīcaiḥkadambabījaṃ vā sakṣaudraṃ taṇḍulāmbunā |
drākṣāṃ harītakīṃ kṛṣṇāṃ karkaṭākhyāṃ durālabhām ||
sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān |
haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm ||
lihyāttailena tulyāni śvāsārto hitabhojanaḥ |
gavāṃ purīṣasvarasaṃ madhusarpiḥkaṇāyutam ||
lihyācchvāsseṣu kāseṣu vājināṃ vā śakṛdrasam |
pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ ||
śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ |
bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm ||
pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca |
talakoṭasya bījeṣu pacedutkārikāṃ śubhām ||
sevyamānā nihantyeṣā śvāsānāśu sudustarān |
purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ ||
surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu |
drākṣāmalakabilvāni śastāni śvāsihikkinām ||
śvāsahikkāparigataṃ snigdhaiḥ svedair upācaret |
āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ ||
khastho vilayanaṃ yāti mārutaś ca praśāmyati |
svinnaṃ jñātvā tataś caiva bhojayitvā rasaudanam ||
vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet |
manaḥśilādevadāruharidrācchadanāmiṣaiḥ ||
lākṣorubūkamūlaiś ca kṛtvā vartīr vidhānataḥ |
sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā ||
śṛṅgabālakhurasnāyutvak samastaṃ gavām api |
turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca ||
ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā |
balīyasi kaphagraste vamanaṃ savirecanam ||
durbale caiva rūkṣe ca tarpaṇaṃ hitamucyate |
jāṅgalorabhrajairmāṃsairānūpair vā susaṃskṛtaiḥ ||
nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām |
lihan naraḥ śvāsanipīḍito hi śvāsaṃ jayaty eva balāttryaheṇa ||
yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam |
rogāstathaite khalu durnivārāḥ śvāsaś ca kāsaś ca vilambikā ca ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre hikkāśvāsapratiṣedho nāma (tryodaśo 'dhyāyaḥ, āditaḥ) ekapañcāśattamo 'dhyāyaḥ ||51 ||

dvipañcāśattamo 'dhyāyaḥ |

athātaḥ kāsapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ |
kāsasyāpi ca vijñeyāsta evotpattihetavaḥ ||
dhūmopaghātādrajasas tathaiva vyāyāmarūkṣānnaniṣevaṇāc ca |
vimārgagatvād api bhojanasya vegāvarodhāt kṣavathos tathaiva ||
prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ |
nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu ||
sa vātapittaprabhavaḥ kaphāc ca kṣatāttathānyaḥ kṣayajo 'paraś ca |
pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt ||
bhaviṣyatas tasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ |
svaśabdavaiṣamyamarocako 'gnisādaś ca liṅgāni bhavantyamūni ||
hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ |
prasaktamantaḥkaphamīraṇena kāset tu śuṣkaṃ svarabhedayuktaḥ ||
urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ |
pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ ||
pralipyamānena(vilipyamānena) mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ |
abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena ||
vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ |
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamūhuḥ ||
sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī |
śuṣyan viniṣṭhīvati durbalas tu prakṣīṇamāṃso rudhiraṃ sapūyam ||
sasarvaliṅgaṃ bhṛśaduś cikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti |
vṛddhatvamāsādya bhavet tu yo vai yāpyaṃ tamāhurbhiṣajas tu kāsam ||
śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam |
uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam ||
phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ |
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam ||
pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm |
sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām ||
khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt |
drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca ||
lihyād ghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām |
dhātrīkaṇāviśvasitopalāś ca saṃcūrṇya maṇḍena pibec ca dadhnaḥ ||
hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ |
ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam ||
bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām |
bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni ||
kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi |
kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ ||
dhūme praśastā ghṛtasaṃprayuktā veṇutvagelālavaṇaiḥ kṛtā vā |
musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ ||
vidhāya vartīś ca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī |
pibec ca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya ||
drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasaṃprayuktam |
nidigdhikānāgarapippalībhiḥ khādec ca mudgānmadhunā susiddhān ||
utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ |
ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām ||
yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya |
vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam ||
virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpy anuvāsanaṃ ca |
dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra ||
hitā yavāgvaś ca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtās tathaiva |
pracchardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavalagrahāś ca ||
uṣṇāś ca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca |
kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam ||
nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam |
pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ ||
śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayaśaṭībhiḥ |
samyag vipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat ||
śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān |
vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam ||
ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat |
prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse ||
kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṃśaiḥ |
cūrṇaṃ sitākṣaudraghṛtaprāgāḍhaṃ trīn hanti kāsānupayujyamānam ||
raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ |
kṣaudreṇa kāse kṣataje kṣayotthe pibed ghṛtaṃ cekṣurase vipakvam ||
cūrṇaṃ pibed āmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī |
cūrṇāni godhūmayavodbhavāni kākolivargaś ca kṛtaḥ susūkṣmaḥ ||
kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi |
guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam ||
prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya |
cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ ||
viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiś ca picupramāṇaiḥ |
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat ||
taṃ bhakṣayed akṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam |
anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ ||
śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ |
strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ ||
dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān |
pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān ||
dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām |
droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge ||
pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtāc ca |
cūrṇaṃ ca tāvan magadhodbhavāyā deyaṃ ca tasmin madhu siddhaśīte ||
rasāyanāt karṣamato vilihyāddve cābhaye nityam athāśu hanyāt |
tad rājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān ||
pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣam ajvarāṃś ca |
medhābalotsāham atipradaṃ ca cakāra caitad bhagavān agastyaḥ ||
kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam |
pacedghṛtaṃ tat tu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam || śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām |

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre kāsapratiṣedho nāma (caturdaśo 'dhyāyaḥ, āditaḥ) dvipañcāśattamo 'dhyāyaḥ ||52 ||

tripañcāśattamo 'dhyāyaḥ |

athātaḥ svarabhedapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
atyuc cabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayas tu |
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ ||
vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca |
pittena pītavadanākṣipurīṣamūtro brūyād galena paridāhasamanvitena ||
kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanairvadati cāpi divā viśeṣaḥ |
sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyam āhuḥ ||
dhūpyeta vāk kṣayakṛte kṣayamāpnuyāc ca vāgeṣa cāpi(vāpi) hatavāk parivarjanīyaḥ |
antargalaṃ svaramalakṣyapadaṃ cireṇa medaś cayādvadati digdhagalauṣṭhatāluḥ ||
kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaś ca sahopajātaḥ |
medasvinaḥ sarvasamudbhavaś ca svarāmayo yo na sa siddhimeti ||
snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiś ca |
nasyāvapīḍamukhadhāvanadhūmalehaiḥ saṃpādayec ca vividhaiḥ kavalagrahaiś ca ||
yaḥ śvāsakāsavidhir ādita eva coktas taṃ cāpy aśeṣam avatārayituṃ yateta |
vaiśeṣikaṃ ca vidhim ūrdhvam ato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha ||
svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet |
kāsamardakavātārkamārkavasvarase śṛtam ||
pītaṃ ghṛtaṃ hanty anilaṃ siddham ārtagale rase |
yavakṣārājamodābhyāṃ citrakāmalakeṣu vā ||
devadārvagnikābhyāṃ vā siddhāmājaṃ samākṣikam |
sukhodakānupāno vā sasarpiṣko guḍaudanaḥ ||
kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ |
aśnīyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasam ||
lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam |
śatāvarīcūrṇayogaṃ balācūrṇam athāpi vā ||
pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye |
lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
svaropaghāte medoje kaphavadvidhiriṣyate |
sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām ||
śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha |
pibet payāṃsi yasyoc cairvadato 'bhihataḥ svaraḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre chardipratiṣedho nāma (pañcadaśo 'dhyāyaḥ, āditaḥ) tripañcāśattamo 'dhyāyaḥ ||53 ||

