<?xml version='1.0' encoding='UTF-8'?>

MS Kathmandu NAK 5-333, Uttaratantra

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 5-333.
  • Siglum: H

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
Format pothi
Material paper
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin Nepal

  • H
(From folio 175vIMG_0052.JPG: 3)
athāto revatīpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
aśvagandhā ja śṛṅgī ca śārivātha purnarnnavā |
sahavidārī ca tathā kaṣāyaḥ pariṣecane |
tailam abhyaṅgacne kāyaṃ kuṣṭhe sarjarase tathā |
palaṃ kaṣāyainalade tathā girikadaṃbake |
vaṭāś ca karṇṇakakubhadhātakītindūkeṣu ca |
kākolyādau gaṇecāpi pāṇīyaṃ sarpir iṣyate |
gṛdhrolūkapurīṣāṇi tathā yavaphalācghṛtaṃ |
saṃdhyayor ubhayoḥ kāryam etad uddhūpanaṃ śiśā |
varuṇāriṣṭakamayaṃ rumakaṃ saindhavaṃ tathā |
dhārayed yāpi satataṃ vacā putrakajīvake |
śucklāḥ sumanaso lājapayaḥ śālyodanaṃ tathā |
valin nivedya gotīrthe revatyaiprayatātmanā |
saṃgame ca bhiṣak snānaṃ kuryād dhātrīkumārayoḥ |
nānāvastradharādevī citramālyānulepanā |
calatkuṇḍalinī śyācmā revatīte prasīdatu |
yām upāsannisatataṃ devyo vividhabhūṣaṇāḥ |
lamvākarālāvinatā tathaiva vahuputrikā |
raivatī śuṣkanāsā ca sā ca decvī prasīdatām iti ||

kumāra || 3 ||c ❈ ||

(From folio dscn3366fol391_top.jpg : 5)
athātaḥ putanācpratiṣedham adhyāyam vyākhyāsyāmaḥ ||
kapotavaṃk ca aralur ca varuṇaḥ pāribhadrakaḥ |
āsphotā caiva yo¦jyāḥ syur vvālasya pariṣecane ||
vacā vayaḥ sthā golomī haritālaṃ manaḥ śilā |
kuṣṭhaṃ sarjjarasaś caiva tailārthe vargam iṣyate ||
hitaṃ ghṛtaṃ tukākṣīryāḥ siddhaṃ madhurakeṣu L ca |
kuṣthatālīsakhadirāḥ sarṣapaiṣṭajane tathā ||
śananākulakumbhīkā majjāno vadarasya ca |
karkkaṭāsthi ghṛtañ cāpi dhūpanaṃ saha sarṣapaiḥ ||
kākādanīṃ citraphalāṃ vimvīṃ guñjāñ ca dhārayet |
matsyodanañ ca kurvvīta kṛśaram palalan tathā c ||
śarāvasampuṭakṛtam valiṃ śūnyagṛhaṃ haret |
utsṛṣṭānnābhiṣekaś ca śiśoḥ snāpanam iṣyate ||
malināmvarasamvītā malinārūkṣamūrdhajā |
śūnyāgāraśrayācdevī dārakaṃ pātapūtanā iti || 0 ||

pūtanāpratiṣedhaḥ ṣaṣṭhaḥ || ||

(From folio dscn3366fol391_bottom.jpg : 3)
athā¦to 'ndhapūtanāpratiṣedham adhyāyam vyākhyāsyāmaḥ ||
tiktakadrumāṇāṃ c patraiś ca kvāthaḥ kāryo 'vasecane |
surā sauvīrakañ kuṣṭhaṃ haritālam manaḥ śilā ||
tathā sarjjarasaś cā pi tailārtham apasaṃharet ||
pippalīpippalīmūlaṃ vargam madhurackam madhuḥ ||
sālaparṇī vṛhatyau ca ghṛtārtham api vuddhimān |
purīśaṃ kaukkuṭaṃ keśāḥ ścarmma sarvppatvageṣu ca ||
jīrṇṇāṃ ca bhikṣusaṃghāṭīṃ dhūpanāyopakalpayet |
kukkuṭīṃ markkaṭīvimvīm anantā cāpi dhārayet ||
mānsamāsan tathā pakvaṃ śoṇitañ ca catuṣpathe ||
nivedyam antañ ca gṛhe śiśoḥ Lsnapanam iṣyate ||
karālapiṅgalā muṇḍā ṣāyamvaradhāriṇī |
devī vālam imaṃ prītā rakṣatām andhapūtanā iti || 0 ||

andhapūtanāpratiṣedhaḥ saptamodhyāyaḥ || ||

(From folio dscn3367fol392_bottom.jpg : 1)
athātaḥ śītapūtanāpratiṣedhanīyam adhyāyam vyākhyāsyāmaḥ ||
viṃvīṃ kacpitthasūrasan tathā vilvapracīvalau |
naṃdībhallātakaṃ cāpi pariṣeke 'vacārayet ||
vastamūtraṃ gavāṃ mūtramūstacāmavadārū ca |
kuṣṭhañ ca sarvvagandhañ ca tailārtham avacāra¦cyet ||
rohiṇīsarjjakhadirapalāśakakubhatvacaḥ |
niḥkvāthya tasminnikvāthe sakṣīraṃ vipaceddhṛtaṃ ||
gṛdhrolūkapurīṣāṇi vastagandhāṃ sahāmvacāṃ |
nivasya patrā¦cṇi tathā pūpanārtham prayojayet ||
dhārayed api guñjāñ ca lamvāṃ kākādanīn tathā |
nadhyāmaṅgodanaiś cāpi tarppayec chītapūtanāṃ ||
jalāyaśānte vālasya spanañ copadicśyate ||
mugdaudanāśinī devī surāśoṇitapāyinī |
jalāśayaratādevī pātu tvāṃ śītapūtanā iti || 0 ||

śītapūtanāpratiṣedho 'ṣṭamaḥ || ||

(From folio dscn3367fol392_bottom.jpg : 6)
athāto mukhamaṇḍikāpratiṣedhanīyam adhyāyam vyākhyāsyāmaḥ ||
kapitthavilvatarkkārīvaṃśagandharvvahastakaḥ ||
kuverākṣī ca yojyāni vālasya pariṣecane ||
svarasairbhṛṅgavṛkṣāṇāṃ tathaiva hayagandhayā | tailaṃ vasāṃ ca saṃyojya paced abhyañjanaṃ śiśāḥ ||
madhūlikā payasyā ca tukākṣīLdyo gaṇe na ca |
madhuraiḥ pañcamūlyāś ca kanīyasyā ghṛtam pacet ||
yavāḥ sarjjarasaḥ kuṣṭhaṃ sarppiścoddhūpanaṃ hitaṃ |
dhārayed api jihvāś ca cāṣavaiḍālasatyajāḥ ||
varṇakaṃ cūrṇakaṃ mālya¦m añjanam pāratan tathā |
manaḥ śilāñ copaharet goṣṭhamadhye valiṃ c śuciḥ ||
mantrapūtābhir adbhiś ca tatraiva snāpanam bhavet ||
alaṅkatā rūpavatī subhagā kāmarūpiṇī |
goṣṭhamadhyālayā devī pātu tvāṃ mukhamaṇḍikā iti || 0 ||

mukhacmaṇḍikāpratiṣedhanīyaṃ navamaḥ || ||

(From folio dscn3367fol392_bottom.jpg : 3)
athāto naigameṣapratiṣedhanīyam adhyāyam vyākhyāsyāmaḥ ||
vilvāgnimanthapūtīkāḥ kāśmaryā pariṣecane |
savītañcācpi dhānyāmlam pariṣekapraśasyate ||
priyaṅgu saralānantā śatapuṣpākuṭannaṭaiḥ ||
pacet tailaṃ surātakradadhimastvamlakāñjikaiḥ |
pañcamūladvayakvāthaiḥ kṣīre madhurakeṣu¦c ca |
paced ghṛtañ ca matimān kharjjūryā mastakena ca ||
vacā vayaḥ sthā jaṭilāṃ cāpi dhārayet |
tilataṇḍulakais tulyaṃ bhakṣāṃś ca vividhāni ca || kumārapitṛme¦cṣāya vṛkṣamūle nivedayet ||
adhastān kṣīravṛkṣasya snāpanañ copadiśyate |
ajānanaṃ calākṣi¦bhrū kāmarūpī mahāyaśāḥ |
vālaṃ vālapitā devo naigameṣo 'bhirakṣatām iti || 0 ||

naigameṣapratiṣedhanīyaṃ daśamodhyāya || ||

(From folio dscn3367fol392_bottom.jpg : 7)
athāto grahotpatnāmāLdhyāyam vyākhyāsyāmaḥ ||
navaskandādayaḥ proktā vālānāṃ ya ime grahāḥ |
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ ||
ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ | sṛṣṭāḥ śaravanasthā¦sya rakṣitasatmatejasā ||
strīvigrahāgrahā ye tu nānārūpā mayecritāḥ |
devīnāṃ kṛttikānān te bhāgā rājasatāmasā ||
naigameṣas tu pārvvatyā sṛṣṭo meṣānano grahaḥ |
kumāradhāro devasya guhasyātmod bhavasya ca ||
skandāpasmāraḥ sañjac yaḥ so 'gnināgnisamadyutiḥ |
saivaskandasakho nāmnā viśākha iti cocyate ||
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā |
vibharti cāparaṃ saṃjñaṃ kumāra iti sa grahaḥ ||
vālalīlādharo yoyaṃ devaṃ rudrāgnisambhavaḥ |
mithyā vāleṣu bhavavān na khalveṣu pravarttate ||
kumāraskandasāmānyād atra kecid paṇḍitāḥ |
gṛṇhātītya parijñānād vruvatec dehacintakāḥ ||
tato bhagavati skande devasenāpatau kṛte |
upatasthur grahāsdyute dīptaśaktidharaṃ guhaṃ ||
ūcuḥ prāñjalaś caivanaṃ vṛttin na vidadhatsviti |
teṣām arthe tataḥ c skandaḥ śivan devamacodayat ||
tato grahās tān uvāca bhagavān bhaganetrahā |
tairyagyonim mānuṣañ ca ¦ devañ ca tṛtauañ jagat ||
parasparopakāreṇa varttate dhāryate tathā |
devā manuṣyān prīṇanti tairyagyonin tathaiva ca ||
yathākālaṃ pravarttanta uṣṇaṃ varṣahimādribhiḥ |
ijyāvalinama¦Lskārair jappahomais tathaiva ca ||
samyak prayuktaiś ca naraiḥ prīṇayantya tadevatāṃ |
bhāgadheyā vibhaktāś ca śeṣaṃ kiñcin na vidyate ||
tadyuṣmākaṃ śubhā vṛttiḥ pūjāsv eva bhaviṣyati |
kuleṣu yeṣu nejyante devatāpitaras tathā ||
vrāhmaṇāḥ sādhavo vāpi c guravo 'tithayas tathā |
nivṛtta śaucācāreṣu tathā klaśopajīviṣu ||
utsannabhikṣavaliṣu tathā bhinnagṛheṣu ca |
gṛheṣu yeṣu te vālāñ stān hiṃsaṃ dhvamaśaṅkictāḥ ||
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati |
evaṃ grahās samutpannā vālā hiṃ santi cāpy ataḥ ||
grahopasṛṣṭā vālās tu duścikitsyatamāḥ smṛtāḥ |
vaikaclyam maraṇam cāpi dhruvaṃ skandagrahe nṛṇām iti || 0 ||
skandagrahas tu prathamaḥ skandāpasmāra eva ca ||
śakunīrevatī caiva pūtanā cāndha pūtanā ||
pūtanācśītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pittagrahasaṃjñitaḥ ||
prathamagra¦haliṅgañ ca anta ca grahasambhavaḥ |
sampiṇḍu na hi pālānām adhyādādaśacaika ca ||
iti kumāratantre grahotpattin nāmaikādaśamodhyāya uttaratantre pañcatriṃśattamo 'dhyāLyaḥ || ||
(From folio 480r : 3)
athāto yoni¦cvyāpatpratiṣedhaṃ vyākhyāsyāmaḥ ||
paraḥ sukhārthaḥ pramadā supuṃsām yasmād ato yomigatān vikārān |
yatnena vaidyaḥ samupakrameta , yasmāt sukhārthaṃ tadadhīna eva ||
yocniḥ praduṣṭā grasate na śukraṃ
gṛhṇāti ... tataś ca nārī |
arśāṃsi gulmaṃ pravaraṃ prabhūtāṃ
prāpnoti rogān vividhām̐s tathānyān ||
mithyopacārāḥ suratakriyāyā¦c
daivāt tathā cārttavabījadoṣāt |
doṣāḥ praduṣṭāḥ pavanādayas tu ,
yonyām vicitrān janayanti rogā¦n ||
te viṃśatir bbheṣajahetucihnair
ihopadiṣṭāḥ pṛthag ekaśaś ca |
udāvarttā vandhyasaṃjñā plutā ca,
pariplutā vātalā ceti vātāt ||
raktakṣayā vāminī sramsanī ca
putraghny atho¦ Lpittalā caiva pittāt |
atyānandā karṇṇi na dve caraṇyau
bhaved anyā śleṣmalā śleṣmaṇā ca ||
śaṇḍhy aṇḍinī mahatī sūcīvaktrā
sarvvātmikā sarvvadoṣā tathānyā ||
saphenilam udāvarttā rajaḥ kṛcchreṇa muñcati |
vandhyām anārttavāṃ vidyād utplutān nityavedanāṃ ||
pariplutācyāṃ bhavati , grāmyadharmmarucir bbhṛśam |
vātalāḥ karkkaśā stabdhā śūlanistodapīḍitā ||
catasṛṣv api cādyā¦su bhavanty anilavedanāḥ ||
sadāhaṃ kṣīyate raktaṃ yasyāḥ sā lohictakṣayā ||
srutāv apy udgired bījam vāminī rajasā plutā |
prasraṃsanī saṃśraṃsate kṣobhitā duḥprajāyinīṃ ||
sthitaṃ sthitaṃ hanti garbhbhaṃ putraghnī raktavisravaiḥ |
atyarthaṃ pittalā yo¦cnir ddāhapākasamanvitā ||
catasṛṣv api cādyāsu , pittaliṅgāni yojayet ||
atyānandād asaṃtoṣā grāmyadharmme 'dhigacchati |
karṇṇinyāṃ karṇṇikā yonau śleṣmā sṛgbhyān tu jāyacte ||
maithune caraṇī pūrvvā puruṣāt sātirucyate |
bahuśaś cāticaraṇāt tato bījaṃ na tiṣṭhati ||
śleṣmalā picchilā yoniḥ kaṇḍūgrastātiśītalā |
catasṛṣv api cādyāsu kaphaliṅgāni yojayet ||
naṣṭārttavaḥ stanaḥ ṣaṃḍhyā kharasparśā ca maithune |
atikāyagṛhītāyās taruṇyā aṇḍanī bhavet || L
vivṛtā tu mahāyoniḥ sūcīvaktrābhisaṃvṛtā |
sarvvaliṅgasamutthānāṃ sarvvadoṣamanvitā ||
catasṛṣv api cādyāsu sarvvaliṅgānidarśanaṃ |
pañcāsādhyā vadantīsā vyādhayaḥ sarvvadoṣajāḥ |
pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate || c
dadyād uttarabastīm̐ś ca , viśeṣeṇa yatheritā |
karkkaśāṃ śītalāṃ stabdhām alpasyaiṣān tathaiva ca ||
ku¦mbhīsvedair yojayīta , sānūpodakasaṃyutaiḥ |
madhurauṣadhasaṃyucktāṃ veśavārām̐ś ca yoniṣu ||
nikṣiped dhārayeyuś ca , balātailam alaṃ śanaiḥ |
dhāvanāni ca pathyāni kurvvīta śamanāni ca ||
uṣācoṣānviteṣūktaṃ kuryāc chītavi¦cdhim bhiṣak |
durggandhā picchilām vāpi , cūrṇṇaiḥ pañcakaṣāyajaiḥ ||
pūrayed rājavṛkṣādikaṣāyañ cātra śodhanaṃ |
yonikrimiprabandhān tu śodhanadravyasaṃyutaiḥ ||c
sagomūtraiḥ salavaṇaiḥ kalkair āpūrayec chanaiḥ |
bṛhatīphalakalkair vvā tadambupariśodhitā ||
sakaṇḍurān tu nisparśāṃ pūrayed dhūpayec ca tāṃ |
karṇṇinyāṃ varttayo deyāḥ śodhanaṃ dra__​_​_​_​ ||
__​_​_​_​_​_​bhyaktāṃ kṣīraṃ svinnā praveśayet |
pidhāya vesavāraiś ca , tato bandhaṃ sa¦Lmācaret ||
pratidoṣaṃ nidadhyāc ca , surāriṣṭasamāṃ bhiṣak |
kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca ||
śukrārttavastanyadoṣā rasadoṣāś ca kīrttitāḥ |
klaibyasthānāni mūḍha¦sya , garbhbhasya vidhir eva ca ||
garbbhiṇī prati rogeṣu__​_​_​_​_​_​_​_​ ||
__​_​_​_​_​_​_​_​ cikitsed uttaram bhiṣag
iti || uttaratantre 'ṣṭapañcāśattamaḥ kāyacikitsāyāṃ yonivyāpaccikitsā trayoviṅśatitamo 'dhyāyaḥ samāptaḥ ||
athāto jvarotpattim adhyāyaṃ vyākhyāsyāmaḥ ||
yenāmṛtam apāṃ madhyād uddhṛtaṃ pūrvvajanmani |
yato maratvaṃ saṃprāptās tridaśās tridaśeśvaraṃ ||
śiṣyāstaṃ devam āsīna...m papracchuḥ suśrutādayaḥ |
vraṇasyopadravāḥ proktā vracṇinām apy ataḥ paraṃ ||
samāsato vyāsataś ca brūhino bhiṣajām vara |
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati ||
upadravāś ca vraṇinaḥ kṛcchrasādhytamo mataḥ |
cprakṣīṇavalamāṃsasya्\ śeṣadhātuparikṣayāt ||
tasmād upadravān kṛtsnān vadasva vadatām vara |
teṣān tad vacanaṃ śrutvā prāvravīd bhiṣajām varaḥ ||
jvaram ādau pravakṣyācmi sa rogānīkarāṭ smṛtaḥ |
rudrakopāgnisaṃbhūtaḥ sarvvabhūtaḥ pratāpanaḥ ||
tais tair nnāmabhir anekeṣāṃ sattvānām parikīrttyate |
janmādau nidhane caiva bhavatīha na c saṃśayaḥ ||
ataḥ sarvvavikārāṇāṃ jvaro rājā prakīrttitaḥ |
ṛte devamanuṣyebhyo nānyo viṣaha te tu taṃ ||
svedāvarodhaḥ santāpaḥ sarvvāṅgagrahaṇam bhṛśa |
yugapady atra roge tu jvara ity upadiśyate ||
doṣaiḥ pṛthak samastaiś ca dvandvai rāgantur eva ca |
anekakāraṇoL...tpannaḥ smṛtas tv aṣṭavidho jvaraḥ ||
doṣāḥ prakupitā gāḍham apathyāhārasevinaḥ |
vyāpya deham aśeṣeṇa jvaram āpādayanti ha ||
apimithyā prayuktaiś ca snehādyaiḥ karmmabhir nnṛṇāṃ |
vividhācvidhād avighātāc ca rogotthāc chānāt prapākataḥ ||
śramāt kṣayād ajīrṇṇāc ca viṣāt sāmya tu paryayāt |
oṣadhīpuṣpagandhāc ca kopān nakṣatrapīḍayā ||
abhiśāpābhiccārābhyā...m manobhūtābhiśaṅkayā |
strīṇāmavaprajātānām prajātānān tathāhitaiḥ ||
stanyāvataṇe caiva jvaro doṣaiḥ prakupyati |
tair vvegavadbhir bbahudhā samudbhrāntai cr vvimārggagaiḥ ||
vikṣipyamāṇo 'ntar agni r bhbhavaty āśu bahiś caraḥ |
ruṇaddhi cāpy apāndhātuṃ yasmāt tasmāj jvarāturaḥ ||
bhavaty aty uṣṇagātraś ca svidyat ena ca sarvvaśaḥc ||
śramoratir vivarṇṇatvaṃ vairasyaṃ nayanaplavaḥ |
icchādveṣo muhuś cāpi... śītavātātapādiṣu ||
jṛmbhāṅgamarddo gurutā romaharṣo 'rucis tamaḥ |
apraharṣaś ca śīta ca c bhavatyutpatsyati jvare ||
sāmānyato viśeṣastu jṛmbhāty arthan samīraṇāt |
pittān nayana rddāhaḥ kaphādannārucis tathā ||
sarvvaliṅgasamavāyaḥ sarvvadoṣaprakopaje |
rūpair anyatarābhyān tu saṃsṛṣṭe dvandvajaṃ viduḥ ||
vepathur vviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇaᳵ |
nidrānāśaḥ kṣaLyaḥ stambho gātrāṇāṃ raukṣyam eva ca ||
śiroruggātrarugvaktraṃ vairasyaṃ gāḍhaviṭkatā |
śūlādhmānau jṛmbhaṇañ ca bhavaty anilaje jvare ||
vegastīkṣṇom atisāraś ca mahādāho nidrālpaś ca tathā vamiḥ |
kaṇṭhauṣṭhamukhanāsānām pākaḥ svedaś ca jāyate ||
pralāpo vaktra kaṭukā cmūrcchā dāho madas tṛṣā |
pītaviṇmūtranetratva m paittike bhrama eva ca ||
staimityaṃ stimito vegaālasyam madhurāsyatā |
śuklamūtrapurīṣatvaṃ stambhastṛptir athāpi ca ||
gauracvaṃ śītamutkledo... romaharṣo 'tinidratā |
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇoś ca śuklatā ||
sarvvajaḥ sarvvaliṅgs tu viśeṣañ cātra me śṛṇu |
nāty uṣṇaśīto 'lpasaṃjñā bhrāntacprekṣī hatasvaraḥ ||
śvasannipatitaḥ śete pralāpopadravāyutaḥ |
tam abhinyāsamity āhu...r hataujasamathāpare ||
sannipātajvaraḥ kṛcchra...m asādhyam apare viduḥ |
saptame divacse prāpte daśame dvādaśepi vā ||
punar ghorataro bhūtvā praśamaṃ yānti hanti vā ||
dvidoṣoc chrayaliṅgas tu ...dvandvajās trividhaḥ smṛtaḥ |
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śicrorujā ||
kaṇṭhāsya śoṣo vamathur llomaharṣorucistamaḥ |
parvvabhedaś ca jṛmbhā cavātapittajvarākṛtiḥ ||
stai...mityam parvvaṇāṃ bhedo nidrā gaurava eva ca |
śirograhaḥ pratiśyāyaḥ kāsaḥ svedaḥ pravarttate ||
tandrā mohaḥ pralāpaś ca ...śleṣma Lvātajvarākṛtiḥ ||
liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā |
muhurddāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ ||
vātādhikatvāt pravadanti tajjñāstṛtīyakam vāpi caturthakam vā |
santāpapānābhyasambhavañ ca pittādhikatvāt pravadanti tajjñāḥ ||
pralepakacñ cāpi balāsakañ ca kaphādhikatvena vadanti tajjñāḥ |
muktānubandham viṣamajvarā ye jvare śate dvandvasamutthitās tu ||
tvaksthau śleṣmānilau śītam ādau janayato jvare |
tayoḥcpraśāntayoḥ pittam ante dāhaṅ karoti ca ||
karoty ādau tathā pittaṃ tvaksthaṃ dāham itī sthitiḥ |
tasmin praśānte tv itarau... śītam ante ca kurvvataḥ ||
tāv etau dāhaśītādī... jvarau saṃsacrggajau smṛtau |
dāhapūrvvas tayoḥ kaṣṭaḥ kṛcchrasādhyatamo mataḥ ||
rātryahnoḥ ṣaṭsu kāleṣu kīrttiteṣu yathā purā |
svaṃ kālam viṣamo 'bhyeti prasaktaṃ māruto jvaraḥ ||
sa cāpi vicṣamo deha n na kadācid vimuñcati |
yasmād gauravavaivarṇṇyaṃ kārśyebhyo na vimucyate ||
vege tu samatikrānte gatoyam iti lakṣyate |
dhātv antarastho līnatvā...n na saukṣmyād upalabhyate ||
alpadoṣe tv anakṣīṇa... kṣīṇetvana ipānalaḥ ||
doṣo 'lpo 'hitasaṃbhūto jvarotsṛṣṭasya vā punaḥ |
dhātumaLnyatamaṃ prāpya karoti viṣamajvaraṃ ||
satataṃ rasaraktastham anyedyuḥ piśitāśritaḥ |
medogatas tṛtīye 'hni so 'sthimajjagataḥ punaḥ ||
kuryāc cāturthakaṃ ghoram antakaṃ rogasaṃkaraṃ |
saptāham vā daśāham vā dvādaśāham athāpi vā ||
santatyā yovisarggī syā t santataḥc sa nigadyate |
ahorātre santatakau dvau kālāv anuvarttate ||
anyedy uṣkastvahorātram ekakālaṃ pravarttate |
tṛtīyakastṛtīye 'hni... caturthehni caturthakaḥ ||
kecid bhūtābhiṣaṅgo ctthaṃ bruvate viṣamajvaraṃ |
vividhenābhighātena jvaro yas tu pravarttante ||
yathādoṣaprakopas tu tathā manyeta taṃ jvaraṃ |
śyāvāsyatā viṣakṛte tathātīsāra eva ca ||
abhacktaruk pipāsā ca todaś ca sahamūrcchyā |
oṣadhīgandhaje mūrcchā śirorukthva yathus tathā ||
kāmaje cittavibhraṃ sa...s tandrālasyam abhaktaruk |
bhayāt pralāpaḥ śokāc ca c bhavet kopāc ca vepathuḥ ||
abhiśāpābhicārābhyāṃ mohas tṛṣṇā ca jāyate ||
bhūtābhiṣaṅgād udvegahāsyarodanakampanaṃ ||
śramakṣayābhighātotthe dehināṃ kupitonilaḥ |c
pūrayitvākhilan dehaṃ jvaram āpādayed bhṛśaṃ ||
rogāṇān tu samutthānād vidāhājīrṇṇatas tathā |
jvaroparaḥ saṃbhavati tais tair anyaiś ca hetubhiḥ ||
tasya rūpāṇi vakṣyāmi yathāvad anupūrvvaśaḥ |
gurutā hṛdayotkleśaḥ sadanaś cchardy arocakau ||
rasasthetu jvare liṅgaṃ dainyaṃ cāsyopajāyate |
raktoniṣṭhīvaLnaṃ dāho mohaś ccharddanavibhramau ||
pralāpaḥ piṭakās tṛṣṇā raktaprāpte jvare nṛṇāṃ ||
piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā |
ūṣmāntar ddāhavikṣepau glāniḥ syāt māṃsage jvare ||
bhṛśaṃ svedas tṛṣā mūrcchā pralāpaś ccharddir eva ca |
daurggandhyārocackau glāni r mmedaḥsthe cāsahiṣṇutā ||
bhedontra kūjanaṃ śvāso virekaś charddir eva ca |
vikṣepaṇañ ca gātrāṇā m etad asthigate jvare ||
tamaḥ praveśanaṃ hikkā kāsaḥ śai ctyam vamisstṛṣā tathā |
antarddāho mahāśvāso marmmacchedaś ca majjage ||
maraṇaṃ prāpnuyāt tatra śukrasthānagate jvareparaṃ |
śephasaḥ stabdhatā mokṣaḥ śuklasya tu viśeṣataḥ ||
dagdhe 'ndhacno yathā vahnir ddhātuṃ hatvā yathā viṣaṃ |
kṛtakṛtyo vrajec chāntin dehaṃ hatvā tathā jvaraḥ ||
vātapittakapho tthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā |
tathā teṣām bhiṣag brūyād rasā cdiṣv api buddhimān ||
samastaiḥ sannipātasya dhātusthasya vinirddiśet |
dvandvajaṃ dvandvajair eva doṣai ś cāpi vadet tu taṃ ||
gambhīras tu jvaro jñeyo hy antarddāhena tṛṣṇayā |
ānaddhatvena cāty arthaṃ śvāsakāsodbhavena ca ||
hataprabhendriyaṃ kṣāma ma rocakanipīḍitaṃ |
gambhīras tīkṣṇavegā Lrtte jvaritaṃ parivarjjayet ||
hīnamadhyādhikair ddoṣais trisaptadvādaśādikaḥ |
jvaravego bhavet tīkṣṇo yathāpūrvvaṃ sukhakriyaḥ ||
iti jvarāḥ samākhyātāḥ karmmedānīṃ pravakṣyate || 0 ||
jvarasya pūrvvarūpeṣu varttamānasya buddhimān |
pāyayeta sarppicr evācchan tataḥ sampadyate sukhaṃ ||
vidhir mmārutajeṣv eṣa paittikeṣu virecanam |
mṛdu praccharddanaṃ dvandva kaphajeṣu vidhīyate |
dhūmāgnyor iva nānātvaṃ vidyāt prākcrūpirūpayoḥ ||
pravyaktarūpeṣu hitam ekāntenāpatarppaṇam |
ānaddha stimitair ddoṣair yāvantaṃ kāla māturaḥ ||
tāvat kālantu laghvannam aśnīyāt tu viriktavatc |
na laṃghayen mārutaje kṣayaje mānase tathā ||
alaṃghyāś caiva ye pūrvvan dvivraṇīye prakīrttitāḥ... ||
tad dhi mārutakṣttṛṣṇā mukhaśoṣabhramānvite ||
kāryān na bā clena vṛddhe na garbhbhiṇyon na durbbale |
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca ||
anavasthi tadoṣāgne r llaghannan doṣapācanam |
jvaraghnan dīpanaṃ kāṅkṣārucilāghavakārakam ||
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ lagham |
prasannātmendriyaṃ kṣāman naram viL ...........dyāt sulaṃghitam ||
balakṣayatṛṣāmūrcchātandrānidrābhramaklamāḥ |
upadravāś ca śvāsādyāḥ sasambhavanty atilaṃghanāt ||
dīpanaṃ kaphavicchedi varcchovātānulomanaṃ |
kaphavātajvarārttānāṃ hitam uṣṇāmbu tṛṣyatam ||
taddhi mārddacvakṛddoṣa srotasāṃ śītam anyathā |
sevyamāneta toyena jvaraḥ śītena vardhate ||
pittam adyaviṣottheṣu tiktakaiḥ śṛta śītalaṃ |
dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā ||
annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā |
laṃghanāmboyavāgūbhir yadā doṣo na pacyate ||
tadā tat mukhavairasya tṛṣṇārocakanāśanaicḥ |
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret ||
pañcamūlīkaṣāyan tu pācanam pavanajvare |
sakṣaudram paittike mustakaṭukendrayavaiḥ kṛtam ||
pippalyādickaṣāyan tu pācanaṃ kaphaje jvare |
saṃṣṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭamatha pācanam ||
mṛdau jvare laghau dehe pracaleṣu maleṣu ca |
pakvadoṣam vijānīyāt tadā deyan tad auṣadhaṃc ||
doṣaprakṛtivaikṛtyād ekeṣām pakvalakṣaṇam |
saptarāt paraṃ kecin manyante deyam auṣadham ||
daśarātrāt paraṃ kecid dātavyam iti niścitāḥ |
paittike vā jvare deyam alpakālasamutthite ||
sucir ajvaritasyāpi deyaṃ syād doṣapākataḥ |
yasya doṣānugāḥ pakvāviśuddhasrotasomalāḥ ||
L
acirajvaritasyāpi... tasya dadyād virecanam |
lālāprasekahṛllāsatamakāṣuddhy arocakāḥ ||
tandrālasyāvipākasya vairasyaṃ gurugātratā |
kṣmannāśovamūtratvaṃ stabdhatā balavān jvaraḥ ||
āmajvarasya liṅgāni na dadhyāt tatra bheṣajaṃ |
bheṣajaṃ hy āmadoṣasyac bhūyo jvalayati jvaram ||
...........śamanīyañ ca karoti viṣamajvaram |
pakvo vyatihṛto doṣo dehe tiṣṭhan ma dāty ayaḥ ||
viṣamaṃ vā jvaraṃ kuryāt malavyapadam eva vā |
prākkarmma vacmanañ cāsya kāryam āsthāpanan tathā ||
virecanan tataś cāpi śirasaś ca virecanam |
kramaśo baline deyaṃ vamanaṃ śleṣmike jvare ||
sarujonilaje kāryaṃ sodāvartte nirūhacnam |
pittaprāye virekaḥ syā...t kāryaṃ śīrṣavirecanam ||
kaṭīpṛṣṭhagrahārttasya...dīptāgner anuvāsanam |
kṛśaṃ caivālpadoṣañ ca śamanīyair upācaret ||
kaphābhipanne śirasi c kāryaṃ śīrṣavirecanam |
śirogauravaśūlaghna...mindriyapratibodhanam ||
kaṭīpṛṣṭhagrahārttasya dīptāgneranuvānam |
upavāsair bbalasthan tu jvare santarppaṇānthite ||
klinnāṃ yavāgūṃ c mandāgniṃ pipāsārttañ ca pāyayet |
śramopavāsānilaje hitonityaṃ rasodanaḥ ||
mudgayūṣodanañ cāpi ................. deyaḥ kaphasamutthite |
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ ||
mudgāmalakayūṣastu vātapittātmake jvare |
hrasvamūlakayūṣas tu vātaśleṣmātake jvare ||
niLmbakolakayūṣas tu hitaḥ pittakaphātmake |
dāhavamyardditaṃ kṣāmaṃ nirannaṃ tṛṣṇaāyānvitam ||
śarkkarāmadhusaṃyuktaṃ pāyayel lājatarpaṇaṃ ||
...
kaphapittaparītasya grīṣme 'sṛkpitta ūrddhage ||
madyanityasya na hictā yavāgūbhir upācaret |
yūṣair amlair anamlair vvā jāṅgalair vvā rasair hitaiḥ ||
madyaṃ vā madyasātmyāya sāmāhāya pradāpayet |
savyoṣam vitaret tātra... kaphārocakapīḍite ||
vaddhaprac ryuta doṣas tu naro jīrṇṇajvarānvitaḥ ||
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet ||
pipāva tu payaḥ pītan taruṇe hanti mānavam |
sarvvajvareṣu sulaghur mmātrāvadbhojanaṃ hi ctam ||
vegāpāyen yathā taddhi jvaravegābhivarddhanaṃ |
jvarito hitam aśnīyāt yad api asyārucir bhaved ||
annakā le hy abhuñjānaḥ kṣīyate mriyate 'pi vā |
gurvabhiṣyandikāle ca c jvarī nādyāt kathañcana ||
na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā |
santatam viṣamañ cāpi kṣīṇasya suci rotthitam ||
jvaro sabhojanam pathyaṃ laghubhiḥ samupakramaiḥ |
mudgān masūrāñś caṇakān kulatthān samakuṣṭhakān |
āhārakāle yūṣārthaṃ jvaritāya pradāpayet ||
paṭolapatraṃ vārttāku kukkulaṃ pāpacelakaṃ ||
karkkoṭakam parppaṭakaṃ gojihvā vālamūlakam |
patraṃ guḍūcyāḥ śākārthe jvaritoya pradāpayet ||
lāvān kapiñjalān eṇān pṛṣatān karabhāñ chaśān | L
kālapucchān kuraṅgāñ ś ca tathaiva mṛgamātṛkān ||
māṃsārthe māṃsasātmyāya jvaritāya pradāpayet |
sārasakrauñcaśikhinas tathā kukkuṭatittirāḥ ||
gurūṣṇatvān na śasyanta iti kecidvyavasthitāḥ |
jvaritānāṃ prakopan tu yadā yāti samīraṇaḥ ||
tadā tepic hi śasyante mātrākālopapāditā |
parīṣekān pradehāñ ś ca snehān saṃśodhanāni ca ||
divāsvapnaṃ vyavā yañ ca vyāyāmaṃ śiśirañ jalam |
sāravanti ca bhojyāni varjjayect taruṇajvarī ||
īhādi navadhānyāni krodhādīñś ca vivarjjayet ||
śoṣaś charddirmmadomūrcchāmohastṛṣṇā hy arocakaḥ |
prāpnoty upadravāne tān pariṣekādi sevanāt || c
anavasthitadoṣāgne...r ebhiḥ sandhukṣito jvaraḥ |
gambhīratīkṣṇavegatvaṃ yāty asādhyatvam eva vā ||
mukta syāpi jvareṇeha durbbalasyāhitair jjvaraḥ |
praty āsanne dahed dehaṃc śuṣkakakṣam ivānalaḥ ||
na syāt kāryaḥ parīhāro... jvaram ukte na dehinā |
yāvan na prakṛtisthaḥ syā...d doṣataḥ prāṇatas tathā ||
jvare pramoho bhavati svalpair apy avaceṣṭitaiḥ |
niṣaṇṇaṃ bhojaye...t tasmān mūtroccārau ca kārayet ||
... L
arocake gātrasāde... vaivarṇṇāyā ṅgamalādiṣu |
śāntajvaro viśodhyaḥ syādanuba... ||
... || ||
(From folio dscn3461 fol 486.jpg : 1)
cātra vātavyādhiharaṃ hitaṃ |
jvarādīn avirodhāc ca sādhayet svaiś cikitsitair iti || ||

