Suśrutapāthaśuddhi of Candraṭa

Published in by in .

  • British Library
  • London, United Kingdom
  • Known as: IOLR Taylor 1842 (Eggeling 2646).
  • Siglum: LSPŚ

[description of manuscript]

More ▾
Title Suśrutapāṭhaśuddhi
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Devanagari script.]
  • Devanagari
Format folia
Material paper
History
Date of production
Place of origin unknown
Provenance [record of ownership]
Acquisition [how it was acquired]

  • LSPŚ
(From folio 228r9)
athāta's taṃtrayuktim adhyāyaṃ vyākhyāsyāmaḥ ||
|| śāstre dvādaśatriṃśat taṃtrayuktayo bhavaṃti |
tad yathā || adhiLkaraṇaṃ| yogaḥ| padārtho| hetvarthaḥ | uddeśo| nirdeśaḥ | upadeśo| 'padeśaḥ | pradeśo| 'tideśaḥ | pavargro vākyaśeṣo 'rthāpatti| viparyayaḥ| prasaṃga| ekāṃto| naikāṃtaḥ| pūrvapakṣo| nirṇayo| 'numataṃ| vidhāna|m anāgatāvekṣaṇa|m atikrāṃtāvekṣaṇaṃ| saṃśayo| vyākhyānaṃ| svasaṃjñā| nirvacanaṃ| nidarśanaṃ| niyogaḥ| samuccayo| vikalpaḥ| ūhya|m iti ||
atrāsāṃ taṃtrayuktīnāṃ kiṃ prayojanam iti ced atrocyate || kvākyayojanam arthaprayojanaṃ ca ||
ślokāś cātra bhavaṃti ||
asadvādaprayuktānāṃ vākyānāṃ pratiṣedhanaṃ ||
svavākyasiddhir api ca kriyate taṃtrayuktibhiḥ ||1||
vyatyāsoktāś ca ye ty arthā līnā ye cāpy anirmalāḥ ||
leśoktā ye ca kecit syus teṣāṃ cāpi prasādhanaṃ ||2||
yathāṃbujavanasyārkaḥ pradīpo veśmano yathā ||
prabodhasya prakāśārthaṃ tathā taṃtrasya yuktayaḥ ||3||
tatra yad artham adhikṛtyocyate tad adhikaraṇaṃ | yathā rasaṃ yathā doṣaṃ ca ||
yena vākyaṃ yojyate sa yogaḥ |
yathā vityāsenoktānāṃ sannikṛṣṭaviprakṛṣṭapadānāṃ padārtham ekīkaraṇaṃ yogaḥ || tailaṃ pibec cāmṛtavalli niṃLba hiṃsrāhvayā vṛkṣakapippalībhiḥ ||
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṃḍarogī ||4||
tailaṃ siddhaṃ pibed iti prathamam eva vaktavye tṛtīyapāde siddhaṃ yuktam evaṃ dūrasthānām api padānām ekīkaraṇaṃ yogaḥ ||
yo rtho bhihitaḥ sūtre pade vā sa padārthaḥ | padasya padayoḥ padānāṃ vā yo 'rthaḥ | aparimitāś ca padārthāḥ |
yathā sneha svedābhyaṃjaneṣu nirddiṣṭeṣu dvayos trayāṇāṃ vārthānām upapattir dṛśyate sa padārthaḥ | tatra yo 'rthaḥ pūrvāparayoga saṃsiddho bhavati sa gṛhītavyaḥ | yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte saṃdihyate buddhi kasya vedasyottpattir vakṣyata iti vā ṛgvedādayaś ca vedās tatra pūrvāpara yogam upalabhya viṃdatīty etayoś ca dhātvor ekārthayoḥ paścāt padaṃ bhavati āyurvedotpattim ayaṃ vivakṣur ity eṣa padārthaḥ ||
yad anyad uktam anyārthasādhakaṃ bhavati sa hetvarthaḥ |
yathā mṛtpiṃḍo 'dbhiḥ praklidyate tathā māṣa dugdha prabhṛtibhir vraṇaḥ praklidyate ||