catuḥpañcāśattamo 'dhyāyaḥ |

athātaḥ kṛmirogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ |
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ ||
māṣapiṣṭānnavidalabisaśālūkaserukaiḥ |
parṇaśākasurāśuktad adhikṣīraguḍekṣubhiḥ ||
palalānūpapiśitapiṇyākapṛthukādibhiḥ |
svādvamladravapānaiś ca śleṣmā pittaṃ ca kupyati ||
kṛmīn bahuvidhākārān karoti vividhāśrayān |
āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ |
dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ ||
viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ |
purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram ||
ajavā vijavāḥ kipyāś cipyā gaṇḍūpadās tathā |
cūravo dvimukhāś caiva jñeyāḥ sapta purīṣajāḥ ||
śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca |
teṣāmevāpare pucchaiḥ pṛthavaś ca bhavanti hi ||
śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ |
prasekārucihṛdrogaviḍbhedās tu purīṣajaiḥ ||
raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ |
śūlāṭopaśakṛdbhedapaktināśakarāś ca te ||
darbhapuṣpā mahāpuṣpāḥ pralūnāś cipiṭās tathā |
pipīlikā dāruṇāś ca kaphakopasamudbhavāḥ ||
romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ |
rūḍhadhānyāṅkurākārāḥ śuklāste tanavas tathā ||
majjādā netraleḍhārastāluśrotrabhujas tathā |
śirohṛdrogavamathupratiśyāyakarāś ca te ||
keśaromanakhādāś ca dantādāḥ kikkiśās tathā |
kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ ||
te saraktāś ca kṛṣṇāś ca snigdhāś ca pṛthavas tathā |
raktādhiṣṭhānajān prāyo vikārān janayanti te ||
māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ |
māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ ||
viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi |
jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ ||
bhaktadveṣo 'tisāraś ca saṃjātakṛmilakṣaṇam |
dṛśyāstrayodaśādyās tu kṛmīṇāṃ parikīrtitāḥ ||
keśādādyāstvadṛśyāste dvāvādyau parivarjayet |
eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam ||
surasādivipakvena sarpiṣā vāntamāditaḥ |
virecayettīkṣṇatarairyogairāsthāpayec ca tam ||
yavakolakulatthānāṃ surasādergaṇasya ca |
viḍaṅgasnehayuktena kvāthena lavaṇena ca ||
pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā |
yuñjyāt kṛmighnairaśanais tataḥ śīghraṃ bhiṣagvaraḥ ||
snehenoktena cainaṃ tu yojayet snehabastinā |
tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet ||
kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ |
palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā ||
pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet |
pattūrasvarasaṃ vāpi pibedvā surasādijam ||
lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam |
patrairmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ ||
khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu |
surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate ||
viḍaṅgacūrṇayuktair vā piṣṭairbhakṣyāṃs tu kārayet |
tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā ||
śvāvidhaḥ śakṛtaś cūrṇaṃ saptakṛtvaḥ subhāvitam |
viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca ||
kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam |
akṣābhayārasaṃ vāpi vidhireṣo 'yasām api ||
pūtīkasvarasaṃ vāpi pibedvā madhunā saha |
pibedvā pippalīmūlamajāmūtreṇa saṃyutam ||
saptarātraṃ pibed ghṛṣṭaṃ trapu vā dadhimastunā |
purīṣajān kaphotthāṃś ca hanyādevaṃ kṛmīn bhiṣak ||
śirohṛdghrāṇakarṇākṣisaṃśritāṃś ca pṛthagvidhān |
viśeṣeṇāñjanairnasyairavapīḍaiś ca sādhayet ||
śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayed ati |
niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat ||
ayaś cūrṇānyanenaiva vidhinā yojayed bhiṣak |
sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike ||
indraluptavidhiś cāpi vidheyo romabhojiṣu |
dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam ||
raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite |
surasādiṃ tu sarveṣu sarvathauvopayojayet ||
pravyaktatikatakaṭukaṃ bhojanaṃ ca hitaṃ bhavet |
kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam ||
kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti |
samāsato 'mlānmadhurān himāṃś ca kṛmīn jighāṃsuḥ parivarjayet tu ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre kṛmipratiṣedho nāma (ṣoḍaśo 'dhyāyaḥ, āditaḥ) catuḥpañcāśattamo 'dhyāyaḥ ||54 ||

pañcapañcāśattamo 'dhyāyaḥ |

athāta udāvartapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
adhaś cordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ |
na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ ||
vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ |
vyāhanyamānair uditair udāvarto nirucyate ||
kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt |
tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam ||
trayodaśavidhaś cāsau bhinna etais tu kāraṇaiḥ |
apathyabhojanāc cāpi vakṣyate ca tathāparaḥ ||
ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām |
kāsapratiśyāyagalagrahāṃś ca balāsapittaprasaraṃ ca ghoram ||
kuryād apāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣiped vā |
āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ ||
purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya |
mūtrasya vege 'bhihate naras tu kṛcchreṇa mūtraṃ kurute 'lpam alpam ||
meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣv athavā+api mūrdhni |
ānaddhabastiś ca bhavanti tīvrāḥ śūlāś ca śūlair iva bhinnamūrteḥ ||
manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ |
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāś ca tathā vikārāḥ ||
ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptam amuñcato hi |
śirogurutvaṃ nayanāmayāś ca bhavanti tīvrāḥ saha pīnasena ||
bhavanti gāḍhaṃ kṣavathor vighātāc chirokṣināsāśravaṇeṣu rogāḥ |
kaṇṭhāsyapūrṇatvam atīva todaḥ kūjaś ca vāyor uta vā pravṛttiḥ ||
udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ |
charder vighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam ||
mūtrāśaye pāyuni muṣkayoś ca śopho rujo mūtravinigrahaś ca |
śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārā vihate tu śukre ||
tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ |
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca ||
śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāv athavāpi gulmaḥ |
jṛmbhāṅgamardo 'ṅgaśirokṣijāḍyaṃ nidrābhighātād athavāpi tandrā ||
tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutam |
śakṛdvamantaṃ matimān udāvartinam utsṛjet ||
sarveṣv eteṣu vidhivad udāvarteṣu kṛtsnaśaḥ |
vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye ||
sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me |
āsthāpanaṃ mārutaje snigdhasvinne viśiṣyate ||
purīṣaje tu kartavyo vidhir ānāhiko bhavet |
sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet ||
elāṃ vāpy atha madyena kṣīraṃ vāpi piben naraḥ |
dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibet tryaham ||
rasamaśvapurīṣasya gardabhasyāthavā pibet |
māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam ||
bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā |
kolapramāṇāni pibedāntarikṣeṇa vāriṇā ||
duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca |
ervārubījaṃ toyena pibed vā lavaṇīkṛtam ||
pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā |
yogāṃś ca vitared atra pūrvoktān aśmarībhidaḥ ||
mūtrakṛcchrakramaṃ cāpi kuryān niravaśeṣataḥ |
bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye ||
snehaiḥ svedair udāvartaṃ jṛmbhājaṃ samupācaret |
aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ ||
tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopaśiṅghanaiḥ |
vartiprayogair athavā kṣavasaktiṃ pravartayet ||
(tīkṣṇaiṣadhapradhamanair athavād ity araśmibhiḥ |
) udgāraje kramopetaṃ snaihikaṃ dhūmam ācaret ||
surāṃ sauvarcalavatīṃ bījapūrarasānvitām |
chardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet ||
sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet |
bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ ||
āvārināśāt kvathitaṃ pītavantaṃ prakāmataḥ |
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram ||
kṣudvighāte hitaṃ snigdham uṣṇam alpaṃ ca bhojanam |
tṛṣṇāghāte piben manthaṃ yavāgūṃ vāpi śītalām ||
bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ |
nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ ||
ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi |
yac ca yatra bhavet prāptaṃ tac ca tasmin prayojayet ||
vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ |
bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi ||
vātamūtrapurīṣāsṛkkaphamedovahāni vai |
srotāṃsy udāvartayati purīṣaṃ cātivartayet ||
tato hṛdbastiśūlārto gauravārucipīḍitaḥ |
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ ||
śvāsakāsapratiśyāyadāhamohavamijvarān |
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān ||
labhate ca bahūn anyān vikārān vātakopajān |
taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet ||
doṣato bhinnavarcaskaṃ bhuktaṃ cāpy anuvāsayet |
na cec chāntiṃ vrajaty evam udāvartaḥ sudāruṇaḥ ||
athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ |
pāyayeta trivṛtpīluyavānīramlapācanaiḥ ||
hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram |
yogāv etāv udāvartaṃ śūlaṃ cānilajaṃ hataḥ ||
devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām |
pauṣkarāṇi ca mūlāni toyasyardhāḍhake pacet ||
pādāvaśiṣṭaṃ tat pītam udāvartam apohati |
mūlakaṃ śuṣkam ārdraṃ ca varṣābhūḥ pañcamūlakam ||
ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ pacet |
tat pīyamānaṃ śāsty ugram udāvartam aśeṣataḥ ||
vacām ativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm |
kṛṣṇāṃ nirdahanīṃ cāpi pibed uṣṇena vāriṇā ||
ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacām |
kuṣṭhaṃ kiṇvāgnikau caiva pibet tulyāni pūrvavat ||
mūtreṇa devadārvagnitriphalābṛhatīḥ pibet |
yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake ||
paktvārdhaprasthaśeṣaṃ tu pibed dhiṅgusamanvitam |
madanālābubījāni pippalīṃ sanidigdhikām ||
saṃcūrṇya pradhamennāḍyā viśaty etad yathā gudam |
cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam ||
kṛtavedhanamāgadhyor lavaṇānāṃ ca sādhayet |
gavāṃ mūtreṇa tā vartīḥ kārayet tu gudānugāḥ |
sadyaḥ śarmakarāv etau yogāv amṛtasaṃmatau ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre udāvartapratiṣedho nāma (saptadaśo+ādhyāyaḥ, āditaḥ) pañcapañcāśattamo 'dhyāyaḥ ||55 ||