ukte ca tantre atīsāracikitsā saptatriṃśattamo 'dhyāyaḥ kāyacikitsāyāṃ dvitīyaḥ || ❈ ||

(From folio dscn3461 fol 486V)
athātaḥ śoṣacikitsitam vyākhyāsyācmaḥ
anekadoṣān ugato vahurogāgamaḥ |
durvvijñeyo durnnivāryaḥ śoṣo vyādhir mahāvalaḥ
saṃśoṣaṇādrasādīnāṃ śoṣa ity abhidhīyate ||
kriyākṣayakacratvāc ca kṣaya ity ucyate punaḥ |
rājñaś candramaso yasmādabhūd eṣa kilāmayaḥ ||
tasmāt taṃ rājayakṣmeti kecid āhuḥ punarj janāḥ |
sa vyastair jjāyate doṣair iti kecicd vadanti hi ||
ekādaśānām ekasmin sānnidhyāt tantrayuktitaḥ |
kriyānāṃ cāvibhāgena prāgekotpādanena ca ||
eka eva mataḥ śoṣa sannipātātmako hyataḥ |
udre¦ckāntasya liṅgāni doṣāṇāṃ tu bhavanti ha ||
kṣayād vegapratīghātād āghātād viṣamāśanāt |
jāyante kupitair doṣair vyāptadehasya dehinaḥ ||
kaphanair ddoṣais tu rūddhe rasavartmasu |
ativyavāyino vāpi kṣīṇaretasy anantaraṃ ||
kṣīyante dhātavaḥ sarvve tataḥ śuṣyati mānavaḥ |
Lsvarabhedo'nilācchūlaṃ saṃkācaṃ śvāṃsapārśvaḥ ||
jvaro dāho'tisāraś ca pittād raktasya cāgamaḥ ||
śirasaḥ parisaḥ paripūrṇatvam abhaktacchanda eva ca ||
kāsaḥ kaṇṭhasya codvaṃso vijñeyaḥ kakaphakopataḥ |
ekādaśabhiḥ ṣaḍbhir vvā pañcabhi samanvitaṃ ||
jachyāc choṣārdditaṃ jantum icchan suvipulaṃ yaśaḥ ||
vyavāyaśokasthāvirya vyāyāmādhvapraśāṣiṇāṃ |
vraṇakṣarati yandhātuṃ śoṣāṇāṃ lakṣaṇaṃ śṛṇu ||
vyavāyaśoṣī cśukrasya kṣayaliṅgair ūpadrutaḥ |
pāṇḍudeho yathāpūrvvaṃ kṣāyante cāsya dhātavaḥ ||
pradhānaśīlaḥ srastāṃgaḥ śokaśoṣyati tādṛśaḥ |
jarāśoṣī kṛśo mando hata¦cvuddhiś balendriyaḥ ||
kampanorūcimān bhinnakāṃsapātrasamasvaraḥ |
saṃprasrutāsyanāsākṣi suptarūkṣa¦samaccaviḥ ||
adhvapraśoṣī srastāṃgaḥ saṃbhṛṣtaparuṣacchaviḥ |
cprasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ ||
ṣṭhīvati śleṣmaṇāṃ hīnaṃ gauravārūcipīḍitaḥ |
vyavā¦yaśoṣī bhūyiṣṭham ebhir eva samanvitaḥ ||
liṅgai rūkṣayakṛtaiḥ saṃyuktasya kṣatādvinā |
raktakṣayād vedanābhis tathaivāhārayantraṇāt ||
vraṇitasya bhavec choṣo doṣaih̤ sādhyaLtamasya ca |
vyāyāmabhāṣyādhyanair abhighātātimaithunaiḥ ||
karmmaṇā cāpyurasyena vakṣo yasya vidāritaṃ |
tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati ||
kāṃsapracchadayec cāpi pītaraktāsitārūṇaṃ |
santaptavakṣaso'tyarthaṃ dūyamānena tācmyati ||
durgandhoccvāsavadano bhinnavarṇṇaḥ svaro naraḥ |
keṣāñcid eva śoṣo hi kāraṇo bhedam āgataḥ ||
na tatra doṣaliṅgānāṃ samastānān nivātanaṃ |
kṣayā eva hi cvijñeyā pratyekandhātusaṃjñitāḥ ||
cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye ||
śvāsāṅgasādaka¦phasaṃśrayatāluśoachardyagnisādaparipīnasapāṇḍunidrāc |
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklakṣaṇa bhavati māṃsaparo riraṃsuḥ ||
svapneṣu kākaśukaśalyakanīlakaṇṭhān gṛdhrās tathaiva ca kapīskṛkalāsekāṃś ca c |
paścet sarāṃsi vimalaāḥ sanadīś ca vāiḥ śuṣkāṃstarūnarūṇadhūmadavārdditāṃś ca ||
ahāśanaṃ parikṣīṇaṃ śoṣātīsārapīḍitaṃ |
śūnamūṣkodarañ cāpi yakṣmiṇam parivarjayet ||
upācared ātmavantan dīptāgnimakṛśan naraṃ |
sthirādivargasiddhena payasājāvikenaLvai ||
snigdhasya mṛdu kartavyamūrdhvaṃñ cādhaś ca śodhanaṃ | āsthāpanaṃ tthāḥpaścāc chirasaś ca virecanaṃ ||
rasair bhuñjīta śuddhaś ca yavagodhūmaśālayaḥ |
vyavāyaśoṣiṇaṃ prāyo¦ bhajante vātajā gadāḥ ||
vṛṃhaṇīyo hitas tasyahitasnigdhāniclāpahaḥ ||
gṛdhrānulūkān śakunāṃstathākhūn gaṇḍapadān vyālavileśayāñś ca ||
dadyātprakārair dvividdhair vvidhijñaḥ sasaindhavān sarṣapatailabhṛṣṭān ||
deyāni māṃsācni vajāṅgalāni mudgāḍhakīyūṣarasāś ca pathyāḥ |
kharoṣṭranāgāś ca tarāśi khādet mubhṛṣṭhāni sukalpitāni ||
māṃsopadaṃśāñś ca pivedariṣṭān mādhvīkasevī ca¦cbhavet manuṣyaḥ |
arkkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāñś ca bhakṣyān ||
khādet pivet cāpi ajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle |
vyoṣaṃ ghṛtakṣaudracyutañca lihyācca vyāviḍaṅgopahitaṃ kṣayārttaḥ ||
māṃsādamāṃseṣu ghṛtañ ca siddhaṃ śoṣāpahaṃ kṣaudrayutaṃ vadanti |
drākṣāsitāmāgadhikāś ca lehāḥ sakṣaudratailaṃ kṣayakāsahantā ||
ghṛtena cājena samākṣikena turaṅgagandhātilamāṣacūrṇṇaṃ |
sitāśvagandhāmagadhodbhavānāṃ cūrṇaghṛtakṣauLdrayutaṃ ca lihyā ||
kṣīraṃ pived vāpyatha vājigandhāvipakvam evaṃ labhateṅgamuṣṭhiṃ |
tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pived vāpi payonupānam ||
sevate cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇaṃ |
utsādane cāpi turaṃgagandhā yojyācyavāścaiva punarnavo ca ||
kṛtsne vṛṣe tatkusumaiś ca siddhaṃ sarppiḥ pivetkṣaudrahitaṃ hitāśī |
yakṣmāṇametat pravalañ ca kāsaṃ śvāsan nihanyād api pāṇḍutāñ ca ||
śakṛcdrasāś cāśvagavājamāvyāḥ kvāthā mitāś caiva tatthaiva bhāgaiḥ |
mūrvvāharidrākhadiradrumāṇāṃ kṣīra¦sya bhāgas tv aparo ghṛtasya ||
bhāgān navaitā vipaced vidijño datvā c trivargammadhurañ ca kṛtsnaṃ |
kaṭutrikañ caiva sabhadradārūghṛtotamaṃ yakṣmaniv-araṇīyaṃ ||
dve pañcamūle varuṇaḥ karañja bhallātakāvilvapunarnavo ca ||
yavān kulactthāñś ca varāṇi caiva sa cittakañ cāpi mahīkadamvaṃ ||
kṛtvā kaṣāyam vipacedhi tasya ṣaḍbhirhi pā¦tre ghṛtapātram ekaṃ |
datvā mavṛkṣapayobhayāñca vyāṃśukā.lavaṇottamañ ca ||
etadhi śoṣañjaṭharāṇi caiva hanyāt pramehāñś ca sahānilena |
plīhodaroktan tu hitañ ca sarppiLs trīṇy eva cānyāni hitāni tra ||
upadravāñś ca svaravaikṛtādīn |yedava|nikhilena śāntāṃ |
elājamodāmalakābhayāś ca gāyatrinimvāsanasālasārāṃ ||
viḍaṅgabhallātakacitrakāñś ca kaṭutrika..surāṣṭrajañś |
pakvā jale yena c pacet sarppis tasmin susiddhe tv avatārite ca ||
triṃśatpalāny atra sitopalāyā dadyāt tugākṣīripalāni pañca |
prasthe ghṛtasya dviguṇañ ca dadyāt palam ya prātar eto¦c lihec ca ||
līhvā piven kṣīram atandritas tu |
etad dhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyam āyuṣataman tathaiava |
yakṣmāṇam āyur vyapahanti caiva pāṇḍvāmayañ cāpi bhagandarañ ca |
na cāctra kiñcit parivarjjanīyaṃ rasāyanañ caitadupāsyamānaṃ |
striyo ratikrodhamasūyatāñ ca tyahetddurāṃ viṣayān bhajet |
dvijān gurūñs tāñ strīdaśāñś ca pūjed vācaś cac puṇyāḥ śṛṇuyād dvijebhya iti || ||
uttaratantre śoṣavikitsā aṣṭatriṃsattamaḥ kāyacikitsāyāṃ tṛtīyodhyāyaḥ ||
(From folio 3416upper)
athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ ||
janayanti nṛṇāñ gulmaṃ sa pañcavidha ucyate ||
hṛnnā L syor antare granthiḥ saṃcārī yadi vācalaḥ |
vṛttaś cayaḥ saṃcayavān sagulma iti saṃjñitaḥ ||
gupitānilamūlatvād guḍhagulmodayād api |
gulmavad vā viśālatvād gulma ityabhidhīyate ||
sa yasmād ātmani cayaṃ gacchatyapsviva vudvudaḥ |
cantaś carati yasmāc ca na pākamvupayātyataḥ ||
sa vyastair jāyate doṣaiḥ samastair api cocchritaiḥ ||
puruṣāṇān tathā strīṇāṃ jñeyo raktena yo paraḥ ||
kṛcchraviṇmūtravātactva mānāhotranikūjanaṃ |
dveṣonne vāyūr ūrdhvaś ca pūrvarūpeṣu gulmināṃ ||
hṛtkūkṣiśūlaṃ mūkhakha ṇṭhaśoṣo vāyornnirodho viṣamāgnitā ca |
te te vikārāḥ pacvanātmikāś ca bhavanti gulme'nilasambhave tu ||
svedajvarāhāravidāhadāhā stṛṣṇāṅgarāgaḥ ka ṭūvakratā ca |
pittasya liṅgāni ca yāni tāni bhavanti pittacprabhave tu gulme ||
anne na lipsā gurūgātratā ca charddipraseko madhurāsyatā ca |
kapha pra sya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave ca ||
sarvvātmakaḥ sarvvarūjopapannas taṃ yāpya sādhyām pravadanti tajjñāḥ ||
navaprasūtāhitabhojanā yā yā cāma li ga rbham visṛjedṛtau vā ||
vāyurhiL tasyāḥ pravigṛhyaraktaṃ karoti gulmaṃ sarūjaṃ sadāhaṃ ||
pittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāparamaṃ nivodha |
na spandate nodarameti vṛddhim bhavanti liṅgāni ca garbhiṇīnāṃ ||
taṃ raktagulmam pravadanti tajjñāḥ sa cāpya sādhyā tu cpitānilatvāt |
vātagulmārdditaṃ snigdhaṃ yuktaṃ snehacvirecanaiḥ |
upācared yathākālaṃ nirūhaiḥ sānuvāsanaiḥ ||
jīrṇāsane kupyati vātagulme vidāhakāletveśanasya pittāt ||
gulmaḥ kaphāt mūrchati rukamātre sarvāsu valāsu ca sannipāte |
strīṇā tu c yaḥ śoṇitakoṣagulmaḥ sa yoniśūlaṃ tu mūlaṃ karoti ||
yonyāḥ parisrāvam aniṣtagandham viśeṣaliṅgāni bhavanti caiṣāṃ ||
pittagulmārdditaṃ pītaṃ kākolyādikṛtaṃ ghṛtaṃ ||
viriktam madhuraiyohair nnirūhaiḥ samupācaret ||
cśleṣmagulmārdditaṃ snigdhaṃ pippalyādighṛtaṃ na tu |
tīkṣair vviriktan tadrūpair nnirūhaiḥ samupācaret ||
sannipātotthite gulme tridoṣaghno vidhirhitaḥ |
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ ||
viśeṣamaparañcāsyāḥ śṛṇu raktaprabhedanaṃ |
palāśakṣoraL toyena siddhaṃ sarppiḥ prayojayet ||
uṣṇair vvā bhedayed bhinne vidhir āsṛgdaro hitaḥ |
ānūpaudakamajjāno vasātailaṃ ghṛtāni ca ||
vipaced ekataḥ śastaṃ vātagulme'nuvāsanaṃ |
jāṅgalaikaśaphānāñ ca vasā sarppiñ ca pittaje ||
tailaṃ jāñgalacmajjānam eva gulmaikaphotthite ||
dhātrīphalānāṃ svarase ṣaḍaṅga vipaced ghṛtaṃ |
śarkkarāsandhaivopetaṃ tadhitam vātagulmināṃ ||
kulatthamūlakakvātha dadhikāñjikacsarppiṣāṃ |
pañcāḍhakāni vipaced āvāpya dvipalāni tu ||
sauvarcalamvitaṃ hiṃgudevadārvv atha saindhavaṃ |
vātagulmāpahaṃ sarppir etad vīpaṇam eva ca ||
āragvadhādau vipacced dīpanīyayutaṃ ghṛtaṃ |
kṣāravarge paced cānyaṃ pacen mūtragaṇe paraṃ |
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtāny etāny asaṃśayaṃ |
tṛṇamūlīkaṣāye tu jīvanīyaiḥ paced ghṛtaṃ ||
cnyagrodhādikaṣāyeṇa ghṛte vāpyapalādike |
raktapittothitaṃ hanti ghṛtānyasaṃśayaṃ |
yathā doṣāc chrāyañ cāpi cikitset sānnipātikaṃ |
cūrṇaṃ higvādikañ cāpic ghṛtam vā plīhanāśanaṃ |
pived gulmāpahaṃ kāle sarpiś tailvakam eva vā ||
pāṭhā sa ca vyāvṛhatīdvayañ ca eva L śumūlena samāni pañca |
saṃcchindyasaṃcūrdhyātha dhārayitvā jālādakaṃ taiḥ saha pācanīyaṃ |
athāvatāvyaṃ vāvaśeṣa mātrākṣamātraṃ tṛvṛtaṃ vidhāya |
sa nāgaraṃ gulmavadhāyayeṃ tadvātagulmeṣu virecanaṃ syāt ||
dantīvacāhiṃgvajamodapāṇa kṣācraṃ yavānāṃ lavaṇatrikañ ca |
sacitrakaṃ jīrakaveraṃ syān mātuluṅgasya ca mūlakañ ca ||
eṣāṃ samānaṃ svaśupeṣitānāṃ sukhāmvunā prātarūposya mātrā |
naro bhṛṣām apy acdarapravṛdvāṃ sadyorūjām vātakṛtān nihanti ||
drākṣāpayasyā madhukañ ca mūkhyaṃ sacandanampadmakamūtpalañ ca |
kṣaudrānvitanḍuladhāvanena pītvānudet pittakṛtaṃ tu gulmaṃ ||
bhāgnīpaṭolīṃ madhukañ ca pāṭhāṃ rohilyatthaulā saha pippalībhiḥ |
etāni piṣṭhvā madhunā vali pītaṃ śamaṃ nāśati pittagulmaṃ ||
harītakānyāmalamviḍaṅgaṃ viśvāsadhaṃ cceti samāni kṛtvā |
kṣaudrānvitaṃ sa triphalā kaṣāyaṃ yaḥ śleṣmagulmaṃ prapivanti hanyāt ||
ca vyā ghṛtan trivṭātriīyan tathā caturthā gajapippalīñ ca |
phalatrayāṇāṃ saha pippalībhiḥ pacet samustā salilāḍhakasthaṃ ||
mṛdvagnisiddhaṃ kṣatavāvaśeṣaṃ pūtampivet kṣaudrayūtaṃ hitāya |
tat śleṣmaguLlmaṃ tvathavātagulmaṃ nirvāpayet hyagnimivāmvuvegaḥ ||
sadevakāṣṭhaṃ cirivilvajaṃ tvak sapippalī pippalimūlabhāgnī |
pītvā nalakvāthayutaṃ tu vāri pramucyate śoṇiapittagulmāt ||
ghoṣañ ca bhāgjīṃ ca guḍapragāḍhāṃ nārīpivet māmṛditāṃ ghṛtena |
sukhāmvucnā hanhyatharaktagulmaṃ naṣṭañ ca puṣpaṃ punarādadhāti ||
samuṣkakaṃ cekṣarasaṃ svadaṃṭrāṃśokampalāśen tilanālameva |
nīpakvadamvañ ca samātuluṅga pūtīkarañ ca sakapitthacvilvaṃ ||
vallūttamām apy amṛtāñ ca vallīṃ vṛkṣādanīṃ jātim atthaiṅgudīñ ca |
etāḥ pratānā kvathayādaśva pradāhayan kṣāram athādadīta ||
pṛthak pṛthak kāḍhakamānayuktaṃ tact mapukṛtvaḥ srutam ādadīta |
sukhāmvunāveśamani sannipāte kṛtoyavasāni yataḥ kṣamāvān ||
aṣṭāḍhakantat prasitamvidadhyāt mūlaṃ tu lāmvāpyatha citrakasya |
sukaclpitāṃ tām vipaced vidhikṣāḥ pūtam vidhyād athayād aśeṣaṃ ||
palāni catvāri punastathāsya ni kṛtvā kvathacitrakasya |
tadvāḍhake cāpi jalāsya siddhaṃ pādāvaśeṣaṃ kvathagālanīyaṃ ||
tena prapiṣyeva palonmitānāṃ misamvariṣṭhaṃ gaLṇamauṣadhānāṃ | kaṭutrivargaṃ lavaṇānyahāṣṭhau dve rohiṇīṃ cāmlakavetasañ ca ||
ca bhāgnīṃ ca vayāñ ca pāṭhaṃ sajīrakaṃ mūlamahājamodāṃ |
hiṅguṃ tu saṃ cātiviṣañ cq mustamelāṃ sa ca vyāgajapippalīñ ca ||
āloc garbhaṃ kṛtvimamatramiṣṭaṃ pūrvvasrutaṃ kṣāramathāpacet tu | mṛdvagninā vā kvathitaṃ śanais tu modarvvilepāt pariśoṣitas tu ||
kolapramāṇaṃ guṭikāṃ vidadhyād dvebhakṣayitvaiva maonnamacdyāt |
tataḥ padānāṃ śatameva gatvā yataḥ prakāṃkṣaḥ punareva ||
dve bhakṣayitaiva matonnamadyādapūrvvavadjātamahāprakāṃkṣaḥ |
sa eva guṭikā prayogā dahaḥ sukhenaicva sahasraśāpi ||
tisras tu gulmīguṭikāṃ prayuktvā mūlāt tataḥ pañca nihanti gulmān |
catvāri aśāṃsinihani pītāḥ dhyore tathā vātakaphādare ca ||
yevā pare vātakaphapracvṛttā dyorānṛṇāṃ kukṣigatā vikārāḥ |
tān hani sarvvān śca yahuṃś ca pītā ghṛtena coktena jalena cāpi ||
kāyagnisainyaṃ grahaṇīpradoṣamasraṃvidāhitvamavāpyajīrṇṇaṃ |
nihanti sadyojara yanti cānnampāṣāṇacūrṇair api miśritaṃ yat ||
kumvurūṇi triphalā maricāni viḍaṅgakaṃ |
Lpippalyaścājamodaṃ ca kūṭajasya phalāni ca ||
citrakaṃ kālikājājī ekaikaṃ palikaṃ miaṃ |
aṣṭaupalāni trivṛtaḥ pañcāśat syādguḍasya tu ||
tailasya kuḍadvau tu rasamāmalakasya ca |
trayaḥ prasṭhāc ca tat sarvvaṃ śanair mmṛdvagninā pacet ||
ghanībhūtaṃ c phalaiḥ kṛtvā samamāmalakasya tu |
agnipramāṇam vijñāya bhakṣayet prātarūtthitaḥ ||
papramehāś ca pāṇḍurogān sakāmalāṃ | śoṣaṃ kuṣthodarāṇāṃcsi śamayec ca bhagandarān ||
yonirogaharovṛṣyo medhā valavapukkarāḥ |
guḍakalyāṇasaṃkṣas tu mataś cāpi rasāyanaiḥ ||
tile kṣurakapālāśa sārṣapaṃ yavanālajaṃ |
cbhasmamūlakajaṃ cāpi gojavikharahastināṃ ||
mūtreṇa mahiṣīṇāñ ca palikaiś cāpi cūrṇṇitaiḥ |
kuṣṭhasaindhavayaṣṭhīka nāgarakrimihaṃtribhiḥ ||
ajamodāc ca daśabhicḥ sāmudrāc ca palair yutaṃ |
ayas pātre 'gnikakasyena paktvā lehya matthoddharet |
tasya mātrām pived daddhnā surayā sarppiṣā pi vā |
dhānyāmlenoṣṇatoyena kaulatthena rasena vā ||
gulmavātavikārāś ca kṣāroyaṃ hantyasaṃśayam ||
svarjjikākuṣṭhasahitaḥ kṣāraḥ ketakajopi vā |
pītatailena śaL mayet gulmaṃ pavanasaṃbhavaṃ ||
pītaṃ sukhāmvunā vāpi svarjikākuṣṭhasaindhavaṃ |
vṛścikamurūvūkaś ca varṣābhūvṛhatīdvayaṃ ||
citrakaṃ ca jaladroṇe pacet pādāvaśeṣitaṃ |
māgadhacitraka lipte kumbhe nidhāpayet ||
madhunaḥ prasthamāvācpya pathyācūrṇṇārdhasaṃyutaṃ |
viśoṣitan daśāhan tu jīrṇṇabhaktaḥ piven naraḥ ||
ariṣṭhoyaṃ jayedgulmamavipākañ ca dustaraṃ ||
pāṭhānikumbharajanī trikaṭutriphaclāgnikā |
lavaṇaṃ vṛkṣakavījāni cūrṇṇagomūtrasādhitaṃ ||
ghanībhūtan tu guṭikāṃ kṛtvā khāded abhuktavān |
gulmaplīhāgnisādāṃstān nāśayeyur aśeṣataḥ ||
sukhoṣṭhācjāṃgalarasāḥ susnigdhā vyaktasaindhavāḥ |
peyā vā aharaiḥ siddhākaulatthāḥ saṃkṛtārasāḥ ||
khalāsapañcamūlāś ca gulmino bhojane hitāḥ |
kumbhīpiṇḍeṣṭakasvedāc na kuryāc cavakuśo bhiṣak ||
gulminaḥ sarvva evoktā durvvirecya tam ā bhṛśāḥ |
ataś canā - susvinnāṃ sraṃsanenopapādayeta ||
vimlāpanaṃ bhedanāni tathaivasy añjanāni ca |
upanāhoś ca kartavyāḥ sukhoṣṭhāḥ sālvalādayaḥ ||
udaroktāni sarpiṣimūtravartiḥ kriyā thā |
lavaṇāLṇi ca yojyāni yānyuktānyanilāc kurye ||
dantīdravantīmūleṣu tathā vātahareṣu ca |
kārayed āsavāriṣṭhān ślokasthāne yatheritān ||
vātavarccāni rodhe vā sāmudrārdrakasarṣapaiḥ |
kṛtvā pāyo nidhātavyā varttayo maricottarāḥ ||
khādecd vānyāṅkurābhṛṣṭāṃ pūtīkanṛpavṛkṣayoḥ |
ūrddhvavātan tu manujaṃ gulminan na nirūhayet ||
pivet trivṛnnāgaramvā saguḍamvā harītakīṃ |
guggulan bhṛvṛtāṃ danīṃ dravantīṃ saindhacvāmvacāṃ ||
mūtramadyapayodrākṣārasair vvīkṣa valāvalaṃ |
evaṃ pīlūni piṣṭhāni pivet salavaṇāni tu ||
pippaipippaiulacitrakājājisaindhavaiḥ |
yuktā surācghnanti gulmaṃ śīghrakāle prayojitā ||
vaddhavinmārūto gulmī bhuñjīta payasā yavān |
kulmāṣān vāvahusnehān bhakṣayellavaṇāt tarān ||
vallūrammūlakammatsyaṃcśuṣkaśākāni vaidalaṃ |
na khādeccālūkaṃ gulmī madhurāṇi phalāni ca |
laghnananandīpanaṃ snigdha uṣṇaṃ vātānulomanaṃ |
vṛṃhaṇaṃ ca bhaved yas tu tad hitaṃ vātagulmināṃ ||
sthānāvaseko raktasya vāhumadhye sirāvyadhaṃ |
svedonulomanañ caiva tad hitam vātagulmināṃ ||
tṛṣṇā yābhiparīL toyaḥ ādhyāto bhaktapīḍitaḥ |
prāṇakṣīśo 'tisārī ca yaś ca śūlaiḥ prapīdyate ||
varjjanīyā bhaven hy ete virikkeyo 'bhipūjyate iti || ||
uttaratantre gulmapratiṣedha na catvāriṃśattamaḥ kāyacikitsāyāṃ caturtho'dyāyaḥ || ||
(From folio 446r:2)
athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ ||
vegāghātoṣṇarūkṣānnairatimātropasevitaiḥ |
virūddhādyaśanājjīrṇairasātmyaiś cāpi bhojanaiḥ ||
dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṅ gatācḥ |
hṛdi bādhām prakurvvanti hṛdrogan tam pracakṣate ||
āyamyate mārutena hṛdayan tudyate tathā |
nirmmathyate dīryate ca ... poṭyatepi ca ||
tṛṣṇoṣṇādāhacoṣāḥ syuḥ paittike hṛdaya cklamāḥ |
dhūmāyanañ ca mūrcchā ca svedaḥ śoṣo mukhasya ca ||
gauravaṃ kaphasaṃsrāvo ruci stambho 'gnimārddavam |
mādhuryam api cāsasya balāsāpahate hṛdi ||
utkleśaḥ ṣṭhīvanan to cdaḥ śūlaṃ hṛllāsakocamī |
aruciḥ śyāvanetratvam śothaś ca kṛmijo bhavet ||
dramaklamo daśothau jñeyāsteṣām upadravāḥ |
krimije krimijātīnām śleṣmikāṇāṃ ca ye matāḥ ||
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam |
dvipañcamūlīkvāthena sasnehalavaṇena tu ||
pippalyelāvacāhiṃL guyavabhasmāni saindhavaḥ |
sauvarccalaṃ tathā śuṇṭhīmajamodaṃ ca cūrṇṇitaḥ ||
phaladhānyāmlakaulattha dadhimadyāsavādibhiḥ |
pāyayec chuddhadehañ ca snehenānyatamena vā ||
bhojayejjīrṇṇabhaiṣajyaṃ jāṃgalaiḥ saghṛtai rasaiḥ |
vātaghnasiddhaṃ tailañ ca dadyād basti vicakaṣacṇaḥ ||
śrīparṇṇīmadhukakṣaudra sitāguḍajalairvvamet |
pittopasṛṣṭa hṛdaye sevate madhuraśritam ||
ghṛtaṅ ka ṣāyāṃ coddiṣṭaṃ pittajvaravināśanām |
tṛptasya ca rasairmmukhyair jāṃcgalaiḥ saghṛtairbhbhiṣak ||
sakṣaudraṃ vitarebastim tailaṃ madhukaphādhikam |
vacānimbakeṣāyābhyāṃ vāntaṃ hṛdi kaphotthite ||
pāyayec cūrṇṇamuddiṣṭam vātajo bhojayec ca tam |
vatmāc tailam viddhyāc ca bastiṃ bastiviśāradāḥ ||
kṛmihṛdrogiṇāṃ snigdham bhojayet piśitodanam |
dadhnā ca palalopetam tryahaṃ paś cādvirecayet ||
sugandhibhiḥ salavaṇai cryogaiḥ sājājiśarkkaraiḥ |
viḍaṃgagāḍhair dhānyāmlam pāyayeddhiamulam ||
hṛdistithāḥ patantyevamadhastāt kṛmayo nṛṇām |
yavānnam vitareccāsmai saviḍaṃgamataḥ param iti ||

