MS Kathmandu KL 699: Uttaratantra

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

Vulgate ch. 42 = Nepalese MS 39.

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
(From folio 175vIMG_0052.JPG: 3)
athāto revatīpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
aśvagandhā ja śṛṅgī ca śārivātha purnarnnavā |
sahavidārī ca tathā kaṣāyaḥ pariṣecane |
tailam abhyaṅgacne kāyaṃ kuṣṭhe sarjarase tathā |
palaṃ kaṣāyainalade tathā girikadaṃbake |
vaṭāś ca karṇṇakakubhadhātakītindūkeṣu ca |
kākolyādau gaṇecāpi pāṇīyaṃ sarpir iṣyate |
gṛdhrolūkapurīṣāṇi tathā yavaphalācghṛtaṃ |
saṃdhyayor ubhayoḥ kāryam etad uddhūpanaṃ śiśā |
varuṇāriṣṭakamayaṃ rumakaṃ saindhavaṃ tathā |
dhāraye dyāpi satataṃ vacā putrakajīvake |
śucklāḥ sumanaso lājapayaḥ śālyodanaṃ tathā |
valin nivedya gotīrthe revatyaiprayatātmanā |
saṃgame ca bhiṣak snānaṃ kuryād dhātrīkumārayoḥ |
nānāvastradharādevī citramālyānulepanā |
calatkuṇḍalinī śyācmā revatīte prasīdatu |
yām upāsannisatataṃ devyo vividhabhūṣaṇāḥ |
lamvākarālāvinatā tathaiva vahuputrikā |
raivatī śuṣkanāsā ca sā ca decvī prasīdatām iti ||

kumāra || 3 ||c ❈ ||

(From folio 175vIMG_0052.JPG: 5)
athātaḥ pūtanāpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
kapotavaṃkāharalaḥ varuṇaḥ pāribhadrakaḥ |
āsphotā caiva yojyāḥ syur vālasya pariṣecane |
vacā vayaḥ sthā golomī c haritālaṃ manaḥ śilā |
kuṣṭhaṃ sarjarasaṃ caiva tailārthe vargam iṣyate |
hitaṃ ghṛtan tukākṣīryāḥ siddhaṃ madhurakeṣu ca |
kuṣthatālīsakhadirāḥ c rṣapajñane tathā |
śaṇanākulakumbhīkā majjāno vadarasya ca |
karkaṭāsthi ghṛtañ cāpi dhūpanaṃ saha sarṣapaiḥ |
kākādanīñ citraphalāṃ vimvīṃ guñjāñ ca dhārayet |
matsyodanañ ca kurvīta kṛśaram palalaṃ tathā |
śarāvasampuṭakṛtam valiṃ śūnyagṛhe haret |
utsṛṣṭān nābhiṣekaś ca śiśoḥ snapanam iṣyate ||
malināmvarasamvītā malinārūkṣamūrdhajā |
śūcnyāgāśrayādevī dārakaṃ pātu pūtanā iti ||

kumāra || 3 || ❈ ||

(From folio 175vIMG_0052.JPG: 7)
athātāndhapūtanāpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
L tiktakadrumāṇāṃ patraiś ca kvāthaḥ kāryo vacsecane |
surā sauvīrakañ kuṣṭhaṃ haritālam manaḥ śilā |
tathā sarjarasaṃ cāpi tailārtham apasaṃharet ||
pippalīpippalīmūlaṃ vargam madhurakam madhuḥ |
sālapcarṇī vṛhatyau ca ghṛtārtham api vuddhimāṃ |
purīśaṃ kaukkuṭaṃ keśāḥ ścarmma sarvppatvageṣu ca |
jīrṇṇāñ ca bhikṣusaṃghāṭīṃ dhūpanāyopakalpayet |
kukkuṭīṃ markaṭīvimvīm anantāś cācpi dhārayet ||
māṃsamāmaṃ tathā pakvaśoṇitañ ca catuḥ pathe|
nivedyam antañ ca gṛhe śiśoḥ snapanam iṣyate ||
karālapiṃgalā muṇḍā kaṣāyam vacradhāriṇī |
devī vālam imaṃ prītā rakṣatām andhapūtanā iti ||

kumāra || || ❈ ||

(From folio 176rIMG_0041.JPGG: 2)
athātaḥ śītapūtanāpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
viṃvīkāpitthaṃ sūrasaṃ tathā vilvapracīvalau |
nandībhallātakañ cāpi pariṣeke vacāracyet |
vastamūtraṃ gavaṃ mūtramūstañ cāmaradārū ca |
kuṣṭhañ ca sarvagandhañ ca tailārtham avacārayet |
rohiṇīsarjakhadirapalāśakakubhatvacaḥ |
niḥckvāthya tasminniḥ kvāthe sakṣīraṃ vipaceddhṛtaṃ|
gṛdhrolūkapurīṣāṇi vastagandhāṃ sahāṃ vacāṃ |
nivasya patrāṇi tathā dhūpanārthaṃ prayojayet |
dhārayed api guñjāñ ca lamvāṃ kākādanīn tathā |
nadhyāṃ mudgadanaiś cācpi tarpayec chītapūtanāṃ |
jalāyaśānte vālasya spanaṃñ copadiśyate |
mugdodanāśinī devī surāśoṇitapāyinī |
jalāśayaratādevī c pātu tvāṃ śītapūtanā iti ||

kumāra || || 0 ||

(From folio 176rIMG_0041.JPGG: 4)
athāto muṇḍikāpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
kapitthavilvau tarkārīvaṃśagandharvahastaka |
kuverākṣī ca yojyāni vālasya pariṣecane |
svarasair bhṛṅgavṛkṣācṇāṃ tathaiva hayagandhayā | tailaṃ vasāṃ ca saṃyojya paced abhyañjanaṃ śiśāḥ |
madhūlikā payasyā ca tugākṣīdyo gaṇau na ca |
madhuraiḥ pañcamūclyāś ca kanīyasyā ghṛtam pacet |
yavāḥ sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanahitaṃ |
dhārayed api jihvāś ca cāṣavaiḍālasatyajāḥ |
varṇakaṃ cūrṇakaṃ mālyamañjanām pārataṃ tathā |
manaḥ śilāṃ copaharet gocṣṭhamadhye valiṃ śuciḥ |
mantrapūtābhir adbhiś ca tatraiva snapanam bhavet ||
alaṃkṛtā rūpavatī subhagā kāmarūpiṇī |
goṣṭhamadhyālayā devī c pātu tvāṃ mukhamaṇḍikā iti ||

kumāra || || 0 ||

(From folio 176rIMG_0041.JPGG: 6)
athāto naigameṣapratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
vilvāgnimanthapūtīkāḥ kāśmaryāḥ pariṣecane |
savījañ cāpi dhānyāmlam pariṣekapraśasyate |
priyaṅcgu saralānantā śatapuṣpākuṭannaṭaiḥ ||
pacet tailaṃ surātakradadhimastvāmlakāñjikaiḥ |
pañcamūladvayakvāthaiḥ kṣīre madhurakeṣu ca |
pacecd ghṛtañ ca matimāṃ kharjūryā mastakena ca |
vacā vayasthā ¦ ¦ ¦ ¦ sahitāṃ jaṭilāṃ cāpi dhārayet |
tilataṇḍulakaṃ mālyaṃ bhakṣāṃś ca vicvidhāni ca | kumārapitṛmeṣāya vṛLkṣamūle nivedayet |
adhastān kṣīravṛkṣasya snapanañ copadiśyate |
ajānanañ calākṣibhrū kāmarūpī mahācyaśāḥ |
vālaṃ vālapitā devo naigameṣo bhirakṣatām iti ||

kumāra || || ❈ ||

(From folio 176v IMG_0042.JPG: 1)
athāto grahotpattiṃ vyākhyāsyāmaḥ |
atha khalu van
nacvaskandādayaḥ proktā vālānāṃ ya ime grahāḥ |
śrīmanto divyavapuṣo nārīpuruṣavigrahāṃ ||
ete guhasya ra kṛttikomāgniśūlibhiḥ | sṛṣṭāḥ śaravanasthāsya rakṣitasatmatejasā |
strīvigrahāgrahā ye tu nānārūcpā mayeritāḥ |
devīnāṃ kṛttikānān te bhāgā rājasatāmatāḥ |
naigameṣas tu pārvatyāḥ sṛṣṭo meṣānano grahaḥ |
kumāradhāro devasya guhasyātmocdbhavasya vai |
skandāpasmāraṃ sañjayaḥ sognināgnisamadyutiḥ |
saivaskandasakho nāmnā viśākha iti cocyate |
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā |
vibharti cāparaṃ saṃjñaṃ kumāra iti saṃgrahaḥ |
vālalīlācdharo yoyaṃ devo rudrāgnisambhavaḥ |
mithyā vāleṣu bhavavāṃ na khalveṣu pravarttate |
kumāraskandasāmānyād atra kecid paṇḍitāḥ |
gṛṇhātītya parijñācnād vruvate dehacintakāḥ |
tato bhagavati skande devasenāpatau kṛte |
upatasthur grahāsdyute dīptaśaktidharaṃ guhaṃ ||
ūcuḥ prāñjalaś caivanaṃ vṛttin no vidhdhaatsviti |
teṣām arthe tataḥ skandaḥ śivaṃ devam acodayat |
tato grachāṃ tān uvāca bhagavāṃ bhaganetrahā |
tairyagyonim mānuṣañ ca devañ ca tritayaṃ jagat |
parasparopakāreṇa varttate dhāryate tathā |
devamanuṣyāṃ prīṇacnti tairyagyonin tathaiva ca |
yathākālaṃ pravarttanta uṣṇaṃ varṣahimādribhiḥ |
ijyāvalinamaskārair japya homais tathaiva caḥ |
samyak prayuktaiś ca naraiḥ prīṇayaṃty atu devatāḥ |
bhāgadheyā vibhaktāś ca śeṣaṃ kiñcin na vidyacte |
tad yuṣmākaṃ śubhā vṛttiḥ pūjāsv eva bhaviṣyati |
kuleṣu yeṣu nejyaṃte devatāpitaras tathā |
vrāhmaṇāḥ sādhavo vāpi guravotithayacs tathā
nivṛtta śaucācāreṣu tathā klaśopajīviṣu |
utsannabhikṣavaliṣu tathā bhinnagṛheṣu ca |
gṛheṣu yeṣu te vālām stān hiṃsaṃ dhvamaśaṅkitāḥ |
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati |
evaṃ grahāḥ sacmutpannā vālā hiṃ santi cāpy ataḥ |
grahopasṛṣṭā vālās tu duścikitsyatamāḥ smṛtāḥ |
vaikalyam maraṇam cāpi dhruvaṃ skandagrahe nṛṇām iti ||
c kumārabhṛtye || || 0 ||
skandagrahas tu prathamaḥ skandāpasmāra eva ca ||
śakunī revatī caiva pūtanā cāndha pūtanā |
pūtanāśītacnāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pittagrahasaṃjñitaḥ |
prathamagrahaliṅgaṃ ca anta ca grahasambhavaḥ |
sampiṇḍe na hic vālānām adhyā yādamacaiva ca ||
samāptaṃ kumārabhṛtyam iti || 0 || 0 || 0 || 0 ||
(From folio 201v:6)
athātoc yonivyāpatpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
paraḥ sukhārthaḥ pramadā supuṃsāṃ yasmād ato yonigatāṃ vikārāṃ |
yatnena vaidyaḥ samupakrameta yasmāt sukhārthan tadadhīna eva |
yoniḥ praduṣṭā grasate na śukraṃ
garbhan nac gṛhṇāti tataś ca nārī |
arśāṃsi gulmaṃ pravaraṃ prabhūtāṃ
prāpnoti rogāṃ vividhāṃs tathānyāṃ |
mithyopacārāt suratakriyāyā
daivāt tathā cārttacvabījadoṣāt |
doṣāḥ praduṣṭāḥ pavanādayas tu
yonyāṃ vicitrāṃ janayanti rogāṃ |
te viṃśatir bheṣajaLhetucihnair
ihopadiṣṭāḥ pṛthag ekaśaś ca |
udāvarttā vandhyasañjñā plutā ca
pariplutā vātalā ceti vātāt ||
raktakṣayā vāminī sraṃsanī ca
putraghny atho pittalā caiva pittāt |
atyānando karṇṇir na dve caraṇyau
bhaved anyā śleṣmalā śleṣmaṇā ca |
śaṇḍhy aṇḍinī mahatīc sūcīvaktrā
sarvātmikā sarvadoṣās tathānyā ||
saphenilam udāvarttā rajaḥ kṛcchreṇa muñcati |
vandhyām anārttavāṃ vidyād utplutāṃ nityavedanāṃ |
pariplutāyāṃ bhavati grāmyadharmarucir bhṛśaṃ |
vātalā karkaśā stabdhā śūlanistocdapīḍitā |
catasṛṣv api cādyāsu bhavanty anilavedanā |
sadāhaṃ kṣīyate raktaṃ yasyā sā lohitakṣayā |
srutāv apy udgired bījaṃ vāminī rajasā plutā |c
prasraṃsanīṃ sraṃsate kṣobhitā duḥprajāyinīṃ |
sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktavisravaiḥ |
atyathapittalā yonir dāhapākasamanvitāḥ |
catasṛṣv iapi cādyāsu pittaliṃgāni yojayet |
atyānandād asantoṣād grācmyadharme dhigacchati |
karṇṇinyāṃ karṇṇikā yonau śleṣmā sṛgbhyāṃ tu jāyate |
maithune caraṇī pūrvā puruṣāt sātiricyate |
bahuśaś cāticaraṇāt tato bījaṃc na tiṣṭhati |
śleṣmalā picchilā yoniḥ kaṇḍūgrastātiśītalā |
catasṛṣv api cādyāsu kaphaliṃgāni yojayet |
naṣṭārttavastanaḥ ṣaṇḍhyā kharasparśā ca maithune ||
atikāyagṛhītāyās taruṇyā aṇḍanī bhavet |
vivṛctā tu mahāyoniḥ sūcīvaktrātisaṃvṛtā |
sarvaliṅgasamutthānāṃ sarvadoṣasamanvitā |
catasṛṣv api cādyāsu sarvaliṃgāni darśanaṃ |
pañcāsādhyāc bhavantīmā vyādhayaḥ sarvadoṣajāḥ |
pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate |
dadyād uttarabastīś ca viṣeṇa yatheritaṃ |
karkaśāṃ śītalāṃ stabdhām alpasparśān tathaiva ca |
kumbhīsvedair yojayīta sānūpodakasaṃcyutaiḥ |
madhurauṣadhasaṃyuktāṃ veśavārāṃś ca yoniṣu |
nikṣiped dhārayeyuś ca balātailam alaṃ śanaiḥ |
dhāvanāni ca pathyāni kurvīta vamanānic ca |
ūṣācoṣānviteṣūktaṃ kuryāc chītavidhiṃ bhiṣak |
durgandhāṃ picchilām vāpi cūrṇṇaiḥ pañcakaṣāyajaiḥ |
pūrayed rājavṛkṣādikaṣāyañ cātra śodhanaṃ |
yonikrimiprabandhān tu śodhanadravyasaṃyutaiḥ ||c
sagomūtraiḥ salavaṇaiḥ kalkair āpūrayec chanaiḥ |
bṛhatīphalakalkair vā tadambupariśodhitā |
sakaṇḍūrān tu nisparśāṃ pūrayed dhūpayecc ca tāṃ |