ṣaṭpañcāśattamo 'dhyāyaḥ |

athāto visūcikāpratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ajīrṇam āmaṃ viṣṭabdhaṃ vidagdhaṃ ca yad īritam |
visūcyalasakau tasmād bhavec cāpi vilambikā ||
sūcībhir iva gātrāṇi tudan saṃtiṣṭhate 'nilaḥ |
yasyājīrṇena sā vaidyair ucyate ti visūcikā ||
na tāṃ parimitāhārā labhante viditāgamāḥ |
mūḍhās tām ajitātmāno labhante kaluṣāśayāḥ ||
mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ |
vaivarṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ ||
kukṣir ānahyate 'tyarthaṃ pratāmyati vikūjati |
niruddho mārutaś cāpi kukṣau viparidhāvati ||
vātavarconirodhaś ca kukṣau yasya bhṛśaṃ bhavet |
tasyālasakam ācaṣṭe tṛṣṇodgārāv arodhakau ||
duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvam adhaś ca yasya |
vilambikāṃ tāṃ bhṛśaduścikitsyām ācakṣate śāstravidaḥ purāṇāḥ ||
yatrasthamāmaṃ virujet tam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
doṣeṇa yenāvatataṃ svaliṅgais taṃ lakṣayed āmasamudbhavaiś ca ||
yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaś chardyardito 'bhyantarayātanetraḥ |
kṣāmasvaraḥ sarvavimuktasandhir yāyān naraḥ so 'punar āgamāya ||
sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam |
pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca ||
viśuddhadehasya hi sadya eva mūrcchātisārādir upaiti śāntim |
āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparān nibodha ||
pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiś ca cūrṇam |
sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ ||
kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhān atha sarṣapān vā |
amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau ||
kaṭutrikaṃ vā lavaṇair upetaṃ pibet snuhīkṣīravimiśritaṃ tu |
kalyāṇakaṃ vā lavaṇaṃ pibet tu yaduktamādāvanilāmayeṣu ||
kṛṣṇājamodakṣavakāṇi vāpi tulyau pibed vā magadhānikumbhau |
dantīyuta vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena ||
uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ piben nāgarakalkayuktam |
vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpy atha mātuluṅgyāḥ ||
chāyāviśuṣkā guṭikāḥ kṛtās tā hanyur visūcīṃ nayanāñjanena |
suvāmitaṃ sādhuvirecitaṃ vā sulaṅghataṃ vā manujaṃ viditvā ||
peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta |
āmaṃ śakṛd vā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena ||
pravartamānaṃ na yathāsvamenaṃ vikāram ānāham udāharanti ||
tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ ||
āmāśaye śūlam atho gurutvaṃ hṛllāsa udgāravighātanaṃ ca |
stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛd vamec ca ||
śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni |
āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ ||
athetaraṃ yo na śakṛd vamet tam āmaṃ jayet svedanapācanaiś ca |
visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni ||
tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ |
svinnasya pāyau viniveśya tāś ca cūrṇāni caiṣāṃ pradhamet tu nāḍyā ||
mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yāny ūrdhvam adhaś ca yānti |
kvāthena tenāśu nirūhayec ca mūtrārdhayuktena samākṣikeṇa ||
tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramam ācarec ca |
eṣv eva tailena ca sādhitena prāptaṃ yadi syād anuvāsayec ca ||

iti suśrutasaṃhitāyām uttaratantre kāyacikitsātantre visūcikāpratiṣedho nāma (aṣṭādaśo 'dhyāyaḥ, āditaḥ) ṣaṭpañcāśattamo 'dhyāyaḥ ||56 ||

saptapañcāśattamo 'dhyāyaḥ |

athāto 'rocakapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
doṣaiḥ pṛthak saha ca cittaviparyayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍham |
nānne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti || |
hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu |
hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva ||
kaṇḍūgutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu |
sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti ||
saṃrāgaśokabhayaviplutacetasas tu cintākṛto bhavati so 'śucidarśanāc ca |
vāte vacāmbuvamanaṃ kṛtavān pibec ca snehaiḥ surābhir athavoṣṇajalena cūrṇam ||
kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām |
pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ ||
nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt |
cūrṇaṃ yad uktam athavānilaje tad eva sarvaiś ca sarvakṛtam evam upakrameta ||
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ |
bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat ||
mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā |
mūtre 'vije dviradamūtrayute paced vā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām ||
maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacet tu mahiṣasya vidhānavidvā |
etān na santi caturo lihatas tu lehān gulmāruciśvasanakaṇṭhahṛdāmayāś ca ||
sātmyān svadeśaracitān vividhāṃś ca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān |
adyādrasāṃś ca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni ||
āsthāpanaṃ vidhivadatra virecanaṃ ca kuryān mṛdūni śirasaś ca virecanāni |
trīṇy ūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni ||
kṣaudrāyutāni vitaren mukhabodhanārtham anyāni tiktakaṭukāni ca bheṣajāni |
mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayen madhuyutair vividhaiś ca lehaiḥ ||
mūtrāsavairguḍakṛtaiś ca tathā tvariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ |
syādeṣa eva kaphavātahate vidhiś ca śāntiṃ gate hutabhuji praśamāya tasya ||
icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān |
artheṣu cāpy apaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam ||
dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre 'rocakapratiṣedho nāma (ekonaviṃśo 'dhyāyaḥ, āditaḥ) saptapañcāśattamo 'dhyāyaḥ ||57 ||

aṣṭāpañcāśattamo 'dhyāyaḥ |

athāto mūtrāghātapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca |
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayas tathā ||
mūtragranthir mūtraśukramuṣṇavātas tathaiva ca |
mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ ||
raukṣyād vegavighātād vā vāyur antaram āśirtaḥ |
mūtraṃ carati saṃgṛhya viguṇaḥ kuṇḍalīkṛtaḥ ||
sṛjed alpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ |
vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam ||
śakṛnmārgasya basteś ca cāyur antaram āśritaḥ |
aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnatam ||
viṇmūtranilasaṅgaś ca tatrādhmānaṃ ca jāyate |
vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ ||
vegaṃ vidhārayed yas tu mūtrasyākuśalo naraḥ |
niruṇaddhi mukhaṃ tasya baster bastigato 'nilaḥ ||
mūtrasaṅgo bhavet tena bastikukṣinipīḍitaḥ |
vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
vegaṃ sandhārya mūtrasya yo bhūyaḥ sraṣṭum icchati |
tasya nābhyeti yadi vā kathañ cit saṃpravartate ||
pravāhato mandarujam alpam alpaṃ punaḥ punaḥ |
mūtrātītaṃ tu taṃ vidyān mūtravegavighātajam ||
mūtrasya vihate vege tadudāvartahetunā |
apānaḥ kupito vāyur udaraṃ pūrayed bhṛśam ||
nābher adhastād ādhmānaṃ janayet tīvravedanam |
taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam ||
bastau vāpy athavā nāle maṇau vā yasya dehinaḥ |
mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ ||
sravec chanair alpam alpaṃ sarujaṃ vātha nīrujam |
viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ ||
rūkṣasya klāntadehasya bastisthau pittamārutau |
sadāhavedanaṃ kṛcchraṃ kuryāt āṃ mūtrasaṃkṣayam ||
abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca |
vedanāvānati sadā mūtramārganirodhanaḥ ||
jāyate sahasā yasya granthir aśmarilakṣaṇaḥ |
sa mūtragranthir ity evam ucyate vedanādibhiḥ ||
pratyupasthitamūtras tu maithunaṃ yo 'bhinandati |
tasya mūtrayutaṃ retaḥ sahasā saṃpravartate ||
purastād vāpi mūtrasya paścād vāpi kadācana |
bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate ||
vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam |
bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayed adhaḥ ||
mūtraṃ hāridramathavā saraktaṃ raktam eva vā |
kṛcchrāt pravartate jantor uṣṇavātaṃ vadanti tam ||
viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā |
śuṣkaṃ bhavati yac cāpi rocanācūrṇasannibham ||
mūtraukasādaṃ taṃ vidyād rogaṃ pittakṛtaṃ budhaḥ |
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam ||
śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram |
mūtraukasāhaṃ taṃ vidyād āmayaṃ dvādaśaṃ kaphāt ||
kaṣāyakalkasarpiṃṣi bhakṣyān lehān payāṃsi ca |
kṣāramadyāsavasvedān(kṣāramadhvāsavasvedān) bastīṃś cottarasaṃjñitān ||
vidadhyān matimāṃs tatra vidhiṃ cāśmarināśanam |
mūtrodāvartayogāṃś ca kārtsnyenātra prayojayet ||
kalkam ervārubījānām akṣamātraṃ sasaindhavam |
dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate ||
surāṃ sauvarcalavatīṃ mūtrakṛcchrī piben naraḥ |
madhu māṃsopadaṃśaṃ vā pibed vāpy atha gauḍikam ||
pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam |
rātriparyuṣitaṃ prātas tathā sukhamavāpnuyāt ||
dāḍimāmlāṃ yutāṃ mukhyām elājīrakanāgaraiḥ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate ||
pṛthakparṇyādivargasya mūlaṃ gokṣurakasya ca |
ardhaprasthena toyasya pacet kṣīracaturguṇam ||
kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet |
naro mārutapittotthamūtraghātanivāraṇam ||
niṣpīḍya vāsasā samyag varco rāsabhavājinoḥ |
rasasya kuḍavaṃ tasya piben mūtrarujāpaham ||
mustābhayādevadārumūrvāṇāṃ madhukasya ca |
pibed akṣasamaṃ kalkaṃ mūtradoṣanivāraṇam ||
abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam |
ambhasālavaṇopetaṃ piben mūtrarujāpaham ||
udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam |
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham ||
nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam |
mūtradoṣaharaṃ kalyam athavā kṣaudrasaṃyutam ||
prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam |
pītvāgadī bhavej jantur mūtradoṣarujāturaḥ ||
dhātrīphalarasenaivaṃ sūkṣmailāṃ vā piben naraḥ |
piṣṭvāthavā suśītena śālitaṇḍulavāriṇā ||
tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā |
śvetaṃ karkaṭakaṃ caiva prātas tu payasā pibet ||
śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ piben naraḥ |
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam ||
balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍulān |
śataparvakamūlaṃ ca devadāru sacitrakam ||
akṣabījaṃ ca surayā kalkīkṛtya piben naraḥ |
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam ||
pāṭalākṣāram āhṛtya saptakṛtvaḥ parisrutam |
piben mūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā ||
nalāśmabhedadarbhekṣutrapusair vārubījakān |
kṣīre pariśṛtān tatra pibet sarpiḥ samāyutān ||
pāṭalyā yāvaśūkāc ca pāribhadrāt tilād api |
kṣārodakena matimān tvageloṣaṇacūrṇakam ||
pibed guḍena miśraṃ vā lihyāllehān pṛthak pṛthak |
ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam ||
snehasvedopapannānāṃ hitaṃ teṣu virecanam |
tataḥ saṃśuddhadehānāṃ hitāś cottarabastayaḥ ||
strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate |
maithunoparamas tasya bṛṃhaṇaś ca vidhiḥ smṛtaḥ ||
tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu |
vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam ||
kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ |
śarkarāyāś ca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam ||
svayaṅguptāphalaṃ caiva tathivekṣurakasya ca |
pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet ||
tadaikadhyaṃ samānīya khajenābhipramanthayet |
tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet ||
etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā |
mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān ||
jayec choṇitadoṣāṃś ca vandhyā garbhaṃ labheta ca |
nārī caitat prayuñjānā yonidosāt pramucyate ||
balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī |
mṛṇālaṃ ca kaśeruś ca bījānīkṣurakasya ca ||
sahasravīryāṃśumatī payasyā saha kālayā |
śṛgālavinnātibalā bṛṃhaṇīyo gaṇas tathā ||
etāni samabhāgāni matimān saha sādhayet |
caturguṇena payasā guḍasya tulayā saha ||
droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam |
tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam ||
sarpiretat prayuñjāno mūtradoṣāt pramucyate |
tugākṣīryāś ca cūrṇāni śarkarāyās tathaiva ca ||
kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet |
tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet ||
śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ |
vyavāyakṣīṇaretās tu sadyaḥ saṃlabhate sukham ||
ojasvī balavānmartyaḥ piben neva ca hṛṣyati |
citrakaḥ sārivā caiva balā kālānusārivā ||
drākṣā viśālā pippalyas tathā citraphalā bhevet |
tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca ||
ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ |
kṣīradroṇe jaladroṇe tat siddham avatārayet ||
śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam |
tugākṣīryāś ca tat sarvaṃ matimān parimiśrayet ||
tato mitaṃ pibetkāle yathādoṣaṃ yathābalam |
vātaretāḥ śleṣmaretāḥ pittaretās tu yo bhavet ||
raktaretā granthiretāḥ pibed icchan naro gatām |
jīvanīyaṃ ca vṛṣyaṃ ca sarpir etad balāvaham ||
prakṣāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam |
sarpir etat prayuñjānā strī garbhaṃ labhate 'cirāt ||
asṛgdoṣāñ jayec cāpi yonidoṣāṃś ca saṃhatān |
mūtradoṣeṣu sarveṣu kuryād etac cikitsitam ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre mūtrāghātapratiṣedho nāma (viṃśo 'dhyāyaḥ, āditaḥ) aṣṭapañcāśattamo 'dhyāyaḥ ||58 ||