uttaratantre hṛdrogacikitsā catvāriṃ śattamaḥ kāyacikitsāyāṃ pañcamodhyāyaḥ ||

L athātaḥ pāṇḍurpgapratiṣedhaṃ vyākhyāsyāmaḥ ||
vyāyāmamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam |
niṣevyamāṇasya vidūṣya raktaṃ kurvvanti doṣāstvaci pāṇḍubhāvaṃ ||
pāṇdvāmayoṣṭārddhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ |
sarvvecṣu caivaṣvihapāṇḍabhāvo yato 'dhikotaḥ khalu pāṇḍurogaḥ ||
tvaksphoṭaṣṭhīvanagātrasāda mṛdbhakṣaṇaprekṣaṇakūṭaśothāḥ |
viṇmūtrapītatvamathāvipāko bhaviṣyactastasya puras sarāṇi ||
sa kāmalāpānnakipāṇḍurogaḥ kumbhāhvayo lākarakolasākhyaḥ |
vibhāṣyate lakṣaṇamasya kṛtsnaṃ nivodhya vakṣyāmnupūrvvaśaste || c
kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhan tadvarṇaviṇmūtranakhānanañ ca |
vātena pāṇḍum manujaṃ vyavasye dyuktan tathānyais tadupadravaiś ca ||
pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇṇacviṇmūtranakhānanñ ca |
pittena pāṇḍum manujam vyavasye dyuktaṃn tathānyaistadūpadravaiś ca ||
śukle kṣaṇaṃ śuklasirāvanaddhan tadvarṇṇaviṇmūtranakhānanañ ca |
kaphena pāṇḍum manujaṃ vyavasye dhyuktan tathānyaistadupadravaiś ca ||
abhaktarūgnair avagātra sādāḥ sarvveṣu tandrī ca valaksayañ ca |L
sarvvātmake sarvvamidaṃ vyavasyelliṃgāni vakṣyāmyatha kāmalāyāḥ ||
sahasānnamamla madyādapathyāni ca tasya pittaṃ |
karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrvvaritau tandrivalakṣayau ca ||
bhedas tu tasyetara kumbhasāhvaḥ c śopho mahān tatra ca parvvabhedaḥ |
jvarāṅgamarddabhramadāhatṛṣṇā kṣayonvito lākarakālaset tu ||
tam vātapittāddharipītanīlaṃ halīmaketi pravadanti kecit ||
upacdravāsteṣvarūciḥ pipāsā charddirjvarāḥ śīrṣaujāgni sādaḥ |
śoṣosthirūk kaṇṭhagatovalatvaṃ mūrcchākaphe hṛdyavapīḍanañ ca ||
sādhye tu pāṇḍvāmayinaṃ samīkṣya snicgdhaṃ ghṛte tūrddhvamadhaś ca śuddhaṃ |
sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇṇayutaiḥ prayogaiḥ ||
pivedghṛtaṃ vā rajanādi pakkvaṃ yatraiphalan tailvakameva cāpi |
vairecanacdravyavipācitm vā yogāś ca vairecanikā ghṛtena ||
mūtre nikumbhārddhaoalam vipācya pivedabhīkṣṇaṃ kuḍavārddhamātraṃ |
khāded guḍam vāpya bhayāvipakva māragvadhādhikvathitam pivedvā ||
ayoeajaḥ vyoṣaviḍaṅgacūrṇṇaṃ lihyādharidrān triphalānvitām vā |
sarppirmmadhubhyām vidadhīta vāpiL śāstrapadeśābhihitāṃś ca yogām ||
harec ca doṣān vakuśo 'lpamātrāñ ca yed hi doṣeṣu vinirhateṣu |
dhātrīphalānāṃ rasamikṣujañ ca manthaṃ pivet kṣaudrayutaṃ samāṃśaṃ ||
ubhe vṛhatyau rajane śukākhyāṃ kākādanīṃ cāpi sakākamācī |
ādāricviṃkhyo sakadamvapuṣpo vipacya sarppirvvipacet kaṣāye ||
tat pāṇḍutāṃ hantyupasevyamānaṃ kṣīreṇavā māgadhikā yathāgniṃ |
pivec ca yaṣṭhīmadhukaṃ kaṣāyaṃ cūrṇṇakṛctam vā madhunāśaṃ ||
gomūtrayuktan triphalādalānān datvā yasaṃ cūrṇṇamanalpakālaṃ |
pravālamuktāṃjanaśaṃkhacūrṇṇaṃ lihyāt tathā garikajaṃ ca cūrṇṇaṃ ||
ādyaṃ śa . ctsyāt kuḍavapramāṇaṃ viḍaṃ haridrāṃ lavaṇottamañ ca |
pṛthak palāṃśāni samagram etat cūrṇṇaṃ hitāśī madhunāvalihyāt ||
sauvarccalaṃ liṅgukirātatiktaṃ kalāyamātrācṇi sukhāmvunā vā |
mūrvvāharidrā malakam pived vā sthitaṃ gavāṃ saptadināni mūtre ||
mūlam valācitrakayoḥ pived vā pāṇḍāmayārttokṣa samaṃ hitāśī |
sukhāmvunā vā lavaṇena tulyaṃ śigrāḥ phalaṃ kṣīrabhujopayojyaṃ ||
t nyagrodhavargasya piveL t kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī |
sālādikaṃ cāpyatha sālacūrṇṇaṃ kṣaudrāplutam vā malakaṃ sukhārthī ||
viḍaṅgamusto rajanājamoda parūṣakāvyoṣavinirddihanyaḥ |
cūrṇṇāni kṛtvā guḍaśarkkare ca tathaiva sarppirmadhunī śubhe ca ||
saṃcbhārayetadvipacet hitāya sārodake sāravato gaṇasya |
jātañ ca lehyam matimān viditvā nidhāpayenmuṣka kaje samudge ||
hantyeṣa yogaḥ khalu pāṇḍurogaṃ csaśothamugrāmapi kāmalāñ ca |
saśarkkarākāmalinān tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī ||
kāleyake cāpi ghṛtam vipakvaṃ hitaṃ ca tasyārdrajanādi mictraṃ |
śālāhvayaṃ vāpyatha mākṣikam vā kumbhāhvaye mūtrayutam pived vā ||
mūtrasthitaṃ saindhavasaṃprayuktaṃmāsam pivet vāpi hiraṇye kiṭṭam |
drākṣāguḍūcyāmalakīracsena siddhaṃ ghṛtaṃ lākarake hitāye ||
siddhāsya vastim madhuro halīme hanyastvariṣṭā mṛdavaśa pathyā ||
gauḍānariṣṭān madhuśarkkarāṃñ ca mūtrāsavān kṣāraghṛtāṃstathaiva ||
snigdhān rasānāmalakair ūpetāṃ kolānvitām vāpi hi jāṅgalānāṃ |
seveta śothābhihitāṃL ś ca yogān pāṇḍvāmayī śāliyavañ ca nityaṃ ||
jvaraṃ tṛṣāṃ charddimathātisāraṃ mūrcchākṣayaṃśvāsamannalipsāṃ |
tathāvipākaṃsvarabhedasādām jayed yathāsvāṃ prasamīkṣyadoṣān ||
anteṣu śūnam paruhīnamadhyaṃ mlānan tathānteṣu ca madhyaśūnaṃ|
gudeṣu śocphāstvathamuṣkaśūnaṃ prātāmyamānañ ca visaṃjñakalpaṃ ||
vivarjjayet pāṇḍukinaṃ yaśo 'rtho tathātisārajvarapīḍitaṃ ceti || ||
uttaratanre ekacatvāriṃśattamaḥ kāyaccikitsāyāṃ ṣaṣṭhodhyāyaḥ || ||
L athāto raktapittapratiṣedham vyākhyāsyāmaḥ ||
vyāyāmabhārādhyayanavyavo yātapasevanaiḥ |
tīkṣṇoṣṇakṣāralavaṇair amlaiḥ kaṭvabhir eva ca c ||
abhīkṣṇaṃ sevato tyuṣṇo rasaḥ pittam pradūṣayet |
pittam vidagdhaṃ svaguṇair vvidahatyāśu śoṇitaṃ ||
tataḥ pravattate raktam ūrdddhañ cādho dvidhāpi vā |
āmāsayād vrajed ūrdhvam acdhaḥ pakvāsayād rahet ||
vidagdhayoś cāpy ubhayor dvidhābhāgam pravarttena |
ūrdhvan sādhyamadhoyāpyamasādhyaṃ yugapadgataṃ ||
yakṛn plīhāsyām ichanti kecid raktagatiṃ janāḥ |
sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ ||
lohagandhiś ca niśvāso bhavaty asmin bhaviṣyati ||
vāhyāsṛglakṣaṇais tasya saL khyā doṣocchritair vviduḥ ||
daurvvalyaṃśvāsakāsajvaravamathumadā pāṇḍutādāhamūrcchā bhukte cānne vidāhas tv adhṛtir api sadā hṛdyatulyāvapīḍā|
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniṣṭhīvanañ ca
dveṣo bakte vipāko viratir api bhavad racktapittopasargāt ||
mānsaprakṣālanābhaṃ kvathitam api yakṛtkarddamāmbhonibham vā medaḥ pūyāsthikalpaṃ yakṛd iva yadi vā pakvajambūphalābhaṃ |
yat kṛṣṇaṃ yac ca nīlabhṛśamactikuṇapaṃ yatra coktā vikārās tadvarjyaṃ raktapittaṃ surapatidhanuṣā yac ca tulyam vibhāti ||
nodṛktam ādausaṃgrhyāṃ valinobhiṣajā sadā |
hṛt pāṇḍugrahaṇīroga plīhaguclmajvarāvahaṃ ||
adhaḥ pravṛttam vamanair ūrddhagan tu virecanaiḥ |
jayed anyatarañ pi kṣīṇasya śamanair asṛk ||
drākṣākāśmaryamadhuka sitāyetam virecanaṃ |
yaṣṭhīcmadhukasiddhañ ca sakṣaudram vamanaṃ hitaṃ ||
payāṃsi śītāni rasāś ca jāṅgalāḥ satīnamūdgāyavaśāLliṣaṣṭikā |
jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃṅkurasinduvārajāḥ ||
śākaṃ hitan sarppiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimānvitaṃ |
rasāś ca pārāvatahaṃL sakurmmajajāḥ peyās tathā cāpi ghṛtāntarā hitāḥ ||
sāntānikāś cotpalapūrvvakeṣu ghṛteṣu siddhāḥ payasaḥ sitā .ḥ |
himāpradehāmadhurāgaṇāś ca ghṛtāni pathyāni ca raktapitte ||
madhūkasaubhāñjanakodirajaiḥ priyaṅgukānāṃ kusumaiś ca cūrṇṇitaḥ |
bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjaḥ praśāntaye ||
lihyāc ca dugdhadrumajān na vā .rān madhudvitīyāṃ sitakarṇṇikasya |
pathyāñ ca kharjjūraphalaṃ samāckṣikaṃ phalāni cānyānyapitaṅguṇānyathā ||
raktātisārābhihitānyogān atrāpi yojayet |
nīlotpalānām madhunā bhasma vāripariplutaṃ ||
pīvec chītakaṣāyam vā cjamvvāmrārjunasambhavaṃ |
āmodumvaraniryasam pivet sakṣaudraśarkaraṃ ||
śuddhekṣugaṇḍamāyoṣye nave kumbhe himāmbhasā |
yojayitvā sthitaṃ rātrā vākāśe sotpalan tu tact ||
prātaḥ srutaṃ kṣaudrayutam pivec choṇitayaipittakaḥ |
trayasīmūlakalkam vā sakṣaudran taṇḍulāmvunā ||
peved akṣasamaṅ kalkaṃ madhukasyaivameva vā |
candanam padmakaṃ lodhramevamevaṃ samampivet ||
karañjavījam evāt sitākṣaudrayutam pivet |

majjānamidgudasyaivam peyo maL dhukasaṃyutāḥ ||
sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā |
pived vāpi tryaahaṃ martyo raktapittābhipīḍitaḥ ||
raktapittaharāḥ śastāḥ ṣaḍete yogamulamāḥ |

pathyā caivāvapīḍeṣu grāṇataḥ pramṛte 'sṛji ||
atiniḥsrutarakto vā kṣaudrayuktaṃ picved asṛk |
yakṛd vā bhakṣayed ājā māṃsaṃ pittasamāyutaṃ ||
palāśavṛntasvarase vipakvaṃ
sarppiḥ pivet kṣaudrayutaṃ hitāśī ||
saśarkaraṃ kṣīraghṛtaṃ pived vā
vanaspatīcnāṃ svarasaiḥ kṛtam vā ||
drākṣāmuśīrāṇy atha padmakaṃ sitā
pṛthak palāṃśondake samāvayet |
sthitaṃ niśān tadrudhirāmayaṃ jayet
pītam payo vāmvusamaṃ hitāśinā ||
sacmākṣikam vājiśakṛdrasam vā vāsākaṣāyaṃ sahitam pivedvā |
lihyāt tathā vāstukavījacūrṇṇaṃ kṣaudrāplutaṃ taṇḍulasāhvayam vā ||
liheta kālāñjanacūrṇṇam eva liheta vāckṣaudrayutāṃ tu kākhyāṃ |
drākṣāsitāntikākarohiṇīñ ca himāmvunāvāmadhukañjayeyaṃ ||
pathyāmahiṃsrāṃ rajanīghṛtañ ca
lihet tathā śoṇitapittarogī |
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pivet taṇḍuladhāvanena ||
ghrāṇapravṛtte 'sṛji nasya muktāṃ saśarkkarān nāsikayoḥ payoL vā |
drākṣārasaṃ kṣīraghṛtaṃ pivedvā saśarkkaraṃ cekṣurasaṃ hitaṃ vā ||
śītopacāram madhuraṃ ca kuryād
viśeṣataḥ śoṇitapittaroge |
sitāghṛtaṃ kṣaudrayutena cāpi
vidārigandhādigaṇaśritena ||
kṣīreṇa cāsthāpanamagryamuktaṃ
hitaṃ ghṛtaṃ cāpy anuvāsanārthaṃ |
cmañjiṣṭhalodhrāñjanagairikotpalaiḥ
suvarṇṇakālīyakaśaṃkhacandanaiḥ ||
sitāśvagandhāmbujayaṣṭhisāhvayair
mmṛṇālasaugandhikatulyapeṣi ḥ |
āsthāpyayenam payasā samāckṣikair
ghṛtāplutaiḥ śītajalāvasevitaṃ ||
kṣīrodana.uktamathānuvāsaye
ghṛtena yaṣṭhīmadhukaśritena |
adhovahaṃ śoṇitameṣa nāśayet
tathātisāraṃ rūdhirasya dustaraṃ ||
cvirekayogeṣvati caiva śasyate
vāmyat sūraktam vijite valānvitaḥ |
evaṃ vidhā .ttaravastuyaś ca mūtrāsayasthe rūdhire vidheyāḥ ||
asṛgdarepyeṣavidhiḥ strīṇāñ kāryocvijānatā |
śastrakarmmaṇi raktañ yasyātīva pravarttate ||
trayāṇām api doṣāṇāṃ śoṇitasya ca sarvvaśaḥ ||
liṅgāny ālokya vitarec cikitsitam anantaram iti || ||
uttaratantre raktapittacikitsā dvācatvāriṃsattamaḥ kāyacikitsāyāṃ saptamaḥ || ||
(From folio 451r : 6)
athāto mūrcchāpratiṣeLdhaṃ vyākhyāsyāmaḥ ||
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ |
vegāghātādatīpātā ddhīnasatvasya vā punaḥ ||
karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca |
niviśante yadā doṣāstathā mūrcchati mānavaḥ ||
saṃjñāvahāsu nāḍīṣu pithitāsvanilādiṣu |c
tamo 'bhyudeti sahasā sukhaduḥkhavyapohakṛt ||
sukhaduḥkhavyapohāc ca naraḥ patati kāṣṭhavat |
moho mūrccheti tāmāhuḥ ṣaḍvidhā sā ca kīrtyate ||
vātādibhiḥ śoṇitecna madyena ca viṣeṇa ca |
ṣaḍsvetāsu ca pittīntu prabhutvenāvatiṣṭhate ||
hṛtpīḍā jṛmbhaśūlāniḥ saṃjñādaur bbalyam eva ca |
sarvvāsāṃ pūrvvarūpāṇi yathāsvañ ca vibhāvayet ||
apacsmāreṇa liṅgāni tāsāṃ muktāni tatvataḥ |
pṛthivyāpastanaurūpaṃ raktaṃ gandhaś ca tatrayaḥ ||
tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ |
dravyasvabhāvamityeke dṛṣṭvā yadacpi muhyati ||
guṇās tīvrataratvena sthitās tu viṣamadyayoḥ |
ta eva tasmād ābhyān tu moho jāyed yatheritā ||
stabdhāṅgadṛṣṭirasṛjāṅgūḍhocchvāsaś ca mūrcchitaḥ |
madyena vilapañ chete niṣṭanaṃ bhrāntacetasaḥ ||
gātrāṇi vikṣipan bhūyo yāvatpaktin na yāti tat |
vepathuḥ svapnatṛṣṇā syu stamaLś ca viṣamūrcchite ||
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ |
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāś ca |
śītāni pānāni ca gandhavanti sarvvāsu mūrcchāsvanivāritāni ||
saśarkkarāṇīkṣurasampiyālaṃ drākṣāmadhūckasvarasānvitāni |
kharjjūrakāśmaryarasānvitāni tāni sarppīṃṣi ca jīvanāni ||
siddhāni vargge madhure payāṃsi sadāḍimā jāṅgalajā rasāś ca |
tathā yavā lo chitaśālayaś ca satīnamudgāḥ............... ||
bhujaṅgapuṣpam maricānyuśīraṃ kolasya madhyan tu pibet samāni |
śītena toyena tathā salihyā kṣaudreṇa kṛṣṇāṃ sahictāṃ hitāya ||
kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣāṇām |
mūrcchāprasaktān tu śirovirekairjjayed abhīkṣṇam vamanaiś ca tīkṣṇaiḥ ||
harītakīkvāthakṛtaṃ pibed vāc dhātrīphalānāṃ svarase kṛtam vā |
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmayanti ||
pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāti ca saṃ nayanti |
prabhūtadoṣas tamaso tirekā t saṃmūrcchito naiva vibudhyate yaḥ ||
savyastasaṃjño bhṛśaduś cikitsyo jñeyas tathā buddhimatā maLnuṣyaḥ |
mṛtopamaṃ tu tvarayā cikitsedāśvevataṃ mṛtyuvaśaṃ prayāntaṃ ||
tīkṣṇā.......bhyañjanadhūmayogais tathā nakhābhyantaratipātaiḥ |
vāditragītānurayairapūrvvair vvismāpanair guptaphalaiḥ prakarṣaiḥ ||
etat prasaktair vvamanānulomyais tīkṣnaicr vviśuddhaṃ laghupathyabhojyaiḥ |
phalatrikaiḥ pippalicitrakādyaiḥ śilājatoś cāpi tathā prayogaiḥ ||
saśarkkarair mmāsam upacareta viśeṣato jīrṇṇaghṛtaṃ pibec cac ||
yathāsvañ ca jvaraghnāni kaṣāyāni prayojayet |
sarvvamūrcchāparītānāṃ viṣajāyāṃ viṣāpahamiti ||