karṇṇinyāṃ vartt i a yo deyāḥ śodhanadrasaṃyutāḥ |
prasraṃsinīṃ ghṛtābhyaktāṃ kṣīraṃ svinnā praveśayet |
pidhāya veśavāraiś ca tato bandhaṃ samācaret |
pratidoṣaṃ nidadhyāc ca surāriṣṭasamāṃ bhicṣak |
kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca |
śukrārttavastanyadoṣā rasadoṣāś ca kīrttitāḥ |
klaibyasthānāni mūḍhasya garbhasya vidhicr eva ca |
garbhiṇīṃ prati rogeṣu cikitsā cāpy udīritā |anuprajāta rogāṃś ca cikitsed uttarāṃ bhiṣag
iLti ||kāyaci kāyacikitsā || 23 ||
(From folio 167_v IMG_0105.JPG_ rechecking Dec 16_2023 and rechecking Jan 17- Jan 31_2024-Jan 23_2024_ Madhusudan Rimal)
athāto jvarapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
atha khalu vactsa suśruta
yenāmṛtam apām madhyād uddhṛtaṃ pūrvajanmani ||
yato maratvaṃ samprāptās tridaśās tridiveśvarāḥ ||
siṣyās tan devacm āsīnaṃ prapacchas suśrutādayaḥ |
vraṇasyopadravāḥ proktā vraṇinām apy ataḥ paraṃ
sāmāsato vyāsataś ca vrūhi no bhiṣajām varaḥ |
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati ||
upadravastu vraṇinaḥ kṛcchrasādhyatamo mataḥ |
prakṣīṇavalamāṃsasya śeṣadhātuparikṣayāt ||
tasmād upadravāṃ kṛctsnān vadasva vadatāṃ varaḥ ||
jvaram ādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ ||
rudraLkopāgnisaṃbhūtas sarvabhūtapratāpanaḥ |
tais tai nāmabhir anyeṣāṃ satvānāṃ parikīrtyacte ||
janmādau nidhane caiva bhavatīha na saṃśayaḥ |
ataḥ sarvavikārāṇāṃ jvaro rājā prakīrttitaḥ ||
ṛte decvamanuṣyebhyo nānyo viṣahate tu taṃ
svedoparodhas santāpaḥ sarvaṅgagrahaṇan tathā ||
yugapad yatra roge tu jvara ity upadiśyate |
doṣaiḥ pṛthak samastaiś ca dvaṃdvar āgantur ecva ca |
anekakāraṇotpannas smṛtas tv aṣṭavidhau jvaraḥ |
doṣāḥ prakupitā gāḍham apathyāhārasevinaḥ |
vyāpyadehacm aśeṣeṇa jvaram āpādayanti ha |
a dhi pi mithyā prayuktaiś ca snehādyaiḥ karmabhir nṛṇāṃ ||
vividhād abhighātāc ca rogotthānāt prapākataḥ |
śramāt kṣayād ajīrṇṇāc ca viṣāt sāmarttucprayayāt |
oṣadhīpuṣpagandhāc ca kāyān nakṣatrapīḍayā |.
abhiṣāpābhicārābhyāṃ manobhūtābhiśaṅkayā |
strīṇācm avaprajātānāṃ prajātānān tathāhitaiḥ |
stanyāvataraṇai caiva jvarau doṣaiḥ prakupyati ||
tair vegavadbhir vahudhā samubhrādbhantair vimārgagaiḥ |
vikṣipyamāṇontaragnir bhavacty āśur vahiścaraḥ |
ruṇaddhi cāpy apāṃ dhātuṃ yasmāt tasmāj jvarāturaḥ |
bhavatyaty uṣṇagātraś ca svidyate na ca sarvaśaḥ |
cśramoratrivivarṇṇatvavairasyaṃ nayanaplavaḥ |
icchādveṣau vahuś cāpi śītavātātapādiṣu |
jṛṃbhoṅgamardo gurutā romaharṣo 'rucis tamaḥ |
apraharṣaś ca śītaś ca bhacvaty utpatsyati jvare |
sāmānyato viśeṣas tu jṛṃbhoty arthaṃ samīraṇāt |
pittān nayanayo dāhaḥ | kaphād aṃnācrucis tathā |
sarvaliṅgasamāvāyas sarvadoṣaprakopaje |
rupair anyarābhyān tu saṃsṛṣṭadvaṃdvajaṃ viduḥ |
vepathur viṣamo vegaḥ kaṇṭhoṣṭhapariśoṣaṇaḥ |
nidrānācśaḥ kṣayastaṃbho gātrāṇāṃ raukṣyam eva ca ||
śiroruggātrarugvakravairasyaṃ gāḍhaviṭkatā |
śūlādhmānajṛṃcbhaṇañ ca bhavaty anilaje jvare ||
vegatīkṣau mahādāhā nidrālpaś ca tathā vamī ||L
kaṇṭhoṣṭhamukhanāsānāṃ svedaḥ pākaś ca jāyate ||
pralāpo vaktrakaṭutā mūrcchā dāho macdas tṛṣā |
pītavinmūtranetratvaṃ paittike bhrama eva ca ||
stemityaṃ stimito vega ālasyaṃ madhurāsyatā |
śuklamūctrapurīṣatvaṃ staṃbhas tṛptir athāpi ca ||
gauravaṃ śītam utkledo romaharṣotinidratā ||
pratiśyāyo ruciḥ kāsaḥ kaphajekṣṇoś ca śuklatā ||
sarvajaḥ sarvaliṅgas tu viśecṣaṃ cātra me śṛṇu |
nāty uṣṇaśītolpasaṃjño bhrāntapekṣī hatasvaraḥ |
śvasan nipatitiḥ śete pralāpopadravāyutaḥ |
ctam abhinyāsam ity āhur hatojasam athāpare |
sannipātajvaraḥ kṛcchram asādhyam apare viduḥ |
saptame divase prāpte rsadaśame dvādaśe pi vā ||
punar ghorataro bhūtvā praśacmaṃ yānti hanti vā |
dvidoṣocchrayaliṅgās tu dvaṃdvajas trividhaḥ smṛtaḥ ||
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirocrujaḥ |
kaṇṭhasya śoṣo vamathur lomaharṣorucis tamaḥ |
parvabhedaś ca jṛṃbhā ca vātapittajvarākṛtiḥ |
staimityaṃ sarvāṇāṃ bhedo nidrā gaurava eva ca |
śirograhaḥ practiśyāyaḥ śleṣmavātajvarākṛtiḥ |
liptatiktāsyatās taṃdrā mohaḥ kāso rucis tṛṣā ||
muhur dāho muhuḥ śīcta śleṣmapittajvarākṛtiḥ |
vātādhikātvāt pravadanti tajjñās tṛtīyakaś cāpi caturthakaṃ vā |
santāpapānātyayasaṃbhañca pittādhikatvāt pravadanti tajjñāḥ |
pralepakacñ cāpi valāsakañ ca kaphādhikatvena vadanti tajjñāḥ |
mutvaktvānuvandhaṃ viṣamajvarā ye prāyena te dvaṃdvasamutthitācs tu ||
tvaksthau śleṣmānilau śītam ādau janayato jvare |
tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca ||
karoty ādau tathā pittaṃ tvaksthaṃ dāham iti sthitiḥ |
tasmiṃcpraśānte tv itarau śītamante ca kurvataḥ |
tāvatau dāhaśītādī jvarau saṃsargajau smṛtau |
dāhapūrvatayocḥ kaṣṭaḥ kṛcchrasādhyātamo mataḥ |
rātryahnoḥ ṣaṭsu kāleṣu kīrttiteṣu yathā purā ||
Lsvaṃ kālaṃ viṣamo hy atiprasahyaṃ māruto jvaraṃ |
sa cāpi viṣamo dehaṃ na kadācid vicmuñcati |
yasmād gauravavaivarṇya kārśyebhyo na vimucyate |
vege tu samatikrānte gatoyam iti lakṣyate ||
cdhātv antarasthau līnatvān na saukṣmyād upabhyate |
alpadoṣendhanan kṣīṇāṃ kṣīṇondhana ivānalaḥ |
doṣolpohitasaṃbhūto jvarotsṛṣṭasya vā punaḥ |
dhātum anyatamaṃ prācpya karoti viṣamajvaraṃ
satataᳵ rasaraktasthaṃ sānyaidyuḥ piśitāśritaḥ |
medogadas tṛtīyehni sosthimajjagactaḥ punaḥ |
kuryāc caturthakaṃ ghoraṃ antakaṃ rogasaṅkaraṃ ||
saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā ||
santatyā yovisargī syāt santataḥ sa nigadyate |
ahorātre santactako dvau kālāv anuvarttate |
anyed uṣkas tv ahorātram ekakālaṃ pravarttate |
tṛtīyakas tṛtīye hni caturthehni catucrthakaḥ |
kecid bhūtābhiṣaṅkotthaṃ vruvate viṣamajvaraḥ |
vividhenābhighātena jvaro yas tu pravarttate |
yathādoṣaprakopan tu tathā manyeta tajjvaraᳵ|
śyāvāsyatā viṣakṛtectathātīsāra eva ca |
abhaktāruc pipāsā ca todaś ca saha mūrcchayā |
oṣadhīgandhaje mūrcchā siroruk kṣavayacthus tathā |
kāmaje cittavibhraṃśas taṃdrālasyam abhaktaruk |
bhayāṃ pralāpaḥ śokāc ca bhavet kopāc ca vepathuḥ |
abhiśāpābhicārābhyāṃ mohas tṛṣṇā ca jāyate |
bhūtābhicsaṅgād udvegaḥ hāsyarodanakaṃpanaᳵ |
śramakṣayābhighātotthe dehināṃ kupitonilaḥ |
pūrayitvākhilaṃc dehaṃ jvaram āpadayed bhṛśaᳵ |
rogāṇān tu samatthānād vidāhājīrṇṇatas tathā |
jvaroparaḥ sambhavati tais tair anyaiś ca hetubhiḥ |
tasya rūpāṇi vakṣyāmi yathāvad anupūcrvaśaḥ |
gurutā hṛdayotkleśaḥ sīdanaś chardy arocakau |
rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate |
raktaniṣṭhīcvanaṃ dāho śophaś chardanavibhramaḥ |
pralāpaḥ piṭakās tṛṣṇā raktaprāpte jvare nṛṇāṃ ||
Lpiṃḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣa|tā |
ūṣmāṃtadāhavikṣepau glāni syāt māṃcsage jvare ||
bhṛśaṃ svedas tṛṣā mūrcchā pralāpaś chardir eva ca |
daurgaṃdhyārocakaglānir medasthe cāsahiṣṇutā |
bhedocntrakūjanaṃ śvāso virekaś chardir eva ca
vikṣepaṇañ ca gātrāṇāṃ etad asthigatejvare ||
tama praveśanaṃ hikkā kāsaḥ śaityam vamis tathā ||
antardāho mahāśvāso marmaccchedaś ca majjage ||
maraṇañ cāpnuyān tatra śukrasthānagate paraᳵ ||
śephasa stavdhatā mokṣa śukrasya tu viśeṣatacḥ |
dagdhetvaṃno yathā vahnir dhātuṃ hatvā yathā viṣaṃ ||
kṛtakṛtyo vrajec chāntin dehaṃ hatvā tathā jvaraḥ |
vātapittakaphotthānāñ jvarāṇāṃ lakṣaṇaṃ yathā ||
tathā teṣām bhiṣag vrūyād rasādicṣv api vuddhimāṃ |
samastais saṃnipātasya dhātusthasya virnirdiśeta |
dvaṃdvajan dvandvajair eva doṣaiś cāpi vadetutaᳵ |
gambhīcras tu jvaro jñeyā jñeyo hy antardāhena tṛṣṇayā |
ānaddhatvena cāty arthaṃ śvāsakāsodgavena ca |
hataprabhendriyaṃ kṣāmam arocakanipīḍitaṃ |
gaṃbhīras tīkṣṇavegārttā jvaritaṃ c parivarjayet |
hīnamadhyādhikair doṣais trisaptadvādaśāhikāḥ |
jvaravego bhavet tīkṣṇo yathāpūrvaṃ sukhakricyā ||
iti jvarās samākhyātā karmedānīm pravakṣyate |
jvarasya pūrvarūpasya varttamānasya vuddhimān ||
pāyayet sarpir evācchan tatas saṃpadyate sukhaᳵ |
vidhi mārutacjeṣv eṣa paittikeṣu virecanaᳵ |
mṛdu pracchardanaṃ dvandvan kaphajeṣu vidhīyate ||
dhūmāgścar iva nānatvaṃ vidyāt prāgruvibhācpayāḥ |
pravyaktarūpeṣu hitam ekāntenāpatarpaṇaᳵ |
ānaddhas timitair doṣair yāvantaṅ kālamāturaḥ |
tāvat kālan tu ladhvvannam aśnīyāt tu viriktavat |
na laṅghayet mācrutaje kṣayaje mānase tathā |
alaṃghyāś cāpi ye pūrvvam dvivraṇīye prakīrttitāḥ |
anavasthitadoṣāgner langhacnaṃ doṣapācanaṃ |
jvaraghnan dīpanaṅ kāṅkṣārucilāghavakārakaᳵ |
sṛṣṭamārutaviLtmūtrāṃ kṣutpipāsāsahaṃ laghu ||
prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṃghitaᳵ |
valakṣayacstṛṣā mūrcchātandrānidrābhramaklamāḥ |
upadravāś ca śvāsādyās sāṃbhavaṃty atilaṃghanāt |
dīpanaṃ kaphavicchedi varcocvātānulomanaṃ |
kaphavātajvarārttānāṃ hitam uṣṇāṃvu tṛṣyataᳵ |
taddhi mārdavakṛd doṣasrotasāṃ śītam anyathā |
sevyamānena toyena jvaraḥ śītena vardhate
pittamadyaviṣottheṣuc tiktakaiḥ śritaśītalaṃ ||
dīpanī pācanī laghvī jvarārttānāṃ jvarāpahā |
annakāle hitā peyā yathāsvaṃ pācanaicḥ kṛtāḥ |
lāṃghanāṃbhoyavāgubhir yadā doṣo na pacyate |
tadā tan mukhavairasya tṛṣṇārocakanāśanaiḥ |
kaṣāyaiḥ pācanair hṛdyair jvaraghnais samupācaret |
pañcamūlīkaṣāyacn tu pācanam pavanajvare |
sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtaḥ |
pippalyādikaṣāyan tu pācanaṃ kaphajec jvare |
saṃsṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭam atha pācanaṃ |
mṛdvau jvare laghau dehe pracaleṣu maleṣu ca ||
pakvadoṣaṃ vijānīyā tadā deyaṃ tad auṣadhaṃ |
doṣaprakṛtivaikṛtyād eṣākecṣām pakvalakṣaṇaṃ |
saptarātrāt paraṅ kecit manyante deyam auṣadhaᳵ |
daśarātrāt paraṅ kecid dātavyam iti niścitāḥ |
paittike vā jvare deyam alpakālasamutthite |
acirajvaritasyāpi deyaṃ syād doṣapākataḥ |
yasya doṣānugāḥ pakvaviśaddhasrotasau malāḥ |
acirajvaritasyāpi tasyac dadyād virecanaᳵ |
lālāprasekahṛllāsatamakāśuddharocakāḥ |
tandrālasyāvipākāsya vairasyāṅgurugātratā ||c
kṣunnāśo vahumūtratvaṃ stavdhatā valavāṃjvaraḥ |
āmajvarasya liṅgāni na dadyāt tatra bheṣajaṃ
bheṣajaṃ hy āmadoṣasya bhūyo jvalayati jvaraṃ |
śodhanaṃ śamanīyañ ca karoti viṣamajvaraᳵ |