ūnaṣaṣṭitamo 'dhyāyaḥ |

athāto mūtrakṛcchrapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vātena pittena kaphena sarvais tathā+ābhighātaiḥ śakṛdaśmarībhyām |
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamas tu ||
alpam alpaṃ samutpīḍya muṣkamehanabastibhiḥ |
phaladbhir iva kṛcchreṇa vātāghātena mehati ||
hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ |
agninā dahyamānābhaiḥ pittāghātena mehati ||
snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ |
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati ||
dāhaśītarujāviṣṭo nānāvarṇaṃ muhur muhuḥ |
tāmyamānas tu kṛcchreṇa sannipātena mehati ||
mūtravāhiṣu śalyena kṣateṣv abhihateṣu ca |
srotaḥsu mūtrāghātas tu jāyate bhṛśavedanaḥ ||
vātabastes tu tulyāni tasya liṅgāni lakṣayet |
śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ ||
ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi |
aśmarīhetukaḥ pūrvaṃ mūtraghāta udāhṛtaḥ ||
aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ |
śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama ||
pacyamānasya pittena bhidyamānasya vāyunā |
śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ ||
hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ |
tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ ||
mūtraveganirastāsu tāsu śāmyati vedanā |
yāvadanyā punarnaiti guḍikā srotaso mukham ||
śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam |
cikitsitamathaiteṣāmaṣṭānām api vakṣyate ||
aśmarīṃ ca samāśritya yad uktaṃ prasamīkṣya tat |
yathādoṣaṃ prayuñjīta snehādim api ca kramam ||
śvadaṃṣṭrāśmabhidau kumbhīṃ hapuṣāṃ kaṇṭakārikām |
balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām ||
tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet |
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanam ||
dadyād uttarabastiṃ ca vātakṛcchropaśāntaye |
śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram ||
paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham |
tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam(śṛtam) ||
pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā |
dadyāduttarabastiṃ ca pittakṛcchropaśāntaye ||
ebhir eva kṛtaḥ snehastrividheṣv api bastiṣu |
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam ||
surasoṣakamustādau varuṇādau ca yat kṛtam |
tailaṃ tathā yavāgvādi kaphāghāte praśasyate ||
yathādoṣocchrayaṃ kuryād etān eva ca sarvaje |
phalguvṛś cīradarbhāśmasāracūrṇaṃ ca vāriṇā ||
surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham |
tathābhighātaje kuryāt sadyovraṇacikitsitam ||
mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā |
svedāvagāhāvabhyaṅgabasticūrṇakriyās tathā ||
ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kāyacikitsātantre mūtrakṛcchrapratiṣedho nāma (ekaviṃśatitamo 'dhyāyaḥ, āditaḥ) ekonaṣaṣṭitamo 'dhyāyaḥ ||59 ||

ṣaṣṭitamo 'dhyāyaḥ |

athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
iti yat prāgabhihitaṃ vistaras tasya vakṣyate ||
guhyānāgatavijñānamanavasthāsahiṣṇutā |
kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate ||
aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam |
hiṃsyurhiṃsāvihārārthaṃ satkārārtham athāpi vā ||
asaṅkhyeyā grahagaṇā grahādhipatayas tu ye |
vyajyante vividhākārā bhidyante te tathāṣṭadhā ||
devās tathā śatrugaṇāś ca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ |
rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ ||
saṃtuṣṭaḥ śucir api ceṣṭagandhamālyo nistandrī hy avitathasaṃskṛtaprabhāṣī |
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ ||
saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ |
santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ |
nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ||
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣśuḥ |
tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ |
māṃsepsustilaguḍapāyasābhikāmastadbhukto bhavati pitṛgrahābhibhūtaḥ ||
bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva |
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ ||
māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ |
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ ||
uddhastaḥ kṛśaparuṣaś cirapralāpī durgandho bhṛśamaśucistathātilolaḥ |
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ ||
sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti |
yaś cādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārdhakena juṣṭaḥ ||
devagrahāḥ paurṇamāsyāmasurāḥ sandhyayor api |
gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāś ca pratipadyatha ||
kṛṣṇakṣaye ca pitaraḥ paś camyām api coragāḥ |
rakṣāṃsi niśi paiśācāś caturdaśyāṃ viśanti ca ||
darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā |
svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk |
viśanti ca na dṛśyante grahāstadvaccharīriṇam ||
tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāś ca satyam |
guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāś ca yathāprabhāvam ||
na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti |
ye tv āviśantīti vadanti mohāt te bhūtavidyāviṣayād apohyāḥ ||
teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ |
asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāś ca tamāviśanti ||
niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ |
te tu tat sattvasaṃsargād vijñeyās tu tadañjanāḥ ||
devagrahā iti punaḥ procyante 'śucayaś ca ye |
devavac ca namasyante pratyarthyante ca devavat ||
svāmiśīlakriyācārāḥ krama eṣa surādiṣu |
nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ ||
satyatvād apavṛtteṣu vṛttis teṣāṃ gaṇaiḥ kṛtā |
hiṃsāvihārā ye keciddevabhāvabhupāśritāḥ ||
bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ |
grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak ||
vidyayā bhūtavidyātvamata eva nirucyate |
teṣāṃ śāntyarthamanvicchan vaidyas tu susamāhitaḥ ||
japaiḥ saniyamair homair ārabheta cikitsitum |
raktāni gandhamālyāni bījāni madhusarpiṣī ||
bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhir ucyate |
vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca ||
yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet |
hiṃsanti manujān yeṣu prāyaśo divaseṣu tu ||
dineṣu teṣu deyāni tadbhūtavinivṛttaye |
devagrahe devagṛhe hutvāgniṃ prāpayed (dāpayed )balim ||
kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam |
asurāya yathākālaṃ vidadhyāc catvarādiṣu ||
gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam |
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ ||
atimuktakakundābjaiḥ puṣpaiś ca vitaredbalim |
nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam ||
tatraivopaharec cāpi nāgāya vividhaṃ balim |
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā ||
śūnyāgāre piśācasya tīvraṃ balimupāharet |
pūrvamācaritairmantrairbhūtavidyānidarśitaiḥ ||
na śakyā balibhir jetuṃ yogaistān samupācaret |
ajarkṣacarmaromāṇi śalyakolūkayos tathā ||
hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet |
etena śāmyati kṣipraṃ balavānapi yo grahaḥ ||
gajāhvapippalīmūlavyoṣāmalakasarṣapān |
godhānakulamārjāraṛṣyapittaprapeṣitān ||
nasyābhyañjanasekeṣu vidadhyādyogatattvavit |
svarāśvāśvatarolūkakarabhaśvaśṛgālajam ||
purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet |
bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam ||
śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām |
mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet ||
vartyaś chāyāviśuṣkāstāḥ sapittā nayanāñjanam |
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ ||
haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam |
saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api |
bastamūtreṇa saṃpiṣṭaṃ matsyapittena pūrvavat ||
ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam |
pūrāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā ||
golomī cājalomī ca bhūtakeśī jaṭā tathā |
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike ||
vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā |
arkamūlaṃ trikaṭukaṃ latā srotojam añjanam ||
naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ |
siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā ||
śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca |
viṭtvagromavasāmūtraraktapittanakhādayaḥ ||
asmin varge bhiṣak kuryāt tailāni ca ghṛtāni ca |
pānābhyañjananasyeṣu tāni yojyāni jānatā ||
avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam |
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā ||
uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet |
eṣa sarvavikārāṃs tu mānasānaparājitaḥ ||
hanyādalpena kālena snehādirapi ca kramaḥ |
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe ||
ṛte piśācādanyatra pratikūlaṃ na cācaret |
vaidyāturau nihanyuste dhruvaṃ kruddhā majaujasaḥ ||
hitāhitīye yac coktaṃ nityam eva samācaret |
tataḥ prāpsyati siddhiṃ ca yaśaś ca vipulaṃ bhiṣak ||