uttaratantre mūrcchācikitsā tricatvāriṃśattamacḥ kāyacikitsāyāmaṣṭamodhyāyaḥ ||

(From folio 452v : 4)
athātaḥ pānātyayapratiṣedham vyākhyāsyāmaḥ ||
madyamuṣṇan tathā tīkṣṇaṃ sūkṣmam viṣadam eva ca |
rūkṣamāśukarañ caicva vyavāyi ca vikāśi ca ||
auṣṇyācchītopacārañ ca taikṣṇā hanti manogatim |
puṃstvaṅ kaphañ ca sūkṣmatvād viśatyavayavān bahūn ||
vaiśadyān tu kaphaṃ hanyādrucim vāpi pravarttayet |
mārutaṃ kopayed raukṣyādāśutvād āśukarmakṛt ||
harṣadaṃ ca vyavāyitvād vikāsitvād visarppLṇaṃ |
tadamla rasatas tūktaṃ laghudīpanam eva ca ||
kecillavaṇavarjjyās tu rasānatrādiśanti ha |
snigdhais tadamlairmmāṃsaiś ca bhakṣyaiś ca masaha sevitaṃ ||
bhavedāyuḥprakarṣāya balāyopacayāya ca |
kāmyatā manasastuṣṭi s tejo vikrama eva ca ||
vidhivat sevyamāne tu madyec saṃnihitā guṇāḥ |
tadevānannamajñena se vāvyamānamamātrayā ||
kayāgninā hy agnisamaṃ sametya kurute madam |
madena karaṇānān tu bhāvānyatve kṛte sati ||
nigūḍham api bhāva csvaṃ prakāśīkurute vaśaḥ |
śleṣmikānyalpapittāṃs tu snigdhāṃ mātropasevinaḥ ||
pānaṃ na bādhane tyartham viparītās tu bādhate ||
buddhismṛtiḥprītikaraḥ sukhaś ca pānānnanidrā crativarddhanaś ca |
sampā ya gītasvaravarddhanaś caproktotiramyaḥ prathamo mado hi ||
avyaktabuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛtir apraśāntaḥ |
ālasyanidrābhihatoc muhuś ca madhyena mattaḥ puruṣo madena ||
gacchedagamyān na gurūś ca maneytravādedabhakṣyāṇi ca naṣṭasaṃjñaḥ |
brūyāc ca guhyāni hṛdi sthitāni made tṛtīye puruṣo 'svatantraḥ ||
caturthe tu made mūḍhā bhagnadārvive niṣkriyayaḥ |
kāryākāryāvabhāg ajño mṛtād apy aparomṛtaḥ || L
komṛtaṃ tādṛśaṃ gacched unmādam iva cāparaṃ |
bahudoṣam iva amuḍhaḥ kāntāreṣv avaśaṃ kṛtī ||
nirbhbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityaṃ |
āyādaye kṣaṣutamān vikānāpādayec cāpi śarīrabhedaṃ ||
kruddhena bhītena pipāsite śokācbhitaptena bubhukṣitena |
vyāyāmabhārīādhvaparirkṣatena vegāvarodhābhihatena cāpi ||
atyamburakṣāvatodareṇa jīrṇṇabhaktena tathābalena |
uṣṇābhitaptena ca sevyacmānaṃ karoti madyaṃ vividhān vikārān ||
pānātyayaṃ suparamam pānājīrṇṇam athāpi ca |
pānavibhramamugrañ ca teṣām vakṣyāmi lakṣaṇaṃ ||
stabdhāṅgamarddahṛdayagrahatodakampā pānāctyaye 'nilakṛte śiraso rujaś ca |
svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanalohitapītatā ca ||
śleṣmātyaye vamathuśītakaphaprasekāḥ sarvvātmake bhavati kāra cvikārasaṃpat |
tandrāśarīragurutāṃ virasānanatvaṃ śleṣmādhikatvamarucir mmalamūtrasaṃgān ||
liṅgaṃ mada sya paramasya vadanti tajñāstṛṣṇā rujāṃ śirasi sandhiṣu cāpi bhedaṃ |
ādhmānam udgiraṇam amlaraso vidāheḥ pānetvajīrṇṇam upagacchati lakṣaṇāni ||
hṛdgātratodavamathujvarakaṇṭhadhūmaLrcchākaphaśravaṇamūrddhvarujā vidāhāḥ |
dveṣaḥ surān navikṛteṣu ca teṣu teṣu taṃ pānavibhramam uśantyakhilena dhīrāḥ ||
hikkājvaro vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahatān bhajante |
teṣāṃ nivāraṇavidhiṃ hi mayocyamānaṃ vyaktābhidhānacmakhilena vidhin nibodha ||
madyaṃ tu racukramaricārjakadīpyakādyaṃ sauvarccalāyutamalaṃ pavanasya śāntyaiḥ |
pṛthvīkadīpyakamahauṣadhahiṅgubhir vvā sauvarccalena ca yutam victare sukhāya ||
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryāt subhānyapi ca ṣaḍavapānakāni |
seveta vā phalarasopatitān suhṛdyānānūpavarggapiśitāni ca gandhava cnti ||
pittātyaye madhuravarggakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkkaramiṣṭagandhaṃ |
pītvā ca madyamapi cekṣurasaṃ pragāḍhaṃ niḥśeṣatat kṣaṇamavasthitamullikhec ca ||
lāvena c tittirirasāś ca vipibedanamlān maudgān saśarkkara ghṛtāś ca hitāya yūṣān |
pānātyaye kaphakṛte kaphamullikhec ca sadyena bimbividalādakasaṃyutena ||
seveta tiktakaṭukāś ca rasānudārān yogāś ca tīkṣṇakaṭukopahitān hitāya |
pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyaLdapi yac ca niratyayaṃ syāt ||
tvagapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiś ca surādka yāṃśaiḥ |
peyaṃ kapittharasavāriparūṣakādyaṃ vārātyayeṣu vidhivatsrutamambarānte ||
hrīverapadmaparipelavamustakādyaiḥ pucṣpairvvilipya karavīrajalodbhavaiś ca |
piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiś ca vitare...malaiḥ suśītaiḥ ||
tvakpatracocaparicailabhujaṅgapuṣpa cśleṣmāntakaprasavakalkaguḍair upetaṃ |
drākṣāyutaṃ hṛtamalaṃ madirāmayārttais tatpānakaṃ śuci sugandhi narairnniṣevyam ||
piṣṭam pibec ca madhukaṃ kaṭurohiṇīñ ca c mūlaṃ tu tulyamasakṛt trapuṣībhavaṃ yat |
karyāsimevamatha nāgabalāñ ca tulyāṃ pītvā sukhī bhavati sā dhu suvarccalā ca ||
kāśmaryadāruviḍapippalīdāḍimecṣu drākṣānvitesu kṛtamambuni pānakaṃ yat |
tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāmadagadaiṣvacirāt karoti ||
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pibedathāpi |
sauvarccalāyutamudārarasam phalāmlaṃ bhārggīsritena ca jalena hito vasekaḥ || L
ikṣvākudhāmārggavavṛkṣakāni kākāhvayodumbarikāṃś ca dugdhe |
vipācya tasyāñjalinā vameddhi madyaṃ pibec cāpi gate tvajīrṇṇe ||
tvagapuṣpaviḍajīraka hiṅgukṛṣṇāḥ seveta cāpi maricailayutaṃ phalāmlāṃ |
uṣṇāmbusaindhavayutācs tv athavā yathoktaṃ cavyailahiṅgumagadhāphalamūlaśuṇṭhī ||
hṛdyaiḥ khalair api ca bhojanamatra śastaṃ drākṣākapitthaviḍadāḍimapānakaṃ yat |
tat pānavibhramaharacm madhuśarkkarāḍhyam āmrātakolarasapānakam eva cāpi ||
kharjjūravetrakaravīraparūṣakeṣu drākṣātṛvṛ tsu ca kṛtaṃ saghṛtaṃ hitam vā |
śrīparṇṇiyuktamathavā tu picvedimāni yaṣṭīkasotpalahimāmbuvimiśritāni ||
kṣīrīpravālavisajīrakanāgapuṣpapatrailavālusitaśārivapadmakāni |
āmrātabhavyakaramarddakacpitthakolavṛkṣāmlavetrasitabījakadāḍimāni ||
seveta vā maricajīrakanāgapuṣpatvakpattraśuṇṭhicavikailayutān rasās tu |
sūkṣmāmbarasrutahimāsu sugandhigatvāṃ mānodbhavāṃ nudati saptagadānaśeṣān ||
pañcendriyārtheavidhayo mṛduśeṣayogā hṛdyāḥ sukhāś ca L manasaḥ satataṃ niṣevyāḥ |
pānātyayeṣu ... ||
...navayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayāyuvatyaḥ ||
pibedrasaṃ puṣpaphalodbhavam vā sitāmadhūkaṃ trisugandhayuktaṃ |
saṃcūrṇṇyā saṃyojya ca nāgapuṣpaiḥ sajājikṛṣṇāmaricaiś ca tulyaiḥ ||
varṣābhūcyaṣṭyāhvamadhūkayuktāśamyānudārāṃkurajīrakāni |
drākṣā sa kṛṣṇāmadhukaṃ rasañ ca kṣīraṃ samāloḍya pibe t sutantat ||
bhavec ca madyena tu yena pātitaḥ surāsavābhyām madhunācthavā naraḥ |
tad eva tasmai vidhivat pradāpayed viparyaye bhraṃsagatonythācchati ||
yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ |
dhruvan tathā madyahatasya dechino bhavet prasādastata eva nānyataḥ ||
vicchinnamadyaḥ sahasā ya tas tu madyan niṣevate |
tasya pānātyayoddiṣṭā vikārāḥ sambhavanti hi ||
madyasyāgneyavāyavyau guṇācvambuvahāni tu |
srotāṃsi śoṣayettāṃ hi tatas tṛṣṇopajāyate ||
pāṭalyutpaladaṇḍena mudgaparṇṇyā ca sādhitaṃ |
pibet pippalisammiśraṃ tatrāmbho himaśītalam ||
sarppistailavadugdhadadhibhṛṅgarasairyutam |
kvāthena bilvayavayoḥ sarvvagandhaiś ca peṣimaiḥ ||
pakvam abhyañjanaṃ śreṣṭhaṃ seke kvāLthaś ca śītalaḥ |
rasavanti ca bhojyāni yathāsvam avacārayet ||
tvacaṃ prāptas tu pānoṣmā pittaraktābhimūrcchitaḥ |
dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam ||
śītaṃ vidhānamata ūrddhvam anuramiṣye dāhapraśāntikaramṛddhivatān narāṇāṃ |
tatrāditoc malayajena hitaḥ pradehaś candrāṃśuhāratuhinodakaśītalena ||
śītāmbuśītalanaraiś ca śayānamenaṃ hārairmmṛṇālavalayairabalā spṛśeyuḥ |
bhinnotpalojjvalahimec saghane śayīta patreṣu vā sajalabinduṣu padminīnāṃ ||
sambījayet pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasañcayebhyaḥ |
śītair vvanāntapavanair upavījyamācnaḥ prītaś cared bhavanakānanadīrghikāsu ||
dāhābhibhūtamathavā pariṣecayettu lāmajjamburuhatoya samaiḥ suśītaiḥ |
visrāvitāṃ hṛtamalān navavāripūrṇṇāṃ padmoctpalākulajalāmadhivāsitodāṃ ||
m bhajed ruciracandanabhūṣitāṅgaḥ kāntākaraspaṛśanaharṣitaromakūpaḥ |
tatrainamamburuhapatrasamaiḥ spṛśantyo hastair nnimagnavadanaiḥ kaṭhinaiḥ stanaiś ca ||
toyāvagāḍhakuśalā madhurapralāpāḥ saṃharṣayeyurabalāś ca dulaiḥ svabhāvaiḥ | L
dhārāgṛhe pragalitodaradurddinānte klāntaḥ śayīta salilānilaśītakukṣau ||
gandhodakaiḥ sakusumair upasiktabhūke tatrāmbucandanarasair upadigadhakuḍye |
jātyutpalapriyatakesarapuṇḍarīkapunnāganāgakaravīrakṛctopakāre ||
tasmin gṛhe kamalareṇvaruṇe śayīta yannādvṛtānilavikampitapuṣpadāmni |
pāryātravindhyahimavatmalayācalānāṃ śītāmbhasāṃ sakadalīharictadrumāṇāṃ ||
udbhinnanīlanalināmburuhāṅkurāṇāñ candrodayasya ca śṛṇuyāc ca kathām manojñāṃ |
glānaṃ sudīnamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanāstarusāradigdhācḥ ||
svevamārddavasanām maha saṃviśeyuḥ śliṣyāvaloḥ śithilamekhalahārayaṣṭyāḥ ||
harṣayeyurnnaran nāryaḥ svaguṇai rambhasi sthitāḥ |
hanyuḥ śaityānvitāḥ pittaṃ c harṣayeyurataḥ striyaḥ ||
raktapittas tṛṣādāhe svayam eva vidhiḥ smṛtaḥ |
sāmānyato viśeṣas tu śṛṇu dāheṣv aśeṣataḥ ||
kṛtsnadehānugaṃ raktamudvṛttaḥ pradahen nara |
ūṣyate cūṣyate cā pi tāmrābhastāmralocanaḥ ||
lohagandhāṅgavadano vahnineva sadahyate |
kaṣāyatiktamaLdhuraiḥ saṃsarggāhāramādiśet ||
aśāmyatyathavā dāho rasais taptasya jāṅgalaiḥ |
śākhāśrayāṃ yathānyāyaṃ rogāṇāṃ vedhayet sirāṃ ||
pittajvaraharoyas tu vidhiḥ so pyatra pūjitaḥ |
tṛṣṇānirodhādagdhādau kṣīṇe tejaḥ samuddhataḥ ||
sabāhyābhyantacran deham pradehe mandacetasaḥ |
saśuṣkagalatālvauṣṭho jihvān niṣkṛṣya veṣṭane ||
tejas tatropaśamayed ardhvātuṃ ca virddhayet |
pāyayet kāmamambhaś ca śarkkarāmbhaḥ payo pi vā ||
śī ctam ikṣurasaṃ manthaṃ vitarec choṣeritaṃ vidhiṃ |
aprāptaṃ vā prārthayatā tathā cintayato pi vā ||
āhāraāsya virodhāc ca śarīram apanaśyati |
tataḥ kṣayamavāpnoti dāhaś cā csyopajāyate ||
pramohaś ca pralāpaś ca mūrcchāśītābhinandanaṃ |
rujābhiḥ pīḍyatetyarthañ jantur ddāhe kṣayātmake ||
iṣṭāḥ śabdādayas tatra pittaghnaś ca vidhiḥ smṛtaḥ |
asṛjaḥ pū crṇṇakoṣṭhasya dāho bhavati dustaraḥ ||
vidhiḥ sadyovraṇīyoktas tasya lakṣaṇam eva ca |
dhātukṣayo dāhas... tena mūrcchātṛṣānvitaḥ ||
kṣāmasvaraḥ kriyāhīnaḥ sīdate bhṛśa pīḍitaḥ |
tamiṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtam ||
kṣīramāṃsarahāraṃ vidhinoktena sādhayet |
mamābhighātajo Lpy asti so 'sādhyaḥ saptamo madaḥ ||
sarvva eva tu ca varjjyāḥ syuḥ śītagātreṣu dehiṣu |
praśāntopadravāś cāpi śodhanaṃ prāk samācaret ||
sajīrakāṇyārddrakaśṛṃgaveraṃ sauvarccalāṇy ardhajalāplutāni |
madyāni hṛdyāni ca sāravanti pītānic sadyaḥ śamayanti tṛṣṇāṃ ||
jalāplutaṃ candanarūṣitāṅgaḥ sragvī sabhaktān piśitopadaṃśān |
pibet surāṃ naiva labheta rogān manogatighnañ ca madan na yāti iti || c ||

uttaratantre natyayacikitsā catuś catvāriṃśattamaḥ kāyacikitsāyān navamodhyāyaḥ ||

(From folio 457v : 4)
athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyācmaḥ ||
bhayaśramābhyāṃ rasasaṃkṣayād vā ūrddhvaṃ citaṃ pittavivarddhanaiś ca |
pittaṃ savātaṃ kupitan narāṇāṃ tāluprapannañ janayet pipāsāṃ ||
srotaḥsvabāvāmbuṣu dūṣiteṣu docṣais tṛṣāṃ sansavatīha jantoḥ |
tisraḥ smṛtā lohitajā caturthī kṣayāt tathānyāmasamudbhavā ca ||
syāt saptamī bhaktasamudbhavā ca liṅgāni tāsāṃ śṛṇu sauṣadhāni |
śuṣkāsyatā mārutasambhavāyā todas tathā kaṇṭhaśiraḥsu cāpi ||
srotovirodhā virasaś ca vaktraṃ śītabhir adbhiś ca vivṛLddhimeti |
mūrcchāpralāpo rucitāluśoṣau raktekṣaṇatvaṃ pratataś ca doṣḥ ||
śītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanañ ca |
bāṣpāvarodhaḥ kaphasaṃbhavāgnau tṛṣṇā valāsena bhavet tathā tu ||
nidrā gurutvaṃ madhurāsyatā ca bhayārdditacḥ śuṣyati cātimātram ||
kṣatasya rukchoṇitanirggamābhyān tṛṣṇā caturthī kṣatajā bhavet sā ||
raktakṣayādyā kṣayajā matāsau tayārdditaḥ śuṣyati dahyate ca |
abhyarthamākāṃkṣacti cāpi noyaṃ tāṃ sannipātād iti kecid āhuḥ ||
raktakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
tridoṣaliṅgāmasamudbhavā tu hṛcchūlaniṣṭhī cvanasamprayuktā ||
snigdhan tathāmlaṃ lavaṇa ca bhuktaṃ gurvannam evāpi tṛṣāṃ karoti |
tṛṣṇābhivṛddhāmudare ca pūrṇṇe taṃ vāmayet māgadhikodakena ||
vilekhanañ cātra hitaṃ vacdanti syāddāḍimāmrātakamātuluṅgaiḥ |
tṛṣṇā prayogaiḥ prativāraṇīyā śītaiś ca samyag rasavīryataiḥ ||
gaṇḍūṣam amlair vvirase ca vaktre kuryāc chubhair āmalakasya cūrṇṇaiḥ |
suvarṇṇarudhyārūpyādibhir agnitaptair lloṣṭaiḥ kṛtam vā sikatāsu cāpi ||
jalaṃ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkkaraṃ kṣauLdrayutaṃ hitaṃ vā |
pañcāṃgikāḥ paṃcagaṇā ya uktāsteṣv ambusiddhaṃ prathame gaṇe vā ||
piban sukhoṣṇaṃ manujo cireṇa tṛṣo vimucye hitavātajāyāḥ |
pittotthitāṃ pittaharair vvipakvaṃ nihanti toyampaya eva vāpi ||
bilvāḍhakīkanyasipañcamūlaṃc garbhbheṣu siddhaṃ kaphajan nihanti |
hitam bhavec ccharddanam eva cātra taptena nimbaprasavodakena ||
sarvvāsu tṛṣṇāstvathavāpi paittaṃ kuryād vidhin tena śamam vrajanti |
paryāgato c dumbarajo rasas tu saśarkkarās tv akvathitodakam vā ||
varggasya siddhasya ca śārivādeḥ peyaṃ jalaṃ syāt tu tṛ ṣābhibhūteḥ |
kaśeruśṛṅgāṭakapadmakaiś ca biśeṣusiddhaṃ tv atha cvā pibeta ||
lājotpalośīrakucandanāni datvā pravāte niśi vāsaye tu |
tad uttaman toyam udāragandhi sitāyuta...........ñ ca peyaṃ ||
drākṣāpragāḍhañ ca hitāya vaidyas tṛcṣṇārdditebhyo vitaren narebhyaḥ |
saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca ||
kuryāt kaṣāyāṇi yathaitaduktammadhūkapuṣpādi.......pareṣu |
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ ||
rājādanakṣīrikapītaneṣuṣaṭpānakānyatra hitāni ca syuḥ ||
satuṇḍikerāṇy athavā pibettu piṣṭāni kāryāsasamudbhavāLni |
kṣatodbhavāṃ rugvinivāraṇenajayed rasānāmasṛjaś ca mānaiḥ ||
kṣayotthitāṃ kṣīrajalāṃ nihanyān māṃsodakam vā madhurodakam vā |
āmotthiāṃ bilvavacāyutānāṃ jayet kaṣāyairatha dīpanānām |
gurvannajāmullikhanairjjayec ca kṣayādṛte sarvvackṛtāś ca tṛṣṇā ||
lepāvagādaupariṣecanāni kuryāttathā śītaguhāni cāpi |
saṃśodhanaṃ kṣīrarasāghṛtāni sarvvāsu lehāmmadhunā himāś ceti || c
jvaro 'tisāraḥ śoṣaś ca gulmahṛtpāṇḍulohitaḥ |
mūrcchāpānātyayaś caiva tṛṣṇayā pūryate daśa....... ||

uttaratantre tṛṣṇṇācikitsāpañcacatvāriṃśattamaḥ kāyacikictsāyāṃ daśamo 'dhyāyaḥ ||

(From folio 459r : 4)
athātaścharddipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||
chādayannānanam vegair arddayannaṅgabhañjanaiḥ |
nirucyate ccharddiriti doṣoc vaktrāt pradhāvitaḥ ||
īra|| ...yan śleṣmapittau tu udānau vyāpadaṅgataḥ |
ūrddhvam āgacchati bhṛśaṃ viruddhāhārasevinaḥ ||
praseko hṛdayotkledo bhaktasyānābhinandanaṃ |
pūrvvarūpam mataṃ cchardyā yathāsvañ cāpi nirddiśet ||
yaḥ phenilaṃ ccharddayatelpamalpaṃ śūlārddito 'bhyarddiLtapārśvapṛṣṭhaḥ |
śrāntaḥ saśoṣaṃ bahuśaḥ sanīlaṃ sāvātakopaprabhavātu charddiḥ ||
amlaṃ bhṛśam vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritam vamedvā |
sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavāmatā tu ||
yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāṃcdrakaphānuviddhaṃ |
abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu ||
sarvvāṇi liṅgāni bhavanti yasyāḥ sā sarvvadoṣaprabhavā matā tu |
bībhatsajā dauhṛdajanmajātvac tmyu prakopāt krimijā ca yā hi ||
sā pañcamītāñ ca nibhāvayeta doṣocchrayeṇaiva yathoktamādau ||
śūlahṛllāsabahulā krimijā tu viśeṣataḥ |
kṛmihṛdrogactulyena lakṣaṇaina ca lakṣitāḥ ||
kṣīṇasyopadravatīṃ sāsṛkprāyāṃ sacandrikāṃ |
charddiṃ prasaktāṃ kuśalo nārabheta cikitsituṃ |
vamīṣu bahudoṣāsu cchardanaṃ hitamucya cte ||
virecanam vā yuṃjīta yathādoṣocchrayam bhiṣak |
saṃsarggaś cānupūrvveṇa yathāsvaṃ bheṣajāyutaṃ ||
laghūṇi pariśuṣkāṇi sātmyānyanyāni cāparet |
yathāsvañ ca kaṣāyāṇi jvaraghnāni prayojayet ||
hanyāt kṣīrodakaṃ pītañ charddim pavanasambhavāṃ |
.......mūlakayūṣo vā saLsarppiṣkaḥ sasaindhavaḥ ||
yavāgūṃ madhumiśrām vā pañcamūlakṛtāṃ pibet |
phalāmlaṃ viṣkirarasaṃ pibedvā vyaktasaindhavaṃ ||
pittopaśamanīyāni pākyānica himāni ca |
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīṃ ||
śodhanaṃ madhuraṃ cātra drākṣācrasasamāyutaṃ |
balavatyām praśansanti sarppistaiḥmailvakam eva vā ||
āragvadhādiniryuhaṃ daśāṅgayogam eva vā |
pāyayet madhusaṃyuktaṃ kaphajāyaṃ cikitsakaḥ ||
kṛctaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitaṃ |
tisṛṣv api bhavet pathyaṃ mākṣikena samāyutaṃ ||
bībhatsyajāṃ hṛdyatamairddauhṛdī kākṣitaiḥ phalaiḥ |
laṃghanair vvamanaiś cā c tmyair vvā sātmyakopajāṃ ||
kṛmihṛdrogavac cāpi kṛmijāṃ sādhayed vamīṃ |
yathādoṣañ ca vitarec chastaṃ vidhim anantaraṃ ||
dadhittharasasaṃyuktāḥ pippalīṃ mā ckṣikānvitā |
muhurmmuhur nnaro līḍhvā cchardibhyaḥ parimucyate ||
samākṣikā mustarasā pītā vā taṇḍulāmbunā |
tarppaṇā vā madhuyutās tisṛṇām api bheṣajaṃ ||
svayaṃ guptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravāṃ |
pibed yavāgūm athavā taṃ patraiḥ karañjakaiḥ ||
yuktāmlalavaṇāḥL piṣṭāḥ kustumbaro thavā hitāḥ ||
taṇḍulāmbuyutaṃ khādet kapitthaṣaṇena vā |
sitācaṃdanamadhvāktaṃ lihyādvā makṣikāśakṛt ||
sarppiḥkṣaudrasitā lājāḥ śaktūn lihyāt tathāmivā |
dhātrīrasaiś candanam vā śrita mudgadalāmbuvā ||
komalāmaclakamajjāno lihed vāpi trivarṇṇakṃ |
sakṣaudraṃ śālilājānāṃ yavāgūm vā piben naraḥ |
ghreyāṇy upakṣipec cāpi sugandhīni cikitsakaḥ |
jāṃgalāni ca śūlyāni ṣāḍacvānehyapānakāḥ ||
bhojanāni ca citrāṇi kuryāt sarvvāsv atandritaḥ |
apriyāṇy api seveta jalenodvejayed apīti ||

uttaratantre ccharddicikitsā ṣaṭcatvāriṃ cttamaḥ kāyacikitsāyām ekadaśo dhyāyaḥ ||