pakvo hy anirhṛto doṣo dehe tiṣṭham mahātyayaᳵ |
viṣam amvājvaraṅ kuryāt malavyāpadam eva vā |
prākkarma vamaLnañ cāsya kāryam āsthāpanan tathā |
virecanaṃ tataḥ yasmāc chirasaś ca virecanaṃ
kramaśo vacline deyaṃ vamanaṃ śleṣmike jvare |
saruje nilaje kāryaṃ sodāvartte nirūhaṇaṃ ||
pattiprāyavirekaḥ syātkāryaṃ śīrṣavicrecanaṃ |
kaṭīpṛṣṭhagrahārttasya dīptāgneranuvāsanaṃ |
kṛśañcaivālpadoṣañ ca śamanīyair upācaret |
kaphābhipaṃne śirasi kāryaṃ śīrṣavirecanaᳵ |
śirogauravaśūlaghnamindriyapraticbodhanaṃ |
upavāsair valasthan tu jvare santarpaṇotthite |
klinnā yavāgūṃ mandāgnim pipāsārttañ ca pāyayet |
śramopavāsācnilaje hito nityaṃ rasodanaḥ |
mudgayūṣodanaś cāpi deyaḥ kaphasamutthite |
sa eva sitayā yuktaḥ śīta pittajvare hitaḥ |
mudgāmalakayūṣas tu vāttapittātmake jvare |
hrasvamūlakaṣācyas tu vātaśleṣmātmake jvare |
nimvakolakayūṣas tu hitañ pittakaphātmake |
dāhavarmmyarditaṃ kṣāmaṃ nirannaṃ tṛṣṇayānvitaᳵ |
śarkarāmadhusaṃyuktaṃ pāyayel lājatrarpaṇaṃ |
kaphapittaparītasya grīṣmesṛkpittaūrdhvage ||
madyanityasya na hitā yavāgūs tam upācaret |
yūṣair amlair anamlair vā jāṅgalair vā rasair hictaṃ |
madyaṃ vā madyasātmyāya sānāhāya pradāpayet |
sa vyoṣam vitare takraṅ kaphārocakapīḍite ||
vaddhapradyutadocṣas tu naro jīrṇṇajvarānvitaḥ |
pipāsārttas sadāho vā payasā sa sukhī bhavet |
tad eva tu payaḥ pītan taruṇer hanti māṇavaᳵ |
jvare|| sarvajvareṣu sulaghur mātrāvad bhojanaṃ hictaᳵ |
vegāpāyenyathā taddhi jvaravegābhivardhanaᳵ |
jvarito hitam aśnīyād yady apy asyārucir bhaveta |
annakāle hy abhuṃcjānaḥ kṣīyate mriyatepi vā |
gurvabhiṣyandikāle ca jvarī nādyāt kathañcanaḥ |
na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā ||
santatacm viṣamañ cāpi kṣīṇasya sucirotthitaṃ |
jvare saṃbhojanaṃ pathyaṃ laghubhis samupakramaiḥ |
mudgān masūrāś caṇakāṃc kulatthāṃ samakuṣṭakāṃ ||
āhārakāle yūṣārthe jvaritāya pradāpayet |
paṭolapatraLvārttāku kukkūlampāpacelakaṃ |
karkoṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakaṃ |
patraṅaguḍūcyāḥcśakārthe jvaritāya pradāpayeta |
lāvāṅkapiṃjalāneṇāṃ pṛṣatāṃ kārabhācchasāṃ |
kālapuchāṃ kuraṅgāś ca tathaiva mṛgamāctṛkāṃ ||
māṃsārthe māṃsasātmyāya jvaritāya pradāpayet |
sārasakroñcaśikhinas tathā kukkuṭatittirāḥ |
gurūṣṇatvānna śasyanta iti kecit vyasthitāḥ |
jvaritānāṃ prakope tu yadā yātic samīraṇaḥ |
tadā tepi hi śasyante mātrākālopapāditāḥ |
parīṣekā pradehāṃś ca snehāṃ saṃśodhanāni ca |
divācsvapnaṃ vyavāyañ ca vyāyāmaṃ śiśirañjalaṃ ||
sāravanti ca bhojyāni varjayet taruṇajvarī ||
īhādinavadhāny ādī krodhādīś ca vivarjayet |
śoṣarcchardirmado mūrcchā śophastṛṣṇā hy arocackaḥ |
prāpnoty upadravān etāṃ pariṣekādisevanāt |
anavasthitadoṣāgner ebhiḥ sādhukṣito jvaraḥ |
gambhīras tīckṣṇavegatvaṃ yāty amādhyatvam eva vā |
muktasyāpi jvareṇāha durbalasyāhitair jvaraḥ |
pratyāsano dahed dehaṃ śuṣkakakṣam ivānataḥ |
tasmāt kāryaḥ parīhāro jvaramuktena dehinā |
yāvān na prackṛtisthaḥ syād doṣataḥ prāṇatas tathā |
jvare pramoho bhavati svalpair apy avaceṣṭitaiḥ |
niṣaṇṇam bhojayet tasmāt mūtrocācrau ca kārayet ||
ārocake gātrasāde vaivarṇāṅgamalādiṣu |
śāntajvare viśodhyaḥ syād anuvandhabhayā naraḥ |
na jātu snapayet prājñaḥ sahasā jvarakarṣitaḥ |
tasya saṃśamito hy asyac punar eva bhavej jvaraḥ |
cikitsec ca jvarāṃ sarvān nimittāya viparyayaiḥ |
śramakṣayābhighātotthe mūlavyādhim upācaret ||c
ataḥ saṃśamanīyāni kaṣāyāni nivodha me ||
sarvajvareṣu deyāni yāni vaidyena jānatā
pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ |
kṛtaṅ kaṣāyaṃ saguḍaṅhanyāc chvasanajañ jvacraᳵ |
śritaṃ śītakaṣāyam vā guḍūcyāḥ peyam eva ca |
darbhāmvalāṅgokṣarakāmyacenyādāvaśeṣitaṃ |
śarkarāghṛtasaṃcyuktam pived vātajvarāpahaᳵ |
svedālepaḥ ghṛtābhyaṅgonavasthāsu ca yojayet ||
śarkarā madhuro hanti kaṣāyaḥ paittikañ jvaraᳵ |
candano śīraśrīparṇṇīparūṣakamadhūkajaḥ |
cttam pittajvaraṃ hanyāt sārivādyaṃ saśarkaraᳵ |
hanyāt sayaṣṭīmadhukaṃ tathaivotpalapūrvakaᳵ |
pākyaṃ śītakaṣāyāsoLtpalaṃ śarkarāyutaṃ |
guñḍūcīpadmalodhrāṇāṃ sārivotpalayos tathā |
śarkarāmadhuraḥ kvācthaḥ śītaḥ pittajvarāpahaḥ |
drākṣāragvadhayoś cāpikāśmaryasyāthavā punaḥ |
svādutiktakaṣāyāṇāṃ kaṣāyaiḥc śarkarāyutaiḥ |
suśītais samayet tṛṣṇāṃ pravṛddhāṃ dāham eva ca |
vāriśītaṃ madhuyutam ākaṃṭhād vā pipāsitaṃ |
pāyayed vāmayed vāpi tatas tṛṣṇā praśāmyati |
kṣīraiḥ śītakaṣāyaicś ca suśītaiś caṃdanāyutaiḥ |
antardāham praśamayed etair anyaiś ca śītalaiḥ |
padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkam athotpaclaᳵ |
yavāṃ bhṛṣṭānuśīrāṇi samaṃgākāśmarīphalaṃ |
nidadhyād apsuthāloḍya niśāpayasitan tu tat |
kṣaudreṇa yuktam pivato jvaradāhau praśāmyataḥ |
jihvātālugalaklomaśoṣec mūrdhani dāpayet |
keśaram mātuluṅgasya ghṛtasaindhavasaṃyutaᳵ |
śarkarādāḍimābhyān tu drākṣādāḍimayos tathā |
vaicrasyād dhārayet kalkaṅ gaṇḍūṣañ ca yathāhitaᳵ |
saptacchadaṅguñḍūcīñ ca nimva sphūrjakam eva ca ||
kvāthayitvā pivet kvāthaṃ sakṣaudraṃ kaphaje jvaraᳵ |
trikaṭun nāgapuṣpañca haridre kaṭurochiṇīᳵ |
kauṭajañ ca phalaṃ hanyāt sevyamānaṃ kaphajvare |
kaṭukañ citrakaṃ nimvaṃ haridrātiviṣobhayāᳵ |
kuṣṭhamm icndrayavām mūrvāpaṭolañ cāpi sādhitaᳵ |
piven maricasaṃyuktaṃ saguḍaṅ kaphaje jvare ||
rājavṛkṣādivargasya kaṣāyam madhusaṃyutaᳵ |
kaphavātajvaraṃ hanyāc chīghraṃ kāle ca cārictaᳵ |
devadārvyabhayābhārgīvacāparpaṭanāgaraiḥ |
pānyāṃ kaṭphalabhūtīkamustābhāgaissamāsikaiḥ |
siddham etaḥckaṣāyāṃ tu hiṅgum ākṣikaṃ saṃyutaṃ ||
pāyayejvaritaṃ yuktā vātaśleṣmakṛte jvare |
kaphaprasekakāse ca hikkāśvāsagalagrahe |
kaṇṭhe vivaddhe vimukhe jvaritānāṃ sadāhitaṃ |
saśarkackṣamakṣamātrāṅ kaṭukām uṣṇavāriṇā |
pītvā jvarāj jayej jantu kaphapittasamudbhavaṃ |
kirātatiktam amṛtāṃ drākṣācm āmalakaṃ śaṭīᳵ |
niṣkvāthya pittānilaje tan kvāthaṃ saguḍaṃ pivet |
sarvadoṣasamutthe tuL saṃsṛṣṭānn avacārayet |
vardhanair vāpi hīnasya hānai dharmavūcchritasya vā |
kaphasnānānupūcrvyāca saṃnipātajvarakriyā |
hīnasya vardhanaṃ hānir vṛddhayor iti niścayaḥ |
hāpanād ativṛddhasya hīnayor vṛddhi sambhavaḥ |
tatas samatvaṃ doṣāṇāmāyaṃ sthānakaphasya ca |
tadvat sthānāṃ kriyāt tadvatijvaravinirjayaḥ |
vṛścīvavilvavarṣābhva payaścodakam eva ca |
pacet kṣīrāvaśiṣṭan taddhanti sarvajvarātacpi |
udakaṃ triguṇaṃ kṣīraṃ śiṃśapāsāram eva ca |
tat kṣīraśeṣāṅ kathitam peyaṃ sarvajvarāpahaᳵ |
anantāṃ vālakam mucstan nāgaraṃ kaṭurohiṇīᳵ |
sukhāmvunā pāyayīta piṣṭvākarṣasaman naraḥ |
eṣa sarvajvarāṃ hanti dīpayet sa hutāśanaᳵ |
dravyāṇi dīpanīyāni tathā vairecanāni ca |
eckaikaśo dvandvaso vā jvaraghnāni vibhāvayet |
nalavetasayor mūlaṃ mūrvayā suradārubhiḥ |
tṛṣṇāṅgāpi valadrākṣāccandanair vāmayaṣṭibhiḥ |
śvāsakāsāṅgaśūlārttam pañcamūlena vā śritaḥ |
haridrābhadramustā ca triphalā kaṭurohiṇīᳵ |
picumardapaṭolau ca devadāru nidigdhikā |
eṣācṅ kaṣāyaḥ pītas tu saṃnipātajvaraṃ jayet |
avipaktiprasekañ ca śopham paktim arocakaᳵ |
traiphalo vā sasarppiṣkaḥ kvāthasr peyastridoṣaje |
sarpimadhvabhayātailaṃ lehoyaṃ sarvajaṃ jvaraṃ |
śāntin nayet tṛvad vāpi sakṣaudrā viṣamajvaraᳵ |
ghṛtaplīhodaroktan tu hanyāt saviṣamajvarāṃ ||c
guḍapragāḍhantriphalā pived vā viṣamārditaḥ |
guḍūcīmustadhātrīṇāṅ kaṣāyam vā samākṣikaᳵ |
prātaḥ prātaḥcsasarpir vā rasonam upayojayet |
sarpikṣīrasitākṣaudramāgadhīrvā yathāvalaṃ
Lpippalīvarddhamānaṃ vā pivet kṣīrarasāsanaḥ |
tāmracūḍasya māṃsena pived vā madyam ucttamaᳵ |
tṛphalāgnimanthakolakvāthe dadhnā ghṛtam pacet |
tilvakāvāpam etaddhi viṣamajvaranāśanaṃ |
tribhiścacturbhiḥ pivet kvāthaṃ pañcabhir vā samanvitaḥ |
madhukasya paṭolasya rohiṇyā mustakasya ca |
harītakyāś ca tat sarvan trividho yoga iṣyate |
viḍiṅgamustatriphalāmañjiṣṭhācdāḍimotpalaiḥ |
syāmailavālūkailābhiś candanāmaradāru ca ||
varhiṣṭhakuṣṭharajanīparṇṇinīsārivādvaye |
hareṇukāctṛvṛddantīvacātālīśakesaraiḥ |
dviḥkṣīraṃ vipacet sarpir mālatīkusumais sahaḥ |
viṣamajvaraśvāsakāsagulmonmādajvarāpahaᳵ |
etad eva haviḥ pakvāñjīvanīyocpasaṃsṛtaᳵ |
caturguṇena payasā mahākalpeśam ucyate |
apasmāragṛhāṃ śoṣaṃ klaivyakārśyamakīṅgītāᳵ |c
ghṛtam etan nihanyāśu ye cāpi viṣamajvarāḥ |
triphalāśīrasampākakaṭukātiviṣāghanaiḥ |
śatāvarīsaptaparṇīguḍūcīrajanīdvayaiḥ |
citrakactrivṛtāmūrvāpaṭolāriṣṭavālakaiḥ |
kirātatiktakavacāviśālāpadmakotpalaiḥ |
sārivādvayayacṣṭyāhvacavikāraktacandanaiḥ |
durālabhāparparṭakatrāyamāṇāṭarūṣakaiḥ ||
rāsnākuṭajamañjiṣṭhāmāgadhīnāgarais tathā |
dhātrīphalarase samyag dvigucṇe sādhitaṃ haviḥ |
parisarpajvaraśvāsagulmakuṣṭhavicāraṇaᳵ |
pāṇḍuplīhāgnisādesvabhya ectad eva hitaṃ paraᳵ |
dārvīpaṭolāṃ kaṭukān nimvamvāsāphalatrikaṃ |L
durālabhāṃ parpaṭakaṃ trāyatīñ ca palonmitāṃ |
prastham āmalakānāṃ ca kvāthayed dhi malastacmi |
tena pādāvaśeṣeṇa ghṛtaprastham vipācayet ||
kalkair bhūnimvakuṭajamustayaṣṭy āhvacandanaiḥ |
sapippalīkais tat sicddhañ cakṣuṣyaṃ śuklayor hitaṃ ||
ghrāṇakarṇṇāṣṭhavartmatṛdmusverogavraṇāpahaᳵ |
kāmalājvaravaisarpagaṇḍamāharaṃ paraᳵ |
pippalīsārivāmustamuśīraṃ kaṭurohiṇī |
kaliṅgakāmstyācmalakī candanātiviṣaisthirā |
viṇṭham āmalakendrākṣā opamālānidigṭhakā |
sādhitaṃ havir etais tu jīrṇṇajvaracm apohati ||
kṣayakāsaśir aśūlapārśvaśūlaphaṇīśakāᳵ|
aṃśābhighātam agnīñ ca viṣamaṃ saṃniyacchati |
nirviṣair bhujagair nāgair vinītair nṛpataskaraiḥ |
trāsayed āgame cainan tadahacr bhojayen na ca |
aty abhiṣyandigurubhir vāmayed vā punaḥ punaḥ |
madyam vā pāyayet tīkṣṇaṃ ghṛtam vā jvaranāśanaᳵ |
purāṇacm vā ghṛtaṅ kāmam udāram vā virecanaṃ |
nirūhayed vā matimāṃ susvinnan tadahan naraḥ |
ajāvyoś carmaromāṇi vacā kuṣṭham palaṅkaṣā | jāthapīgandha ||
nimvapatrāṇi madhukadhūpanārthec pradāpayet |
baiḍālam vā sakṛdyojya vepamānasya dhūpane |
pippalī saindhavan tailaṃ maināhvācekṣaṇañjanaᳵ ||
bhūtavidyāsacmudiṣṭair vandhāveśanapūjanaiḥ |
jayed bhūtābhiśaṅkottham vijñānād yaiś ca mānasaṃ |
abhiśāpābhicārotthau jvarau homādinā jayet |
dānasvasty ayanātithyaiṃr utpātagrahapīḍitaᳵ ||c
oṣadhīgandhaviṣajau viṣapītaprasādhanaiḥ |
jayet kaṣāyañ ca hitaṃ sarvagandhakṛtan tathā |
nimvadārukaṣāyam vā hitaṃc saumanasan tathā |
yavān na vikṛtī sarpar madyañ ca viṣame hitaᳵ |
sampūjayed dvijāṅ gāś ca devam īśānam amvikāᳵ |
kaphavātoctthayor enañ jvarayoḥ śītapīḍite |
dihed uṣṇeṇa vargeṇa pariś coṣṇo vidhirhitaḥ |
siñcet susyoṣṇair athavā śucktagomūtram astubhiḥ |
dihyāt palāśais taruṇais surasārjakaśigrujaiḥ ||
kṣāratailena vāLbhyaṅgassaśuktena vidhīyate | (From folio 183v)
pānam āragvadhādeś ca kvathitasya viśeṣataḥ |
avagāhacsukhoṣṇaś ca vātaghnaṃ kvāthayojite |
jitvā śītaṃ kramair evaṃ sukhoṣṇajalasecitaᳵ |
prācāraurṇṇikakārpāsakaucṣeyāṃvarasaṃbhṛtaṃ |
śāyayeṅ glānadeham vā kālāguruvibhūṣitaᳵ |
payodharākuśalā navayauvanāḥ |
gātrair bhajeran pramadāḥ śītadainyāpahāḥ śubhāḥ |
prahlādacnañ cāsya vijñāya tās trīr apanayet punaḥ |
bhojayed dhitamannañ ca tathā sukham avāpnuyāt |
dāhābhibhūte tu vidhiṅ kucryād dāhavināśanīᳵ |
madhuphānitamiśreṇa nimvapatrāmbhasāpi vā |
dāhajvarārttam matimāṃ vāmayet kṣipram eva tu |
śatadhautaghṛtābhyaktan dihed vā yavasaktubhiḥ |
kolāmalackasaṃyuktair dhānyāmlena ca vuddhimāᳵ |
amlapiṣṭais suśītair vā palāśatarujair dihet |
vadarīpallavotthena phenecnāriṣṭakasya vā |
yavārdhakuḍavaṃ piṣṭvā maṃjiṣṭhārdhapalan tathā |
aṃvlaprasthaśatonmiśraṃ tailaprastham vipācayet |
etat prahlādanan tailaṃ jvaradāhavināśanaᳵ |
nyagrodhācdir gaṇo yaś ca kākolyādiś ca yaḥ smṛtaḥ |
utpalādiś cargaṇo yaś ca piṣṭair vātaiḥ pralepayet |
tat kaṣāyācmlasaṃyuktā snehāś cābhyañjane hitāḥ |
teṣāṃ śītakaṣāye vā dāhāntam avagāhayet |
dāhavege tv atikrānte tasmād uddhṛtyamānavaᳵ |
pradihyāt chatadhautena sarpiṣāc candanena vā |
glānam vā dīnamanasamāśliṣeyur varāṅganāḥ |
dukūlakṣaumasamvītāś candanārdrapayodharācḥ |
vibhratyaḥ sragvicitrās tu maṇihāravibhūṣitāḥ |
bhajeyus taṃ tanaiḥ śītaiḥspṛśaṃtyāṃvuruhais sukhaiḥ |
prahlādanañ cac vijñāya tā strīr apanayetpunaḥ |
bhojayed dhitam aṃnañ ca tathā sukham avāpnuyāt ||
gamayet pittam evādau jvareṣuc samavāyiṣu ||
dirnimvārataran taddhi jvaL
bhārgīśārivādvayacitrakaiḥ |
dantī ca śreyasī pāṭhā etaḥ
prasthaghṛtam pacet ||
ctrāśakṛdrase tulye dadhimūtra yathāyutaṃ |
pañcagavyam iti khyātam etat sarpiś caturthakaᳵ |
gulmapāṃḍāmayekāsaṃc kāmalām udarāṇi ca |
arśāṃsi śoṣam unmādam apasmārabhagandaraṃ |
grahā na lakṣmīpādhmānaṃ pītaṃ caitad vyohati |
vinā vātkvāthakalkābhyāṃ pañcagāvyaṃ ghṛtaṃ śritaᳵ |
tadacpi jvarapāṇḍutvaśoṣāpasmārajighṛtaṃ |
triphalā saptalānimvapaṭolīvṛṣaśārivā |
kuṭajatvaḍphalāmpāṭhā saptāchasumanāvṛtā |
vetasaś candanaṃ mūrvā karaṇḍakaṭurohiṇī |
haridrāpippalaṃ tv aiva piṣṭaiḥ karṣasamai pacet |
jaladroṇe ghṛtaprasthaṃ viṣamaṃ jvaranāśanaᳵ |
kāse śvāse pratiśyācye raktapitte bhagandare |
pāṇḍutvamehakuṣṭeṣu hṛdraoge vātaśoṇite |
pittagulmaikacauraiva kāmalāyāñ ca pūjictaᳵ |
śīlayet saguḍāṃ śuñṭhīm abhayāñ cāpi pūjitaḥ |
hyatapradhānapittan tu svastho janayati jvaraᳵ |
pived ikṣurasān tatra śītam vā śarkarodakaṃ |
śāliṣaṣṭikayoś cācnnaṃ kṣīreṇāplutam aśnuyāt |
ghṛtadvādaśarātrāt tu deyaṃ sarvajvareṣu vai |
tenāntarenāśaya sva gatā doṣā bhavacnti hi |
tad eva śūnyaśirasāṃ sarpir nnastam prayojayet |
śleṣmaṇas tu samutktreśe dhūmāṃ vrāyośikam pivet |
mūrcchāyām iti nidrāyāṃ kuryāc chītavivarjitaḥ |
dhātūṃ saṃkṣobhayed docṣo mokṣakāle valīyasi |
tena vyākulacittasya visaṃjña iva lakṣyate |
svedo laghutvaṃ śirasaḥ kaṇḍūpāko mukhacsya ca |
kṣvavathuś cānnalipsā ca jvaramuktasya lakṣaṇaᳵ |
vyāpitvāt sarvasaṃsparśāt kṛcchratvād antasambhavā |
dantako hy eṣa manyānān jvara ity upadiśyate iti ||