iti suśrutasaṃhitāyām uttaratantrāntargate nāma (prathamo 'dhyāyaḥ, āditaḥ) ṣaṣṭitamo 'dhyāyaḥ ||60 ||

ekaṣaṣṭitamo 'dhyāyaḥ |

athāto 'pasmārapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
smṛtir bhūtārthavijñānam apaś ca parivarjane |
apasmāra iti proktas tato 'yaṃ vyādhir antakṛt ||
mithyātiyogendriyārthakarmaṇāmabhis evanāt |
viruddhamalināhāravihārakupitairmalaiḥ ||
veganigrahaśīlānāmahitāśucibhojinām |
rajastamobhibhūtānāṃ gacchatāṃ ca rajasvalām ||
tathā kāmabhayodvegakrodhaśokādibhir bhṛśam |
cetasy abhihate puṃsām apasmāro 'bhijāyate ||
hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |
nidrānāśaś ca tasmiṃs tu bhaviṣyati bhavanty atha ||
saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ |
rajastamaḥparīteṣu mūḍho bhrāntena cetasā ||
vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ |
dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau ||
alpakālānataraṃ cāpi punaḥ saṃjñāṃ labheta saḥ |
so 'pasmāra iti proktaḥ sa ca dṛṣṭaś caturvidhaḥ ||
vātapittakaphairnṝṇāṃ caturthaḥ sannipātataḥ |
vepamāno daśan dantān śvasan phenaṃ vamannapi ||
yo brūyād vikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati |
tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ ||
tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ |
yo brūyād vikṛtaṃ sattvaṃ pītaṃ māmanudhāvati ||
tato me cittanāśaḥ syāt sa pittabhava ucyate |
śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham ||
yo brūyād vikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati |
tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ ||
hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā |
pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha ||
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje |
animittāgamād vyādher gamanād akṛte 'pi ca ||
āgamāc cāpy apasmāraṃ vadanty anye na doṣajam |
kramopayogād doṣāṇāṃ kṣaṇikatvāt tathaiva ca ||
āgamād vaiśvarūpyāc ca sa tu nirvarṇyate budhaiḥ |
deve varṣaty api yathā bhūmau bījāni kānicit ||
śaradi pratirohanti tathā vyādhisamudbhavaḥ |
sthāyinaḥ kecidalpena kālenābhipravardhitāḥ ||
darśayanti vikārāṃstu viśvarūpānnisargataḥ |
apasmāro mahāvyādhistasmād doṣaja eva tu ||
tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate |
purāṇasarpiṣaḥ pānamabhyaṅgaś caiva pūjitaḥ ||
upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ |
tataḥ sidhyanti te sarve yogair anyaiś ca sādhayet |
śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam ||
caturguṇe gavāṃ mūtre tailābhyañjane hitam |
godhānakulanāgānāṃ pṛṣatarkṣagavām api ||
pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam |
tīkṣṇair ubhayatobhāgaiḥ śiraś cāpi viśodhayet ||
pūjāṃ rudrasya kurvīta tad gaṇānāṃ ca nityaśaḥ |
vātikaṃ bastibhiś cāpi paittikaṃ tu virecanaiḥ ||
kaphajaṃ vamanairdhīmānapasmāramupācaret |
kulatthayavakolāni śaṇabījaṃ palaṅkaṣām ||
jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ |
bastamūtrayutaṃ sarpiḥ pacettadvātike hitam ||
kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe |
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam ||
kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe |
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam ||
suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ |
mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ ||
karañjabījaśairīṣagirikarṇīhutāśanaiḥ |
siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam ||
kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān |
sarvabhūtagrahonmādānapasmārāṃś ca nāśayet ||
daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ |
śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ ||
śṛtaiḥ kalkaiś ca bhūnimbapūtīkavyoṣacitrakaiḥ |
trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ ||
kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ |
sarpir ebhiś ca gokṣīradadhimūtraśakṛdrasaiḥ ||
sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut |
cāturthakakṣayaśvāsānunmādāṃś ca niyacchati ||
bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam |
tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet ||
jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet |
trīn bhāgāṃs tasya cūrṇasya kiṇvabhāgena saṃsṛjet ||
maṇḍodakārthe deyaś ca bhārgīkvāthaḥ suśītalaḥ |
śuddhe kumbhe nidadhyāc ca saṃbhāraṃ taṃ surāṃ tataḥ ||
jātagandhāṃ jātarasāṃ pāyayed āturaṃ bhiṣak |
sirāṃ vidhyed atha prāptāṃ maṅgalyāni ca dhārayet ||

iti susrutasaṃhitāyām uttaratantrāntargate bhūtavidyātantre 'pasmārapratiṣedho nāma (dvitīyo 'dhyāyaḥ, āditaḥ) ekaṣaṣṭitamo 'dhyāyaḥ ||61 ||

dviṣaṣṭitamo 'dhyāyaḥ |

athāta unmādapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
madayanty uddhatā (madayanty udgatā) doṣā yasmād unmārgam āśritāḥ |
mānaso 'yamato vyādhirunmāda iti kīrtitaḥ ||
ekaikaśaḥ samastaiś ca doṣairatyarthamūrcchitaiḥ |
mānasena ca duḥkhena sa pañcavidha ucyate ||
viṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tatra bheṣajam |
sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca ||
mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam |
atyutsāho 'ruciś cānne svapne kaluṣabhojanam ||
vāyunonmathanaṃ cāpi bhramaś cakragatasya vā |
yasya syādacireṇaiva unmādaṃ so 'dhigacchati ||
rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ |
āsphoṭayasyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpy anilaprakopāt ||
tṛṭsvedadāhabahulo bahubhigvinidrāś chāyāhimānilajalāntavihārasevī |
tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāś ca ||
chardyagnisādasadanārucikāsayukto yoṣid viviktaratir alpamatipracāraḥ |
nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt ||
sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti ||
caurairnarendrapuruṣairaribhis tathānyairvitrāsitasya dhanabāndhavasaṃkṣayādvā |
gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta cotkaṭataro manaso vikāraḥ ||
citraṃ sa jalpati manonugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ |
raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ ||
snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ ||
vividhair avapīḍaiś ca sarṣapasnehasaṃyutaiḥ |
yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet ||
satataṃ dhūpayec cainaṃ śvagomāṃsaiḥ supūtibhiḥ |
sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā ||
darśayed adbhutānyasya vadennāśaṃ priyasya vā |
bhīmākārairnarairnāgairdāntairvyālaiś ca nirviṣaiḥ ||
bhīṣayet saṃyataṃ pāśaiḥ kaśābhir vātha tāḍayet |
yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā ||
jalena tarjayed vāpi rajjughātair vibhāvayet |
balavāṃś cāpi saṃrakṣet jale 'ntaḥ parivāsayet |
pratuded ārayā cainaṃ marmāghātaṃ vivarjayet |
veśmano 'ntaḥ praviśyainaṃ rakṣaṃs tad veśma dīpayet ||
sāpidhāne jaratkūpe satataṃ vā nivāsayet |
tryahāt tryahād yavāgūś ca tarpaṇān vā pradāpayet ||
kevalān ambuyuktān vā kulmāṣān vā bahuśrutaḥ |
hṛdyaṃ yad dīpanīyaṃ ca tat pathyaṃ tasya bhojayet (yojayet) ||
(viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ |
śyāmailavālukailābhiś candanāmaradārubhiḥ ||
barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ |
hareṇukātrivṛddantīvacātālīsakeśaraiḥ ||
dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha |
gulmakāsajvaraśvāsakṣayonmādanivāraṇam ||
etad eva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam |
caturguṇena dugdhena mahākalyāṇamucyate ||
apasmāraṃ grahaṃ śoṣaṃ klaibyaṃ kārśyam abījatām |
ghṛtam etan nihanty āśu ye cādau gaditā gadāḥ ||
barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ |
tagaratriphalāhiṅguvājigandhāmaradrumaiḥ ||
vacājamodākākolīmedāmadhukapadmakaiḥ |
saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam ||
bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālparetasām |
khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam ||)
brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭhām |
viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ vacām ||
jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā |
saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet ||
chāyāviśuṣkāstadvartīryojayed vidhikovidaḥ |
avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane ||
uropāṅgalalāṭeṣu sirāś cāsya vimokṣayet |
apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet ||
śāntadoṣaṃ viśuddhaṃ ca snehabastibhir ācaret |
unmādeṣu ca sarveṣu kuryāc cattaprasādanam |
mṛdupūrvāṃ made 'py evaṃ kriyāṃ mṛdvīṃ prayojayet ||
śokaśalyaṃ vyapanayed unmāde pañcame bhiṣak |
viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām ||