(From folio 460v : 4)
athāto hikkāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ ||
vidāhiguruviṣṭambhir ūkṣābhiṣyandibhojanaiḥ |
śītayā cnāsanasthānāṃ rajodhūmānalānilaiḥ ||
vyāyāmakarmmabhārādhvavegāghātāpatarppaṇaiḥ |
hikkā śvāsaś ca kāsaś ca nṝṇāsam upajāyate ||
muhurmmuhur vāyur udeti sasvano yakṛtplihāntrāṇi mukhe samutkṣipan |
sa ghoṣavānāśu hinasti yasmā t tatas tu hikketya bhidhīyate budhaiḥ ||
anujāṃ yamalāL kṣudrāṃ gambhīrā mahatīn tathā |
vāyuḥ kaphenānugataḥ pañca hikkā karoti ha ||
vāyurannaira...jīrṇṇaḥ kaṭukairarddito bhṛśaṃ |
hikkāyatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak ||
cireṇa yamalairvvegairyā hikkā saṃpravarttate |
kampayantī śirogrīvaṃ yamaclāṃ tām vivirddiśet ||
vikṛṣṇakālairyā vegairmmahadbhiḥ saṃpravarttate |
kṣudrikā nāma sā hikkā... |
... ghorā gaṃbhīranādinī ||
anekopadravavaātī gambhīrā nāma smṛtā |
marmmācṇyāpīḍayantī ca satataṃ yā pravarttate ||
mahāhikketi sā jñeyā sarvvagātravikampanī ||
āyamyate hikkāmānasya deho dṛṣṭiś cordhvan nāmyate yasya cāpi |
kṣīṇonnadvidvickṣipan yaś ca dehaṃ tau dvāu cāntyau varjjayet klāmyamānau ||
prāṇāyāmodvejanottrāsanāni pipīlikai rddāśanaṃ cātra śastaṃ ||
saśarkkarammadhukaṃ cāvapīḍe kṣaudrāyutāc māgadhikā tathaiva |
ikṣorasaḥ kṣīramuṣṇañjalam vā balānvite ccharddanam vā praśastaṃ ||
dhūmam pibet sarjjarasasya cāpi nepālyām vā goviṣāṇodbhavam vā |
sarppiḥsnigdhaṃ carmmabālaiḥ kṛtām vā hikkāsthāne svedanañ cāpi kāryaṃ ||
kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ ni... L ...sya grāmyasattvāsthijaṃ vā |
romnāṃ bhasmaś vā vidhāṃ śalyakānāṃ saṃhṛtyam vā vastagobhyāṃ yathāvat ||
sarppirmmadhubhyāṃgi...patrajam vā bhasmo lihet pippalicūrṇṇayuktaṃ |
dagdhvā phaletindukaudumbarābyāmevaṃ lihed vāpi gadaṃ jighāṃsuḥ ||
suvarccikā bījapūrṇṇācdrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ |
caturgguṇeṣv admu pibet susiddhaṃ sa nāgaraṃ gauḍikadugdhamājāṃ ||
sarppiḥsnigdhā ghnanti hikkāṃ sukhoṣṇāṃ grāsāyavāgvaḥ suckhoṣṇāḥ |
yāvat tṛptiṃ cobhayaṃ sevyamānaṃ ghorāṃ hikkām hanti mūtraṃ tvajānāṃ ||
pūtikīṭaṃ laśunaṃ hiṅgumatsyāṃ tvacaṃ ca saṃcūrṇṇa subhāvitaṃ tat |
kṣaudraṃ sitānnāgapuṣaṃ ca tulyaṃ pibed racsenekṣumadhūkajena ||
pibet palam vā lavaṇottamasya dvābhyām palābhyāṃ haviṣaḥ samagraṃ |
kapotapārāvataśalyakodbhavāṃ krvyādagodhāvṛṣadaṃśajāṃ rasāṃ ||
pibet phalāmlānahicmāṃsasaindhavāṃ snigdhāṃs tathā raṇyamṛgadvijodbhavāṃ |
harītakīṃ coṣṇajalānupānaṃ pibed ghṛtaṃ kṣārarajova kīrṇṇaṃ ||
rasaṃ kapitthātmadhupippalīñ ca ......... pāṇiprapibet sukhāya |
kṛṣṇāṃ sitām āmalakañ ca lihyāt saśṛṅgaveram madhunāthavāpi ||
lājāñjanekolamadhyañ ca tulayaṃ hikkāhanyāLt puṣparasena līḍhaṃ ||
phalaṃ puṣpañ ca pāṭalāyāḥ gairikaṃ kaṭurohiṇī |
kharjjūramadhyaṃ māgadhyaḥ kāsīsaṃ dadhināma ca ||
catvāra ete yogāḥ syuḥ pādeṣv eva caturṣv iha |
madhudvitīyā karttavyā sā hikkāsu vijānatā ||
virecanaṃ pathyatamaṃ sasaindhavaṃ
hitaṃc sukhoṣṇaṃ pravadanti hikkine |
samīraṇe py ūrdhvagate py athāpare
vadanti nasyaṃ susukhāya hikkinām iti ||

|| uttaratantre hikkācikitsā saptacatvāriṃśattamaḥc kāyacikitsāyāṃ dvādaśamo dhyāyaḥ ||

(From folio 462r : 3)
athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
............. ...rhikkā bahubhiḥ samprapadyate |
tair eva kāraṇaiḥ śvāsau ghorauc bhavati dehināṃ ||
vihāya prakṛtim vāyurapānaḥ kaphasaṃyutaḥ |
śvāsayatyūrdhago bhūtvā taṃ śvāsam paricakṣate ||
kṣudrakas tamakacchinno mahān ūrdhvaś ca pañcadhā |
bhidyatec sa mahā.......................
............. hṛtpīḍā śūlamādhmānam eva ca |
ānāho vaktravairasya śaṃkhanistoda eva ca ||
kiñcid ārabhate karmma yasya śvāsaḥ pravarttate |
niṣaṇṇasyaiti śāntiñ ca sa kṣudra iti saṃjñitaḥ ||
tṛṭbhedavamathuprāyaḥ kaṇṭhaghurighurikānviLtaḥ |
ghoṣeṇa mahatā tāmyaṃ sakāsaṃ sakaphaṃ naraḥ ||
ānāho vaktravairasyaṃ śaṅkhanistoda eva ca |
yaḥ svame śvased durbbalonnadviṭyabhavaitamakasaṃjñitaḥ ||
sa śāmyati kaṭocchintrau svapataś ca vivarddhate |
ādhmāti dahyamānena bastinā sarujan naraḥ ||
sarvvaprāṇecna vicchinnaṃ śvasantaṃ chinnam ādiśet |
niḥsaṃjñaḥ pārśvaśūlārttaṃ śuṣkakaṇṭhotighoṣavān ||
saṃrabdhanetrastvāyamya yaḥ śvaset sa mahān smṛtaḥ ||
marmmasvāyamyamācneṣu muhur mmūḍhaḥ śvaset tu yaḥ |
ūrddhvaprekṣī hṛtaravastam ūrddhvaśvāsam ādiśet ||
kṣudraḥ sādhyatamas teṣāṃ tamakaḥ kṛcchra ucyate |
trayaḥ śvāsā na sidhyanti tamako ducrbbalasya ca ||
snehabastikramaṃ kecidūrddhvañ cādhaś ca śodhanaṃ |
mṛdu prāṇavatāṃ śreṣṭhaṃ śvāsināmādiśakti ha ||
kāse śvāse ca hikkāyāṃ hṛdroge cāpi pūjitaṃ |
ghṛtam purā cṇaṃ saṃsiddhaṃ viḍasauvarccalābhayaiḥ ||
pippalyādiḥ pratīvāpaḥ siddham vā prathame gaṇe |
sapañcalavaṇaṃ sacrppiḥ śvāsakāsau vyapohati ||
hiṃsrāviḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ |
dviḥkṣīraṃ sarppiṣaḥ prasthaṃ caturgguṇajalānvitaṃ ||
kolamātraṃ paced ebhiḥ śvāsakāsau vyapohati |
L
aśā...rocakaṃ gulmaṃ śakṛdbhedaṃ jayet tathā ||
kṛtsne vṛṣakaṣāye tu pacet sarppiś caturgguṇaṃ |
tanmūlakusumāvāpaṃ śīta kṣaudreṇa yojayet ||
karkkaṭākhyāṃ sitāṃsustāṃ bhārggīśuṇṭhīmadhūlikāṃ |
rasāñjanaṃ samadhukaṃ sāmānyā vāpya yogataḥ ||
ghṛctaprastham paced dhīmān śītatoye caturgguṇe |
suvahāṃ kālikāṃ bharggīṃ śukākhyāṃ naiculaṃ phalaṃ ||
kākādanīṃ śṛṅgaveraṃ varṣābhūbṛhatīdvayaṃ |
kolamātrair ghṛtaprasthaṃ paced ectair jaladvilādikaṃ ||
sauvarccalayavakṣārakaṭukāvyoṣasaindhavaiḥ |
vacābhayāviḍaṅgaiś ca paced vāvidhivadghṛtaṃ ||
gopavallyudake siddhaṃ syād anyad dviguṇe ghṛtaṃ |
pañcaictāni havīṃṣyāhur bhbhiṣajaḥ śvāsakāsayoḥ ||
tailaṃ daśaguṇaiḥ siddhaṃ bhṛṅgarājarase śubhe |
pīyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati ||
phalāmlā viṣkirarasāc....... pravyaktasaindhavāḥ |
eṇādīnāṃ śirobhir vvā sakulatthāḥ sasaindhavāḥ ||
hanyuḥ śvāsañ ca kāsañ ca sakṛtāni payāṃsi ca |
timirasya ca bījāni karkkaṭākhyā ca cūrṇṇitā ||
durālabhātha pippalyaḥ kaṭukākhyā harītakī |
śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ ||
bhārggītvaL .......veraṇḍa śarkkarā śalykaṃ gajā |
kaṭutrikasyabījāni cūrṇṇitāni tu kevalaṃ ||
pañca ślokārdhikā hy ete lehā ye samyag īritāḥ |
sarppirmmadhubhyāṃ te saṃlehya śvāsakāsārdditair nnaraiḥ ||
saptacchadasya puṣpāṇi pippalyaś cāpi mastunā |
pibet sampic ṣya madhunā ... ||
... ...........dhvanekaśaḥ |
sarppiṣā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ ||
śirīṣakundakadalīpuṣpaṃc pippalisaṃyutaṃ |
taṇḍulāmbuyutaṃ pītvā jayec chvāsānaśeṣataḥ ||
drākṣāṃ harītakīṅ kṛṣṇāṃ karkkaṭākhyāṃ durālabhāṃ ||
sarppirmmadhubhyām vilihañ chvāsān hanti sudustarānc ||
kolimajjā tālamūlaṃ piṣṭvā carmmamasīṃ tathā |
lihyāt kṣaudreṇa ... sarppirmmadhusamāyutaṃ ||
kadambo raktaghnas taṃ pītvā taṇḍulāmbunā |
haridrāṃ maricaṃ rāsnāṃ gucḍaṃ drākṣāṃ sapippalīṃ ||
lihyāt kṣaudreṇa tulyāni śvāsārto hitabhojanaḥ |
bhārggīṃ trikaṭukaṃ tailaṃ haridrāṃ kaṭurohiṇīṃ ||
pippalyo maricaṃ caṇḍāṃ gośakṛdrasa eva ca |
taṭakoṭisya bījāni paced utkārikāṃ śubhām |
sevyamānā nihanteṣāṃ śvāsān hanti sudurjjayāniti ||
L

uttaratantre śvāsacikitsāṣṭacatvāriṃśattamaḥ kāyacikitsāyāṃ trayodaśa ||

(From folio 464r : 1)
athātaḥ kāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
yair evaṃ kāraṇair hikkā śvāsaś caivopajāyate ||
prāṇo hy udānānugataḥ pradiṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ |
nireti vaktrāt sahasā saghoṣaṃ kāsaḥ sa vidvadbhir udāhṛtas tu ||
sa vātapittaprabhavaḥ kaphāc ca kṣatāt tathānyaḥ kṣayajo paraś ca |
pañcaprakāraḥ paṭhito bhicṣagbhir vviśeṣato lakṣaṇataḥ purāṇaiḥ ||
hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalaḥ kṣataujāḥ |
prasaktam antaḥsasamīraṇena bhinnasvaraḥ kāsati śucṣkam eva ||
urovidāhajvaravaktraśoṣair abhyarditas tiktamukhas tṛṣārttaḥ |
pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahyamānaḥ ||
pralipyamānena mukhena sīdanc śirorujārttakaphapūrṇṇadehaḥ |
abhaktaruggauravapāṇḍuyuktaḥ kāsed bhṛśaṃ sāndrakaphaḥ kaphena ||
vakṣo timātraṃ vihitaṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ |
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvaty abhīkṣṇaṃ kṣatajantam āhuḥ ||
sa gātraśūlajvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāLsāt |
śuṣyan viniṣṭhīvati durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ ||
taṃ sarvvaliṅgaṃ bhṛśaṃ duścikitsyaṃ cikitsitajñāḥ kṣayakāsam āhuḥ ||
pathyā sitāmāma.............lakāni lājāḥ samāgadhaṃ cāpi vicūrṇṇya śuṇṭhī |
sarppirmmadhubhyāṃc vinniheddhi kāsī sasaindhavaṃ coṣṇajalena kṛṣṇāṃ ||
pibed guḍaṃ pippaliśṛṅgaveraṃ drākṣāñ ca sarppirmmadhunā lihec ca |
drākṣāṃ sitā māgadhikāñ ca tulyāṃ saśṛṅgaveraṃ madhukaṃc tugāñ ca ||
sarppirmmdhubhyāṃ vilihet samāṃśāṃ kṣaudreṇatulyammricaṃ sitāñ ca |
saṃcūrṇṇya maṇḍena pibec ca dadhno hareṇa vaḥ pippalikāṃ ca tulyāṃ ||
... dadhnā lihet kāsarujābhicbhūta
ubhe haridre suradāruśuṇṭhīṃ | gāyatrisārañ ca pibet samāṃśaṃ
bastasya mūtre sukhāmbunā vā || dantī dravantīñ ca satilvakānāṃ
bhṛṣṭāni sarppīḥ ṣvatha bādarāṇi | khādect palāṃśāni sasaindhavāni
hiṅgoḥ pibet kolasamaṃ hitāśī || sauvīrakeṇāmlarasena vāpi |
kṣaudreṇa lihyātmaricāni cāpi | bhārggīvacāhiṅgukṛtā tu vartti
rdhūme praśastā ghṛtasaṃprayuktā || ...
pibec ca śīdhum maricānvitam vā ... |
mañjiṣṭhaśuṇṭhījalamṛttikābhiḥ | kṣīraṃ śṛtam mākṣikasaṃyutam vāL
nidigdhikāmūlasamāṃśasiddhāṃ || khādec ca mudgān maricopadaṃśām
utkārikāṃ sarppiṣi nāgarāḍhyāṃ | ...
yat plīhni sarppirvvihitaṃ ṣaḍaṅgaṃ tad vātakāsaṃ jayati prasahyaṃ ||
vidārigandhādigaṇaśritaṃ vā rasena vā yat khalu kaṇṛkāryāḥ |
virecanaṃ snaihikam aktra cocktamāsthāpanañ cāpi vadanti pathyaṃ ||
dhūmam pibet snaihikam apramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra ||
hitā yavāgvaḥ sva raseṣu siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva ||
pracccharddanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca |
uṣṇāmla lehyāḥ kaṭukāś ca hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca ||
kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krimicghnasvarase vipakvaṃ |
nirgguṇḍipatrasvarasena siddhaṃ sarppiḥ kaphottham vinihanti kāsaṃ ||
vidārigandhotpalasārivādī niḥkvāthya varggam madhurañ ca kṛtsnaṃ |
ghṛtam pibed ikṣuracsāmbudugdhaiḥ kākolivarggañ ca saśarkkare tat ||
prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatajaś ca kāsaḥ |
kharjjūramustāmadhukaṃ piyālaṃ madhūlikā pippalibhārgicūrṇṇaṃ ||
... sarppiḥ sitā mākṣikasamprayuktaṃ trīn hanti kāsānupayujyamānaṃ |
mañjiṣṭhamūrvvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca taLthā vicūrṇṇya ||
kṣaudreṇa kāso kṣatajo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ |
guḍodakaṃ vā kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ ||
cūrṇṇaṃ pibedāmalakasya cāpi kṣīre vipakvaṃ saghṛtaṃ hitāya |
cūrṇṇāni godhūmayathodbhavāni kākolivarggaś cac kṛtaḥ susūkṣmaḥ ||
kāseṣu peyastriṣu kāsavadbhiḥ kṣaudreṇa dugdhena ghṛtena vāpi |
kulīraśuktīś ca ṭakaiṇalāvānniḥ kvāthya varggam madhurais tathānyaiḥ ||
pibed ghṛtaṃ tan tu niṣevyacmānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ | śatāvarīnāgavarīvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya ||
ja ntughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtamekatastataḥ |c
sitāsamāṃśair avalihyamāno lahaḥ sakāsān nudati prasahyaṃ ||
śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṅkhapuṣpī |
dvipañca mūlī ca paldvibhāge bhāgenac sanbhṛtya vipācayīta ||
yavāḍhakañ cāpyabhayā śatañ ca vāryāḍhakaiḥ pañcabhiraṃ śeṣaṃ |
kvātham pacec chauṇṭhikatailabhāge sarppīṃ ṣidatvā kuḍavonmitāni ||
guḍasya bhāgārddhaśataṃ vipakvaṃ yavas thalyāṃtannidheyaṃ suśītaṃ |
palāny aṣṭau madhunas tatra datvā tvagelaśuṇṭhīmaricañ ca yuñjyāt ||
dve dve cāLdyād avalihyāc ca lehān pathye pathyāśī sarvvasān jighāṃsuḥ |
śvāsaṃ hikkāṃ svarabhedakṣayañ ca kārṣyaṃ ccharddiṃ vātarktajvarañ ca ||
hṛtpāṇḍurogaṃ śvayathuṃkāmalāṃ mūrcchāṃ doṣāṃ mūtrakṛcchrārttavañ ca |
hanyād agastyena niṣevito yaṃ lehe rujāṃ vainudati prasahyacm iti ||

uttaratantre kāsacikitsā ūnapañcāśattamaḥ kāyacikitsā caturdaśa ||

(From folio 466r : 3)
athātaḥ svaropaghātapratiṣedhaṃ vyākhyāsyāmaḥ ||
atyuc caśabdakacraṇādhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu |
te śabdavāhīṣu sisugatā pratiṣṭha... ...svaraṃ bhavati cāpi hi ṣavidhaḥ saḥ ||
vātena kṛṣṇanayanānanamūctravarccā bhinnasvaram vadati garddabhavat kharañ ca |
pittena pītanayanānanamūtravarcchā brūyādbhalena saha dāhasamanvitena ||
brūyāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanairvvacdati cāpi divā viśeṣāt |
sarvvātmake bhavati sarvvavikārasaṃpattaṃ cāpyasādhyamṛṣyaḥ svarabhedamāhuḥ ||
dhūmāyati kṣatakṛte......... kṣayāc ca vāśeṣa cāpi hatavāk paricvarjjayīta |
antarggatasvaramalajyamavākpravīṇaṃ medoc chrayādvadati digdhagalastṛṣāluḥ ||
snigdhāṃ svarāturanarānavabaddhadoṣān nyāyena charddanavirecanabastibhiś ca |
nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca ||
yaḥ śvāsakāsavidhirādita evaL coktas taṃ cāpyaśeṣamavatārayituṃ yateta ||
svaropaghāte 'nilaje bhaktopari ghṛtaṃ pibet |
kāsamarddakavārttākumārkkavasvarasairyutaṃ ||
siddhaṃ ghṛtaṃ hantyanilaṃ siddhaṃ rttagale rase |
yavakṣārājamodābhyāṃ citrakāmalakeṣu vā ||
devadācrvyagnimanthābhyāṃ siddhāmājaṃ samākṣikaṃ |
sukhodakānupāno vā sasarppiṣṭo guḍodakaḥ ||
kṣīrānnapānaṃ paitte tu pibet sarppiratandritaḥ |
aśnuyāc ca sasarppiṣkaṃ yacṣṭīmadhukapāyasaṃ ||
lihet madhurakānām vā cūrṇṇaṃ madhusamāyutaṃ |
śatāvarīcūrṇṇayogam balācūrṇṇam athāpi vā ||
pibet kaṭūni mūtreṇa kaphaje svarasaṃ kṣaye |
lihecdvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
svaropaghāte medoje ... |
kṣayaje vāpi pratyākṣāyārat kriyāṃ |
saravvaje kṣataje tadvadbhiṣagvidyādvicakṣaṇaḥ ||
śarkkarāmadhumicśrāṇi śritāni madhuraiḥ saha |
pibet payāṃsi yasyo dve vadato 'bhihatasvara iti ||

uttaratantre pañcāśattamaḥ kāyacikitsāyāṃ svaropaghātacikitsāpañcadaśamodhyāyaḥ ||

(From folio 468r : 4)
athātaḥ kṛimi pratiṣedhaṃ vyākhyāsyāmaḥ ||
ajīrṇā
bhojīmadhūrāmlanityodravapriyaḥ piṣta guḍopabhoktā|
vyāmajātānicavarjamācnodivāśayā...no labhate kṛimīṃs tu ||
viṃśateḥ kṛimijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ |
purīṣakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ ||
ajaupāḥ pībanāḥ kampāḥ svetā gaṇḍūpadās tathā |
cūravo dvimukhāś caiva vijñeyās tu purīṣajāḥ ||
svetāḥ sūkṣmā Lstudantyete gudaṃ pratisaranti ca |
teṣāme vā pareḥ pucchaiḥ pṛthavaś ca bhavanti hi ||
śūlāṭopaśakṛdbheda paktinā śakarāś ca te ||
darbhapuṣyo mahāpuṣpā pralūtānyaś cipiṭās tathā |
pipīlikā kāraruhā vijñeyāḥ kapha sambhavāḥ ||
majjādonetracleḍhārastāluśtotrabhujas tathā |
śirohdrogavamathupratiśyāyakarāś ca te ||
karṇaromanakhādāś cadantādā kikkisās tathā |
kuṣṭhajāḥ saparīsarppā jñeyāḥ śoc ṇitasaṃbhavāḥ ||
te saraktāś ca kṛṣṇāś ca teśām ante ca du ṭṭaṣāḥ |
raktādhiṣṭhānajān prāyo vikārājanayantiḥ ||
māṣapiṣṭānnavidala parṇaśākaiḥ purīṣajāḥ |
māṃsacmāṣa guḍa kṣīra dadhiśuktaiḥ kaphodbhavāḥ ||
viruddhājīrṇaśākādyaiḥ śoṇitabhā bhavanti ca |
eṣāmanyatama vaidyo jighāṃsuḥ snigdhamāttaram||
surasādivipakvena c sarppiṣāvāntamādiśaḥ |
virecayettīkṣṇatarairyogairāsthāpayīta ca ||
yavakolakśalatthānāṃ surasā dergaṇasya ca |
viḍaṅgasnehayuktena kvāthena lavaṇena ca ||
niru mathatailen tat siddhe nānuvā sayet
tataḥ śirīṣakiṇihīrasaṃ kṣaidrayutaṃ pibet ||
kramūkaḥ surasaṃ vāpi L pūrvavattīkṣatabhojanaḥ |
pāribhadrakapatrāṇāṃ purvvatsurasaṃ pibet |
palāśabīja.........pibedvā kśaidra saṃyutaṃ||
pṛthagvā surasādīnaṃ paturasthāvārasam
lihedaś ca sakṛccūrṇaṃ vaiḍaṅgaṃ vā samikṣikam |
patrair mmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamicśritaiḥ ||
khādet pūpalikāṃ pakvā dhānyāmlāñ ca pibed anu |
surasādhair ganaṇaiḥ pakvaṃ tailaṃ tat pānam iṣyate ||
viḍaṅgacūrṇamiśair vvā piṣṭairbhakṣyāṃ prayojayet|
tatkaṣāyapracpītānāṃ tilānāṃ tail pācitāṃ||
śvāvidhaḥ śakṛtaś cūrṇaṃ saptakṛtvaḥ subhāvimaḥ|
viḍaṅgānāṃ kaṣāyeṇa traiphalena rasena ca ||
kṣaidreṇa līḍhvānupibed rasamāmlakam śubham c|
pibed vā pippalīcūrnama jamūtreṇa saṃyutam ||
akṣābhayor ase vāpi vidhir eṣo yasād api ||
pūtīkasyarasaṃ vāpi surasyā...........
saptarātraṃ pibed ghṛṣṭaṃ trapu vo dadhimastunā |
purīṣajān śśeṣmajā ś ca hanyād evaṃ kṛmīn bhiṣaka ||
śirohṛt karṇanāsāṣkisamśritāśca pṛthak pṛthak |
viṣeśatoñjanairnnasyaira va pīnḍaiś ca sādhayet ||
śakṛdrasaṃ saraṅgasya śoṣyatumau vibhāvayet |
nikvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat ||
ayaś cūrṇāsyatraiL levā vi dhināyojayīt ca |
sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt suranādike ||
indraluptavidhiś cāpi vidheyo romavājiṣu |
dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharogike ||
raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitat |
surasādiś ca csarvvaṣu sarvvathaivopayojayet ||
pravyaktatikatakaṭukaṃ bhojanañ ca hitaṃ sada |
ku latharasasaṃyuktaṃ... kṣārapānañ ca pūjitam ||
kṣīrāṣi mānsāni ghṛtāni caiva dadhīnicśākāni ca parṇavanti |
māṣāna tau 'mlānmadhūrā easā ca kṛmīn jighāṃsuḥ parivarjayīt ||

uttaratantre dvapancaśattamaḥ kāyacikitsāyaṃ kṛmicikitsac nāma saptadaṣamodhyāyaḥ ||54 ||