kāyacikitsācyām prathamaḥ ||

(From folio 185r IMG_0061.JPG: 6)
athātotīsārapratiṣedham adhyāyaṃ vyā vyākhyāsyāmaḥ ||
gurvanti ṣyandirukṣṇoṣṇadravasthūlātiśītaclaiḥ |
viruddhādhyaśanājīrṇair viṣamaiś cāpi bhojanaiḥ |
yuktaiL |
śokāduṣṭāmvupānair vā tathā ca turvipayayuyaiḥ |
jalābhiramaṇair vegavicghātaiḥ krimikopataḥ |
nṛṇāṃ bhavaty atīsāro lakṣaṇaṃ saṃpravakṣyate |
saṃśamyāpātvātur agnipravaddhaḥ śakṛbhicgro vāyunādhaḥ praṇunnaḥ |
saratvatīdātisāratum āhur vyādhiṃ ghoraṃ datti
ekaikaśaḥ sarvaśaś cāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ |
kecid āhustvec kaviśan prakāraṃ netve tasmin kāśirājastvavocat |
doṣāvasthā tasya naikaprakārāḥ | kāle kāle vyādhitānāṃ bhavanti c ||
hṛnnābhipāyūdaravastitodagātrāvasādānilavegarodhaḥ |
viṭsaṅgam ādhmānam athāvipāko bhaviṣyatasya puras sarāṇi |
śūlārditolpam vadgaśam saphena te sācnilamārutena |
māṃsādakāraśavedān vikṛṣṇam uṣṇan dravāśya nīlopamam vā |
pittāt pītaharitaṃ lohitaṃ vā tṛcṣṇāṃ mūrcchādāhapākopapannaḥ |
śuklaṃ sāndraṃ sakaphaṃ śleṣmaṇā tu viśrāṃ go hṛṣṭarobhā manuṣyaḥ |
sarvātmaka sarvaliṅgopapattiḥ kṛcchām caiṣo vālavṛddheṣ evasādhyaḥ |
tais tair bhācvaiśocatolpāsanasya śuṣkaṃ śuktaṃ teje ūṣmo gṛhīta¦ |
koṣṭhaṃ gatvā vipram uṣṇa praṇadyas tās taṃ raktāt kākaṇanti prackāśa¦ |
mayurīśaṃ niḥpurīgaś ca sagandham āgantaś ca sāryate yotisāraḥ |
śokotpanno duścikitsyotisāmātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ |
āmājīrṇotpradrutā kṣaibhacyan tu| koṣṭhaṃ jantār pātramālāḥ sadoṣāḥ |
nānāvarṇaś cātimātraṃ su ṣaṣṭham etad vadanti |
mayicchamecbhidoṣair vānyastamayni ga ti |
purīṣaṃ bhṛgadurgandhi vicchinnaś cāmasaṃjñitam ¦ |
etānye va tu liṅgāni viparītāni yasya vaiḥ |
lāghavaś ca manuṣyasya tan pakkvam iti nidrirśacte |
|| mañjayakṛdveśavārāmvutailaṃ sarpiḥ kṣaudraṃ kṣīrarūpaṃ snavet¦ |
mañjiṣṭhābhammātulaṅgopam vā cvisraṃ śītaṃ sarvagandhyañjanābha¦ |
rājīmadvā candrikaiḥ santatam vā pūyadrakaś cāś ca
hanyādetad viparītaś ca yaḥ kṣīṇaṃ hanyur vahava pasargāḥ |
asaṃvṛtagudaṃ kṣīcṇaṃ durādhmātam upadrutaṃ |
gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet |
āmapakvakramaṃ hitvā nātīsāre c kriyā mataḥ |
ataḥ sarvātisāreṣu jñeyaṃ pakvāmalakṣaṇaiḥ |
hitaṃ laṅghānamevādau rsarūpeṣu dehinā¦ |
tatrāsacchardanad kāryaṃ pippalīlavaṇām ca nā |
kāryaś cānaśanaṃ syācnte dravaṃ laghu ca bhojana¦ |
doṣastambhanam agre tu na kartavyam vijānatā |
tadau vadhyamāṇās tu vahuṃ kurvaty upadravān
c nāme saṅguruṇaṃ dadyād atisāra keṣañcanaḥ |
akāla sa hīto hi vikārāṃ kurute vanaṃ |
daṇḍakālasakātmānaśophodarabhagandarāḥ |
kuṣṭhayāṃ maya plīhagulmāyākacrādikān |
stokastokaṃ vivaddham vā saśūlaṃ yotisāryate |
abhayāpippalīkalkaissukhoṣṇais tam virecayet |
c haridrādīm vacādim vātasmād ādau piven naraḥ |
galayuṣayayavāgūbhiḥ pippalyādiś ca yo jayeta |
devadāruvacāmustānāgarātiviṣābhayā ||
abhayā dhānyakam mustām pippaclī nāgarām vacā |
pipalī dhānyakaṃ mustaṃ vālakavilvam eva ca |
mustaṃ parpakaṃ śuṇṭhī vacā sātiviṣābhayā |
vacti viṣā hiṅgu vacā sauvarcalā bhayā |
mahauṣadham ativiṣā mustā cetyāma pācanāḥ |
ete yogāsmasāratāḥ ślokārdhavihitās tu me |
dhānyāmloṣṇāmvumadhyānāṃ piveda anyatacmena vā |
niṣkvāthāṃ vā pivedeṣāṃ sukhoṣṇāṃ sādhu yojitā¦ |
mustaṃ kuṭajavījāni bhūnim ca sadurālabha¦ |
uśīraṃ c candanaṃ lodhrāṃ nāgaraṃ nīlam utpala¦ |
pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phala¦ |
phalaṃ tvacam vatsakasya śṛṅvare gho vacā |
catvāra ete yogās syuḥ pakvātīsāranāśanā me c ||
uktāmayopayojyāste sakṣaudrāstaṇḍulāṃvunā |
mūrvā nirdahanī pāṭhā trikaṭu gajapippalī |
kaṭurāhiṇo rudradācru śatāhvā gaurasarṣapā |
elā śārivakaṃ kuṣṭhaṃ haridre śukraja yavā |
meṣaśṛṇga tva kṛmighnaṃ vṛkṣakāṇi ca |
vṛkṣādanī vīratarāṃ vṛhatyau dve sahe tathā ||
aralutvactaindukī ca dāḍimantar va |
sālasārādinirho lavaṇāni tathaiva ca |
yo gātayo syarāmaṇarśakarāḥ c smṛtāḥ |
pāṭhā tejavatī musto pippalīLkauṭajaṃ phalaṃ ||
surāpānyamla sīnāṃ pived anyatareṇa tu |
niskvāthaṃ vāpi pived eṣāṃ csukhoṣṇāṃ sādhu jojitāṃ |
harītakīm ativiṣāṃ hiṅgu sauvarcālaṃ vacā¦ |
pivet sukhāṃvunā janturāmātīsāracpīḍitaḥ |
paṭolaṃ dīpyakaṃ nimva vacāpippalināgarāṃ |
viḍaṅganātha kuṣṭhaś ca pived vāpi sukhāmvunā ||
śṛṅgaveraṃ guḍucīś ca pive uṣṇena cāṃbhasā |
yogādārau teyo c karāḥ smṛtāḥ |
lavaṇānyatha pippalyo viḍaṅgāni harītakī ||
citrakaṃ śiṃśapā pāṭhā śārṃgeṣṭhā lavanācni ca |
hiṅguvṛkṣakavījāni lavaṇāni ca bhāgaśaḥ |
paṭolaṃ || hanti daṃtyatha pippalyaḥ kalkāvakṣa samau smṛtau ||
vacā kuṭakavījāni yor othaṃ pañcamo mataḥ |
ete sukhāmvuc peyā yogāḥ pañcāmanā manāḥ |
payasyāṃn kāṣmamustām cāviṃ matibhadrasāhvayā¦ |
kṣīrāvagiṣṭaṃ pītvā hanyāmaṃ cśūlam eva ca |
nivṛtteṣvāsaśūleṣu yasyā na praguṇonilaḥ |
stokastokaṃ saśūlam vā rujāvānyātisāryate |
sakṣāralavaṇaiyuktm mandāgni prapived ghṛta¦ |
kṣāranāgaracācṅgerīkoladadhyamlasādhita¦ |
sarpiracchaṃ pived vāpi śūlātusāraśāntaye |
dadhnāmlaghṛtaṃ pakvaṃ savyoṣājāticitracka¦ |
secavya pippalīmūlaṃ dāḍimair vā jagarditaḥ |
nikhile nopadiṣṭāyaṃ vidhirāmāyaśāntaye |
tūkṣṇoṣṇa varjyametan tu vidadhyāt pittaje vidhi¦ |
yathoktam upavāsānte cyavāgūś cāsyapraddate |
valayor aṃ śumatyām ca śvadraṃṣṭāvṛhatīṣu ca |
śatāvaryāś ca saṃsiddhā suśītā madhusaṃcyutāḥ |
mudgādiṣu ca yuṣāṃ syurdravyairetiḥ susaṃskṛtāḥ |
mṛdubhir dīpanaistiktairdravyaisyādhyāmapācana¦ |
yadā pakvopyatīsāra saraty evaṃ murhumurhuḥ |
grahaṇyā mārdavāctajantos tatra sastambhano hitaḥ |
samaṅgā dhātakīpuṣpaṃsamvaṣṭhālodhram eva ca |
śālmalīveṣṭakaṃ vāpi vidadhyādhyocgam uttama¦ |
samaṅgā dhātakīlodhravṛkṣadāḍimayosvacau |
L āmrāsthimadhyalodhrañ ca vilvamadhyapriyaṅgavaḥ |
madhukam meṣaśṛṅgāsya dīrghavṛntatvageva c ca |
catvāra ete yogā syuḥ pakvātīsāranāśanāḥ |
uktā mayopayojyāste kṣaurdrātāṇḍalāṃvunā |
mustākaṣācyam ekaṃ vā peyam madhusamāyutaṃ |
lodhrāṃ vaṣṭhāpriyaṅggvādīṅ gaṇānevaṃ prayojayet ||
padhmāṃ samāṅgāṃ madhukaṃ vilvajaṃvuśalāṭubhiḥ |
pivet taṇḍulatoyena sakṣaudramagadaṃ para¦ |
c kacchagamūlakalkaṃ vāpyudumvaraphalopama¦ |
payasyā candanaṃ padmaṃ śarkarā nāgakeśara¦ |
pakvātīsāra yogoyaṃ jacpet pītaṃ saśoṇita¦ |
nirāmarūpaṃ śūlārttalaṅghanādhyais ca karṣita¦ |
naraṃ rūkṣam evekṣāgniṃ sakṣāraṃ pācayed dhṛta¦ |
payastailaś ca madhu ca kamvilvajaṃvu pivec chūlairūpadrutaḥ |
sitācjamodakaṭvāṅgamadhukairavacūrṇṇitaḥ |
avedanaṃ susaṃpakvaṃ dīptāgne racirotthita¦ ||
nānāvarṇam atīsāraṃ puṭapākair upāccareta |
tvakiṇḍadīrghavṛntasya kāśmarīcchadanāvṛtaṃ |
mṛdāvaliptaṃ sukṛtam aṅgāreṣv avakulayeta |
svinnam udhṛtya niṣpīḍya rasam ādāya tan tataḥ |
śītīkṛtvā madhuyutaṃ pāyayed udarāmaye |
c jīvantīmeṣaśṛṅgyādiṣvevaṃ vṛtteṣu kārayet |
tittiriṃ luñcitaṃ godhṛniḥkṛṣyāntran tu pūrayeta |
nyagrodhādhitvacākalkaiḥ cpūrvavaccāvakulayeta |
rasam ādāya tasyātha susvinnasya samākṣika¦ |
śarkaropahitaṃ śītaṃ pāyayed udarāmaye |
evaṃ praroha kurvītanya yopādhyair vicakṣaṇaḥ |
puṭapākān yathāyogāṃ jācṅgalopahitāṃ śubhā¦ |
kauṭajaṃ phāṇitaś cāpi haṃntyatīsāramojasā |
amvaṣṭhādimadhuyutaṃ pilyādisamāyuta¦ |
araluctvak priyaṅgu ca madhukadāḍimāṅkurāṃ |
āvāpya piṣṭhvā vipaced yavāgūn dadhnitām pivet |
sarvātīsārān tāṃ hi hanti pakvānaśaṃśayaḥ |
kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñita¦ |
niśācparyuṣitam peyam sākṣikeśasamāyuta¦ |
vivadhavātaviṭ śūlaparītaḥ saṃpravāhikaḥ |
saraktapittaś ca payaḥ pivect tṛṣṇā samānvitaḥ |
yathāmṛtan tathā kṣīramatīsāreṣuta¦ |
cirotthiteṣu tat peyamapāṃ bhāLrāna sādhita¦ |
doṣaśeṣaṃ haret taddhi tasmāt pathyatamaṃ smṛta¦ ||
hitaṃ snehacvireko vā vastayaḥ picchilāś ca ye |
śakṛtā yas tu saṃsṛṣṭamatisāryeta śoṇita¦ |
prāk paś cād vā purīṣasya sarukṣacḥ parikīrttikaṃ |
kṣīraśuklāśritaṃ sarpiḥ pivet sakṣaudraśarkara¦ |
dārvītvakpippalīśuṇṭhīlākṣāśakuryarvaighṛta¦ |
saṃyuktam bhadrarohiṇyā pakvam peyāvimiśrita¦ |
tridoṣamacpyatīsāraṃ pītaṃ hanti sudāraṇa¦ |
gaurave vamanam pathyaṃ yasya syāt pravalaḥ kaphaḥ |
jvare dāghathaviḍvandha mārūtādraktapicttavat |
kāryam āsthāpanaṃ kṣipraṃ sadā cāpy ānuvāmana¦ |
gudapākas tu pittena yasya syādahitāśinaḥ |
tasya pittaharāḥ sekāstatsiddhāś cānuvāsanāḥ |
dadhimaṇḍasurāvilvasicddhaṃ tailaṃ samārute |
bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhira¦ |
rujayāś cāpy aśāmyāṃ tvāpicchāvastidhīyate |
prāyena c gudadaurvalyaṃ dīrghakālātisāriṇā¦ |
bhavet tasyādhitaṃ teṣāṅ gude tailāvacāraṇa¦ |
kapitthaśālmalīphañjīvaṭākārpāsidāḍimā |
yūthikā kacchurā śelū saṇāmūrvā ca dādhikācḥ |
yo raktaṃ śakṛtaḥ pūrvāṃ paś cādvā pratisāryate ||
sa pallavairvaṭādīnāṃ sasarpis sādhitam payaḥ pivet saśarkarākṣaudramacthavāpyabhimathya tat |
navanītam ato lihyāt cakraṃ yena piven naraḥ |
tilakalko hitaś cāpi modgau mudgarasas tathā ||
piyālaśallakījamvuśālmalītiniśatvacaḥ |
kṣīre śamṛditā c pītās sakṣaurdrā raktanāśanāḥ |
madhukaṃ śarkarālodhraṃ payasyām atha śārivā¦ |
pivet padmāś ca dugdhenac chāronāsṛck praśāntaye ||
śarkarotpalalodhrāni samaṅgā madhukan tilāḥ |
tilāḥ kṛṣṇās samapraṣṭyāhvā samaṅgā cotpalāni ca |
maṃjiṣṭhāśarkarā lodhraṃ padmakaṃ kumudotpalaiḥ |
pived padmāś ca cdugdhenac chāgenāsṛkpraśāntaye |
lodhran tilātamo ca rasān tathaiva madhukāryaṇaiḥ |
kacchurā tilakalkaś ca yogācm catvāra eva ca |
ājena payasā peyā sarakto madhusaṃyutā |
vasavānāṃ ghṛtaLlājacūrṇasitāmadhu |
saśūlaraktapittaṃ tu līḍhaṃ hantyudarāmaya¦ ||
drave sarakto saracti vālavilvaṃ saphāṇitaṃ |
sakṣaudratailaṃ prāgeva lihyādāśu muditaṃ kara¦ |
dīptāgnimcāṣyatīsāre vardhamāna valācmvite |
kṛṣṇāviḍāṅgatṛphalākaṣāyeṇa virecayeta |
atha vairaṇḍasiddhena payasā kevalena vā |
yavāgūm cāsya vitared vātaghnair dīpanaiḥ kṛtāṃ |
dīptāgnirḥ purīṣā yaḥ sūveccchanasavedana¦ |
pivet phāṇitaṃ śuṇṭhīdadhitailaṃ ghṛtapayaḥ |
svinnām vā guḍatailanabhakṣayed vadarāṇi vā |
sasvinnāṃ piṣṭavacdvāpi samā vilvaśalādubhiḥ |
dadhnopayujya kulmāṣām śvetāmanupivet surā¦ |
śaśamāṃsaṃ sarudhiradhira¦ samāṃśaṃ saghṛtaṃ dadhi |
vipācya śodako vec ca mṛdvannaṃ śakṛtaḥ kṣaye ||
saṃskṛto yamake māṣāyavakoclaḥ rasaḥ śubhaḥ |
bhojanārthe pradātavyo dadhiḍādāmasārivaḥ |
guḍāvilvaśalādūni dāḍimaś cāpi peśima¦ |
vaṣka sacraś ca yamake bhṛṣṭo varcaḥ kṣaye hitaḥ |
vāyuḥ pravṛddho nicitaṃ valāsaṃ nudatyadhastādahitāśanasya |
pravāhamāṇasya muhurmālāktam pravāhikām tām pravadanti tajjñāḥ |
pravāhikā vātakṛtās saśūlāḥ c pittāt sadāhā sakaphā kaphāc ca |
vilvamadhyo samadhukaṃ śarkarācūrṇṇasaṃyuta¦ |
taṇḍulāmbuyuto yogaspittaṃ raktotthitāṃ jayet |
cyogān varāṃ grāhikam cāyin kuryāt kṣaudraśarkarāṃ |
nyagrādhādiṣu kurv-ita puṭapākānyaṇaritāṃ ||
dīptāśauvāṣpatīsāra vivardhati valāgnite |
triphalāviṣaṅgakṛṣṇākaṣāyeṇa virecacyeta |
saśoṇitā śoṇitasambhavā yā rūkṣaprabhavā matā tu |
tāsām atīsāravadādiśec ca liṅgaṃ krame cś cā samudbhavānāṃ ||
na siddhmāṃ yānti vilaṃghna nādhyaur yogair udīrṇā yadi pācanair yā |
tāḥ kṣīrasamevāśu śṛtaṃ nihanti tailan tilāḥ picchilavastastayam ca |
kṣīreṇa cāsthāpanam agryam uckta
dvipañcamūlīkvathitena śūle || pravāhikāyāś ca samākṣikena tailena yuṃjyād anuvāsanañ ca |
vātaghnavargacmadhureṣu caiva tailaś ca siddhaṃ hitamannapāne |
lodhraṃ viḍaṃ vilvaśalāṭu caiva lihyac ca taiLna kaṭutrikāḍhyaṃ |
dadhnā sasāreṇa sasāreṇa samākṣikeṇa bhuñjīta niś cārakapīḍitas tu |
suctaptakupyan kvathitena vāpi kṣīreṇa śītena madhuplutenaṃ |
kṣīrāplutau vyoṣavidārigandhāsiddhena dugdhena hitācya bhojyaḥ |
vātaghnasaṅgrāhikadīpanīyaiḥ kṛtān ṣaḍām cāpy upayojayīt |
khādec ca matyāṃsa rasas tu yāc ca vātaghnasiddhāṃ saghṛtaṃ | satailāṃ |
eṇāvyajanāś ca vaṭapravālaiḥ siddhācni sārdham piśitāni khādeta |
medhyaṃ susiddhaṃ tvatha vāpi raktaṃ vas tasya dadhnā ghṛtatailayuktaḥ |
khādeta pradehaiḥ śikhiclāvarjarvā yūṣaiś ca mukhyair dadhibhiś ca bhuṃjeta |
māṣāṃ suddhiṃ ghṛtamaṇḍayuktāṃ khādec ca dadhnā maricopadaṃśāṃ |
viḍaṃ duḍaṃ vilvasalāṭu caiva lihyāc ca taila na kaṭutricdya |
rājasenātka dāḍimānāṃ raseṣu siddhāṃrūghṛtās sa tailāḥ |
pravāhamānāya hitā yavāgūrāpnuyācnaṃ payasā hitam vā |
ruphātimūtrakṛcchakṣīreṇa sakṣaudraghṛtotpalan |
syaṣṭinocchāpyatatonuvāsyatailena kākoligaṇaśritena |
rātrāvahani c vā nityaṃ rujārto yo bhaven nara¦ |
tailaṃ sāvāhāryeṣumekeṅganuvāsana |
yathā yathā tailaṃ syāt tatrahā śācmyati mārutaḥ |
praśānte mārute cāsya śānti yāti pravāhikā |
pāṭhājamodaukut̤ajasya vījaṃ śuṇṭhī samā māgadhikāś ca piṣṭāḥ |
sukhāmvupītāḥ śamayanti rogaṃ mecṣāṇḍasiddham payaso hitam vā |
pittān śikāyāṃ madhukaṃ sitāś ca mayiś ca va karasaṃyutaś ca |
līḍhvātha sakṣaudrasacmam pived vā jamvurādāmalakāc ca kalka¦ |
sitādavikṣaudrayutan tathauva vilvan na tadāka dāḍimaś ca |
nilāṃ sayaṣṭīmadhukaṃ sītāś ca kṣaudrā taṇḍulapācanena |
sarpicrvi vaṃdhe bhṛśe dāha mūvipācyadugdhaṃ na lavate sābhyāṃ |
mūlaiḥ payasotpala yaṣṭikāvidāryakāśrmarya valāsacmataiḥ |
deyā ghṛtakṣaudrayutonuvāsaghṛtena cānte madhukaśritena |
pittānmikāLrasaḥ sapayātha vimiśritas tu |
padmāṃ samadmvuja dhātakībhiḥ kalkī kṛtābhir madhusaṃyutābhiḥ |
cśāmyan tathaivaṃ na tasya samaṅgā padmā payaḥ pādapayota kīrtiḥ |
pakvāpayovilvakapītanāmbhamo yā sarpimayunāru |
etatc chite naiva ghṛtena samyaśaye caivam upaiti śānhi¦ |
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayueṣu ||
hitāya nityaṃ vitaredvibhokṣaṃ yogāṃs ca tāṃ stāṃ bhiṣapramattaḥ |
ctṛṣṇāpanayanī ladhvī dīpanī vastiśodhanī |
jvare caivātisāre ca yaccādvisratraṃ samyagvāyum ca cchati |
sarvadā hitā |
c rau kṣānpravṛttatīsārakriyāsnigdhā vidhīyate |
raukṣān grahanimitte ca śokaje śoka nāśanī |