iti suśrutasaṃhitāyām uttaratantrāntargate bhūtavidyātantre unmādapratiṣedho nāma (tṛtīyo 'dhyāyaḥ, āditaḥ) dviṣaṣṭitamo 'dhyāyaḥ ||62 ||

triṣaṣṭitamo 'dhyāyaḥ |

athāto rasabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
doṣāṇāṃ pañcadaśadhā prasaro 'bhihitas tu yaḥ |
triṣaṣṭyā rasabhedānāṃ tatprayojanamucyate ||
avidagdhā vidagdhāś ca bhidyante te triṣaṣṭidhā |
rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet ||
ekaikenānugamanaṃ bhāgaśo yadudīritam |
doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet ||
yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ |
pañcānukramate yogānamlaś catura eva tu ||
trīṃś cānugacchati raso lavaṇaḥ kaṭuko dvayam |
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca ||
tad yathā madhurāmlaḥ, madhuralavaṇaḥ, madhurakaṭukaḥ, madhuratiktaḥ, madhurakaṣāyaḥ, ete pañcānukrāntā madhureṇa; amlalavaṇaḥ, amlakaṭukaḥ, amlatiktaḥ, amlakaṣāyaḥ, ete catvāro 'nukrāntā amlena; lavaṇakaṭukaḥ, lavaṇatiktaḥ, lavaṇakaṣāyaḥ, ete trayo 'nukāntā lavaṇena; kaṭutiktaḥ, kaṭukaṣāyaḥ, dvāvetāvanukrāntau kaṭukena; tiktakaṣāyaḥ eka evānukrāntastiktena; evam ete pañcadaśa dvikasaṃyogā vyākhyātāḥ ||
trikān vakṣyāmaḥ ādau prayujyamānas tu madhuro daśa gacchati |
ṣaṭamlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ ||
tad yathā madhurāmlalavaṇaḥ, madhurāmlakaṭukaḥ, madhurāmlatiktaḥ, madhurāmalakaṣāyaḥ, madhuralavaṇakaṭukaḥ, madhuralavaṇātiktaḥ, madhuralavaṇakaṣāyaḥ, madhurakaṭukatiktaḥ, madhurakaṭukaṣāyaḥ, madhuratiktakaṣāyaḥ, evam eṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate; amlalavaṇakaṭukaḥ, amlalavaṇatiktaḥ, amlalavaṇakaṣāyaḥ, amlakaṭutiktaḥ, amlakaṭukaṣāyaḥ, amlatiktakaṣāyaḥ, evam eṣāṃ ṣaṇṇāmādāvamlaḥ prayujyate; lavaṇakaṭutiktaḥ, lavaṇakaṭukaṣāyaḥ, lavaṇatiktakaṣāyaḥ, evam eṣāṃ trayāṇāmādau lavaṇaḥ prayujyate; kaṭutiktakaṣāyaḥ, evam ekasyādau kaṭukaḥ prayujyate; evam ete trikasaṃyogā viṃśatir vyākhyātāḥ ||
catuṣkān vakṣyāmaḥ |
catuṣkarasasaṃyogānmadhuro daśa gacchati |
caturo 'mlo 'nugacchec ca lavaṇastvekam eva tu ||
madhurāmlalavaṇakaṭukaḥ, madhurāmlalavaṇatiktaḥ, madhurāmlalavaṇakaṣāyaḥ, madhurāmlakaṭukatiktaḥ, madhurāmlakaṭukaṣāyaḥ, madhurāmlatiktakaṣāyaḥ, madhuralavaṇakaṭukatiktaḥ, madhuralavaṇakaṭukaṣāyaḥ, madhuralavaṇatiktakaṣāyaḥ, madhurakaṭutiktakaṣāyaḥ, evam eṣāṃ daśānāmādau madhuraḥ prayujyate; amlalavaṇakaṭutiktaḥ, amlalavaṇakaṭukaṣāyaḥ, amlalavaṇatiktakaṣāyaḥ, amlakaṭutiktakaṣāyaḥ, evam eṣāṃ caturṇāmādāvamlaḥ; lavaṇakaṭutiktakaṣāyaḥ, evam ekasyādau lavaṇaḥ; evam ete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ ||
pañcakān vakṣyāmaḥ |
pañcakān pañca madhura ekamamlas tu gacchati ||
madhurāmlalavaṇakaṭutiktaḥ, madhurāmlalavaṇakaṭukaṣāyaḥ, madhurāmlalavaṇatiktakaṣāyaḥ, madhurāmlakaṭutiktakaṣāyaḥ, madhuralavaṇakaṭutiktakaṣāyaḥ, evam eṣāṃ pañcānāmādau madhuraḥ prayujyate; amlalavaṇakaṭutiktakaṣāyaḥ, evam ekasyādāvamlaḥ; evam ete ṣaṭ pañcakasaṃyogā vyākhyātāḥ ||
ṣaṭkamekaṃ vakṣyāmaḥ; ekas tu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ; eṣa eka eva ṣaṭsaṃyogaḥ ||
ekaikaś ca ṣaṭsā bhavanti madhuraḥ, amlaḥ, lavaṇaḥ, kaṭukaḥ, tiktaḥ, kaṣāyaḥ, iti ||
bhavati cātra eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ |
doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ ||

iti suśrutasaṃhitāyām uttaratantre tantrabhūṣaṇādhyāyeṣu rasabhedavikalpādhyāyo nāma (prathamaḥ, āditaḥ) triṣaṣṭitamo 'dhyāyaḥ ||63 ||