(From folio 470r(95r)4b)
athāta udāvarttapratiṣedham vyākhyāsyāmaḥ ||
adhaś corddhvañ ca bhāvānām pravṛttānāṃ svabhāvataḥ |
na vegān dhārayet prājño, vātādīnāṃ cjijīviṣuḥ ||
vātaviṇmūtrajṛmbhāṇā,m asruṇaḥ kṣavathor api |
udgārasya tathā ccharddyā retasaś cāpi dhāraṇāt ||
kṣuttṛṣṇocchvāsanidrāṇām udāvartto bhaved iha |
vyāhanyamānavegārtta udāvartto nirucyate ||
tasyābhidhāsye vyāsena, lakṣaṇaṃ sacikitsitaṃ |
trayodaśavidhasyāsya bhitasyaiLtais tu kāraṇaiḥ ||
ādhmānaśūlo hṛdayoparodhaṃ śirorujam vāsamatīva hikkāṃ |
kāsapratiśyāyagalagrahatvāvalāsapittaprasarañ ca ghoraṃ ||
kuryād apāno 'bhihataḥ svamārge, hanyāt purīṣaṃ mukhata kṣiped vā |
āṭopaśūclau parivarttanañ ca saṃgaḥ purīṣasya tathorddhvavātaḥ ||
purīṣamāsyād api vā nireti purīṣavege bhihate narasya |
mūtrasya vege bhihate naras tu, kṛcchreṇa mūtraṃ sravate lpacm alpaṃ ||
meḍhre gude vaṃkṣaṇamuṣkanābhipradeśeṣv atha mūrddhni cāpi |
ānaddhabastiś ca bhavanti tīvrā rujaś ca śūlair iva tudyate ca ||
manyāgalastambhaśirovikārā, jṛmbhopacghātāt pavanātmikāḥ syuḥ |
tathākṣināsāvadanāmayāś ca, bhavanti tīvrāḥ saha karṇṇarogaiḥ ||
ānandajam vāpy atha śokajam vā netrodakam prāptam amuñcato hi, |
cśirogurutvan nayanāmayāś ca, bhavanti tīvrāḥ saha pīnasena ||
bhavanti gāḍhaṃ kṣavathor vvighātāc chirokṣināsāśravaṇeṣu rogāḥ |
kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ pravṛttiḥ ||
udgāravege bhihate bhavanti jantor vvikārāḥ pavanaprasūtāḥ |
charddyābhighātena bhaveLc ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ ||
mūtrāyane pāyuni muṣkayoś ca śotho rujā mūtravinigrahaś, ca |
śukrāśmarī tatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre ||
tandrāṅgamarddāvaruciḥ śramaś ca, kṣudho vikārāḥ kṛśatā ca dṛṣṭā |
kaṇṭhāsyaśocṣaḥ sravaṇāvarodhas tṛṣṇābhighātād dhṛdayavyathā ca ||
śrāntasya niśvāsavinigraheṇa, hṛdrogamohāv atha vāpi gulmaḥ |
jṛmbho ṅgamarddo ṅgaśirotha jāḍyaṃ, nidrābhighātācd athavāpi tandrī ||
tṛṣṇārdditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutaṃ |
śakṛdvamantam matimān udāvarttinam utsṛjet ||
sarvveṣv eteṣu vidhivad udāvartteṣu3 kṛtsnaśaḥ |
vāyoḥ kriyā cvidhātavyā svamārggapratipattaye ||
sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me |
āsthāpanam mārutaje snigdhasvinnam viśeṣataḥ ||
purīśaje tu karttavyo, vidhir ānāchikas tu yaḥ |
sauvarccalāḍhyāṃ madirāṃ mūtre tv abhihate pibet ||
elām vāpy atha madyena, kṣīravāri pibeta vā |
dhātrīphalānāñ ca rasaṃ satailam vā pibet tryahaṃ ||
rasam aśvapurīṣasya garddabhasya pibet tu vā |
māsopadaṃśam madyan tu mukhyaṃ seveta yogavit ||
bhadradāru ghanaṃ mūrvvā haridrāṃ madhukan tathā |
kolapramāṇāni pibet māṣakvāthena yogavit ||
dursparśāyāḥ svarasam vā, kaṣāyaṃ kuṃkṣamasya vā |
ervvārubījaṃ toyena, pibed vā lavaṇīkṛtaṃ ||
kaṇāmūlaśritaṃ kṣīraṃ, drākṣārasam athāpi vā |
yogām̐ś ca vitared atra pūrvoktān aśmarīrbhidaḥ ||
mūtrakṛcchrakracmañ cāpi kuryān niravaśeṣataḥ |
bhūyo vakṣyāmi yogām̐ś ca, mūtrāghātopaśāntaye ||
snehasvedair udāvarttajṛmbhajaṃ samupācaret |
aśrumokṣāsruje kāryaḥ snigdhasvinnacsya dehinaḥ ||
tīkṣṇaṃjanāvapīḍābhyāṃ, tīkṣṇagandhopajighraṇaiḥ |
varttiprayogair atha vā, kṣavaśaktim pravarttayet ||
udgāraje kramopetasnaihikaṃ dhūmam ācaret |
ccharddyāghātaṃ yacthādoṣaṃ, samyak snehādibhir jayet ||
bastiśuddhikarāvāpaṃ, caturgguṇajalaṃ payaḥ |
āvārināsakvathitaṃ, pītavantaṃ prakāmataḥ ||
kāmayeran priyāṃ nāryāṃ śukrodāvacrttinan naraṃ, |
kṣudvighāte hitaṃ snigdham uṣṇam alpana ca bhojanaṃ, ||
tṛṣṇāghāte pibet manthaṃ, yavāgūm vā suśītalāṃ, |
bhojyed rasena viśrāntaḥ śramaśvāsāturo naraḥ ||
nidrāghāte pibet kṣīraṃ, svape ceṣṭakathārataḥ |
ādhmānādyeṣu rogeṣu, yathāsvaṃ prayateta hi ||
yac ca yatra bhavet prāLptaṃ tac ca tasmin prayojayet |
vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ ||
bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha |
vātamūtrapurīṣāsṛkkaphamodovahāni vai ||
srotāṃsy udāvarttayati purīśaś cāpi varttayet |
tato hṛdbasticśūlārtto hṛllāsārucipīḍitaḥ ||
vātamūtrapurīṣāṇi kṛcchreṇa labhate naraḥ |
śvāsakāsapratiśyāyadāhasādatṛṣājvaraṃ ||
vamīṃ hikkāṃ śirorogam manacssravaṇavibhramāṃ, |
bahūn anyām̐ś ca labhate, vikārān vātakopajān ||
tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet |
doṣato bhinnavarccāṃsi bhuktaṃ cāpy anuvāsacyet ||
bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ |
athainam bahuśaḥ svinnaṃ, yuñjyāt snehavirecanaiḥ ||
pāyayed vā tṛvṛtpīluyavāgvām amlapānakaiḥ |
chiṅgukuṣṭhavacāsvarjji,viḍañ cāpi dviruttaraṃ ||
yogāv etān udāvarttaṃ śūlañ cātibalañ jeyet |
devadārvyagnikau kuṣṭhaṃ, śuṇṭhīṃ pathyām palaṃkaṣāṃ, ||
pauṣkarasya ca mūlāni, toyasyārddhāḍhake pacet |
pādāvasiṣṭan taLt pītam udāvarttaṃ vyapohati ||
mūlakaṃ śuṣkam ārddrañ ca, varṣābhūlapañcakaṃ |
ārevataphalaṃ cāpsu, yatkṣatena ghṛtaṃ pacet ||
tat pīyamānakaṃ tyugram udāvarttam aśeṣataḥ |
vacām ativiṣām pāṭhāṃ yavakṣāraṃ hacrītakīṃ ||
kṛṣṇān nirddahanīñ caiva pibed uṣṇena vāriṇā |
ikṣvākumūlam madanaṃ viśalyātiviṣe vacāṃ, ||
kuṣṭhakiṇvāgnikau cāpi, pibet tulyāni pūrvvavat |
cmūtreṇa devadārvagnitriphalābṛhatīṃ pibet ||
yac ca prasthaṃ bale dve ca, kaṇṭakāryā jalāḍhake |
paktvārddham prasthaśeṣan tu pibed dhiṅgusamāyataṃ, ||
madanālābubījāni, pippalīc sanidigdhikāṃ |
saṃcūrṇṇya nāḍyapradhame, dviṣety etad yathā gudaṃ, ||
cūrṇṇaṃ nikumbhakampilya,śyāmekvānthāgnikodbhavaṃ |
kṛtavedhanasya kṛṣṇāyā lavaṇānāñ ca sādhayet ||
gacvāṃ mūtreṇa tā varttyaḥ kārayeta gudaṃgamāḥ |
sadyaḥ śarmmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||

uttaratantre trayaḥpañcāśattamaḥ kāyacikitsāyām udāvarttacikitsāṣṭādaśamo 'dhyāyaḥ || ❈ ||

(From folio 472v(97v)6)
(From folio 472v(97v)6)
athāto viśūcikāpratiṣedham vyākhyāsyāmaḥ ||
ajīrṇṇam āmaṃ viṣṭabdham viLdagdhaṃ ca yad īritaṃ |
viśūcyalasakau tasmād bhavec cāpi viḍambikā ||
sūcībhir iva gātrāṇi tudan santiṣṭhate 'nilaḥ |
yasyām ajīrṇṇāt sā vaidyair vvisūcīti nirucyate ||
na tāṃ parimitāhārā labhante viditāgamāḥ |
mūḍhās tām ajitātmāno labhante śana2lolupāḥ c||
mūrcchātisārau vamathuḥ pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ |
vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ ||
kukṣir ānahyate 'tyarthaṃ tāmyate parikūjati |
cniruddho mārutaś caiva, kukṣāv upari dhāvati ||
vātavarcco nirodhaś ca, kukṣau yasya bhṛśam bhavet |
tasyālasakam ācaṣṭe, tṛṣṇodgārau ca yasya tu ||
duṣṭañ ca bhuktaṅ kaphamārutābhyāṃ cpravarttate norddhvam adhaś ca yasya |
viḍambikān tasya suduścikitsyām ācakṣate śāstravidaḥ purāṇāḥ ||
yatrastham āmaṃ hi rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
doṣeṇa yecnānugatañ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca ||
yaḥ śyāvadantauṣṭhanakho lpasaṃjñaś ccharddyarddito 'bhyantarayātanetraḥ |
kṣāmasvaraḥ sarvvavimuktasandhi,r yāyān naraḥ so 'punar āgamāya ||
sādhyasya pārṣṇyo dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ |
pakve tato 'nnaṃ tu vilaṃghanaḥ syāt sampācanam vāLpi virecanam vā, ||
viśuddhadehasya hi sadya eva, mūrcchātisārādir upaiti śāntiṃ, |
āsthāpanañ cāpi hitam vadanti, sarvvāsu yogān na parān nibodhaḥ ||
pathyā vacā hiṅgu viḍaṃ vicūrṇṇasukhāmbunāsātiviṣan niṣevet |
kṣārāgadam vā lavaṇaṃ vicḍam vā, guḍapragāḍhān atha sarṣapam vā ||
amlena vā saindhavahiṃguyuktaiḥ sabījapūrṇṇau sukṛtau trivarggau |
kaṭutrikam vā lavaṇair upetam pibet snuhīkṣīravimiśritam vā c||
kṛṣṇājamodākṣasamāgnikāni, tulyam pibed vā magadhānikumbhau |
uṣṇābhir adbhir mmagadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā ||
vyoṣaṃ karañjāsya phalaṃ haricdrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ |
chāyāviśuṣkā guḍikā kṛtās tā hanyur vvisūcīn nayanāñjanena ||
suvāmitaṃ sādhu virecitam vā sulaṃghitam vā manujaṃ viditvā c|
peyādibhir ddīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta ||
āmaṃ śakṛd vā nicitaṃ krameṇa, bhūyo vibaddhaṃ viguṇānilena |
pravarttamānan na yathāstam eta,d vikāram ānāham udāharanti ||
tasmin bhavanty āmasamudbhave tu bhramapratiśyāyaśirovidāhāḥ |
āmāśaye śūlam atho Lgurutvaṃ hṛtstambham udgāravighātanañ ca ||
stambhaḥ kaṭīpṛṣṭhapurīṣamūtre, śūlo tha mūrcchā sa śakṛd vamec ca |
śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni ||
āmodbhaved vāntam upakrameta, saṃsaktabhaktaṃ kramadīpanīyaiḥ |
athetaraṃ yo na cśakṛd vameta, taṃ sādhayet svinnam imaiḥ prayogaiḥ ||
visūcikāyām parikīrttitāni, dravyāṇi vairecanikāni yāni |
saṃcūrṇṇya varttim vitared vidhijño mahiṣyajāvyuṣṭracgavāñ ca mūtraiḥ ||
svinnapāyau viniveśya tāś ca, cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā |
mūtreṇa vā sādhyā yathāvidhānaṃ, dravyāni yāny ūrddhvam adhaś ca yānti ||
kvāthena tenāśu te cnirūhayīta, mātrārddhayuktena samākṣikeṇa |
tribhaṇḍipiṣṭaṃ lavaṇaprakuñcan datvā viriktaṃ kramam ādiśec ca ||
eteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca csyād vā bhāgeṣv eva tu vāsanam iti || ❈ ||

uttaratantre catuḥpañcāśattamaḥ kāyacikitsāyāṃ visūcicikitsā ūnaviṃśatitamo 'dhyāyaḥ || ❈ ||

(From folio 474r(99r)6)
(From folio 474r(99r)6)
athāto 'rocakapratiṣedhaṃ vyākhyāsyāmaḥ ||
Ldoṣaiḥ pṛthak trividhaśokasamucchrayāc ca, bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ |
nānne rucir bbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti || |
hṛcchūlacśoṣavamathuḥ svarasaṃkṣayāc ca, vātāt sadāhamadatṛḍ vamane ca pittaṃ |
pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ saśiro rujañ ca ||
sarvvātmakaṃ trividhacliṅgam atho vadanti, śokopaghātajam athānila_laṅaiś ca |
vātātmakair vvirasam āsyam arocake tu, pittena tiktakaṭukaṃ madhuraṃ kaphena ||
sarvvair upetam upadhārayasannipācte, dainyaṃ bhṛśam bhavati śokasamudbhave tu |
vāṃtovacādir anile vidhivat pittena _koṣṇatoyamadirānyatamena cūrṇṇaṃ, ||
kṛṣṇāviḍaṃgayavabhasmahareṇubhārggī,rāsnailahiṃcgulavaṇottamanāgarāṇāṃ, |
pitte guḍāmbumadhurair vvamanaṃ praśastaṃ, lehas tu saindhavasitāmadhusarppiriṣṭaḥ ||
nimbāmbuchardditavataḥ kaphaje nupānaṃ, rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ, |
cūrṇṇaṃ yad uktam atha vā tilajetare ca, sarvvaiś ca sarvvakṛtam evam upakrameta ||
drākṣāpaṭolaviḍavetrakaLrīranimbamūrvvābhayākṣabadarāmalakendravṛkṣāḥ |
bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat ||
mustāvacākaṭukarohiṇinirddahanyas tulyātha vāpi rajanābhayasaṃprayuktā |
mūtre vike dviradamūtrayutāḥ cpaced vā, pāṭhāsamām ativiṣāṃ rajanāñ ca mukhyāṃ ||
maṇḍūkim arkkam amṛtāṃ raśalāṅgalākhyāṃ, mūtre paceta mahiṣasya vidhānavidvān |
etān na santi caturo bhyasatas tu clehān gulmāruciś ca śikhisādahṛdāmayām̐ś ca ||
sātmyāsvadeśacaritān vividhām̐ś ca bhakṣyān pānāni mūlaphalapācarāyogā_ |
seved rasāṃś ca vivicdhān vividhaiḥ prakārair bbhuñjīta vāpi laghurūkṣamanaḥsukhāni ||
āsthāpanam vividham atra virecanañ ca kuryāt mṛdūni śirasaś ca virecanāni |
trīṇy ūcṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni ||
kṣaudrāyutāni vitaret mukhadhāvanārtha,m anyāni tiktakaṭukāni ca bheṣajāni |
mustāni ckaphavarggadaśāṃśasiddhaiḥ kvāther jayet madhuyutair vvividhaiś ca lehaiḥ ||
mūtrāsavair gguḍakṛtaiś ca tathāpy aLriṣṭaiḥ kṣārāsavaiś ca madhumādhavatu_gaṃdhaiḥ |
syād deśa eva kaphavātahared vidhiś ca śāntiṃ gate hutabhuji praśamāya tasya ||
icchāvināśabhayajeṣu ca bādhakeṣu, bhāvād bhavāya vitaret khalu śalyatāyān |
artheṣu cātipatiteṣu punarbbhavācya paurāṇikasrutimukhair avamānayeta iti || 0 ||
charddir hikkā śvāsakāsau svaraghātam athāparaṃ |
pratiśyāyaḥ krimiś caiva, sodāvarttā viśūcikā ||
aroccakena ca tathā pūryate dvitīyo daśa || ❈ ||

uttaratantre pañcapañcāśattamaḥ kāyacikitsāyām arocakacikitsā viṃśatitamaḥ || ❈ ||

(From folio 475v4a(100v4a))
(From folio 475v4a(100v4a))
athāto mūctradoṣapratiṣedham vyākhyāsyāmaḥ ||
āmādhyaśanaśīlasya, kaphapittapradūṣitaṃ |
srotobhir bbastim āgamya mūtraṃ vyāpādayed atha ||
vivarṇṇam āvilan sāndraṃ kṛcchrād api cca tad bhavet |
tato vegapratīghātād udāvarttena vāyunā ||
prapīḍyaśoṣyamāṇe tu, mūtrarogās tadudbhavāḥ |
vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca ||
mūtrātītaḥ sajaṭharo, mūtrotsaṅgaḥ kṣayas tathā |
mūtragranthir mūtraśukro mūtrapātas tathaiva ca ||
mūtraukasādau dvau cāpi rogā dvādaśa Lkīrttitāḥ ||
raukṣād vegavighātād vā, vāyur vvastau savedanaḥ |
mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ |
mūtram alpālpam atha vā, sarujaṃ saṃpravarttate |
vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ ||
śakṛtmārggasya basteś ca, vāyucr antaram āśritaḥ |
aṣṭhīlāvadghanaṃ granthiṃ karoty acalam unnataṃ ||
viṇmūtranilasaṃgaś ca mūtrādhmānaṃ ca jāyate |
vātāṣṭhīleti tām āhu,r vvyādhim vyādhiviśāracdāḥ ||
vegaṃ vidhārayed yas tu, mūtrasya kuśalo naraḥ |
niruṇaddhi mukhan tasya, baster bbastigato nilaḥ ||
mūtrasaṅgo bhavet tena bastikukṣinipīḍanaḥ |
vātabacstiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
sandhārya vegaṃ mūtrasya bhūyo yaḥ sraṣṭum icchati |
tasya bhābhyeti yadi vā kathañ cit sampravarttate ||
pravāhato mandacrujam alpam alpaṃ punaḥ punaḥ |
mūtrātītaṃ tu taṃ vidyāt mūtravegavighātajaṃ ||
mūtrasya vege bhihate, tad udāvarttasaṃjñitaṃ |
apānaḥ kupito vāyur udaraṃ pūrayed bhṛśaṃ ||
nābher adhastād ādhmānaṃ, janayet tīvravedanaṃ |
taṃ mūtrajaṭharam vidyād adho bastinirodhanaṃ ||
bastau Lvāpy atha nā_le, manau vā yasya dehinaḥ |
mūtraṃ pravṛtta sajjota saraktaṃ vā pravāhataḥ ||
sravec chanair alpam alpaṃ, sarujaṃ vātha vārujam |
viguṇānilajo vyādhir mūtrotsaṅgaḥ sa saṃjñitaḥ ||
rūkṣasya klāntadehasya kukṣau tiṣṭhan sadāgatiḥ |
sadāhavecdanaṃ kuryāt sukṛcchramūtraṃ sakṣayaṃ, ||
vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtaṃ, |
bastiṃ meḍhraṃ gudaṃ caiva, pradahan srāvayed adhaḥ ||
mūtraṃ hāridram atha vā, saraktaṃ racktam eva vā |
kṛcchrāt punaḥ punar jjantor uṣṇavātaṃ vadanti taṃ ||
abhyantare bastimukhe, vṛtto lpasthiram eva ca |
vedanāvānati sadā, mūtramārgganirodhakaḥ ||
jāyate yasya csahasā granthir aśmarilakṣaṇaṃ, |
sa mūtragranthir ity eva,m ucyate vedanādibhiḥ ||
pratyupasthitamūtras tu maithunaṃ yo 'bhinandati |
tasmāt mūtrayuto retaḥ sahasā saṃpravarttacte ||
purastād vāpi mūtrasya paścād vāpi kadā cana |
bhasmodakapratīkāsaṃ mūtraśukran tad ucyate ||
viśadam pītakaṃ mūtraṃ, sadāha bahalan tathā |
śuṣkaṃ bhavati yac cāpi, rocanācūrṇṇasannibhaṃ ||
mūtrokasādan tam vidyād rogaṃ pittakṛtam bhiṣak ||
picchilaṃ sahasā svetaṃ, tathā kṛcchram pravarttate |
śuṣkaṃ bhavati _rccāLsaṃ śaṃkhacūrṇṇaprapāṇḍuraṃ |
mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt ||
kaṣāyacūrṇṇasarppīṃṣi, kalkān lehān payāṃsi ca |
kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ ||
vidadhyāt matimān tatra samīkṣyāśmarisādhanaṃ |
mūtrodāvarttayogām̐ś ca, kārtsnyenekopacyojayet ||
kalkamervvārubījānām akṣamātraṃ sasaindhavaṃ, |
dhānyāmlayuktam pītvaiva, mūtrakṛcchrāt pramucyate ||
surāṃ sauvarccalavatīṃ mūtrakṛcchrī pibet naraḥ |
madhu māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ, ||
pibet kuṃkumakarṣam vā, madhūdakasamāyutaṃ |
rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt ||
dāḍimāmlayutāṃ mukhyām elājīrakanāgaraiḥ |
pītvā sucrāṃ salavaṇāṃ, mūtrakṛcchrāt pramucyate ||
pṛthakparṇṇyādivarggañ ca mūlaṃ gokṣurakasya ca |
arddhaprasthena toyasya pacet kṣīrañ caturgguṇaṃ, ||
kṣīrāvaśiṣṭaṃ tatpūtaṃ, sarppiṣā saha yojictaṃ |
pibet kṣaret tatas tan tu, mūtrakṛcchraṃ haran naraḥ ||
śakṛt kharasya sampīḍya, śakṛd vāpy atha vājinaḥ |
rasasya tasya kuḍavaṃ, pibet mūtrarujāpahaṃ, ||
mustābhayādevadāru,mūrvvāṇāṃ madhukasya ca |
pibed akṣasamaṃ kalkaṃ Lmūtradoṣanivāraṇaṃ ||
abhayāmalakākṣāṇāṃ kalkaṃ badarasammitaṃ ||
sahāmbhasā salavaṇaṃ, pibet mūtrarujāpahaṃ ||
udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutaṃ |,
pibet paryuṣitaṃ rātrau cśītaṃ mūtrarujāpahaṃ ||
nidigdhikāyāḥ svarasaṃ pibet kuḍavasammitaṃ |
mūtradoṣaharaṃ kāryam atha vā kṣaudrasaṃyutaṃ, ||
prapīḍyāmalakānān tu, rasaṃ kuḍavasammitaṃ |
ctvāgadībhavej jaṃtur mūtradoṣarujāturuḥ ||
dhātrīphalarasenaiva, sūkṣmelām vā piben naraḥ |
tasyālābhe suśītena, svetataṇḍulavāriṇā ||
tālasya taruṣām mūlaṃ tracpuṣasya rasan tathā |
svetakarkkaṭakaś caiva, prātas tu payasā pibet ||
sritam vā madhuraiḥ kṣīraṃ, sarppirmmiśram piben naraḥ |
mūtradoṣaviśuddhyarthaṃ śukradoṣaharaṃ śivaṃ ||
cbalāsvadaṃṣṭrāṃ kroñcāsthikokilākṣakataṇḍulāṃ |
śataparvvakamūlañ ca, devadāru sacitrakaṃ ||
akṣabījañ ca surayā kalkīkṛtya piben naraḥ |
mūtradoṣaviśuddhyarthan tathaivāśmaribhedanaṃ, ||
pāṭalākṣaram āhṛtya, saptakṛtvaḥ parisrutaṃ, |
pibet mūtravikāraghnaṃ saṃsṛṣṭaṃ taiLlamātrayeti || ❈ ||

uttaratantre ṣaṭpañcāśattamaḥ kāyacikitsāyāṃ mūtradoṣacikitsā ekaviṃśatitamo dhyāyaḥ || ❈ ||