viṣārśaḥ krimisaṃbhūte hitā cobhayaśarmadā |
samavāye tu doṣāṇāṃ pūrvvam pittam upāccaret |
jvare caivātisāre ca sarvvatrānyatra māruta¦ |
yasyoccārād vinā mūtraṃ samyag vāyuś ca gacchati |
dīptāgner laghukoṣṭhasyacsthitas tasyodaro mayaḥ |
atisāre nivṛtte pi mandāgner ahitāśinaḥ |
bhūyaḥ saṃdūṣito vanhir grahaṇīmayi dūṣayet |
tasmāt kāryaḥ parīhārasmātīsāre viriktavat | yāvan na prakṛctisthassyoddoṣataḥ prāṇatas tathā ||
ṣaṣṭhī kalā pittadharā yā pūrvam parikīrttitā |
pakkvāmāśayamadhyasthā grahaṇī sā prakīcrttitā |
grahaṇyā valam agnir hi sa cāpi grahaṇī śritaḥ |
tasmāt sadūṣite vanhau grahaṇī sampraduṣyati |
ekaikaśas sarvam ca caithair atyartham ucchritaiḥ |
sā duṣṭā vahuśo bhuktāmāmam eva vimucñcati |
pakvam vā sarūjapūtirmurhurvaddhaṃ murhurdrava¦ |
grahaṇīrogamāhustaṃ māyurvedaviśāradāḥ |
tasyotpattau sadāhonna sacdānālasya tṛṭklamāḥ |
valakṣayor uciḥ kāsaḥ karṇnakṣveḍo tu kūjanaṃ |
athā jāte bhavej jantoḥ ḥ |
nichardijvarārocakadāhavān |
udgirec chuktatiktāmlactasya dhūmāmagandhimāṃ |
prasekamukhavairasyatamakārucipīḍitāḥ |
vātācchūlādhikaiḥ pāyuhṛtpārśodaramastakaiḥ |
picttāt sadāhair gurubhiḥ kaphātribhyas trilakṣaṇauḥ |
(From folio 192_rIMG_0125.JPG)
athātaḥ śoṣapratiṣedhaṃ vyā ||
anekadoṣānugato vahurogāgamaḥ |
durvijñeyo durnivācraḥ śoṣo vyādhir mahāvalaḥ ||
saṃśoṣaṇādrasādīnāṃ śoṣa ity abhidhīyate |
kriyākṣayakaratvāc ca kṣaya ity ucyate punaḥ |
rājñas caṃdramaso yasmād abhūdeṣa kilāmayaḥ |
tasmāt ta rājayackṣmeti kecid āhuḥ punar janāḥ |
sa vyastair jayate doṣair iti kecid vadanti hi ||
ekādaśānām ekasmiṃ sāṃnidhyāt tantrayuktiḥ |
kricyāṇāś cāvibhāgena prāgevotpādanena ca |
eka eva mataḥ śoṣa sannipātātmako hyataḥ |
udre kānta...sya liṅgāni doṣāṇāṃ tu bhavanti ha |
kṣayād vegapratīghātādāghātādviṣamācśanāt |
jayate kupitair doṣair vyāptadehasya dehinaḥ |
kaphapradhānair doṣais tu ruddheṣu rasavartmasu |
ativyavāyino vāpi kṣīcṇaretasyanāntaraṃ ||
kṣīyante dhātavassarve tataḥ śuṣyati mānavaḥ |
svarabhedonilācchūlasaṃkāca svāṃsapārśva yāḥ |
jvarāṃ dāhotisāraś ca pittādraktasya cāgāmaḥ |
śirasaḥ paripūrṇatvaṃcmabhaktacchanda eva ca |
kāsaḥ kaṇṭhasya codhvaṃso vijñeyaḥ kaphakopataḥ |
ekādasabhiḥ ṣaḍbhir vā pañcabhir vā samanvitaḥ |
cjahyāc choṣārditajantumicchaṃ suvipulaṃ yaśaḥ |
vyavāyaśokasthāviryā vyāyāmādhvapraśāṣiṇāṃ |
kṣarati yadvāguṃśoṣāṇāṃ lakṣaṇaṃ śṛṇu ||
vyavāyaśoṣīśukrasya kṣayaliṅgairūpadrutaḥ
cpāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ |
Lpradhānaśīlaḥ śratāṃgaḥ śokaśoṣyati tādṛśaḥ |
jarāśoṣī kṛśo cmando hatavuddhivalendriyaḥ |
kampanorūcimaṃbhinnakāṃsapātrasamasvaraḥ |
saprasrutāsyanāsākṣi sucptarūkṣamalacchaviḥ |
adhvapraśoṣī śrastāṃgaṃ sambhṛṣṭaparuṣacchaviḥ
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ |
ṣṭhīvati śleṣmaṇā hīna gaurvācrūcipīḍitaḥ |
vyāyāmaśoṣīsbhūyiṣṭhametireva samanvitaḥ |
liṅgarurakṣatakṛtaḥ saṃyuktaś ca kṣactādvinā |
raktakṣayādvedanābhis tathaivāhārayantraṇāt |
vraṇitasya bhavec choṣo doṣaḥ sāmaśmaḥ |
vyāyāmabhāṣyādhyayaneraibhighātātimaithucnaiḥ |
karmaṇā vāpyurasyena vakṣyo yasya vidāritaṃ |
tasyoparikṣate raktuyaśleṣmā ca gacchati |
kāśaṃpracrcchardayec cāpi pītaraktāsitārūṇaṃ |
santaptavakṣaśotyarthaṃ dūyamānena tā |
vadano bhinnavarṇasvaro naraḥ |
keṣāñcidevaśoṣochi kāraṇaibhedam āgataḥ |
na tatra doṣaliṅgānāsamastānāṃ nipātanaṃ |
kṣayā eva hi vijñeyā pratyeckadhātusañjñitāḥ |
cikitsitan tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye ||
śvāLsāṃgasādakaphasaṃśrayatāluśoṣācchardyagnisādaparipīnasapāṇḍunidrāḥ |
cśoṣe bhaviṣyati bhavanti sa cāpi jaṃtuḥ śuklakṣaṇo bhavati māṃsaparo riraṃsuḥ |
svapneṣu kākaśukaśalyackanīlakaṇṭhāgṛdhrān tathaiva ca kapīṃ kṛkalāsakāṃś ca |
paśyet sarāṃsi sa nadīm vimalāṃls ca vāpīṃ śuṣkāṃmstarūnaruṇadhūmavārditāś ca ||
mahāsanaṃ kṣīcyamāṇāṃ soṣotisārapīḍitaṃ |
śūnamūskodaraś cāpi yakṣmiṇam parivarjayet |
upācared ātmavacntaṃ dīptāgnim akṛśan nara¦ |
sthirādivargasiddhena ghṛtenā jāvikena vā |
snigdhasya mṛdu kartavyamūrdhvaś cādhaś ca śodhanaṃ |
āsthāpanan tataḥ paścāc chirasacvirecana¦ |
rasair bhuñjīta śuddhaś ca yavagodhūmaśālayaḥ |
vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadācḥ |
vṛṃhanīlo hitas tasya hitasnigdhānilāpahaḥ |
gṛdhrātulūkāṃ sakunāmtathāgaṇdapadāṃ vyālavileśayāś ca |
dadyāt prakārai dvividhair vidhijñaḥ |sacrsatṛvāṃ śarṣapatailabhṛṣṭāṃ |
deyāni māṃsāni vajāṅgalāni mudgāḍhakīyūṣarāś ca pathyāḥ |
kharoṣṭranācgāś ca tarāśi caiva khādet mubhṛṣṭhāni sukalpitāni |
māṃsopadaṃśāṃL
Ltad dhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃś ca sahānilena |
plīhodaroktaṃ tu hitaśca c sarpistrīṇyeva cānyāni hitāni cātra |
upadrakāsvaravaikṛtādīñjayedavekṣaśikhilena śāṃtaṃ |
eclājamodāmalekābhayoś ca gāyatrinimvāsanasālasārā ||
viḍaṅgabhallātakacitrakāś ca kaṭutrikaś cāpi surāṣṭrajāś ca |
pakvā jale tena pacet sacrpis tasmiṃ susiddhe tv avatārite ca |
triṃśatpalānyatra sitopalāyā dadyān tugākṣīripalāni ṣaṭvā ||
prasthe ghr̥tasyac dviguṇaś ca dadyāt kṣaudraṃ tato manthahṛtaṃ vidadyāt |
palaṃ palaṃ prātarato lihec ca līhvā pivet kṣīramatandritas tu |
etad dhi medhyam paramam pavitraṃ cakṣusyamāyuctaman tathaiva |
yakṣāṇamāśu vyavahanti caiva pāṇḍvāmayaś cāpi bhagandaraś ca |
na cātra kiñcitparivarjanīyaṃ crasāyanaṃ caitad upāsyamāṇaṃ |
striyo ratikrodhamasūyanoś ca tyajed udārāṃ viṣayaṃ bhajet |
dvijāgurūṃ tāns tridaśāṃś ca pūjed vācaś ca puṇyāḥ śṛṇucyād dvijebhya iti || kāya ci 38 ||
(From folio 192_vIMG_0126.JPG)
athāto gulmarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathoktaiḥ kopacnaidoṣaḥ kupitāḥ koṣṭhamāgatāḥ |
janayanti nṛṇāṅgulmaṃ sa pañcavidha ucyate |
hṛnnāsyor antare granthiḥ sāñcārī yadu vācalaḥ |
vṛttaś ca cayaḥ csañcaya vāṃ sa gulma iti sañjitaḥ ||
gupitānilamūlatvād guḍhagulmodayād api ||
gulmavaddhā vicśālatvād gulma ity abhidhīyate ||
Lsa yasmād ātmani cayaṃ gacchaty apsv avuddhudaḥ ||
antaś carati yasmāc ca pākam upayācty ataḥ |
sa vyastair jāyate doṣaiḥ samastair api cocchritaiḥ |
puruṣāṇān tathā strīṇāṃ jñeyo raktena cāparaḥ |
ckṛcchraviṇmūtravātatvamānā hotranikūjanaṃ /
dvesonne ca vāyurūrdhvaś ca pūrvarūpeṣu gulmināṃ |
hṛtkukṣiśulaṃ mukhakaṇṭhaśoṣo vāyorniroṇāviṣamācgnitā ca |
te te vikārāḥ pavanātmikāś ca bhavanti gulme nilasaṃbhave tu |
svedajvarāhāravidāhadāhācstṛṣṇāṅgarāgaḥ kaṭuvakratā ca |
pittasya liṅgāni ca yāni tāni bhavanti pittaprabhave tu gulme ||
anne na lipsā gurūgātratā ca chardipraseko madhurāsyac tā ca |
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave ca |
sarvātmākaḥ sarvarūjopapannas tacś cāpya sadhyam pravadanti tajjñāḥ |
navaprasutātāhitabhojanā yā yā cāmagarbham visṛjodṛtai vā ||
vāyur hitasyo vigṛhya raktāṃ karoti gulmaṃ sacrūjāṃ sadāhaṃ |
pittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparan nivodhaḥ |
na spandate nodaramecti vṛddhim bhavanti liṅgāni ca garbhinīnāṃ |
taṃ raktagulmaṃ pravadaL
nāryāḥ kriyāvidhiḥ |
viśeṣam aparaṃ cāyiḥ śṛṇu raktaprabhedanaṃ |
palāśakṣāratoyena siddhaṃ sacrpiḥ prayojayet |
uṣṇair vā bhedayet bhinne vidhirāmṛgdaro hitaḥ |
paudamajjāno vasā taolam ghṛtāni ca |
vipaced ekataḥ śastaṃ vātagulmenuvācsanaṃ |
jāṅgalaikaśaphānāṃñ ca vasāsarpiś ca pittajā |
tailaṃ jāṅgalamajjānam evaṃ gulmaikaphotthite ||
dhātrīphalānāsvarase ṣaḍaṅge vipaced dhṛtaṃ |
śarkarāsaindhavopetaṃ tadhitaṃ vātagulmināṃ ||
kulatthamūlakakvāthadadhikāñjickasarpiṣāṃ |
pañcāḍhakāni vipaced āvāpya dvipalānya |
saurvarcalaṃ vitaṃ hiṃgudevadātha saindhavaṃ |
vātagulmāpahaṃ sarpir etad dīpanam eva ca ||
cāgagvadhādau vipaceddīpanīyayutaṃ ghṛtaṃ |
kṣāravarge paced cānya¦ pacen mūtragaṇeparaṃ |
ghnanti gulmaṃ kaphodbhūtaṃ ghṛtāny etāny asaṃśayaṃ |
tṛṇamūlīkaṣāye tu jīvanīyaiḥ paced ghṛtaṃ |
nyagrodhādikaṣāyeṇa ghṛtaṃ vāpyacpalādike |
raktapittotthitaṃ hanti ghṛtāny etāny asaṃśayaṃ |
yathā doṣāc chrāyañ cāpi cikitset sānnipātikaṃ |
cūrṇaṃ higvādikañ cāpi ghṛtam vā cplīhanāśanaṃ |
pived gulmāpahaṃ kāle sarpiś tailvakam eva vā ||
pāṭhā sa ca vyāvṛhatīdvayañ ca ramūlena samāni ś ca |
saṃcchindyasaṃcūrdhyātha dhārayitvā jālādakaṃ taiḥ saha pācanīyaṃ |
athāvatāvāvaśeṣa cmatrākṣamātraṃ tṛvṛtaṃ viya |
sa nāgaraṃ gulmavadhāyayeṃ tad vātagulmeṣu virecanaṃ syāt |
dantīvacāhiṃgvajamodapāṇa kṣāraṃ yavānāṃ lavaṇatrickaś ca |
sacitrakaṃ kṣīrakaśṛdgaveraṃ syān mātulaṃ gamya bhavasya mūlaṃ |
eṣāṃ samānaṃ svaśayeṣimānāṃsukhāmvunā |
naro bhṛṣāmayodarapravṛdvo sadyorūjāṃ vātakṛtāṃ nihanti |
drākṣāpayasyā madhuckañ ca mukhyaṃ sacandanaṃ padmakam utpalañ ca |
kṣaudrānvitanḍuladhāvanena pītvā nudet pittakṛtaṃ tu gulmaṃ |
bhāgīpoṭolaṃ madhukañ ca pāṭhāṃ rohilyatthailācsaha pippalībhiḥ |
etāni piṣṭhvā madhunā valiha pītaṃ samuti pittagulmaṃ |
harītakātyāmalakaṃ vitaṃgaṃ viśvāsadhaṃ ceti samāni kṛtvā |
kṣaudrānvitaṃ sa triphalā kaṣāyaṃ yaḥ śleṣmagulmaṃ prapivanti hanyāt ||
ca vyā ghṛctaṃ tatvṛtā tritīyaṃ tathā caturthī gajapippalīñ ca |
phalatrayāṇāṃ saha pippalībhiḥ pacet samustā salilāḍhakasthaṃ ||
mṛdvagnisiddhaṃ kṣatavāvaśecṣaṃ pūtaṃ pived kṣaudrayūtaṃ hitāya |
tat śleṣmaṃ tv atha vātagulmaṃ nirvāpayet hy āgnim ivāmvuvegaḥ |
sadevakāṣṭhaṃ cirivilvajaṃ tvak sapippalī pippalimūlabhāgau |
pītvā nalakvāthayutaṃ tu vāri pramucyate śoṇitaguclmamūlāt |
ghoṣañ cabhāīṃ ca gupragāḍhāṃ nārīṃ pivet māmṛditāṃ ghṛtena |
sukhāmvunā hanhy atha raktagulmaṃ naṣṭañ ca puṣpaṃ punar ādadhāti ||
samucṣkakañ cekṣarakaṃ svadaṃṣṭrāṃśokaṃ palāsaṃ tilanālam eva |
nīpakvadamvañ ca samātuluṃgaṃ pūtīkarañ ca sakapittha viLlvaṃ |
valyantemām apy amṛtāṃ ca vallīṃ vṛkṣādanīṃ jātim athaiṃguñ ca |
etāḥ pratānā kvathayāśva pradāhayan kṣāracm athādadīta |
pṛthak pṛthak kāḍhakamānayuktaṃ tat srutam ādadīta |
sukhāmvunāveśamani sannipāte kṛtoyavastrāṇi yataḥ kṣamāvān |
aṣṭāḍhakaṃ tanprasitaṃ cvidadhyān mūlan tu māmvāpyatha citrakasya |
sukalpitāṃ tāṃ vipacedvidhikṣāḥ pūtavidadhyādathayādaleṣa |
palāri pūnastathāsya kṛtvāni kvavathācitrakasya |
tadvārake cāpi jalasya siddhaṃ pādāvaśeṣādvaṣegālanīyaṃ |
ctena prapiṣyetva palonmitānāmisaṃvariṣṭhaṃ gaṇamauṣadhānāṃ |
kaṭutrivargaṃ lavaṇāny athāṣṭau dve rohiṇīñ cāmlakavetamañ ca |
ñ ca bhāgīñ ca vayācñ ca pāṭhaṃ sajīvakaṃ mūlam athājamodāṃ |
hiṃgun tu māñ cātiviṣañ ca mustameñ ca gajapippalīñ ca |
ālogarbhamamatrapiṣṭhaṃ pūrvaśrūtaṃ kṣāram athopacet tu |
mṛdvagninā vākkvathitaṃ sanais tu modavilepāt pariśoṣictas tu |
kolapramāṇāṃ guṭikāṃ vidadhyād dvebhakṣayitvaiva matonnamadyāt |
tataḥ padānāṃ śām eva gatvā yat aprakāṃkṣaḥ punar eva |
dve bhakṣayitvaucva matonnamadyādapūrvavadjātamahāprakāṃkṣaḥ |
sa eva guṭikāprayogādahah̤ sukhenaiva sahasrasāpi |
tisras tu gulmīguṭikāṃ prayuktvā mūlāt tataḥ pañca nihanti gulmān |
catvāram cārmāṃmi nihani pītāḥ ta cthā vātakahādare ca |
yevā pare vāakaphapravṛttārānṛṇāṃ kukṣigatā vikārāḥ |
tāṃ hanti sarvāṃś ca yathaṃñ ca pītāḥ ghṛtena coktena jalena cāpi |
ckāyagnisainyaṃ grahaṇīpradoṣamastavidām avāpya jīrṇaṃ |
nihanti sadyo jarayanti cānnaṃ pāsāṇacūrṇair api miśritaṃ yat ||
kuriṇī tripahlāmaricāni viḍaṃgaṃkaṃ |
pippalīcādamodañ ca kuṭājasya phalāni ca |
ccitrakaṃ kālikājājī ekaikaṃ palikaṃ mitaṃ |
aṣṭaupalāni trivṛtaḥ pañcāśaḥ syādguḍasya tu |
tailasya rasam āmalakasya tu |
tracyaḥ prasṭhāc ca tat sarvāṃ śanaimṛdvagninā pacet |
ghanībhūtaṃ phalaiḥ kṛtvā samam āmalakasya tu |
agnipramāṇaṃ vijñāya bhakṣayet prātarutthitaḥ
pañcagulmāṃ pramehāṃñ ca pāṇḍurogaṃ sakāmalāṃ |
śoṣaṃ kuṣṭhodarāmīma sacmayec ca bhagandarāṃ |
yonidoṣaharo vṛṣyo medhā valavapuḥ karaḥ |
guḍakalyāṇasaṃkṣas tu mataś cāpi rasāyanaiḥ ||
tile kṣurakapālāśa sārṣacpaṃ yavanālajaṃ |
bhasmāmūkajañ cāpi gojavikharahastināṃ |
mūtreṇa mahiṣīṇāñ ca palikaiś cāpi cūrṇṇitaiḥ |
kuṣṭhasaindhavayaṣṭhīkanāgarakrimihantibhiḥ |
ajamodāc ca daśabhiḥ sāmudrāc ca palaiyutaṃ |
acyas pātregnikalpena paktvā lehyam athoddharet |
tasya mātrāṃ pived dadhnā surayās̤ā pi vā |
dhānyāmlenoṣṇatoyena kaulatthena rasena vā |
gulmaṃ cvātavikārāś ca kṣāroyaṃ hanty asaṃśayaṃ ||
svarjikākuṣṭahasahaiḥ kṣāraḥ ketakajo pi vā |
pītatailena śamaLyed dulmaṃ pavanasaṃbhavaṃ |
pītaṃ sukhāṃvunāvāpi svarjikākuṣṭhasaindhavaṃ ||
vṛścīkamurūvūkaś ca varṣābhūvṛhatīc dvayaṃ |
citrakañ ca jaladroṇai pacet pādāvaśeṣitaṃ |
māgadhācikumbhe nidhāpayet |
madhunaḥ prasthamāvāpya pathyācūrṇṇārdhasaṃyuctaṃ |
viśoṣitaṃ daśāhan tu jīrṇṇabhakaḥ piven naraḥ |
ariṣthoyaṃ jayedgulmavipākaṃ ca dustaraṃ ||
pāṭhānikumbharajanītrikaṭutriphal-agnikā |
lavaṇaṃ vṛckṣakavījāni cūrṇṇagomūtrasādhitaṃ |
ghanībhūtaṃ tu guṭikāṃ kṛtvā khāded abhuktavān |
gulmaplīhāgnisādāṃstāṃ nāśayeyur aśeṣataḥ ||
sukhoṣṭhācjāṃgalarasāḥ susnigdhā vyaktasaindhavāḥ |
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtāḥ rasāḥ ||
khalāḥ sapañcamūlāś ca gulmino bhojane hitāḥ |
kumbhīpiṇḍeṣṭakasvedāṃ kuryāc cavakuśo bhiṣak |
guclminaḥ sarva evoktā durvirecyatamā bhṛśāḥ |
ataś cainaṃ tu susvinnāṃ sraṃsanenopapādayet |
vimlāpanaṃ bhedanāni tathaiva syañjanāni ca |
upacnāhāś ca kartavyāḥ sukhoṣṭhāḥ sālvalādayaḥ |
udaroktāni sarpīṣimūtravartiḥ kriyāstathā |
lavaṇāni ca yojyāni yānyuktānyanilāc kurye |
dantīdravantīmūleṣu tathā vātahareṣu ca |
kārayedāsavāriṣṭhācślokasthāne yatheritāṃ |
vātavarconirodhaiṣu sāmudrārdrakasarṣapaiḥ
kṛtvā pāyau nidhātavyā varttayo maricottarāḥ |
khāded vānyāṃkurāṃ bhṛṣtāṃ cpūtīkanṛpavṛkṣayoḥ |
ūrdhvavātan tumanujaṃ gulminaṃ na nirūhaye ||
pivet trivṛnnāgaram vā saguḍā vā harītakīṃ |
guggulaṃ vṛvṛtāṃ danīṃ dravantīṃ saindhavaṃ vacāṃ |
mūtramadyapayodrākṣārasair vīkṣya valāvalaṃ |