catuḥṣaṣṭitamo 'dhyāyaḥ |

athātaḥ svasthavṛttam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ |
tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam ||
tasya yad vṛttam uktaṃ hi rakṣaṇaṃ ca mayāditaḥ |
tasminn arthaḥ samāsoktā vistareṇeha vakṣyate ||
yasmin yasminn ṛtau ye ye doṣāḥ kupyanti dehinām |
teṣu teṣu pradātavyāḥ rasās te te vijānatā ||
praklinnatvāc charīrāṇāṃ varṣāsu bhiṣajā khalu |
mande 'gnau kopam āyānti sarveṣāṃ mārutādayaḥ ||
tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca |
kaṣāyatiktakaṭukai rasair yuktam apadravam ||
nātisnigdhaṃ nātirūkṣam uṣṇaṃ dīpanam eva ca |
deyam annaṃ nṛpataye yaj jalaṃ coktam āditaḥ ||
taptāvaratam ambho vā piben madhusamāyutam |
ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule ||
taruṇatvād vidāhaṃ ca gacchanty oṣadhayas tadā |
matimāṃs tan nimittaṃ ca nātivyāyāmam ācaret ||
atyambupānāvaśyāyagrāmyadharmātapāṃs tyajet |
bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi ||
śīte sāgnau nivāte ca guruprāvaraṇe gṛhe |
yā yā nnāgavadhūbhiś ca praśastā gurubhūṣitaḥ ||
divāsvapnam ajīrṇaṃ ca varjayet tatra yatnataḥ |
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ ||
kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ |
śvetasrajaś candrapādāḥ pradoṣe laghu cāmbaram ||
salilaṃ ca prasannatvāt sarvam eva tadā hitam |
saraḥsv āplavanaṃ caiva kamalotpalaśāliṣu ||
pradoṣe śaśinaḥ pādāś candanaṃ cānulepanam |
tiktasya sarpiṣaḥ pānair asṛksrāvaiś ca yuktitaḥ ||
varṣāsūpacitaṃ pittaṃ harec cāpi virecanaiḥ |
nopeyāt tīkṣṇam amloṣṇaṃ kṣāraṃ svapnaṃ divātapam ||
rātrau jāgagṇaṃ caiva maithunaṃ cāpi varjayet |
(svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam ||
śarac candrāṃśunirdhautam agastyodayanirviṣam |
prasannatvāc ca salilaṃ sarvam eva tadā hitam ||
sacandanaṃ sakarpūraṃ vāsaś cāmalinaṃ laghu |
bhajec ca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ ||
pittapraśamanaṃ yac ca tac ca sarvaṃ samācaret |
) (hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ ||
tatas tu śītam āsādya vāyus tatra prakupyati |
koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ ||
rasam ucchoṣayaty āśu tasmāt snigdhaṃ tadā hitam |
) hemante lavaṇakṣāratiktāmlakaṭukotkaṭam ||
sasarpis tailam ahim aśanaṃ hitam ucyate |
tīkṣṇāny api ca pānāni pibed agurubhūṣitaḥ ||
tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam |
sāṅgārayāne mahati kauśeyāstaraṇāstṛte ||
śayīta śayane tais tairvṛto garbhagṛhodare |
strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ ||
prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ |
(madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca ||
annapānaṃ tilān māṣāñchākāni ca dadhīni ca |
tathekṣuvikṛtīḥ śālīn sugandhāṃś ca navānapi ||
prasahānūpamāṃsāni kravyādabilaśāyinām |
audakānāṃ plavānāṃ ca pādināṃ copasevayet ||
madyāni ca prasannāni yac ca kiñcit balapradam |
kāmatas tan niṣeveta puṣṭim icchan himāgame ||
divāsvapnam ajīrṇaṃ ca varjayet tatra yatnataḥ |
) eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ ||
(hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām |
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn ||
tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca |
varjayed vamanādīni karmāṇy api ca kārayet ||
ṣaṣṭikānnaṃ yavāñ chītān mudgān nīvārakodravān |
lāvādiviṣkirarasairdadyādyūsaiś ca yuktitaḥ ||
paṭolanimbavārtākatiktakaiś ca himātyaye |
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān ||
vyāyāmam añjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham |
sukhāmbunā ca sarvārthān seveta kusumāgame ||)
tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇam adravam |
yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam ||
vyāyāmo 'tra niyuddhādhvaśilānirghātajo |
utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca ||
seveta nirharec cāpi hemantopacitaṃ kapham |
śirovirekavamananirūhakavalādibhiḥ ||
varjayen madhurasnigdhadivāsvapnagurudravān |
vyāyāmam uṣṇam āyāsaṃ maithunaṃ pariśoṣi ca ||
rasāṃś cāgniguṇodrikatān nidāghe parivarjayet |
sarāṃsi sarito vāpīrvanāni rucirāṇi ca ||
candanāni parārdhyāni srajaḥ sakamalotpalāḥ |
tālavṛntānilāhārāṃs tathā śītagṛhāṇi ca ||
gharmakāle niṣeveta vāsāṃsi sulaghūni ca |
śarkarākhaṇḍadigdhāni sugandhīni himāni ca ||
pānakāni ca seveta manthāṃś cāpi saśarkarān |
bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam ||
śṛtena payasā rātrau śarkarāmadhureṇa ca |
pratyagrakusumākīrṇe śayane harmyasaṃsthite ||
śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ |
tāpātyaye hitā nityaṃ rasā ye guravas trayaḥ ||
payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca |
bṛṃhaṇaṃ cāpi yat kiñcid abhiṣyandi tathaiva ca ||
nidāghopacitaṃ caiva prakupyantaṃ samīraṇam |
nihanyād anilaghnena vidhinā vidhikovidaḥ ||
(nadījalaṃ rūkṣam uṣṇam udamanthaṃ tathātapam |
vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet ||
navānnarūkṣaśītāmbusaktūṃś cāpi vivarjayet |
yavaṣaṣṭikagodhūmān śālīṃś cāpy anavāṃs tathā ||
harmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarām |
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ ||
samāplutaṃ tadā toyam āntarīkṣaṃ viṣopamam |
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam ||
tad dhi sarvopayogeṣu tasmin kāle vivarjayet |
ariṣṭāsavamaireyān sopadaṃśāṃs tu yuktitaḥ ||
pibet prāvṛṣi jīrṇāṃs tu rātrau tānapi varjayet |
nirūhairbastibhiś cānyais tathānyair mārutāpahaiḥ ||
kupitaṃ śamayed vāyuṃ vārṣikaṃ cācared vidhim |
ṛtāv ṛtau ya etena vidhinā vartate naraḥ ||
ghorān ṛtukṛtān rogān nāpnoti sa kadācana |
ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ |
tatra śīroṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ ||
tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān |
mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret ||
kaphavātam āmayāviṣṭān viriktān snehapāyinaḥ |
aklinnakāyāṃś ca narān uṣṇair annair upācaret ||
vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā |
vyāyāminaś cāpi narān snigdhair annair upācaret ||
medasābhiparītāṃs tu snigdhān mehāturān api |
kaphābhipannadehāṃś ca rūkṣair annair upācaret ||
śuṣkadehān pipāsārtān durbalān api ca dravaiḥ |
praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca ||
ekakālaṃ bhaved deyo durbalāgnivivṛddhaye |
samāgnaye tathāhāro dvikālam api pūjitaḥ ||
auṣadhadveṣiṇe deyas tathauṣadhasamāyutaḥ |
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate ||
yathartudattas tv āhāro doṣapraśamanaḥ smṛtaḥ |
ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca |
pravicārānimān evaṃ dvādaśātra prayojayet ||
ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ |
tatrābhaktaṃ prāgbhaktam adhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhur grāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ ||
tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate ||
vīryādhikaṃ bhavati bheṣajam annahīnaṃ hanyāt tathā++āmayam asaṃśayam āśu caiva |
tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca ||
prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate ||
śīghraṃ vipākam upayāti balaṃ na hiṃsyād
annāvṛtaṃ na ca muhur vardanān nireti |
prāgbhaktasevitam athauṣadham etad eva
dadyāc ca vṛddhaśiśubhīrukṛśāṅganābhyaḥ ||
adhobhaktaṃ nāma yad adho bhaktasyeti ||
madhye bhaktaṃ nāma yan madhye bhaktasya pīyate ||
pītaṃ yad annam upayujya tad ūrdhvakāye
hanyād gadān bahuvidhāṃś ca balaṃ dadāti |
madhye tu pītam apahanty avisāribhāvād
ye madhyadeham abhibhūya bhavanti rogāḥ ||
antarābhaktaṃ nāma yad antarā pīyate pūrvāparayor bhaktayoḥ ||
sabhaktaṃ nāma yat saha bhaktena ||
pathyaṃ sabhaktam abalābalayor hi nityaṃ
tad dveṣiṇām api tathā śiśuvṛddhayoś ca |
hṛdyaṃ manobalakaraṃ tv atha dīpanaṃ ca
pathyaṃ sadā bhavati cāntarabhaktakaṃ yat ||
sāmudgaṃ nāma yad bhaktasyādāvante ca pīyate ||
doṣe dvidhā pravisṛte tu samudgasaṃjñam ādyantayor yad aśanasya niṣevyate tu ||
muhur muhur nāma sabhaktam abhaktaṃ vā yad auṣadhaṃ muhur muhur upayujyate ||
śvāse muhurmuhur atiprasṛte ca kāse hikkāvamīṣu sa vadanty upayojyam etat ||
grāsaṃ tu yatpiṇḍavyāmiśram ||
grāsāntaraṃ tu yad grāsāntareṣu ||
grāseṣu cūrṇam abalāgniṣu dīpanīyaṃ
vājīkarāṇy api tu yojayituṃ yateta |
grāsāntareṣu vitared vamanīyadhūmān
śvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān ||
evam ete daśauṣadhakālāḥ ||
visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau |
viśuddhe codgāre hṛdi suvimale vāte ca sarati |
tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile |
pradeyas tv āhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ ||
iti suśrutasaṃhitāyām uttaratantre tantrabhūṣaṇādhyāyeṣu svasvavṛttādhyāyo nāma (dvitīyo 'dhyāyaḥ, āditaḥ) catuḥṣaṣṭitamo 'dhyāyaḥ ||64 ||