(From folio 478r(103r)1)
(From folio 478r(103r)1)
athāto mūtrāghātapratiṣedhaṃ vyākhyāsyāmaḥ ||
yadā mūtrayato jantor mmūtravego vihanyate |
mūtrāghāctam vadanty etam aṣṭadhā sa tu vakṣyate ||
vātena pittena kaphena sarvvais tathābhighātaiḥ sakṛdaśmaribhyāṃ, |
tathāparaḥ śarkkarā ayā sukaṣṭo mūtropaghātaḥ paṭhito 'ṣṭamas tu ||
calpam alpaṃ bhṛśampīḍya, muṣkamehanabastibhiḥ |
_samānaḥ kṛcchreṇa vātāghātena mehate ||
pītam vāpy atha vā raktaṃ, muṣkamehanabastibhiḥ |
agnim eva ca chṛ_mbhiḥ pittāghātena mehate ||
samunnaddhodaraḥ kṛcchrāt muṣkamehanabastibhiḥ |
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate, ||
dāhaśītarujāviṣṭo nānāvacrṇṇo muhur mmuhuḥ |
tāmyanaḥ sa kṛcchreṇa sarvvāghātena mehate ||
mūtravāhiṣu śa_ ṣv abhihateṣu vā |
srotaḥsu mūtrāghātas tu, jāyate bhṛśadāruṇaḥ ||
vātāghātena liṅgāni, tasya tulyāni nirddiśet |
śakṛtas tu pratīghātātt vāyur vviguṇatāṃ gataḥ ||
sādhmānañ ca samūlañ ca Lmūtrasaṅgaṃ karoti ca |
aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ ||
aśmarī śarkarā _śṛṇu kīrttayato mama |
śarkkarāyā viśeṣan tu, śṛṇu kīrttayato mama ||
pacyamānaṃ tu pittena śoṣyamāṇan tu vāyunā |
śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkkarety abhisaṃjñitaṃ ||
chṛtpīḍā vepathuḥ śūlaḥ kukṣāv agniś ca durbbalaḥ |
tābhir bbhavati mūrcchā ca, mūtrāghātaś ca dāruṇaḥ ||
ataḥ param pravakṣyāmi mūtrāghātacikitsitaṃ |
kāryam bhaved yathā yac ca, śṛṇu kīcrttayato mama ||
kaṣāyāśyathakalkāś ca lehāḥ svedās tathaiva ca |
hitāḥ syur mmūtraghāteṣu tathaivottarabastayaḥ ||
ervvārubījakalkaḥ syāc chlakṣṇapiṣṭaukasammitaḥ |
dhānyācmlapeyo lavaṇo mūtrāghātena pīḍitaḥ ||
surāṃ sauvarccalavatīṃ pradhānāṃ prapiben naraḥ |
jīrṇṇabhuktaḥ sadā bhuñjan saguḍaṃ śāntim arcchati ||
madhūdakena saṃloḍya, karṣaṃ kuṅkumackasya vā |
rātrau paryuṣitam pūtaṃ, piben mūtrarujāpahaṃ , ||
dāḍimāmlayutam madyaṃ śuṇṭhījīrakasaṃyutaṃ, |
tvā surāṃ salavaṇāṃ, mūtrakṛcchrāt pravarttate ||
pṛthakparṇṇyādivarggañ ca, svadaṃṣṭrāṃ caiva tatsamāṃ,|
arddhasthena dugdhasya paced arddhāḍhakodake ||
kṣīrāvaśiṣṭam āhṛtya pūtaṃ sarppir vvidhūpitaṃ |
śītīLkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ ||
garddabhasya śakṛd vāpi, vājināṃ vā gavāṃ tathā |
rasasya tasya kuḍavaṃ, pibet mūtrarujāpahaṃ ||
haridrā madhukaṃ mūrvvā mustakaṃ devadāru ca |
pibed akṣasamaṃ kalkaṃ payasā mūtrapīḍitaḥ ||
triphalāṃ śūkṣmapiṣṭam vā kalkaṃ bacdarasammitaṃ, |
vāriṇā lavaṇīkṛtya, pibet mūtrarujāpahaṃ ||
drākṣārasasya kuḍavaṃ, pibet mūtrarujāpahaṃ,|
nidigdhikāyāḥ sva su3rasaṃ pūtaṃ kuḍavasammitaṃ, ||
mūtradoṣaharaṃ cpītvā naraḥ sampadyate sukhī ||
prapīḍyāmalakānān tu, rasaṅ kuḍavasammitaṃ, |
pītvāgadībhavej jantur mmūtradoṣeṇa4 pīḍitaḥ ||
mūtradoṣe pibed vāpi, hiṃgvelāpānasaṃyutā |
cpānālābhe hitam vāpi svetataṇḍudhāvanaṃ, ||
elāhiṃguyutaṃ kṣīraṃ sarpirmmiśram piben naraḥ |
mūtradoṣo viśuddhyarthaṃ śukradoṣaharañ ca yat ||
palāśakṣāram āhṛtya saptakṛctvāpariśrutaṃ |
pāyayet tailasaṃyuktaṃ mūtradoṣeṇa pīḍitaṃ, ||
adhyarddhaprasṛtaṃ cāpi, tathā sa labhate sukhaṃ |
pāṭalīkṣāram āhṛtya, palāśakṣāravac ca taṃ ||
vilvasiṃhīyavanāḍyaṃ, palāśaḥ pāribhadrakaḥ |
eṣāṃ kṣāram parisrāvya, surasā saha saṃsṛjet ||
tatra kalkān imān dadyād badarāsthisamaLnvitān |
varāṃgamūṣikāṇy e, ślakṣṇaṃ dṛśadi pīṣayet ||
ekatraitat samāloḍya pibec charkkarayā saha |
eteṣv eva pacet sarppis taṃ lihen madhunā saha ||
saguḍakṣārasaṃyuktaṃ mūtrakṛcchrāt pramucyate |
etat sarvvaṃ prayoktavyaṃ mūtrāghāte vijānatā ||
mūtradoṣeṣu ckṛcchreṣu, tena sampadyate gadaḥ |
aśmarīśarkkarāhetoḥ pūrvvam uktaṃ cikitsitaṃ ||
prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet |
śvadaṃṣṭrāditaṭokuñci hapuṣāṃ kaṇṭakācrikāṃ ||
kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikaṃ, |
vidārigandhādi saṃhṛtya, tābhiḥ sa trivṛtāṃ pibet ||
tailaṃ ghṛtaṃ vātapeyaṃ tena vāpy anuvāsanaṃ, |
dadyād uttarabacstiñ ca vā_ ||
svadaṃṣṭrāsvarase tailaṃ, saguḍakṣīranāgaraṃ |
paktvā samyak pibet tac ca dadyād anilaruggharaṃ ||
utpalaṃ tṛṇakākolīnyagrodhādīgaṇaiḥ kṛtaṃ ,|
cpītaṃ ghṛtaṃ pittakṛcchran nāśayet kṣīram eva vā ||
ebhir eva kṛtaṃ snehaṃ trividheṣv eva bastiṣu |
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutaṃ, ||
rasaṃ mauṣakamustādi, varuṇādau _ |
_ praśasyate ||
yathādoṣocchrayaṅ kuryād etām eva ca sarvvadā |
phalguvṛścikadarbbhāLśmasāracūrṇṇañ ca vāriṇā ||
surekṣurasadarbbhāmbu,pītaṃ kṛcchrarujāpahaṃ, ||
tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ |
mūtrakṛcchre sadā cāsya kāryā vātikī kriyās tathā ||
svedāvagāhāvabhyaṅgau basticūrṇṇa_s tathā ||
sakṛjje vā tathāmyau tu sacmuddiṣṭau kriyāvidhīti || ❈ ||

uttaratantre saptapañcāśattamaḥ kāyacikitsāyāṃ mūtrāghātacikitsā dvāviṃśatitamaḥ || ❈ ||

(From folio 480r(105r)3)
(From folio 481r : 3)
athāto 'mānuṣapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ śṛṇu vatsa suśruta||
niśācarecbhyo rakṣyas tu nityam eva ||c|| kṣatāturaḥ |
iti yat prāgabhihitam vistarantasya vakṣyate ||
grahāṇāṃ gativijñānamanavasthā........... |
...........c....... yasmin sagrahaḥ parikīttitāḥ ||
aśuciṃ bhinnamaryādaṃ kṣatam vā yadi vākṣataṃ |
hiṃsyurhiṃsāvihārārthaṃ satkārārtham athāpi vā ||
asakhyeyāṃ grahāṇān tu grahādhipatayas tu ye |
vyañjante vividhākārā bhidyante te tathāṣṭadhā ||
devās ca dauvārigaṇās tathaiva gandhāLrvvayakṣāḥ pitaro bhujaṅgāḥ |
rakṣāṃsi .............cajātireṣo 'ṣṭako devagaṇo grahāgryaḥ ||
saṃtuṣṭaḥ śucira vinaṣṭagandhamālyo nistandrī ravitathasaṃskṛtābhilāṣī |
tejasvī sthiranayano varapradātā brahmaṇyo bhavati ca rudradevajuṣṭaḥc ||
saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārggadṛṣṭiḥ |
santuṣṭo bhavati na cānnapānajātairdduṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
hṛṣṭātmā pulicnavanāntaropasevī svācāraḥ parigatagandhamālyadhūpaḥ |
nṛtyādaiḥ prahasati cāru cālpaśabdaṃ gandharvvagrahaparipīḍito manuṣyaḥ ||
tāmrākṣaḥ priyatanuraktavastradhārīc gambhīro drutagatiralpavāk sahiṣṇuḥ |
tejasvī vadati ca kiṃ dadāsi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
pretānāṃ nipatati saṃstareṣu piṇḍān śāntātmā jalam apic cāpasavyahastaḥ |
māṃsepsustilaguḍapāyasābhikāmastadbhakto bhavati pitṛgrahābhijūṣṭaḥ ||
yastūrvvyām prasarati sarppavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva |
krodhārttoguḍamadhudugdhapāyasepsurvvijñeyo bhavati bhujaṅgasagrahārttaḥ ||
māṃsāsṛgvividhasurāvikāralipsurnnillaṃjjo bhṛLśamatiniṣṭhurotiśūraḥ |
krodhārtto vipulabalo niśāvihārī śaucadvi bhavati sa rakṣasā gṛhītaḥ ||
uddhastaḥ kṛśaparuṣaś cirapralīā durggandho bhṛśamaśucistathātilolaḥ |
bahvāśī vijanahimāmburotrisevī vyācaṣṭaṃ bhramati rucdan piśācajuṣṭaḥ ||
sthūlākṣo drutagamanaḥ saphenalehī niśceṣṭaḥ patati ca vepatetha yāti |
paś cāddhidviradanagādivicyutaḥ san saṃhṛṣṭo bhavati sahegrachābhijuṣṭaḥ ||
devagrahāḥ paurṇṇamāsyāmāsurāḥ sandhyayor api |
kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ ||
rakṣāṃsi rātrau paiśācāś caturddaśyām viśanti hic |
darppaṇādīn yathācachāyā śītoṣṇaṃ prāṇino yathā ||
maṇayo bhāskarārccīṃṣi tathā dehañ ca dehedhṛk |
viśanti na ca dṛśyante grahāstadvaccharīriṇaṃ ||
tapācvrāṇi tathaiva dānaṃ vratāni dharmmā niyatañ ca satyaṃ |
grahāstathāṣṭāvapi teṣu nityaṃ vyastāḥ samastāyaś ca yathāprabhāvaṃ ||
na te manuṣyaiḥ saha saṃviśanti ... |
ye tvāviśantīvi vadanti mūḑhās te bhū.........dviṣayādvyapoḑhā ||
teṣāṃ grahāṇāṃ pariLcārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ |
asṛgvasāmāṃsabhujāḥ sabhīmān niśācarāś cāpi tamāviśanti ||
niśācarāṇāṃ teṣāṃ hi ye devagaṇasaṃśritāḥ |
te tu tat satvasaṃsarggāmmadhṛttās tu tadañjanāḥ ||
devagrahā iti khyāctāḥ procyante śucayas tu te |
devavac ca namasyā...... ||
api śīlapriyācārāḥ krama eva surādiṣu |
nairṛteryā duhitarastāsāṃ sa prabhavaḥ smṛctaḥ ||
sanyāso sat pravṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtāḥ |
hiṃsāvihārā ye keciddivyām bhāvānpāśritāḥ ||
bhūtānīti kṛtā saṃjñā teṣāṃ bhūtapravṛkṣyabhiḥ |
grahacsaṃjñāni bhūtāni tasmād budhyekayo bhiṣak ||
...
teṣāṃ śāntyarthamanvicchan vaidyas tu sumāhitaḥ ||
jāpyaiḥ sacniyamair ddhīmān ārabheta citsitaṃ |
raktāni gandhamālyāni bījāni madhusarppiṣā ||
bhakṣyāś ca sarvva sarvveṣāṃ sāmānyo vidhirucyate |
vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca ||
yāni yeṣāṃ yathe................. dāpayet |
hinsanti manujān yeṣu prāyaLśo divaseṣu tu ||
devagrahe devagrahe hutvāgnim prāpayed baliṃ ||
kuśasvastikapūpājyacchatrapāyasasaṃyutaṃ ||
asure tu yathākālaṃ vidadhyāc catvarādiṣu |
gandharvvasya gavāṃ mārgge madyaṃ māṃsābujākulaṃ ||
hṛdye veśmani yakṣasyac kulmāśāsṛksurādibhiḥ |
atimuktakacampādyaiḥ puṣpaiś ca vitarebaliṃ ||
nadyāṃ pitṛgrahāyaṣṭaṃ kuśāstaraṇabhūṣitaṃ |
tatraiṣāpaharec cāpi nāgāya vicdhivad baliṃ ||
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā |
śūnyālaye piśācasya citram balim upāharet ||
na śakyā balinā yetu yogaistān samupācacret |
janvṛkṣacarmmaromāṇi śalyakālasunan tathā ||
hiṅgu mūtrañ ca bastasya dhūpamasmai pradāpayet |
etena śāmyati kṣipraṃ balavānapi yo grahaḥ ||
gacjāhvāpippalīmūlaṃ vyoṣāmalakasarṣapān |
godhānakulamārjjāraṛṣapittaprapeṣimān ||
nasyābhyañjanasekeṣu vidadhyādyogatatvavit |
kharāśvāśvatarolūkakarabhaś ca sṛgālajaṃ ||
purīṣaṃ kāṅkagṛdhrṇāṃnyā varāhasya ca pīṣayet ||
bastamūtreṇaL tatsiddhaṃ tailaṃ syāt pūrvvavaddhitaṃ ||
śirīṣapuṣpa lasuna śuṇṭhī siddhārthakaṃ vacāṃ |
mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa pīṣayet ||
varttyaś chāyāviśuṣkāstāḥ sapittā nayanāṃ janaṃ ||
naktamālaphalaṃ vyoṣam mūlaṃ śyonākabilvayoḥ |
haricdre ca kṛtā varttyaḥ pūrvvavannayanāñjane ||
saindhavaṃ kaṭukāṃ hiṅgu vayaḥsthā ca vacām api |
bastamūtreṇa piṣṭan tat matsyapittena pūrvvavat ||
purāṇasarppirllasunaṃ hiṅguc siddhārthakaṃ vacā |
golomī cājalomī ca bhūtakeśī jaṭī tathā ||
kukkuṭī sarṣapagandhā ca tiktālāvū viāṣāṇike |
vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi ||c
arkkamūla trikaṭukaṃ tāla srotojamañjanaṃ |
nepālī haritālañ ca rakṣoghnaṃ yac ca kīrttitaṃ ||
siṃhavyāghrarkṣamārjjāradvīpivājigajāṃs tathā |
śvāvidchalyackagodhānāṃ tathaiva nakuloṣṭrayoḥ ||
vidadhīta vasāmūtraṃ raktapittanakhatvacaḥ |
asmin vargge bhiṣak kuryāt tailāni ca ghṛtāni ca ||
pānābhyañjananasyeṣu nāti yojyāni jānatā |
avapīḍeñjane caiva vidadhyād guḍikākṛtāṃ ||
vidadhīta paārīṣeke kvathitaṃ cūrṇṇitaṃL tathā |
uddhūpane ślakṣṇapiṣṭaṃ pradehe cāvacārayet ||
eṣa sarvvavikārāṃs tu mānasānavicāritaḥ |
hanyādalpena kālena snehādirapi ca kramaḥ ||
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe |
ṛte piśācāmanyeṣāmanukūlaṃ samācaret ||
vaidyātucrau nihanyuste dhruvaṃ kruddhā mahaujasaḥ |
hitāhitavidhānañ ca nityam eva samācared iti ||

uttaratantre ūnaṣaṣṭitamo bhūtavidyā amānuṣapratiṣedhaṃ prathacmaḥ ||

(From folio 484r : 3)
athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ ||
smaraṇan na bhavaty asminn āpac ca parivarjjayet |
apasmāra iti proktas tactoyaṃ vyādhir antakṛ apasmāra iti proktas tato yaṃ vyādhir antakṛt ||
hṛtkampaḥ śūcnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |
nidrānāśaś ca tasmiṃś ca bhaviṣyati bhavanty atha ||
saṃjñāvaheṣu srotassu doṣavyāpteṣu mānavaḥ |
........................... patat kṣitau ||
sopasmāra iti khyātaḥ sa ca dṛṣṭaś caturvvidhaḥ |
yo brūyād vikṛtaṃ satvaṃ kṛṣṇa māLmanudhāvati ||
tato me cittanāśaḥ syāt sopasmāro nilātmakaḥ ||
yo brūyād vikṛtaṃ satvaṃ pītaṃ mām anudhāvati |
tato me cittanāśaḥ syāt sa pittabhava ucyate ||
yo brūyād vikṛtaṃ satvaṃ sveta mām anudhāvati |
tato me cittanāśaḥ syāt sopacsmāra kaphātmakaḥ ||
hṛdi stodas tṛbhūkledas triṣv apeteṣu saṃkhyayā |
pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi ||
sarvvaliṃgasamāvāpaḥ sarvvadoṣaprakopaje |
anicmittāgamād vyadho gamanād asṛjād api ||
āgamācāpy apasmāram vadantyo nyonyadū ....... |
...................... kṣaṇikatvāt tathaiva ca ||
āgamād vaisvarūpyāc ca sac tu nirvvarṇṇyate budhaiḥ ||
deve varṣaty api yathā bhūmau bījāni kānicit |
śaradi pratirohanti tathā vyādhisamucchrayaḥ ||
sthāyinaḥ kecidalpena kālenābhivivardhictāḥ |
darśayanti vikārāṃstu viśṃkramanisarggataḥ ||
apasmā.........vyādhistasmād doṣaja eva tu |
tasya kāryo vidhiḥ sarvva unmādeṣu pravakṣyate ||
purāṇasarppiṣaḥ pānamabhyaṅge caiva pūjitaṃ |
upayogo grahoktānāṃ yogānāṃ vāpy aśeṣataḥ ||
śigrukaṭvaṅgakiṇihīLnimbatvagrasasādhitaṃ |
caturguṇe gavāṃ mūtre tailmabhyaṅganai hitaṃ ||
godhānakulanālānāṃ vṛṣabhakṣa.......rapi |
pitteṣu tailaṃ siddhāñ ca nasyebhyaṅge ca pūjitam ||
tīkṣṇair ubhayatobhāgaiḥ śirasañ ca virecanaiḥ |
kulatthayacvakolāni sarabījaṃ palaṃkaśā ||
jaṭilā pañcamūle dve pathyāni kvāthyayogataḥ |
bastamūtrayutaṃ sarppiḥ pacet tat pattikaṃ hitaṃ ||
vātikaṃ bastibhiś cāpic paittikañ ca virecanaiḥ |
kaphajam vamanairddhīmānapasmāramupācaret ||
bhārggīsiddhe pacet kṣīre śālitaṇḍulapāyasaṃ |
tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyopakaclpayet ||
jñātvā ca madhurībhūtaṃ tam visasyānumuddharet |
trīn bhāgāntasya hiṇvasya cūrṇṇabhāgena saṃsṛjet ||
maṇḍodakārthe deyaś ca bhārggīkvāthe suśītale |c
śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ ||
jātagandhā jātarasān pāyayed āsavam bhiṣak |
sirāñ ca vyadhayet prāptāṃ maṅgalyañ cāpi dhārayed iti ||

uttaratantre ṣaṣṭitamo bhūtavidyāyām apasmārapracikitsā dvitīyodhyāyaḥ |||

(From folio 485r : 6)
athāta unmādapratiṣedhaṃ vyākhyāLsyāmaḥ ||
madayanty uddhatā doṣā yasmād unmārggam āśritāḥ |
mānaso yamato vyādhirunmāda iti kīrtyate ||
ekaikaśaḥ sarvvaśaś ca doṣairatyarthamūrcchitaiḥ |
mānasena ca duḥkhena pañcamaś ca sa ucyate ||
viṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tasya bheṣacjaṃ |
sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha ||
mohodvegaḥ svanaḥ srotre gātrāṇāmapakarṣaṇaṃ |
atyutsāho ruciś cānne svapne kaluṣamajjanaṃ ||
vāyunotmathanañ cāpi bhrcamasya ....... tasya vā |
yasya syur acireṇaiva unmādaṃ so dhigacchati ||
āsphoṭayatyasati gāyati nṛtyaśīlo vikrośati bhramati cāpy anilaprakopāt |
tīkṣṇā himāmbunic caye pi sa vahniśaṅkī pittārddito nabhasi paśyati tārakāś ca ||
nidrāparo lpakathato lpabhuguṣṇasevī rātrau bhṛśam bhavati cāpi kaphaprakopāt |
sarvātmake tribhir api vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt ||
cauraiḥ sarājapuruṣairaribhir yathā vā vitrāsitasya dhanabāndhavasaṃkṣayādvā |
gāḍhakṣate manasi ca priyayā riraṃsorjjāyeta cotkaṭataro manaso vikāraḥ ||
citrambravīti ca manonugataṃ visaṃjño gāyatyatho hasati roditi ........... | L
.....................gayavāk sudīnaḥ śyāmānano viṣakṛte na bhavedvisaṃjñaḥ ||
snigdha svinnan tu manujāmunmādārttaṃ viśodhayet |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ ||
vividhairavapīḍaiś ca sarṣapasnehapīḍitaiḥ |
cūrṇṇaṃ śuklā tha nāḍyā vā pradhamec vāsyatas trayoḥ ||
satataṃ dhūpayec cainaṃ svagomā............. |
.......................bhyaṅgo hitaḥ sadā ||
ayaḥ pāṣāvabaddhaś ca rajjuvyāḍāyudhādibhaḥ |
... trāsayed rakṣacmāṇañ ca naṃtaṃ prasuptaṃ tṛṇāgninā ||
jalādanāśinañ caiva śuddhe veśmani vāsayet |
surakṣitam balavatā jale tam parisecayet ||
... stambhāvabaddhaṃ yaṣṭībhiḥ kaśābhir vvāpi tāḍacyet |
... marmāghātam vivarjjayet ||
cakrāpidhāne kūpe ca satatan tan nivāsayet |
tryahāt tryahāc cāsmai dadyād yavāgūm atha tarppaṇaṃ |
kevalen āmbunā vāpi kuclmāśām vā bahuśrutaḥ ||
brāhmīmendrī viḍaṅgāni vyoṣa hiṅgu jaṭīsurāṃ |
rāsnāṃ viṣaghnaṃ lasunaṃ viśalyāṃ surasām vacāṃ ||
jyotiṣmatī nāgavinnām anantāmabhavet tathā |
saurāṣṭrīṇa samāṃśāni nāgamūtreṇa pīṣayet ||
chāyāviśuṣkāstāvatyāṃ yojayed vidhikovidaḥ |
avapīte ñjane bhyaṅge nasye dhūpe tathaiva ca ||
uropāṅgalalāṭeṣu sirāṃ cāsya vimokṣayet |
apasmārakriyāñ cāpi grahoddiṣṭāṃ ca kārayet ||
śāntadoṣaṃ viśuddhaś ca snehabastibhir ācaret |
mṛdupūrvve made py evaṃ kriyāṃ mṛdvīm prayojayet ||
śokaśalyaṃ vyapanayed ucnmāde pañcame bhiṣagiti ||

uttaratantre ekaṣaṣṭitamo bhūtavidyāyām unmādacikitsā tṛtīyo dhyāyaḥ || ||

(From folio 404v : 3)
athāto rasabhedam adhyāyaṃc vyākhyāsyāmaḥ ||
doṣāṇāṃ pañcadaśadhā prasaro bhihitas tu yaḥ |
triṣaṣṭirasabhedānāṃ tatprayojanam ucyate ||
avidagdhā vida||gdhā vābhidyante... triṣaṣṭicdhā |
triṣaṣṭirasabhedāṃs tu vīkṣya tatra prayojayet ||
ekaikasyānugamanaṃ gāgaso yad udīritaḥ |
doṣāṇān tatra matimān triṣaṣṭīnām prayojayet ||
yathākramapravṛttācnāṃ dvikeṣu madhuro rasaḥ |
pañcānukramata yogānamlaś catura eva ca ||
trīṇy etā gacchati raso lavaṇaḥ kaṭuko dvayaṃ |
tikta kaṣāyam anveti te dvikā daśa pañca ca ||
tad yathā || madhurāmlau | madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete pañcānukrāntā madhureṇa || L amlalavaṇaḥ | amlakaṭukaḥ | amlatiktaḥ | amlakaṣāyaḥ | te catvāro nukrāntā amlena || lavaṇakaṭuḥ | lavaṇatiktaḥ | lavaṇakaṣāyaḥ | ete 'nukrāntās trayo lavaṇena || kaṭutiktaḥ | kaṭukaṣāyaḥ | dvāvanukrāntau kacṭukena || tiktakaṣāyaḥ | eka evānukrāntas tiktena || ete pañcadaśa dvikasaṃyogā vyākhyātāḥ ||
trikāna ta ūrddhvaṃ vakṣyāmaḥ || ādau prayujyamānas tu madhuro daśa gacchati |c
ṣaḍamlo lavaṇas tasmād arddhamekaṃ rasaḥ kaṭuḥ ||
madhurāmlakaṭuḥ | madhurāmlatiktaḥ | madhurāmlalavaṇaḥ| madhurāmlakaṣāyaḥ | madhuralavaṇakaṭuḥ | madhuralavaṇātiktacḥ | madhuralavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭukaṣāyaḥ | madhuratiktakaṣāyaḥ | evam eteṣāṃ daśānān trikasaṃyogānāmādau madhuraḥ prayujyate || amlalavacṇakaṭuḥ | amlalavaṇatiktaḥ | amlalavaṇakaṣāyaḥ | amlakaṭutiktaḥ | amlakaṭukaṣāyaḥ | amlatiktakaṣāyaḥ | evam eṣāṃ ṣaṇṇām ādāv amlaḥ prayujyate || lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ | lavaṇatiktakaṣāyaḥ | evam eteṣān trayāṇām ādau lavaṇaḥ prayujyate || kaṭutiLktakaṣāyaḥ | evam eṣa eka evādau kaṭukaḥ || evam eteṣān trikasaṃyogā viṃśatir vyākhyātāḥ ||
catuṣkānata ūrddhvam vakṣyāmaḥ |
catuṣkarasasaṃyoge madhuro daśa gacchati |
amlaś caturo yāti lavaṇas tv eka eva tu ||
macdhurāmlalavaṇakaṭukaḥ | madhurāmlalavaṇatiktaḥ | madhurāmlalavaṇakaṣāyaḥ | madhurāmlakaṭutiktaḥ | madhurāmlakaṭukaṣāyaḥ | madhurāmlatiktakaṣāyaḥ | madhuralavacṇakaṭutiktaḥ | madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣān daśānāñ catuṣkasaṃyogānāmādau madhuraḥ prayujyacte || amlalavaṇakaṭutiktaḥ | amlalavaṇakaṭukaṣāyaḥ | amlalavaṇatiktakaṣāyaḥ | amlakaṭutiktakaṣāyaḥ | evam eṣāñ caturṇṇām ādāv amlaḥ pryujyate || lacvaṇakaṭutiktakaṣāyaḥ | evam eṣa evādau lavaṇaḥ | evam eteṣāñ catuṣkasaṃyogāḥ pañcadaśa vyākhyātāḥ ||
pañcakānata ūrddhvam vakṣyāmaḥ |
pañcakaḥ pañca madhuraḥ ṣaṭkamamlas tu gacchati |
madhurāmlalavaṇakaṭutiktaḥ | madhurāmlalavaṇakaṭukaṣāyaḥ | madhurāmlalavaṇatiktakaṣāyaḥ | L madhurāmlakaṭutiktakaṣāyaḥ | madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ pañcānām pañcaka saṃyogānāmādau madhuraḥ prayujyate | amlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāvamlaḥ | evam ete ṣaṭ pañcakā vyākhyātāḥ ||
ṣaṭkamekacm ata ūrddhvam vakṣyāmaḥ | madhurāmlalavaṇakaṭutiktakaṣāyaḥ | evam eka ṣaṭksaṃyogāḥ |
ekaikaśaś ca ṣad rasā bhavanti |prakā....... | madhuraḥ | amlaḥ | lavaṇaḥ | kaṭukacḥ | tiktaḥ | kaṣāyaḥ |
evam ete triṣaṣṭirasasaṃyogā vyākhyātāḥ |
doṣabhedāt dviṣaṣṭyās te prayoktavyā vicakṣaṇair iti ||