ecvaṃ pīlūni piṣṭhāni pivet salavaṇāni ty ||
pippaipippalīmūlaṃ citrakājājisaindhavaiḥ |
yuktā surā ghnanti gulmaṃ śīghrakāle prayojitā |
cvaddhavinmārūto gulmī bhuñjīta paye yāvāṃ |
kulmāṃṣāścā vahusnehāṃ bhakṣayellavaṇaittarāṃ |
vallūram mūlakaṃ matsyāṃ śuṣkaśākāni vaidalaṃ |
na khādedālukaṃ gulmī madhurāṇi phalāni ca |
laṅghanaṃ dīpanaṃ snicgdhaṃ uṣṇaṃ vātānulomanaṃ |
vṛṃhaṇañ ca bhaved yas tu tadhitaṃ vātagulmināṃ |
sthānāvaseko raktasya vāhumadhye sirāṃvyadhan |
svedonulomanaṃ caicva tadhitaṃ vātagulmināṃ |
tṛṣṇā yābhiparīto yo ādhyātoraktapīḍitaḥ |
prāṇākṣiśotisārī ca yaLśūlaiḥ pradīdyate |
varjanīyā bhaven hy ete virikkeyobhipūjyate iti || kāyaci || thva || 0 ||
athātoc hṛdrogapratiṣedhaṃ vyā ||
vegāghātoṣṇarūkṣān nairatimātropasevitaiḥ |
viruddhādhyaśanājīrṇair rasātmyaiś cāpi bhojanaiḥ |
dūṣayitvā rasāṃ doṣā vicguṇā hṛdaṃ yaṃ gatāḥ |
hṛdivādhāṃ prakuvyanti hṛdrogāṃ taṃ pracakṣate |
āyamyate mā||||||
nirmathyate dīryate ca yodyatepi pāṭyatepi ca |
tṛṣṇoṣṇādāhacoṣāsyuḥ paittike hṛdayaklamaḥ |
dhūmāyanaṃ c ca mūrchā ca svedaḥ śoṣo mukhasya ca |
gauravaṃ kaphasaṃsrāvorūcistastambhognimārdavaṃ |
mādhuryam api cā sasya valāsāpahate hṛdi ||
utkleśaḥ ṣṭhīvacnaṃ todaḥ śūlaṃ hṛllāsakovamī |
aruciḥ śyāvanetratvaṃ śoṣaś ca krimijo bhavet |
bhramaklamau modaśoṣau jñeyās teṣām upadravāḥ |
krimijo krimijātīnāṃ ślemikāṇāś ca yo matāḥ ||
vātopasṛṣṭe hṛdaye cvāmayet snigdhamāturaṃ |
dvipañcamūlīkvāthena sasnehalavaṇena tu ||
pippaẏelāvacāhiṃguyavabhasmāni saindhavaṃ |
saurvarcalaṃ tathā śunṭhī majocmodaś ca cūrṇitaṃ |
phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ |
pāyayet ca śuddhadehaś ca snehanānyatamena vā |
bhojayej jīrṇabhaiṣajyāṃ jaṃgalaisaghṛtai rasaiḥ |
vātaghnasiddhaṃ tailañ ca vastiṃ dadyād vicakṣaṇāḥ |
cśrīpaṇimadhukakṣaudrasitāguḍajalair vamet |
pittopasṛṣṭe hṛdayeś ca seveta madhuraśritaṃ |
ghṛtaṃ kaṣāyaś coddiṣṭaṃ pittajvāravināśanaṃc
tṛptasya ca rasaurmukhyair jaṃgalaiḥ saghṛtaibhiṣak |
sakṣaudraṃ vitared vastitailaṃ madhukasādhitaṃ |
vacānimvakaṣāyābhyāṃ vāntaṃ hṛdi kaphotthite |
pāyayet cūrṇaṃ uddiṣṭaṃ vātake bhojayetc tam |
valātailaṃ vidadyāc ca vasticvastiviśāradaḥ |
krimihṛdrogiṇāṃ snigdhaṃ bhojat piśitodanaṃ |
daghnā ca phalalopetaṃ tryahaṃ paścād virecayet ||
sugandhibhiḥ śalavaṇair yogaiḥ c sājājiśarkaraiḥ |
viḍaṃgagāḍhaidhānyāmlaṃ pāyayed hitam uttamaḥ |
hṛdisthitāḥ patantyeva madhastāt krimayo nṛṇāṃ |
yavānnaṃ vitarec cāsmaisaviḍaṃgamataḥ param iti || kāyaci || kṛ || ||
athātaḥ pācṇḍurogapratiṣedhaṃ vyā ||
vyāyāmamamlam lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīvatīkṣṇaṃ |
niṣevyamāṇasya vidūṣya raktaṃ kurvanti doṣās tvaci pāṇḍucbhāvaṃ |
pāṇḍvāmayoṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastaiyugapac ca dosaiḥ |
L sarveṣu caivaṣvihapāṇḍabhāvo yatodhikotaḥ khalu pāṇḍurogaḥ ||
tvaksphoṭanaṣṭhīvanagātra...................................
viṇmūtrapītatvamathāvipāko bhaviṣyatas tasya puraḥ sarāṇi |
.......malāpānnakipāṇḍurogaḥ |
kumbhāhvayo lākarakolasākhyaḥ |
vibhāsyacte lakṣaṇamasya kṛtsnaṃ nivodhya vakṣyāmnunupūrvaśaste |
kṛṣnekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
tena pāṇḍuṃ manujaṃ vyavasyed yuktatathānyais tad ūpadravaiś ca |
pītekṣaṇaṃ pītasirāvanaddhaṃ tad varṇaviṇmūtranakhācnanañ ca |
pittena pāṇḍum manujaṃ vyavasyed yuktatathānyais tad upadraiś ca |
śuklekṣaṇaṃ śuklasirāvanaddhaṃ tad varṇaviṇmūtranakhānanañ ca |
kaphena pāṇḍuṃ manujaṃ vyavacsyed yuktaṃ teṣānyais tad upadravaiś ca |
abhaktarūgnair avagātra sādāḥ sarveṣu tandrī ca valakṣayañ ca |
sarvātmake sarvamidaṃ L vyavasyelliṅgāni vaks̤yāmy atha kāmalāyāḥ |
yo hyāmayānte sahasānnamamlamadyād apathyāni ca tasya pittaṃ c
karoti pāṇḍuvadanaṃ viśeṣāt pūrvaritau tandrivalakṣayau ca |
bhedas tu tasyetarakumbhasāhyaḥ sophaṃ mahāṃstatra ca parvabhedaḥ |
jvarāṃgamardabhramadāhatṛṣṇā kṣayācnvito lākarakālasetu |
taṃ vātapittād haripītanīlaṃ halīmakettu pravadanti kecit |
upadravāssteṣvararūciḥ pipāsā chardirjvarāḥ śīrṣarujagnisādaḥ |
sophasthiruk kaṇṭhagatovalatvaṃ mūrcchā kaphe hṛdyavapīḍanañ ca |
sādhye tu cpāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhamadhaś ca śuddhaṃ |
sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ |
pived ghṛtaṃ vā rajanādi pakvaṃcyatraiphalaṃ tailvakam eva cāpi |
virecanādravyavipācitaṃ vā yogāś ca vairecanikāṃ ghṛtena |
mūtre nikumbhārdhanaṃ L vipācya pivedabhīkṣṇaṃ kuḍavārdhamātraṃ |
khāded guḍam vāpya bhayāvipakva māragvadhādikvathitaṃ pivedvā ||
acyorajavyoṣavidaṅgacūrṇaṃ lihyād haridrāṃ triphalānvitām vā |
sarpimadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃ prayogāṃ |
harec ca doṣāṃ vahuśolpamāctrāṃ śvayed dhi doṣeṣvatonirhṛteṣu |
dhātrīphalānāṃ rasamikṣujañ ca mantham pivet kṣaudrayutaṃ samāṃśaṃ |
ubhe vṛhatyau rajāLne śukākhyāṃ kākād anīñ cāpi sakākamācī |
ādāri vimkhyo sakadamvapuṣpau vipācya sarpirvipacet kaṣācye |
tat pāṇḍutāṃ hantyupasevyamānaṃ kṣīreṇa vā māgadhikā yathāgniṃ |
pivec ca yaṣṭhīmadhukaṃ kaṣāyaṃ cūrṇīkṛtam vā madhunāsamāṃśaṃ |
gomūtrayuktaṃ tripalācdalānāṃ datvāyasaṃ cūrṇamanalpakālaṃ |
pravālamuktāñjanaśaṃkhacūrṇāṃ lihyāt tathā gairikajaś ca cūrṇaṃ |
ājaṃ śaLkṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrāṃ lavaṇottamañ ca | pṛthak palāṃśāni samagram etan cūrṇaṃ hitāśī madhucnāvalihyāt |
sauvarcalaṃ hiṃgu kirātatiktaṃ kalāyamātrāṇi sukhāmvunā vā |
mūrvāharidrā malakaṃ pived vā sthitaṃ gavāṃ saptadināni mūtre |
mūlamvaclācitrakayoḥ pived vā pāṇḍāmayārtokṣa samaṃ hitāśī |
sukhāmvunā vā lavaṇena tulyaṃ śigrāḥ phalaṃ kṣīrabhuLjopayojyaṃ |
nyagrodhavargasya pivet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī |
śālādikam cāpyatha sālacūrṇaṃ kṣaudrāplutam vā cmalakaṃ sukhārthī ||
viḍaṃgamustārajānājamodaparūṣakavyoṣavinirdahanyaḥ |
cūrṇāni kṛtvā guḍarśarkare ca tathaiva sarpirmadhunī śubhe ca |
sambhāram etadipaccet hitāya sāravato gaṇasya |
dātañ ca lehya|||viditvā nidhāpayen muskaje samudge |
haṃty eṣa yogaḥ ...lu pāṇḍurogaṃ saśothamugrām api kāmalañ ca |
saśarkarākāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī ||
cleyake cāpi ghṛtaṃ vipakvaṃ hitañ ca tasyād rajanādimiśram |
śilāhvayañ vāpyatha mākṣikam vā kumbhāhvaye mūtrayutam pived vā |
mūtrasthitaṃ saindhavasaṃprayuktaṃ sacmāṃ pivet vāpi hiraṇyakiṭṭaṃ |
drākṣāguḍūcyāmalakīrasena siddhaṃ ghṛtaṃ lākarake hitāye |
siddhāsya vastimadhuro halīme hanyastvariṣṭā mṛdavaś ca pathyā |
gauḍānariṣṭāṃ madhuśarkarāṃñ ca mūtrāsavāṃ kṣāraghṛtāṃstathaiva |
snigdhān rasācnāmalakair ūpetāṃ kolānvitāṃ vāpi hi jaṃgalānāṃ |
seveta śothābhihitāṃñ ca yogāṃ pāṇḍvāmayī śāliyavāñ ca nityaṃ |
jvaraṃ tṛṣāṃ chardim athātisāraṃ mūrcchāckṣayaṃśvāsamannalipsāṃ |
tathā vipākasvarabhedasādāṃ jāyed yathāsvāṃ prasamīkṣadoṣāṃ ||
anteṣu śūnaṃ parihīnamadhyaṃ mlānantathānteṣu ca madhyaśūnaṃ |
gudeṣu śophastvathamuṣkaśūnaṃ prātamyamānañ ca visañjñakalpaṃ |
vivirjayet pāṇḍuckinaṃ yaśorthī tathātisārajvarapīḍitañ ceti || kāyaci kāyacikitsā || ||
athāto raktapittapratiṣedhaṃ vyā ||
vyāyāmabhārādhyayanavyavoyātapasevacnaiḥ |
tīkṣṇoṣṇakṣāralavaṇaiamlaiḥ kaṭvābhir eva ca |
abhikṣṇaṃ sevato tūṣṇo rasaḥ pittaṃ pradūṣayet |
pittaṃ vidagdhaṃ svaguṇaividahaty āśu śoṇitaṃ |
tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā |
āmāśayād vrajed ūrdhvam adhaḥ cpakvāśayād vrajet |
vidagdhayoś cāpy ubhayor dvidhābhāgaṃ pravartate |
ūrdhvaṃ sādhyamadhoyāpyamasādhyaṃ yugapad gataṃ |
yakṛn plīhāsyām ichanti kecid raktacgatiṃ jānāḥ ||
sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanam vamī |
lohagandhiś ca niśvāso bhavaty asmiṃ bhaviṣyati |
vāhyāsṛglakṣaṇais tasya saṃkhyā doṣocchritair viduḥ |
daurvalyaśvāsakāsajvaravathumadā pāṇḍutādāhamūrcchā
bhuktec cānne vidāhas tv adhṛtir api sadā hṛdya tulyā ca pīḍā |
tṛṣṇākaṇṭhasya bhedaḥ śirasi ca pavanaṃ pūtiniḥ ṣṭhīvanañ ca
dveṣo bhakte vipāko viratir acpi bhaved raktapittopasargāt ||
māṃsaprakṣālanābhaṃ kvathitam api yakṛtkardamāñbhonibham vā
medaḥ pūyāstikalpaṃ yakṛd iva yadi vā pakvajambūphalābham |
yat kṛṣṇaṃ yac ca nīlaṃ bhṛśam atikuṇapaṃ yatra coktā vikārāḥ
tad varjyaṃ racktapittaṃ surapatidhanuṣā yac ca tulyaṃ vibhāti ||
nodṛktam ādau saṃgrāhyaṃ valino bhiṣaja sadā |
hṛt pāṇḍugrahaṇīrogaplīhagulmajvarāvahaṃ |
cadhaḥ pravṛttaṃ vamanair ūrdhvagan tu virecanaiḥ |
jayed anyataraṃ cāpi kṣīṇasya śamanair asṛk |
drākṣākārśmayamadhukaṃ Lsitāyetaṃ virecanaṃ |
yaṣṭhīmadhukasiddhañ ca sakṣaudraṃ vamanaṃ hitaṃ |
payāṃsi śītāni rasāś ca jāṅgalāḥ satīnamūcdgāyavaśāliṣaṣṭikā |
jīvanti śailūsuniṣaṇṇayūthikāṃs tathātimuktāṃ kurarajāḥ |
śākaṃ hitaṃ sarpiṣisaṃskṛtaṃ sadā pathyāñ ca dhātrīphaladāḍimācnvitaṃ |
rasāś ca pārāvatahaṃsakurmajapeyā peyās tathā cāpi ghṛtāntarā hitāḥ |
santānikāś cotpalapūrvakeṣu ghṛteṣu siLddhāḥ payasaḥ sitāhvā |
himāḥ pradehā madhurā gaṇāś ca ghṛtāni pathyāni ca raktapitte |
madhūkaśobhāñjacnakodirajaiḥ priyaṃgukānāṃ kusumaiś ca cūrṇanitaḥ |
bhiṣag vidadhyāc caturaḥ samākṣikāṃ hitāya lehānasṛjāḥ praśāntaye |
lihyāc ca dugdhadrumajan nacvāṃkurāṃ madhudvitīyāṃ sitakarṇikasya |
pathyāñ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapitaṇguṇānyatha ||
raktānisārābhihitānyogānatrāpi yojayet |
||nilotpalānām madhunā bhasma vāpi parisrutaṃ |
śuddhekṣugaṇḍamāpoṣya nave kumbhe hitāṃbhasā |
yojayitvā sthitaṃ rātrāvāckāśe sotpalaṃ tu tat |
prātaḥ śrutaṃ kṣaudrayutaṃ pivec choṇitaipittakaḥ |
pivec chictakaṣāyaṃ vā jamvāmrārjunasambhavaṃ |
āmodumvaraniryāsaṃ pivet sakṣaudraśarkaraṃ |
trapuśīmūlakalkam vā sakṣaudraṃ taṇḍutālāmvunā |
pived akṣasamaṃ kalkaṃ madhukalpaivam eva vā |
candanaṃ padmaṃ kaṃlodhram evaṃ mevaṃ samaṃ pivet |
karañjacvījam evam vā sitākṣaudrayutaṃ pivet |
majjānamidgudasyaivam peyo madhukasaṃyutāḥ |
sukhoṣṇalavaṇaṃ vījaṃ karañjadadhimastunā |
pived vāpi tryahaṃc martyo raktapittābhipīḍitaḥ |
raktapittaharāḥ śastāḥ ṣaḍete yogam uttamāḥ |
pathyā caivāvapīḍeṣu grāṇataḥ pramṛte sṛji |
atinissrutarakto vā kṣaudrayuktaṃ pivedasṛk |
yakṛd vā bhakṣayed ājāmāṃsaṃ pittacsamāyutaṃ |
palāśavṛntasvarase vipakvaṃ
sarpi pivet kṣaudrayutaṃ hitāśī |
saśarkaraṃ kṣīraghṛtaṃ pived vā
vanaspatīṃ svarasaiḥ kṛtam vā |
drākṣāmucśīrāṇy atha padmakaṃ sitā
pṛthak palāṃśyudake samāvayet |
sthitāṃ niśān tad rudhirāmayañ jayet
pītaṃ payo vāmvusamaṃ hitāśinā |
samākṣikaṃ vājiśakṛdrasaṃ vā
vāsākaṣāyaṃ sahitaṃ pived vā |
lihyāt tathā vācstukavījacūrṇaṃ
kṣaudraplutaṃ taṇḍulasāhvayam vā |
liheta kālāñjanacūrṇām eva
liheta vā kṣaudrayutāṃ tu kākhyāṃ |
drāṣāsitātiktakarohiṇīñ ca c
himāmvunā vā madhukañ jayeyaṃ |
pathyāmahīṃsrāṃ rajanīṃ ghṭañ ca
lihet tathā śoṇitapittarogī |
mūlāni puṣpāṇi ca mātuluṅgyāḥ
piṣṭvā pivet taṇḍuladhāvanena |
ghrāṇapravṛtte sṛji nasya muktaṃ
saśarakarāṃ cnāsikayoḥ payo vā |
drākṣārasaṃ kṣīraghṛtaṃ pived vā
saśarkaraṃ cekṣurasaṃ hitam vā |
śitopacāraṃ madhurañ ca kuryād
viśeṣataḥ śoṇitapittacrogai |
śitāghṛtañ kṣaudrayutena cāpi
vidārigandhādigaṇaśritena |
kṣīreṇa cāsthāpanamagryamuktaṃ
hitaṃ ghLtaṃ cāpy anuvāsanārthaṃ ||
mañjiṣṭharodhrāñjanagairikotpalaiḥ
suvarṇakālīyakaśaṃkhacandanaiḥ |
sitāśvagandhāmbucjayaṣṭhisāhvayaiḥ
mṛṇālasaugandhikatulyapeṣiḥ |
ghṛtāplutaiḥ śitajalāvasevitaṃ |
kṣīrodanaṃ bhktamam athācnuvāsayed
ghṛtena yaṣṭhīmadhukaśritena |
adhovahaṃ śoṇitam eṣa nāśayet
tathātisāraṃ rudhirasya |
kayoge ṣvati caiva śasyate
vāmyat sūraś ca rakte vijite valānvitaḥ |
evaṃ vidhā ttaravastayañ ca mūtrāśayasthe crudhire vidheyāḥ |
asṛgdare py eṣa vidhiḥ strīṇāñ kāryo vijānatā |
śastrakarmaṇi raktañ yasyātīva pravarttate |
trayāṇām api doṣāṇāṃ śoṇictasya ca sarvaśaḥ |
liṅgāny ālokya vitarec cikitsitam anantaram iti || kāyaci || || ||
(From folio 190v IMG_0051.jpg)
athāto mūrcchā pratiṣedhaṃ vyā khyāsyāmaḥ ||
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ |
vegāghātādabhīghātād dhīnasactvasya vā punaḥ |
karaṇāyataneṣūgrābāhyeṣv abhyantareṣu ca |
niviśante yadā doṣās tadā mūrcchati mānavaḥ |
saṃjñāvahāsu nāḍīṣu pithitāsvacnilādiṣu |
tamobhyupaiti sahasā sukhadaḥkhavyapohakṛt |
sukhaduḥkhavyapohāc ca naraḥ naraḥ patati kāṣṭhavat |
moho mūrcchati tām āhuḥ ṣaḍvidhā sā ca kīrtyate |
vātādibhiḥ śoṇitena madyena ca viśecṇa ca |
ṣaṭsvetāsu ca paittīn tu prabhutvenāvatiṣṭhate |
hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñādaurbalyam eva ca |
sarvāsāṃ pūrvarūpāṇi yathāsvacñ ca vibhāvayet |
apasmāraṇaliṅgāni tāsāmuktāni tatvataḥ |
pṛthivyāpastamorūpaṃ raktaṃ gandhaś ca tatra yaḥ |
tasmād raktasya gandhena mūrcchanti bhuvi mānavāḥ |
dravyasvabhāvamity eke dṛṣṭvā yadapi muhyati |
gucṇastīvrataratvena sthitās tu viṣamadyayoḥ |
ta eva tasmād ābhyāṃ tu moho jāyedyatheritā |
tapdhāṅgadṛṣṭirasṛjā gūḍhocchvāsaś ca mūrcchitaḥ |c
madyena vilapaṃ cchete niṣṭanaṃ bhrāntacetasaḥ |
gātrāṇi vikṣipaṃ bhūyo yāvat paktiṃ na yāti tat |
vepathuḥ svapnatṛṣṇāsyu stambhaś ca viśamūrcchite |
veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ ||
sekāvagāchau maṇayaḥ sahārāḥ śītāḥ pradehāḥ vyajanānilāś ca |
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni |
śītena toyena tathā saclehyāt | kṣaudreṇa kṛṣṇāṃ sasitāṃ hitāya |
kuryāc ca nāsāvadanāvarodhaṃ kṣīraṃ pibed vāpy atha mānuṣīṇāṃ |
mūrcchāprasaktān tu śirovarekair jayecd abhīkṣṇaṃ vamanaiś ca tīkṣṇaiḥ |
harītakīkvāthakṛtaṃ pibed vā dhātrīphalānāṃsvarase kṛtaṃ vā |
drākṣāsitādāḍimalājavanti śītāni nīlotpaclapadmavanti |
pibat kaṣāyāṇi ca gandhavanti | pittajvaraṃ yāti śaman na yanti |
prabhūtadoṣas tamaL