pañcaṣaṣṭitamo 'dhyāyaḥ |

athātas tantrayuktim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dvātriṃśat tantrayuktayo bhavanti śāstre |
tad yathā adhikaraṇaṃ, yogaḥ, padārthaḥ, hetvarthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, pradeśaḥ, atideśaḥ, apavarjaḥ, vākyaśeṣaḥ, arthāpattiḥ, viparyayaḥ, prasaṅgaḥ, ekāntaḥ, anekāntaḥ, pūrvapakṣaḥ, nirṇayaḥ, anumataṃ, vidhānam, anāgatāvekṣaṇam, atikrāntāvekṣaṇaṃ, saṃśayaḥ, vyākhyānaṃ, svasaṃjñā, nirvacanaṃ, nidarśanaṃ, niyogaḥ, vikalpaḥ, samuccayaḥ, ūhyam, iti ||
atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanam arthayojanaṃ ca ||
bhavanti cātra ślokāḥ—
asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam |
svavākyasiddhir api ca kriyate tantrayuktitaḥ ||
vyāktā noktās tu ye hy arthā līnā ye cāpy anirmalāḥ |
leśoktā ye ca kecit syus teṣāṃ cāpi prasādhanam ||
yathāmbujavanasyārkaḥ pradīpo veśmano yathā |
prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ ||
tatra yam artham adhikṛtyocyate tad adhikaraṇaṃ; yathā rasaṃ doṣaṃ vā ||
yena vākyaṃ yujyate sa yogaḥ |
yathā tailaṃ pibec cāmṛtavalli nimba hiṃsrābhayā vṛkṣakapippalībhiḥ |
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge |
ity atra tailaṃ siddhaṃ pibed iti prathamaṃ vaktavye tṛtīyapāde siddham iti prayuktaṃ, evaṃ dūrasthānām api padānām ekīkaraṇaṃ yogaḥ ||
yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ; padasya padayoḥ padānāṃ vārthaḥ padārthaḥ; aparimitāś ca padārthāḥ |
yathā sneha svedāñjaneṣu nirdiṣṭeṣu dvayos trayāṇāṃ vārthānām upapattir dṛśyate, tatra yo 'rthaḥ pūrvāparayoga siddho bhavati sa grahītavyaḥ; yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti, yataḥ ṛgvedādayas tu vedāḥ; vida vicāraṇe, vidḷ lābhe, ity etayoś ca dhātvor anekārthayoḥ prayogāt, tatra pūrvāpara yogam upalabhya pratipattir bhavati āyurvedotpattim ayaṃ vivakṣur iti; eṣa padārthaḥ ||
yad anyad uktam anyārthasādhakaṃ bhavati sa hetvarthaḥ |
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa dugdha prabhṛtibhir vraṇaḥ praklidyata iti ||
samāsa vacanam uddeśaḥ |
yathā śalyam iti ||
vistaravacanaṃ nirdeśaḥ |
yathā śārīram āgantukaṃ ceti ||
evam ity upadeśaḥ |
yathā tathā na jāgṛyād rātrau divāsvapnaṃ ca varjayet iti ||
anena kāraṇenety apadeśaḥ, yathāpadiśyate madhuraḥ śleṣmāṇam abhivardhayatīti ||
prakṛtasyātikrāntena sādhanaṃ pradeśaḥ |
yathā devadattasyānena śalyam uddhṛtaṃ tathā yajñadattasyāpy ayam uddhariṣyatīti ||
prakṛtasyānāgatasya sāghanam atideśaḥ |
yathā yato 'sya vāyur ūrdhvam uttiṣṭhate tenodāvartī syād iti ||
abhivyāpyāpakarṣaṇam apavargaḥ |
yathā asvedyā viṣopasṛṣṭāḥ, anyatra kīṭaviṣād iti ||
yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ |
yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ity ukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti ||
yadakīrtitamarthādāpadyate sārthāpattiḥ |
yathā odanaṃ bhokṣye ity ukte 'rthādāpannaṃ bhavati nāyaṃ pipāsur yavāgūm iti ||
yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ |
yathā kṛśālpaprāṇabhīravo duścikitsyā ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti ||
prakaraṇāntareṇa samāpanaṃ prasaṅgaḥ, yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ | yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣas tasmin kriyā so 'dhiṣṭhānam iti vedotpattāv abhidhāya, bhūtacintāyāṃ punar uktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti, sa khalv eṣa karmapuruṣaś cikitsādhikṛta iti ||
(sarvatra) yad avadhāraṇenocyate sa ekāntaḥ |
yathā trivṛd virecayati, madanaphalaṃ vāmayati (eva) ||
kvacit tathā kvacid anyatheti yaḥ so 'nekāntaḥ |
yathā kecid ācāryā bruvate dravyaṃ pradhānaṃ, kecid rasaṃ, kecid vīryaṃ kecid vipākam iti ||
ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ |
yathā kathaṃ vātanimittāś catvāraḥ pramehā asādhyā bhavantīti ||
tasyottaraṃ nirṇayaḥ |
yathā śarīraṃ prapīḍya paścād adho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vātaḥ, evam asādhyā vātajā iti ||
tathā coktam kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ |
adhaḥ prakupyate vāyus tenāsādhyās tu vātajāḥ ||
paramatamapratiṣiddham anumatam |
yathā anyo brūyāt sapta rasā iti, tac cāpratiṣedhād anumanyate kathaṃcid iti ||
prakaraṇānupūrvyābhihitaṃ vidhānam |
yathā sakthimarmāṇy ekādaśa prakaraṇānupūrvyābhihitāni ||
evaṃ vakṣyatīty anāgatāvekṣaṇam |
yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti ||
yat pūrvam uktaṃ tad atikrāntāvekṣaṇam |
yathā cikitsiteṣu brūyāt ślokasthāne yad īritam iti ||
ubhayahetudarśanaṃ saṃśayaḥ |
yathā talahṛdayābhighātaḥ prāṇaharaḥ, pāṇipādacchedanam aprāṇaharam iti ||
tantre 'tiśayopavarṇanaṃ vyākhyānam |
yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate, anyeṣv āyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā ||
anyaśāstrāsāmānyā svasaṃjñā |
yathā mithunam iti madhusarpiṣor grahaṇaṃ; lokaprasiddham udāharaṇaṃ vā ||
niścitaṃ vacanaṃ nirvacanam | yathā āyur vidyate 'sminn anena vā āyur vindatīty āyurvedaḥ ||
dṛṣṭāntavyaktir nidarśanam |
yathā agnir vāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti ||
idam eva kartavyam iti niyogaḥ |
yathā pathyam eva bhoktavyam iti ||
idaṃ cedaṃ ceti samuccayaḥ |
yathā māṃsavarge eṇahariṇādayo lāvatittiriśāraṅgāś ca pradhānānīti ||
idaṃ vedaṃ veti vikalpaḥ |
yathā rasaudanaḥ saghṛtā yavāgūr vā (bhavatv iti) ||
yad anirdiṣṭaṃ buddhyā +avagamyate tad ūhyam |
yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti, evaṃ caturvidhe vaktavye dvividham abhihitam; idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti; caturvidhaś cāhāraḥ praviralaḥ, prāyeṇa dvividha eva; ato dvitvaṃ prasiddham iti |
kiñ cānyat annena bhakṣyam avaruddhaṃ, ghanasādharmyāt; peyena lehyaṃ, dravasādhamyāt ||
bhavanti cātra sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā |
viśeṣas tu yathāyogam upadhāryo vipaś citā ||
dvātriṃśadyuktayo hy etās tantrasāragaveṣaṇe |
mayā samyag vinihitāḥ śabdārthanyāyasaṃyutāḥ ||
yo hy etā vidhivad vetti dīpībhūtās tu buddhimān |
sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam ||
iti suśrutasaṃhitāyām uttaratantre tantrabhūṣaṇādhyāyeṣu tantrayuktir nāma (tṛtīyo 'dhyāyaḥ, āditaḥ) pañcaṣaṣṭitamo 'dhyāyaḥ ||65 ||

ṣaṭṣaṣṭitamo 'dhyāyaḥ |

athāto doṣabhedavikalpam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
aṣṭāṅgavedividvāṃsaṃ divodāsaṃ mahaujasam |
chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim |
viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati |
dviṣaṣṭirdoṣabhedā ye purastātparikīrtitāḥ ||
kati tatraikaśo jñeyā dviśo vāpy athavā triśaḥ |
tasya tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ ||
prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ |
trayo doṣā dhātavaś ca purīṣaṃ mūtram eva ca ||
dehaṃ sandhārayanty ete hy avyāpannā rasair hitaiḥ |
puruṣaḥ ṣoḍaśakalaḥ prāṇāś caikādaśaiva ye ||
rogāṇāṃ tu sahasraṃ yac chataṃ viṃśatir eva ca |
śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram ||
vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ |
dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niś cayaḥ ||
traya eva pṛthak doṣā dviśo nava samādhikaiḥ |
trayodaśādhikaikadvisamam adhyolbaṇais triśaḥ ||
pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ |
kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ ||
dvādaśaivaṃ samākhyātās trayo doṣā dviṣaṣṭidhā |
miśrā dhātumalairdoṣā yānty asaṃkhyeyatāṃ punaḥ ||
tasmāt prasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ |
rogaṃ viditvopacared rasabhedair yathair itaiḥ ||
bhiṣak kartātha karaṇaṃ rasā doṣās tu kāraṇam |
kāryam ārogyam evaikam anārogyam ato 'nyathā ||
adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam |
evam etad aśeṣeṇa tantram uttaram ṛddhimat ||
spaṣṭagūḍhārthavijñānam agāḍham andacetasām |
yathāvidhi yathāpraśnaṃ bhavatāṃ parikīrtitam ||
sahottaraṃ tv etad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena |
na hīyate 'rthān manaso 'bhyupetād etad vaco brahmam atīvasatyam ||

iti suśrutasaṃhitāyām uttaratantre doṣabhedavikalpo nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ ||66 ||

iti sauśrute āyurvedaśāstre uttarasthānaṃ samāptam ||