uttaratantre rasabhedā dviṣacṣṭitamodhyāyaḥ || ||

(From folio 406r : 4)
athātaḥ svastharakṣaṇīyaṃ vyākhyāsyāmaḥ ||
samadoṣaḥ samāgniś ca samadhātumalakriyāḥ |
prasannātmendriyamanāḥ svastha icty abhidhīyate ||
ta||...||sya tadrakṣaṇam vatsa cikitsāyāḥ paraṃ hitaṃ ||
tasya yad vṛttam uktaṃ hi rakṣaṇañ ca mayāditaḥ ||
tasminn arthān samāsoktaṃ vistareṇeha vakṣyate |
yasminn arthān samāsoktaṃ vistareṇe ha vakṣyate ||
yasmiLn yasminṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasāste te vijānatā ||
praklinnatvāc charīrāṇāṃ varṣāsu khalu dehināṃ|
mande gnau kopam āyānti saṃharṣā tmārutācdayaḥ ||
tasmāt kledaviśuddhyarthan doṣasandhāraṇāya ca |
kaṣāyatiktakaṭukai rasaiḥ saṃyuktaṃ madravaṃ ||
nātisnigdhan nātirūkṣamuṣṇaṃ dīpanam eva ca |
deyamannannṛpactaye yajjalaṃ coktam āditaḥ ||
taptāyasa kṛtāmbho vā pibet kṣaudrayutañ ca yat |
ahni varṣānilāviṣṭe tyarthaśītāmbusaṅkule ||
taruṇatvād vidāhañ ca gacchantyaucṣa...yas tathā |
tannimittaṃ ca matimān nātivyāyāmamācaret ||
nātiśīte purāṇās tu yavagodhūmaśālayaḥ |
yūṣaiḥ mūpaiś ca kaṭubhir bhbhojyair hṛdyaiś ca jāṅgalaiḥ ||
c
mādhvīkaṃsīdhumalpam vā māhendram atha sārasaṃ |
taptaśītaṃ kṣaudrayutaṃ kaupajam vā pibejjalaṃ ||
rvvānilaṃ gharmmasevāmudamanthaṃ sarijjalaṃ |
divāsvapnam avaśyāyaṃ varjayec cātra maithunaṃ ||
pragharṣodvarttanasnānagandhasragṣṭamasevinā |
bhūmyuṣmaparihārārthaṃ svapetmaLdhyamaveśmani ||
śīte sāgnau nivāte ca guruprāvaraṇānvitaḥ |
kṣate kledādidoṣāṃś ca varjjayec cha........... ||
yāyānnāgavadhūbhiś ca praśastāgurubhūṣita iti ||
vyāpanītadharābhogaghananīlāvaguṇṭhite |
vyomniprasannadicrggalavdha prasarabhāskare ||
śkrāstralavdhasandarśa jāyamānoddhate tataḥ |
ākramati laverllakṣmīs tiraskṛtya ghanaṃ ghanaṃ ||
varṣāsu sañcitam pittam auṣṇyāc charadi kupyacti |
tasmāt pittaghnaṃ .........................
............. madhuram īṣallaghu satiktakaṃ |
sasarppirjjāṅgala yutaṃ śa śarady adyāt prakāṅkṣataḥ ||
haṇiṇān pṛṣatānc lāvāñ chaśānerṇān kapiñjalān |
muṅgāñ chālīnyavān jīrṇṇān seven nātivyavāyavān ||
divā hi kṣāratīkṣṇo uṣṇadivāsvapnagurūṇyatha |
śākaṃ guru ca yat māṃsacmavaśyāyañ ca varjjayet ||
...kukṣīrasevī ca bhvet tatra vet tatra narādhipa |
varṣāsu sañcitaṃ pittaṃ nirharec ca virecanaiḥ |
tiktaḥ sarppiḥ prayogair vvā sirāṇāñ ca vimokṣaṇaiḥ ||
svāduśītañ jaleL medhyaṃ śucisphaṭikanirmmalaṃ |
śarac candrāṃśunirddhūtamagastyodayanirvviṣaṃ ||
prasannatvāc ca salilaṃ sarvvam eva tadā hitaṃ |
............................. śāliṣu ||
candanaṃ vāsakarpūraṃ vāsaś cāmalinaṃ laghuḥ |
bhajec ca śāradaṃ mālyaṃ sīcdhvoḥdhoḥ pānañ ca yuktitaḥ ||
candrapādāḥ sahṛdvarggaḥ sukhāni...dhurāśiraḥ |
pittaprasamanaṃ yac ca tac ca sarvvan samācarediti |
hemantaḥ śītalo rūkṣo mandasūryoc nilākulaḥ |
annapānān tilān māṣān śākāni ca........... |
tathekṣuvikṛtāñchālīn sugandhāṃś ca ...vānapi |
prasahānūpamāṃsāni kravyādabilaśāyināṃ || c
audakānāṃ plavānāñ ca pādināṃ copayojayet |
madyāni ca prasannāni yac ca kiñcid balapradaṃ ||
kāmatas tan niseveta puṣṭim icchan himāgame |
taile koṣṇa sukhoṣṇec vā praśastamavagāhanaṃ ||
saśiraṣkan tathābhyaṅgam vyā.......cācare bhṛśaṃ |
sukhodakāvagāham vā śaucamuṣṇāmbum eva ca ||
sāṃgārayāne mahati ... dhūpāmodamadotkaṭau |
aurṇṇakauseyasamvītaśayane kuthakāstṛte ||
L
kuṃkumāgurudigdhāṃge nivāte gṛhagahvare |
śayītaśayane cāpi suvistīrṇṇe manorame ||
sevyamāno mṛdusparśai nirddayair upagūhanaiḥ |
tatrāpanītahārāṃs tu priyānāryaḥ svalaṃkṛtāṃ ||
rāmayeyuryathāckālaṃ balād api madotkaṭāḥ |
eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ ||
hemante śeṣaḥ śiśiraḥ kecidicchanti vaidyakāḥ |
medyamārutajaṃ śītaṃ raukṣyaṃ rādācnajaṃ yataḥ ||
bhajejjijīviṣus tatra soṣṇasnigdhataramvidhiṃ |
tatra manthamavasyāyam pravātaṃ rūkṣabhojanaṃ ||
malināni ca vāsānsi tathā snānañ ca varjjayed iti || 0 || c
tuṣārapavanirhāradīptabhāskararasmiṣu |
dineṣu jṛmbhamāṇeṣu hīymānāsu rātriṣu ||
puṣpādṛsaśavalaiś ca lakṣisalayojjvalaiḥ |
kokiloṣṭasamadabhracmaroṅgītanisvanaiḥ ||
darśayan suvicitrāsu vanopavanarājiṣū |
prakupyanti yathoddiṣṭān sisṛkṣati gadātkaphaḥ ||
hemante nicitaḥ śleṣmā śaityāc chītaḥ śarīriṇāṃ |
auṣṇyād vasante viṣparṇṇa kurute vividhān gadān ||
ato mbumadhurasnigdhadivāsvapna gurūṇi ca |L
varjjayed vamanādīni karmmāṇy api ca kārayet ||
ṣaṣṭikānanavāñ chālīn nīvārān mudga kodravān |
lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ ||
paṭolanimbavetrāgratikaiś cānyair himātyaye |
.........dhvāsavāriṣṭā sīdhumādhvīkacm eva ca ||
vyāyāmam añjanan dhūman tīkṣṇañ ca kavaḍagrahaṃ |
uṣṇāmbunā ca sa...rthān seveta kusumāgame ||
yavamudgamadhuprāyaṃ vasante bhojane hitaṃ ||
vyāyāmaṃ vyadhikacñ cāsya sarvva eva praśasyate ||
śirovirekair vvamananaiḥ ... kaṣāyaiḥ kavaḍagrahaiḥ |
nirharedapramattaś ca hemante pacitaṅ kaphaṃ |
śuciḥ ...............ścandanāgacrubhūṣitaḥ ||
pīnastanorujaṃghānā rūpayauvanaśālinīṃ ||
kānaneṣu vicitreṣu sarvvālaṅkārabhūṣitāṃ |
romayed yāvad uthaṃ sumanāḥ kusumāgame ||
tataś cacndrakarālokān pradoṣaṃ sat suhṛjjanaḥ |
saṃseved athavā liṅgya svapet kāntāṅgṛhodare ||
ādadānaḥ karair grīṣme jagatsnehaṃ...........
... vaniyām iva kṣitau ||
vitratyāṃ durbhbhagaṃ rūksaṃ rathadbhārāruṇamvapuḥ |
vātacakrasamuddhūtaśuṣkaparṇṇasvanānvitaṃ ||
L
raukṣyaṃ saṃjanayatyāśu tataḥ śuṣyaṃti dehinaḥ |
tasmān nidāghasamaye śoṣaṇaṃ rūkṣaṇañ ca yat ||
vyāyāmamuṣṇamāyāsaṃ maithunaṃ paridāhi ca |
rasāṃś cāgnigu......................... jayet ||
sarppiḥ khaṇḍa guḍāktāṃs tu sahākārarasānvitān |
c
śaktūn pibet prātas takraiḥ śītatoyottaraṃ naraḥ ||
yavagodhūmavikṛtīḥ śālīṃś ca vividhān api |
prasahānūpamānsāni vṛṣyāṇyanyāni yāni ca ||
prakārair vvividhair adyācnnidāghe svakuṭumbinā |
ṣāḍavair vvividhair āgair mmo........... saṃskṛtaiḥ ||
suśītaiḥ snigdhamadhurais tarppayecchoṣitāṃs tarūn |
hitañ ca bhojanaṃ grīṣme śītalam madhuran dravaṃc ||
saśarkkareṇa payasā rātrāvapitu pūjitaṃ |
sarānsi vāpyaḥ sarito vanāni rucirāṇi ca ||
candanāni parārdhyāni tathā sakamalotpalāḥ ||
tālavṛntānilāhārācs tathā śītagṛhāṇi ca ||
gharmmakālan nibodheta vāsānsi sulaghūni ca |
divā śītagṛhe cāpi padmotpaladalo yute |
śayīta cayanakāmaṃ spṛśyamānā nilaiḥ sukhaiḥ ||
rātrau harmmyatale hṛdye puṣpaprakarabhūṣite |
jalajaih kusumaiś citraiś candrapādāvaguṇṭhitaiḥ ||
vyajanair vvījamāLnaś ca spṛśyamānaś ca komalaiḥ |
strīṇāṃ stanaiḥ karaiś cāpi muktāhāraiś ca śītalaiḥ ||
saṃsevyamāna āsīta suhṛdbhir abhisamvṛtaḥ |
śayītaśayane śubhre candanārdrakaṭo naraḥ ||
kṣoc chuṣkeṣu deheṣu grīṣme vā puṣpitovalī ||
pravṛddhagambhīraracmbhīraraver mmeghair ativināditaiḥ |
prodbhinnakandale ṣyāmakadambakuṭajārjjane ||
mālatīkusumāmodadaśāśāpūritembare |
surendragopamaṇḍukaiḥ prakīrṇṇavasudhāctale ||
dvirefakṛtasaṅgītanalinīvanabhūṣite |
śikhaṇḍināyakavanair nnādyārambhakṛtotsave ||
daurbbalyakāṣṭhāṃ paramāṃ yadā gacchati bhāskare |
śītavātābhravarṣais tu vācyuḥ prāvṛṣi kupyati ||
nidāghopacitañ caiva prakupyanti samīraṇaṃ |
nihanyādavilambena vidhinā vyādhikovidaḥ ||
caryāḥ sukhoṣṇāśyaratās tailāni vividhācni ca |
bṛṃhaṇa......... kiñcidabhiṣyandi tathaiva ca ||
navāmburūkṣaśītānnaṃ śaktūṃś cāpi vivarjjayet |
yavaṣaṣṭikaśālīṃś ca...............s tathā ||
harmmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarāṃ |
saviṣaprāṇiviṇmūtralālāniṣṭhīvanādibhiḥ ||
samāplutan tadā toyaLmāntarīkṣa viṣopamaṃ |
vāyunā viṣajuṣṭena prāvṛṣe yena dūṣitam ||
taddhi sarvvopayogeṣu tasmin kāle vivarjjayet |
ariṣṭāsavamaireyaṃ sopadaṃśāṃs ca yuktitaḥ ||
pibet prāvṛṣi jīrṇṇāṃs tu rātrau prāvṛṣi varjjayet |
nirūhairbbastibhicś cāpi tathānye mārutāpahaiḥ ||
kupitaṃ śamayed vātam vārṣikañ ca caredvidhiṃ |
bhūyo varṣītu parjjyanyo gaṅgāyādakṣiṇejane ||
tatra ca pravṛt vapārthyo ṛtū teṣāṃ prackīrttitau ||
tasya evottare deṣe himavad dravyasaṃkule |
bhūyaḥ śītatamas tatra hemantaśiśiregratū ||
ṛtāvṛtau ya etena vidhinā varttate naraḥ |
ghorānṛtukṛtācn rogānnāpnuyān na kadācana ||
ata ūrddhvan dvādaśāśanapravicārān vakṣyāmaḥ ||
tad yathā śītoṣṇasnigdharūkṣadravaśuṣkekakālikauṣadhayuktahīnamātrādoṣa.......manapracvṛddhyarthān ||
tṛṣṇāmadavidāhārtād raktapittaviṣāturān|
saṃmūrcchā strīṣu ca kṣīṇāṃ śītairannair upācaret ||
kaphavātāmayāviṣṭāṃ viriktaṃ snehapāyinaḥ |
aklinnakāyāṃś ca narānuṣṇairannair upācaret ||
vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā |
vyāyāminaś cāpi narān sniLgdhairannair upācaret ||
medasā.......................rānapi |
kaphābhipannadehāś ca rūkṣairvvarggair upācaret ||
śuṣkadehī pipāsārttā durbbalānapi ca vraṇairḥ |
praklinnadeha vraṇinaḥ śuṣkairmmehinam eva ca ||
ekakālam bhaveddeyo durbbalācgnivivṛddhaye |
samāgnaye tathāhāro dviḥ kālam atha pūjitaḥ ||
auṣadhadveṣiṇe deya................... |
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate ||
yatharttudahas ttv cāhāro doṣaḥ praśamanaḥ smṛtaḥ |
ataḥ paraṃ ttū scaskānāṃ sarvva eva praśasyate ||
ata ūrddhvaṃ daśoṣadhakālān vakṣyāmaḥ ||
tatrābhaktaṃ prāgbhaktaṃ } adhobhaktaṃ | madhyebhacktaṃ | antarābhaktaṃ | subhaktaṃ | sāmudgaṃ | muhurmmuhur ggrāsaṃ | grāsāntarañ ceti || ............. ||
............. yaḥ kevalamauṣadham upayu...te ||
vīryādhikaṃ bhavati bheṣajam anuhīnaṃ hanyāt tathācmayamasaṃśayamāś ca caiva |
tad bālavṛddhavanitāmṛdavastu pītvā ślātiṃ parāṃ samupayānti balakṣayañ ca ||
prāgbhaktan nāma || yat prāgbhaktantat pīyate paścānujyate
tac chīghraṃ vipākam upayāti balan na hiṃsyād annāvṛtatvān na ca muhur mmuhurvvadanān nireti |
prāgbhaktasevinam adhobalamādadhāti | dadyāLc ca vṛddhasitūtīrukṛśāṅganānyaḥ ||
adhobhaktan nāma || yadabhuktā pīyate
pītaṃ yad annam upayujya tad ūrddhvakāye hatvā gadāṃ bahuvidhāṃś ca balaṃ dadāti ||
madhye bhaktan nāma | yan madhye bhaktasya pīyate |
madhye ttū pītam apahanty avisāritābhāvā ye dehamadhyacm atibhūya bhavanti rogāḥ ||
antarābhaktan nāma || yad a...re pāyate | pūrvvāparayo bhaktayoḥ |
hṛdyaṃ manobalakaraṃ tvapi dīpanañ ca | pathyaṃ sadā bhavati cāntarabhaktakan tatc ||
sabhaktan nāma |
oṣadheyu yat sādhyate |
pathyaṃ sabhaktam abalābalayor hi nityaṃ | tad veṣiṇām api tathā sistūvṛddhayoś ca ||
sāmudgan nāma | yad bhaktasyādāvante ca pīyate |c
doṣe dvidhā prasavite ttū samudgasaṃjñāḥ | ādyantayo....................... ||
muhur mmuhurn nāma | sabhaktam vā yad oṣadhaṃ muhur mmuhur upayujyate |
śvāse muhur mmuhur atipracsṛte ca kāse hikkāvamīṣu ca bhavatyupayojyametat ||
grāsan nāma | yat piṇḍaṃ vyāmiśram upayujyate |
grāseṣu cūrṇṇam abalāgniṣu dīpanīyaṃ vājīkarāṇy api ca yojayituṃ yateta ||
grāsāntaran nāma |
piṇḍā.........................
...........ṣu visṛjed vamanīyadhūmāc chvāsādiṣu.........viṣṭaLguṇāṃś ca lehān ||
evam ete daśauṣadhakālā bhavanti || bhavati cātra ||
visṛṣṭe viṇmūtre viśadakaraṇai | dehe ca sulaghau |
dve rodgare hṛdi ca vimale vāte ca sarati |
tathānnaśuddhāyā klamaparisame ktūkṣau śithile |
prayadeyas tv āhāro bhavati |
.......ṣaja.........sātmrakriyeti |
bhagavān āha dhanvantariḥ ||
uttare tantre svastharakṣaṇīyaṃ dvāpañcāśattamaḥ kāyacikitsāyām aṣṭāviṃśatitamaḥ ||
(From folio 412r3)
athātas tantracyuktyād deśan nāmādhyāyaṃ vyākhyāsyāmaḥ ||
tatra dvātriṃśat tantrayuktayo bhavanti |
tad yathā | adhikaraṇaṃ| yogaḥ | padārthaḥ| hetvarthaḥ | uddeśaṃ | || || atideśaḥ |c upadeśaḥ | pradeśaḥ | atideśaṃ | apavarggaḥ | vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | prasaṅgaḥ | ekāntaḥ | anekāntaḥ | pūrvvapakṣaḥ | nirṇṇayaḥ | aḍūmataṃ | vidhānaṃ | anācgataipekṣaṇaṃ | atikrāntāpekṣaṇam | saṃśayaḥ | vyākhyānaṃ | svasaṃjñā | nirvvacanaṃ | nidarśanaṃ | niyogaḥ | vikalpaḥ | samuccayaḥ | ūhyam iti ||
atrāha | āsāṃ yuktīnāṃ kiṃ prayojanaṃ | ucyate | vākyayojanam arthayojanañ ca ||
ślokau cātra bhavataḥ ||
asadaprayuktānāñ ca śabdānām pratiṣedhanaṃ | L
svavākyasiddhir api ca kriyate tantrayuktibhiḥ ||
vyatyāsoktās tu ye hy arthā līnā ye cāpy anirmmalāḥ |
lesauktā ye ca kecit syus teṣāñ cāpi prasādhanaṃ ||
tatra yo rdham adhikṛtyocyate tad adhikaraṇaṃ | yathā rasaṃ doṣaṃ vā ||
yena vākyaṃ yujyate sa yogaḥ | yathā .......c...nāṃ sannikṛṣṭānām padārthānām ekīkaraṇaṃ |
tailaṃ pibec cāmṛtavalli nimba haṃhṛyā vṛkṣakapippalībhiḥ |
siddhaṃ balābhyāñ ca sadevadāru hitāya nitya galagaṇḍaroge | ||
dvisaṃ pibed iti prathamaṃ vaktavye dvitīye | pāde siddhaṃ prayuktam evan dūrasthānām api padānām ekīkaraṇaṃ yogaḥ ||
yo 'rtho bhihitaḥ sūtra pa...........................c.......yo rthaḥ sa padārthaḥ | aparimitāsra padārthāḥ |
yatra ntū sneha svedābhyañjaneṣu dvayos trayāṇām vārthānām upapattir dṛśyate tatra yo 'rthaḥ pūrvvāparayoga siddho bhavati | yathāc vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte | sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyati | sāmavedādayaś ca ve................... kṣya vinda vida ity etayoś ca dhātvor ekārthaḥ | paścāt padam bhavati | āyurvvedotpattim ayam vivakṣur iti eṣa padārthaḥ |
yad uktaṃ sādhanaṃ bhavati sa hetvarthaḥ |L
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣa dugdha prabhṛtibhir vvraṇaḥ klidyate ||
samāsa vacana sa uddeśaḥ |
yathā salyam iti |
vistaravacanaṃ nirddeśaḥ |
yathā sārīram ā...ntū ceti ||
evam ity upadeśaḥ ||
yathā rātrau na jāgṛyād divā na supyācd iti ||
anena kāraṇenety apadeśaḥ |
yathāpadiśyate madhureṇa śleṣmābhivardhana īti ||
prakṛtasyātikrāntena sādhanam pradeśaḥ ||
yathā devadattasyānena salyam uddhṛctaṃ yajñadattasyāyam uddhariṣyatīti ||
prakṛtasyānāgatena sādhanam atideśaḥ |
yathā yad yasya vāyur ūrdhvam uttiṣṭhati | tenodāvantī syād iti ||
abhipramṛjvāpakacrṣaṇam apavarggaḥ |
yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti |
yena panāntūktena vākyaṃ samāpyate sa vākyaśeṣaḥ |
yathā śiraḥpāṇipādapṛṣṭhadhāsvecdiravān ity ukte puruṣagrahaṇam vināpi gamyate puruṣa evokta iti ||
dayakīrttitam arthād āpadyaterthāpattiḥ |
yathā odanaṃ bhokṣyāmahe tyakte arthād āpannam bhavati | nāyaṃ pipāsur yavāgūr iti |
yady asya prātilomyaṃ tad viparyayaḥ |
yathā kṛśālpaprāṇābhīravo duścikitsyā ity uLkta viparītaṃ gṛhante dṛḍhādayaḥ | sucikitsyā iti ||
prakaraṇāntareṇa samānaḥ prasaṃgaḥ |
yathādhikaraṇāntarito yo rtha asakṛd asakṛd a.........ḥ samāpyate sarvvatra ||
yad avadhāraṇenocyate sa ekāntaḥ ||
yathā trivṛtā virecati madanaphalaṃ cvāmayati |
kvacit tathā kvacid anyathā so 'nekāntaḥ |
yathā kecid ācāryā bruvate dravyam pradhānaṃ kecid rasāḥ kecid dvitīyā kecid vipāka iti ||
yas tū niḥsaṃśayam abhidhīcyate sa pūrvvapakṣaḥ |
yathā kathaṃ vāte nimittāś catvāraḥ pramehā asādhyā bhavanti |
tasyāntaran nirṇṇayaḥ |
yathā śarīraṃ prapīḍya praścotayitvādho gatvā vasāmedomajjāttūvicddhaṃ mūtraṃ sṛjati evam asādhyā vātajāḥ ||
paramamata pratiṣiddhamantramataṃ |
yathā yo brūyāt pattrasā iti || vādī tac ca prati pratipādyāt tū manyate kathañ cit tamatan nāma ||
prackaraṇān tū pūrvvyād abhihitaṃ vidhānam ||
yathā śakti sakthi2marmmāṇy ekādaśa prakaraṇāt tū pūrvvyā.........ni ||
evaṃ vakṣyatīty anāgatāpekṣaṇaṃ |
yathā ślokasthāne brūyāc cikitsyeṣu vakṣyāmīti ||
ity uktam atikrāntāpekṣaṇaṃ |
yathā cikitsiteṣu brūyāc chlokasthāne yad abhihitam iti ||
ubhayantattūLnidarśanaṃ saṃśayaḥ |
yathā lahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedanam aprāṇaharaḥ ||
tatrātimayo 'pavarṇṇanaṃ vyākhyānaṃ |
yatheha pañcaviṅśakaḥ ......... vyākhyāyate | tathā nānyeṣv āyurvvedatantreṣu sutādim pratyārabdhaś cintā iti ||
anyaśāstrāsāmānyā csvajñā .......ṣu tantreṣu saṃjñā yā svasaṃjñā |
yatheha śāstre mithunam iti | madhusarppiṣo grahaṇaṃ trivṛtam iti | sarppistailavasā ||
lokaprathitam udāharaṇaṃ nirvvacanaṃ | yathocṣṇabhayāc chām antūsarati ||
dṛṣṭāntavyaktir nnirvvacanaṃ | yathā agnir vvāyusahi....................................phaduṣṇo vraṇo bhivṛddhiṃ gacchatīti ||
idam eveti niyocgaḥ | yathā pathyam eva bhoktavyam iti ||
idam evedañ ceti vikalpaḥ | yathā māṃsavargge eṇahariṇalāvatittirāḥ pradhānā īti ||
saṃkṣepa vacanaṃ ca samuccayaḥ | ...
tad iṣṭaṃ buddhigamyan tad ūhyaṃ ||
ya..........................................................................................hitaṃ | atrohyam bhavati annapāne viśiṣṭe dvayo grahaṇe caturṇṇām aLpi grahaṇaṃ bhavatīti ||
kiñcānyena anne bhakṣyam aviruddhad yena sādharmmyāt |
caturvvidhas tv āharaḥ | praviralaḥ prāyeṇa dvividha eva ca | āto dvitvaprasiddha........... |
(From folio 414v)
..........annaśāstārthasandehaṃ sukṣmāgādham ivodadhiṃ |
viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati ||
dviṣaṣṭir ddoṣabhedā ye cpunas tān parikīrttitāḥ |
kati tatraikaśo jñayā viṃśo vāpy athavā triśaḥ ||
tasya tad vacanaṃ śrutvā saṃśayacchinya...
...........
...........rayanty ete hy avyāpannā rasair hitaiḥ |
puruṣaḥ ṣoḍśakalaḥ prāṇāś caikā daśaś caye ||
rogaṇāñ ca csahasraṃ yac chatam viṅśatir eva ca |
vyāsataḥ kīrttitan taddhi bhinnādoṣās tryo guṇāḥ ||
dviṣaṣṭidhā bhavanty ete bhūyiṣṭham iti niścayaḥ |
traya eva...........................................................
.........................kṣayam āgataiḥ ||
hīnaLmadhyādhikād vekakṣīṇavṛddhas tathāpare |
dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā ||
miśrādhātumlaiś caiva yānty asaṃkhyeyanām api |
tasmāt prasaṃgasaṃsavya doṣabhedavikalpanaiḥ ||
rogam viditvopacared rasa...............
...
...
.....................ṇāṃ henty anyathā kṛtaṃ ||
adhyāyānāñ cactuḥṣaṣtyāgrathitārthapadakramaṃ |
etad eva viśeṣeṇa tantram uttaram ṛddhimat ||
spa... gūḍhārthagambhīramagādhammandacetasāṃ |
yathākramaṃ ........... yathā prastaṃ yathā vidhiḥ ||
c
yathā pratijñāś camayābha.................
...
...
apasmāronmādakañ caiva rasabhedas tathaiva ca ||
svasthārakṣāvidhānañ ca tantrayuktiś ca doṣabhit |
ity ebhir ddarśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ ||
iti sauśrute sahottaratantraṃ catuḥṣaṣṭitamo 'dhyāyaḥ samāptaḥ || ❈ ||