(From folio 191r:2)
athātaḥ pānātyayapratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
madyam uṣṇan tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca |
rūkṣam āśukarañ caiva vyavāyi ca vikāśi ca |
auṣṇyāc chītopacārañ ca taikṣṇyād dhacnti mano gatiṃ |
puṃstvaṃ kaphañ ca sūkṣmatvād dhimatyavayavānvahṛt |
vaiṣamyāt tu kaphaṃ hanyād rūcivāpi pravarttayet |
mārutaṃ kopayed raukṣyād āśutvād ācśukarmakṛt |
harṣadañ ca vyavāyitvād vikāśitvān visarpiṇaṃ |
tad amvlarasatas tūktaṃ laghudīpanam eva ca |
kecil lavaṇavarjyāṃs tu rasān atrādiśanti ha |
snigdhais tad amvlair māṃsaiś ca bhakṣyaiś ca saha sevitaṃ |
bhaved āyuḥ prackarṣāya valāyopacayāya ca |
kāmyatā manasas tuṣṭis tejo vikrama eva ca |
vidhivat sevyamāne tu madye sannihitā guṇāḥ |
tad evānacnnam ajñena sevyamānam amātrayā |
kāyāgninā hy agnisamaṃ sametya kurute madaṃ |
madena karaṇānān tu bhāvānyatve kṛte sati |
nigūḍham api bhāvaṃ svaṃ prakāśīkurute vaśaḥ |
ślaiṣmikān alpapittāṃs tu snicgdhāṃ mātropasevinaḥ |
pānaṃ na vādhatety arthaṃ viparītāṃs tu bādhate ||
vuddhismṛtiprītikaraḥ sukham ca pānānna nidrārati ca vanam ca |
saṃcpāṭhagītasvaravavanam ca proktautiramyaḥ prathamo mado hi ||
avyaktavuddhismṛtivāgviceṣṭaḥ sonmattalīlākṛti ca praśāntaḥ |
ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
gacched acgamyānna guruś ca manye tvāded abhakṣyāṇi ca naṣṭasaṃjñaḥ |
ālasyanidrābhihato muhuś ca madhyena mattaḥ puruṣo madena ||
yāc ca guhyāni hṛdi sthitāni made tṛtīye puruṣo svatantraḥ |
caturthe tuc madai mūḍho bhagnadārv iva niḥkriyāḥ |
kāryākāryā vibhāgajñāmṛtādadhyaparo mataḥ |
komṛtaṃL
...........................niṣevyamāṇaṃ manujena nityaṃ |
utpādayet kaṣṭatarāṃcvikārānāpādayec cāpi śarīramedaṃ |
kruddhena bhītena pipāsitena śokābhitaptena vubhukṣitena |
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihactena cāpi |
atyamlabhakṣyāvatatodareṇa sājīrṇṇabhaktena tathāvalena |
uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhāṃ vikārāṃ |
pānātyayaṃ suparamaṃ pānājīrṇṇamathāpi ca |
pānavibhramamugrañ ca teṣāṃ vakṣyāmic lakṣaṇaṃ ||
stambhāṅgamardahṛdayagrahatodakampā pānātyayenilakṛte śiraso rujaś ca |
svedapralāpamukhaśoṣaṇadāhamūrcchā pittātyaye vadanaclohitapītatā ca |
śleṣmātyaye vamathuśītakaphaprasaktāḥ | sarvātmake bhavati sarvavikārasampat |
tatandrāṃ śarīragurutāṃ virasānanatvaṃ śleṣmādhikatvam arucin malamūtrasaṃgāṃ |
liṃgaṃ madasya paramasya vadanti tajjñāstṛṣṇāṃc rujāṃ śirasi sandhiṣu cāpi bhedaṃ |
ādhmānamudgiraṇamamvlaraso vidāhaḥ | pāne tvajīrṇṇam upagacchati lakṣaṇāni |
hṛdgātratodavamathurjvarakaṇṭhacdhūmamūrcchākaphasravaṇamūdhvarujo vidāhāḥ |
dveṣaḥ surānna vikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ |
hikkājvarau vamathu vepathu pārśvaśūlāḥ kāsabhramāv api ca pānahatāṃ bhajante |
teṣān nivāraṇacvidhiṃ hi mayocyamānaṃ vyaktābhidhāṇam akhilena vidhiṃ śṛṇuśva |
madyan tu cukramaricārjakadīpyakāḍhyāṃ sauvarcalāyutamalaṃ pavanasya śāntyai |
pṛthvīckadīpyakamahauṣadhahiṃgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya |
āmrātakāmraphaladāḍimamātuluṅgaiḥ | kuryāc chubhāṇyapi ca ṣāḍavapānakāni |
seveta vā phalarasopahitāmca hṛdyānānūpavargapiśitāni ca gacndhavanti ||
pittātyaye madhuravargakaṣāyamiśraṃ madyaṃ hitāṃ samadhuśarkaramiṣṭagandhaṃ |
pītvā ca madyam api cekṣurasapragāḍhaṃ | niḥśeṣataḥ kṣaṇacmavasthitamullikhec ca |
lāvaiṇatittirarasāṃś ca pivedanamvlāṃ maudgaṃ saśarkaraghṛtāṃś ca hitāya yūṣān ||
pānātyaye kaphakṛte kaphamullikhec ca | madyena vimvividulodakasaṃyutena |
seveta tiktakaṭukāṃś ca rasānudācrānyogāṃś ca tīktakaṭukopahitāṃ hitāya |
pathyāṃ yavāṃ na vikṛtāni ca jāṃgalāni | śleṣmaghnamanyadapi yac ca niratyayaṃ syāt |
tvaṅgāgapuṣpamacgadhailamadhūkadhānyaiḥ ślakṣṇairajojimaricaiś ca suhvayāṃśaiḥ |
peyaṃ kapittharasavāriparūkāḍhyaṃ pānātyayeṣu vidhivatsrutamamvarānte |
hrīverapadmaparipelavamustakāḍhyaiḥ puṣpairvilipyakaravīrajalodbhacvaiś ca |
piṣṭaiḥ sapadmakayutair api sārivādyaiḥ | sekaṃ jalaiś ca vitaredamalaiḥL suśītaiḥ |
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavakalkaguḍair upetaṃ |
drākṣāyutaṃ hṛtamalaṃ macdirāmayārttai | stanpānakaṃ śuci sugandhi narairniṣevyaṃ |
piṣṭaṃ pivec ca madhukaṃ kaṭurohiṇīṃ ca | mūlañ ca tulyamasakṛttrapuśī bhavaṃ yat |
crpāsimevamathanāgavalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāñ ca |
kārśmaryadāruviḍapippalidāḍimeṣu drākṣānviteṣu kṛtamāmvuni pānakaṃ yat |
tadvījapūrakarasāyutamāśuc pītaṃ | śāntiṃ parāṃ madagadeṣv acirātkaroti |
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ satṛvṛtāsu pivedathāpi |
sauvarcalācyutamudārarasāṃ phalāmvla | bhārgī śritena ca jalena hitovasekaḥ |
ikṣvākudhāmārgavavṛkṣakāni kākāhvayodumvarikāṃ ca dugdhe
vipācya tasyāṃjalinā vameddhi madyaṃ piveccāhnigate tvajīrṇṇe |
tvaṅnāgacpuṣpaviḍajīrakahiṃgukṛṣṇāḥ | seveta cāpi maricailayutaṃ phalāmvlaṃ |
uṣṇāmvu saindhavayutās tv athavā yathoktaṃ | cavyailahiṃgumagadhāphalacmūlaśuṇṭhī |
hṛdyaiḥ khalair api ca bhojanam atra śastaṃ | drākṣākapitthaphaladāḍimapānakaṃ yat |
tatpānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi |
kharjūravetrakaravīśaparuṣakecṣu drākṣātṛvṛtsu ca kṛtaṃ | saghṛtaṃ hitaṃ vā |
śrīparṇṇiyuktamathavā tu pivedimāni yaṣṭīkasotpalahimāṃvu vimiśritāni |
kṣīrīpravālacvisajīrakanāgapuṣpapatrelavālusitasārivapadmakāni |
āmrātabhavyakaramardakapitthakolavṛkṣāmvlavetrasitabījakadāḍimāni |
seveta vā maricajīrakanāgapuṣpatvakpatraśuṇṭhicavikailayutānrasāṃcs tu |
sūkṣmāmvaraśrutahimāṃśusugandhigandhāṃ nodbhavāṃ nudati saptagadānaśeṣān |
pañcendriyārthavidhayo mṛdupānayogāḥ hṛdyāḥ sukhācś ca manasaḥ satatanniṣevyā ||
pānātyayeraṣu navayauvanapīnagātryaḥ sevyāś ca pañcaviṣayātiśayāyuvatyaḥ |
pivedrasaṃ puṣpaphalodbhavam vā sitāmadhūkatrisugandhayuktaṃ |
sañcūrṇya saṃyojya ca nāgapuṣpaicrajājikṛṣṇāmaricaiś ca tulyaiḥ |
varṣābhūyaṣṭyāhvamadhūkayuktāḥ śasyānyudārāṃkurajīrakāni |
drākṣāmakṛṣṇāmadhukaṃ rasaṃ ca kṣīraṃ sacmāloḍya pivetśrutantat |
bhavec ca madyena tu yena pātitaḥ | surāsavāmvāmadhunāthavānaraḥ|
tadeva tasmai vidhivat pradhāpayed viparyaye bhraṃśam ato nyathārcchati
yathā narendropahatasya kasyacidbhavetprasādastata eva nānyataḥ |
dhruvaṃ tathā madyahatasya dehino bhavetprasādastacta eva nānyataḥ ||
vicchinnamadyaḥ sahasā yas tu madyanniṣevate |
tasya pānātyayoddiṣṭā vikārāLsaṃbhavanti hi |
madyasyāgneyavāyavyau guṇāvamvuvahāni tu |
srotāṃsi śoṣayetāṃ hi tatastṛṣṇopajāyate |c
pāṭalyutpaladaṇḍeṣu mudgaparṇyā ca sādhitaṃ |
pivetpippalisaṃmiśraṃ tatrāmbho himaśītalaṃ |
sarpistailavasādugdhadadhibhṛṅgarasairyutaṃ |
kvāthena viclvayavayoḥ sarvagandhaiś ca peṣimaiḥ |
pakvamabhyañjane śreṣṭhaṃ seke kvāthaś ca śītalaḥ|
rasavanti ca bhojyāniyathāsvamavacārayet |
tvacaṃ prāptas tu pānoṣmā pittaraktātimūrcchitaḥ |
dāhaṃ prakurute ghoraṃ pittavacttattra bheṣajaṃ ||
śītaṃ vidhāṇamata ūrdhvamanukramiṣye dāhapraśāṃtikaramṛddhivatānnanarāṇāṃ |
tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuchinodakaśītalena |
śītāmvaśītalataraiś ca śayānayenaṃ hārairmṛṇālavalayairavalāḥ spṛśeyuḥ |
bhinnotpalojvalahime śayane śayīta | patreṣu vā sajalavinduṣu padminīnāṃ |
samvījayetpavanamāhṛtamaṅgacnābhiḥ | kalhārapadmadalaśaivalasaṃcayebhyaḥ |
śītairvanāntapavanair upavījyamānaḥ | prītaścaredbhavanakānanadīrghikāsu |
dāhābhibhūtamathavāpacriṣecayet tu lāmajjakāmvuruhatoyamayaiḥ suśītaiḥ ||
visrāvitāṃ hṛtamalānnavavāripūrṇṇāṃ padmotpalākulajalāmadhivāsitodāṃ |
vāpīmbhajedruciracandanabhūṣitāṅgaḥ | kāntākaragrahaṇaharṣitaromakūpaḥ |c
tatrainamamvurupahapatrasamaiḥ spṛśatyo hastairnimagnavadanaiḥ kaṭhinai stanaiś ca |
toyāvagāhakuśalā madhurapralāpāṃssaṃharṣayeyuravalāś ca duclaiḥ svabhāvaiḥ ||
dhārāgṛhe pracalitodaradurdinānte klāntaḥ śayīta salilānilaśītakukṣau|
gandhodakaiḥ sakusumair upasiktabhūke patrāmvucandanarasair upadigdhakuḍye |
jātyutpalapriyakakeśarapuṇḍarīka pucnnāganāgakaravīrakṛtopakārai |
tasmiṃgṛhe kamalareṇvaruṇe śayīta yatnāhṛtāvikaṃpitapuṣpadāmni |
pāryātravindhyahimavanmalacyācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇāṃ |
udbhinnanīlanalināmvuruhāṃkurāṇāṃ candrodayasya śṛṇuyāccakathāṃ manojñāṃ |
mlānaṃ mudīnamanasaṃ manasonukūlāḥ | pīnastanorujaghanāstarusāradigdhāḥ ||c
tāsvenamārdravasanāḥ saha samviśeyuḥ śliṣyāvalāḥ śithilamekhalahārayaṣṭyaḥ |
harṣayeyurnaraṃ nāryaḥ svaguṇairambhasi sthitāḥ |
hanyuḥcśaityānvitāḥ pittaṃ harṣayeyurataḥ striyaḥ |
raktapittastṛṣādāhe svayam eva vidhi smṛtaḥ |
sāmānyato viśeṣas tu śṛṇu dāheśvaśeṣataḥ |
kṛtsnadehānugaṃ raktamudvṛntaḥ pradahennaraṃ |
dūṣyate cūṣyate cāpic tāmrābhastāmralocanaḥ |
lohagandhāṅgavadano vahnireva sadahyate |
kaṣāyatiktamadhuraiḥ saṃsargāhāramādiśet |
aśāmyatyathavā dāche rasaistṛptasya jāṅgalaiḥ |
śākhāśrayāṃ yathānyāyaṃ rohiṇyāṃ vedhayetśirāṃ |
pittajvaraharo yas tu vidhiḥLsopyatra pūjitaḥ |
tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhataḥ |
sa bāhyābhyantaraṃ dehaṃ pradahetmacndacetasaḥ ||
sa śuṣkagalatālvauṣṭho jihvāṃ niḥkriṣya ceṣṭate |
tejastatropaśamayed avdhātuś ca vivardhayet |
pāyayetkāmamambhaś ca śarkarānnaḥ payo pi vā |
śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhiṃ |
aprāptam vā prārthayatā tathā cintayatopi vā |
āhārasya virodhāc ca śarīram upanaśyate |
tataḥ kṣayamavāpnoti dāhaś cāsyopajāyate |
pramohaś cacś ca pralāpaś ca mūrcchāśītābhinandanaṃ |
rujābhiḥ pīḍyatety arthaṃ janturdāhakṣayātmake |
iṣṭāḥ śabdādayas tatra pittaghnaś ca vidhiḥ smṛtaḥ |
acsṛjaḥ pūrṇṇakoṣṭhasya dāho bhavati dustaraḥ |
vidhiḥ sadyo vraṇīyoktaṃ tasya lakṣaṇam eva ca |
dhātukṣayokto yo dāhas tena mūrcchātṛṣānvitaḥ |
kṣāmasvaraḥ kriyāhīnaḥ sīdate bhṛśapīḍitaḥ ||c
tam iṣṭaviṣayopetaṃ suhṛdbhir abhisaṃvṛtaṃ |
kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet |
marmābhighātajo py asti sosādhyaḥ saptamo madaḥ |c
sarva eva tu varjyā syuḥ śītagātreṣu dehiṣu |
praśāntopadravaś cāpi śodhaṇaṃ prāptam ācaret |
sajīrakaṇyārdrakaśṛṃgaverasauvarcalārnyavajalāplutāni |
madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayantic tṛṣṇāṃ ||
jalāplutaś candanabhūṣitāṃgaḥ sragvī sabhaktāṃ piśitopadaṃśāṃ |
pivet surāṃ naiva labheta rogāṃ mano matighnañ ca madan na yātīti ||0||c

kāyaci ||9

(From folio 193r IMG_0049.JPG)
athāta tṛṣṇāpratiṣedhaṃ vyā khyāsyāmaḥ ||
bhayabhramābhyāṃ rasasaṃkṣayād vā ūrdhvaṃ citam pittavivavanaiś ca |
pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsāṃ |
srotaḥ svamvasvuṣucdūṣiteṣu doṣais tṛṣāṃ sambhavatīha jantoḥ |
tisraḥ smṛtā lohitajā caturthī kṣayāt tathānyām asamudbhavā ca |
syāt saptamī bhaktasamudbhavā ca licṅgāni tāsāṃ śṛṇu sauṣadhāni ||
śuṣkāmyatā mārutasambhavāyā todas tathā kaṇṭhaśirassu cāpi |
sroto nirodhā virasaś ca vaktraṃ sītābhir adbhiś ca vivṛddhimeti |
mūrcchā pralāpo rucivaktraśoṣo raktekṣaṇatvaṃcpratataś ca doṣa |
sītābhikāṃkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpaṇañ ca |
bāṣpāvarodhaḥ kaphasambhṛtegnau tṛṣṇā balāsena bhavet tacthā tu |
nidrāgurutvaṃ madhurāsyatā ca bhayārditaḥ śuṣyati cātimātraṃ |
kṣatasya rukchoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā bhavet sā |
raktakṣayādyā kṣayajā matāsau tayārditaḥ śuṣyati dahyate ca |
acbhyarthamākāṃkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ |
raktakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet |
tridoṣacliṅgāmasamudbhavā tu hṛcchūlaniṣṭhīvanasaṃprayuktā |
snigdhaṃ tathāmlaṃ lavaṇañ ca bhuktaṃ gurvannamevāpi tṛṣāṃ karoLti |
tṛṣṇābhivṛddhāvudare ca pūrṇṇe taṃ vāmayet māgadhikodakena |
vilekhanañcātra hitaṃ vadanti syāddāḍic māmrātakamātuluṃgaiḥ |
tṛṣṇāprayogaiḥ prativāraṇīyā śītaiś ca samyagrasavīryajātaiḥ |
gaṇḍūṣamamlair virase ca vaktre kuryāc chubhair āmalakasya cūcrṇṇaiḥ |
suvarṇṇarūpyādibhir agnitaptair loṣṭraiḥ kṛtair vā sikatāsu cāpi |
jalaiḥ sukhoṣṇaiḥ śamayet tu tṛṣṇāṃ saśarkaraiḥ kṣaudrayutaṃ hitam vā ||
pañcāṃgikāḥ pacñcagaṇā ya uktās teṣv ambusiddhaṃ prathame gaṇe vā |
pibaṃ sukhoṣṇaṃ manujo cireṇa tṛṣo vimucyeta hi vātajāyāḥ ||
pittotthitāṃ pittaharair vipackvaṃ nihanti toyaṃ paya eva vāpi ||
bilvāḍhakīkanyasipañcamūlaṃ darbheṣu siddhaṃ kaphajaṃ nihanti |
hitam bhavec chardanam eva cātra taptenanimbaprasavodakena |
sarvāsu tṛṣṇāsvathavāpi paittṃ kuryād vidhiṃ tena śamaṃcvrajanti |
prayāgatodumbarajorasas tu saśarkarāstvakkvathitodakam vā |
vargasya siddhasya ca śārivādeḥ peyaṃ jalaṃ syāt tu tṛṣābhibhūte |
kaśerucśṛṃgāṭakapadmakaiś ca viśeṣu siddhaṃ tvathavā pibeta
jalotpalośīrakucandanāni datvā pravāte niśi vāmayet tu
taduttaman toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ ca peyaṃ |
drākṣāpragāḍhañ ca hitāya vaidyas tṛṣṇārditebhyoc vitaren narebhyaḥ |
saśārivādau tṛṇapañcamūlī tathotpalādau prathame gaṇe ca |
kuryāt kaṣāyāṇi yathaitaduktaṃ madhūkapuṣpādiṣu cāpareṣu |c
rājādanakṣīrikapītaneṣu ṣaṭpānakānyatra hitāni ca syuḥ ||
satuṇḍikerāṇyathavā pibet tu piṣṭāni kāryāni samudbhavāni |
kṣatodbhavāṃ rugvinivāraṇena jāyedrasānāmasṛjaś ca pānaiḥ |
kṣayotthitāṃ kṣīrajaclaṃ nihanyān māṃsodakam vā madhurodakam vā |
āmotthitāṃ bilvavacāyutānāṃ jāyet kaṣāyairatha dīpanānāṃ |
gurvannadāmullikhanair jayec ca kṣayācdṛte sarvakṛtāś ca tṛṣṇāḥ |
lepāvagāhau pariṣecanāni kuryāt tathā śītagṛhāṇi cāpi |
saṃśodhanaṃ kṣīrarasāghṛtāni sarvāsu lehā madhurāṃ himāṃś ceti || ❈ ||
jvarotisāraḥ śoṣaś ca gulmahṛtpāṇḍulochitaḥ
mūrcchā pānātyayaś caiva tṛṣṇayā pūryate daśaḥ ||

kāyacikitsāyāṃ prathamo daśa || ❈ ||

(From folio 193v IMG_0050.JPG)
athātaś charddipratiṣedhaṃ vyā khyāsyāmaḥ ||
cchādacyannānanaṃ vegair ardayann aṃgabhañjanaiḥ |
nirucyate cchardir iti doṣo vaktrāt pradhāvitaḥ |
īrayañcchleṣmapittau tu udāno vyāpadaṃ gataḥ |
ūrdhvam āgacchati bhṛśaṃ viruddhāhārasevinaḥ |
praseko hṛdayotkledocbhaktasyānabhinandanaṃ |
pūrvarūpāṃ mataṃ cchardyā yathāsvaṃ cāpi nirdiśet ||
yaḥ phenilaṃ cchardayate lpamalpaṃ śūlārditobhyarditapārśvapṛcṣṭhaḥ |
śrāntaḥ saṇoṣaṃ bahuśaḥ salīnaṃ sāvātakopaprabhavātu cchardiḥ |
vyomvlaṃ bhṛśaṃ vā kaṭutiktavaktraḥLpītaṃ saraktaṃ haritaṃ vamedvā |
sadāhatodajvaravaktraśoṣaṃ sāpittakopaprabhavā matā tu |
yo hṛṣṭarocmā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāṃdrakaphānuviddhaṃ |
abhaktaruggauravasādayuktaṃ vamedvamī sā kaphakopajā tu ||
sarvāṇi liṅgāni bhavanti yasyāḥc sā sarvadoṣaprabhavā matā tu ||
bībhatsajā dauhṛdajanmajātva sātmyaprakopāt krimijā ca yā hi |
sā pañcamī tāñ ca vibhāvayīta doṣocchrayeṇaiva yathoktamādau ||
śūlahṛllāsabahulā krimijā tu viśeṣataḥ |
krimichṛdrogatulyena lakṣaṇena ca lakṣitā ||
kṣīṇasyopadravavatīṃ sāsṛkprāyāṃ sacandrikāṃ |
cchardiprasaktāṃ kuśalo nārabheta cikitsituṃ ||
vamīṣuc bahudoṣāsu cchardanaṃ hitamucyate ||
virecanam vā yuñjīta yathodoṣocchrayaṃ bhiṣak |
saṃsargāś cānupūrveṇa yathāsvaṃ bheṣajāyutaṃ |
laghūṇi pariśuṣkāṇi sātmyānyanyāni cācaret |
yathāsvañ ca kaṣāyācṇi jvaraghnāni prayojayet |
hanyāt kṣīrodakaṃ pītaṃ cchardiṃ pavanasaṃbha vāṃ |
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ |
yavāgūṃ madhumicśrām vā pañcamūlakṛtāṃ pibet |
phalāmblaṃ viṣkirarasaṃ pibedvā vyaktasaindhavaṃ |
pittopaśamanīyāni pākyāni ca himāni ca |
kaṣāyānyupayuktāni ghnanti pittakṛtāṃ vamīṃ |
śodhaṇaṃ madhurañcātra drākṣārasasacmāyutaṃ |
balavatyāṃ praśaṃsanti sarpistailvakam eva vā |
āragvadhādiniryūhaṃ daśāṃgaṃ yogam eva vā |
pāyayet madhusaṃyuktaṃ kaphajāyāṃ cikitsackaḥ |
kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasañjñitaṃ |
tisṛṣv api bhavet pathyaṃ mākṣikeṇa samāyutaṃ |
bībhatsajāṃ hṛdyatamairdohyadī kāṃkṣitaiḥ phalaiḥ |
laṃghanair vamanaiś cāsāṃ sātmyair vā sātmyakopajāṃ |
krimihṛdrocgavac cāpi krimijaṃ śodhayed vamīṃ |
yathādoṣāñ ca vitarecchastaṃ vidhimanantaraṃ |
dadhittharasasaṃyuktāḥ pippalīmākṣikānvitāḥ |
muhurmuhucrnaro līḍhvā cchardibhyaḥ parimucyate ||
samākṣikā madhurasā pītā vā taṇḍulāmbunā |
tarppaṇā vā madhuyutā tisṛṇām api bheṣajāṃ |
svayaṃ guptāṃ sayaṣṭyāhvāṃ tāṇḍūlāmbumadhudravāṃ |
pibed yavāgūm athavāc siddhāṃ patraiḥ karañjajaiḥ |
yuktāmvlavaṇāḥ piṣṭāḥ kustumburyothavā hitāḥ |
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā |
sitā cacndanamadhvaktāṃ lihyādvā makṣikāśakṛt |
sarpikṣaudrasitā lājā śaktuṃ lihyāt tathāpi vā |
dhātrīrasaiścandanam vā śritāṃ mudgadalāmbunā |
kolāmalakamajjāno lihed vāpi trivarṇṇakaṃ |
sakṣaudraṃ śālilācjānāṃ yavāgū vā piben naraḥ |
ghreyāṇyupakṣipec cāpi sugandhīni cikitsakaḥ |
jāṃgalāni ca śūlyāni ṣāḍavālehyapānakāḥ |
bhojanācni ca citrāṇi kuryāt sarvasvatandritaḥ |
apriyāṇy api seveta jalenodvejayed apīti ||

kāyaci || la

(From folio 194v IMG_0060.JPG)
athāto hikkāpratiṣedhaṃ vyā khyāsyāmaḥ ||
vidāhiguruviṣambhir ūkṣābhiṣyandibhojanaiḥ |
śītayānāsanasthānacṟajo dhūmānalānilaiḥ |
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |
hikkāśvāsaś ca kāsaś ca nṛṇāṃ samupajāyate |
muhurmuhur vāyurudeti sasvacno yakṛtplihāntrāṇi mukhe samutkṣipan |
sa ghoṣavānāsu hina
annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīn tathā |
vāyuḥ kaphenānugataḥ pañcahikkā karoti ha |
vāyuracnnair avasttīrṇaḥ kaṭukair ardito bhṛśaṃ |
hikkayatyūrdhvago bhūtvā tāṃ vidyād annajāṃ bhiṣak |
cireṇa yamalair vegair yā hikkā sampravarttate |
kampayantī śicrogrīvaṃ yamalāṃ tāṃ vinirdiśet ||
vikṛṣṭakālairyā vegair mahadbhiḥ sampravarttate |
kṣudrikā nāma sā hikkājatrumūlāt pradhāvitā ||
nābhipravṛttā yā hikkā ghorāgambhīranādinī |
anekopadravavatī gambhīrā nācma sā smṛtā ||
marmāṇyāpīḍayantīva satataṃ yā pravarttate |
mahāhikketi sā jñeyā sarvagātravikampanī ||
āyamyate hikkamānasya dehe dṛṣṭicścordhvaṃ nāmyate yasya cāpi |
kṣīṇonnadvidvikṣipaṃ yaś ca dehaṃ tau dvau cāntyau varjayet klāmyamānau |
prāṇāyāmodvejanotrāsanāni pipīlikair dāśanañ cātra śastaṃ |
saśarkaram madhukañcāvapīḍet kṣaudrānvitācmāgadhikās tathaiva |
īkṣorasāḥ kṣīramuṣṇaṃ jalam vā | balānvite cchardanam vā praśastaṃ |
dhūmaṃ pibet sarjarasyasya cāpi nepālyam vā goviṣāṇocdbhavastā |
sarpiḥ snigdhaṃ carmabālaiḥ hṛtam vā hikkāsthāne svedanaṃ vāpi kāryaṃ |
kṣaudrāplutaṃ gairikaṃ kāñcanākhyaṃ lihyād bhasmagrāmyasatvāsthijam vā |
romṇāṃ bhasmaśvāvidhāṃ śalyakānāṃ saṃhṛtya vavastagobhyāṃ yathāvat |c
sarpirmadhubhyāṃ śigvipatrajam vā bhasmollihet pippalicūrṇṇayuktaṃ |
dagdhvā phaletindukodumbarābhyām evaṃ lihedvāpi gadaṃ jighāṃsuḥ |
suvarcikāc bījapūrṇṇādrasena kṣaudropetāṃ hanti līḍhvāśu hikkāṃ |
caturguṇeṣv adhmu pibet susiddhaṃ sanāgaraṃ gauḍikadugdhamājaṃ |
sarpiḥ snigdhā ghnanti hikkāṃ sukhoṣṇā grāsāyavāgvaḥ payasaḥ sukhoṣṇāḥ ||
yāvat tṛptiṃccobhayaṃ sevyamānaṃ ghoraṃ hikkāṃ hanti mūtraṃ tvajānāṃ |
pūtiḥ kīṭāṃ laśunaṃ hiṃgumatsyāṃ tvacañ ca samcūrṇṇa subhāvitantat |
kṣaudraṃ sitāṃ nāṃgapucṣpañca tulyaṃ pibedrasenekṣumadhūkajena |
pibet palaṃ vā lavaṇaottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagraṃ |
kapotapārāvataśalyakodbhavāṃ kravyādagodhāvṛṣadaṃśajāmrasāṃ ||
pibed phalāmvlā na hi mānsasaindhacvāṃ snigdhāṃsthāraṇyamṛgadvijodbhavāṃ |
harītakīñcoṣṇajalānupānaṃ pibetghṛtaṃ kṣārarajovakīrṇṇaṃ |
rasaṃ kapitthāt madhupippalīñ ca pāṇipramāṇaṃ pracpibet sukhāya |
kṛṣṇāṃ sitām āmalakañ ca lihyāt sa śṛṅgaveraṃ madhunāthavāpi |
lājāñjanekam alam adhyañ ca tuLlyaṃ hikkā hanyāt puṣparasena līḍhaṃ ||
phalaṃ puṣpañca pāṭalyāḥ gairikaṃ kaṭurohiṇīṃ |
kharjuramadhyaṃ māgadhyaḥ kācsīsaṃ dadhināma ca |
catvāra ete yogā syuḥ pādeṣv evaṃ caturṣv iha
madhudvitīyāḥ karttavyās te hikkā suvijānatā ||
virecanaṃ pathyatamaṃ sasaindhavaṃ
hitaṃc sukhoṣṇaṃ pravadanti hikkine |
samīraṇūrdhvagate py athāpare
vadanti nasyaṃ susukhāya hikkinām iti ||

kāya ci || lṛ || o ||

(From folio 195r IMG_0055.JPG)
athātaḥ śvāsapratiṣedhaṃ vyā khyāsyāmaḥ ||
yair eva kāraṇai hikkā bahubhiḥ saṃprapadyate |
taicrevakāraṇaiḥ śvāso ghoro bhavati dehināṃ |
vihāya prakṛtiṃ vāyurapānaḥ kaphasaṃyutaḥ
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate |
kṣudrakastamakacschinno mahānūrdhvaś ca pañcadhā |
bhidyate sa mahāvyādhiḥ śvasaḥ kopa viśeṣataḥ |
prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānam eva ca |
ānāho vaktravairasyaṃ śaṃkhanistodam eva ca |
kiñcidārabhataḥ karma yasya śvāsaḥ pracvarttate |
niṣaṇṇasyaitiśāntiñ ca sakṣudra iti saṃjñitaḥ |
tṛṭsvedavamathuprāyaḥ kaṇṭhe ghuraghurānvitaḥ |
ghoṣeṇa mahatā tāmyaṃ sakāsaṃc sakaphan naraḥ |
ānāho vaktravairasyaṃ śaṃkhanistoda eva ca |
yaḥ śvased durbalonnadviṭ sa vai tamakasaṃjñitaḥ |
saṃśāmyati kaphocchittau svapataś ca vivardhate |
ādhmāti dahyamānena bastinā sarujan naraḥ |
sarvaprāṇecna vicchinnaṃ śvāsaṃtaṃ cchinnamādiśet |
niḥsaṃjñaḥ pārśvaśūlārttaḥ śuṣkakaṇṭhotighoṣavān |
saṃrabdhanetrastvāyamya yaḥ śvaset sa mahāṃ smṛtaḥ |c
marmasvāyamyamaneṣu muhurmūḍhaḥ śvaset tu yaḥ
ūrdhvaprekṣīhatarabastamūrdhvaśvāsamādiśet |
kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate |
traya śvāsā na sidhyanti tamako durbalasya ca |
snehabastikramaṃ kecid ūrdhvaś cācdhaś ca śodhaṇaṃ |
mṛduḥ prāṇavatāṃ śreṣṭhaṃ śvāsinām ādiśanti ha |
kāse śvāse ca hikkāyāṃ hṛdroge cāpi pūjitaṃ |
ghṛtaṃ purāṇaṃ saṃsiddhaṃ viḍacsauvarcalābhayaiḥ |
pippalyādi pratīvāpaṃ siddham vā prathame gaṇe |
sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati ||
hiṃsrāviṃḍaṃgapūtīkatriphalāvyoṣacitrakaiḥ |
dvikṣīraṃ sarpiṣaḥ prasthañcaturguṇajalānvictaṃ |
kolamātraiḥ pacedebhiḥ śvāsakāsau vyapohati |
arśāṃsyarocakaṃ gulmaṃ śakṛdbhedañkṣayantathā ||
kṛtsne vṛṣakaṣāye tu pacet sarpiścacturguṇaṃ |
tanmūlakusamāvāpaṃ śītaṃ kṣaudreṇa yojayet ||
karkaṭāhvaṃ sitāṃ sustāṃ bhārgīṃ śūṇṭhīm madhūlikāṃ ||L
rasāñjanaṃ samadhukaṃ samānyā vāpya yogataḥ |
ghṛtaprasthaṃ paceddhīmāṃ śītatoye caturguṇe ||
suvahāṃ kālikāṃc bhārgīśukākhyāṃ naiculaṃ phalaṃ |
kākādanīṃ śṛṃgaveraṃ varṣābhūbṛhatīdvayaṃ |
kolamātrair ghṛtaprasthaṃ pacedetair jaladvikaṃ ||
sauvarcalayavakṣārakaṭukāvyoṣasaicndhavaiḥ |
vacābhayāviḍaṅgaiś ca paced vā vidhivadghṛtaṃ ||
gopavalyudake siddhaṃ syādanya dviguṇe ghṛtaṃ
pañcaitāni havīṃṣy āhur bhiṣajaḥ śvāsakāsayoḥ ||
tailaṃ daśaguṇe siddhaṃ kesarājarase śubhe |
pīyamānaṃ yathānyāyaṃ śvācsakāsau vyapohati ||
phalāmvlāviṣkirarasā snigdhāḥ pravyaktasaindhavāḥ |
eṇādīnāṃ śirobhir vā sakulatthāḥ sasaindhavāḥ |
hanyuḥ śvāsañ ca kāsaś ca saṃskṛctāni payāṃsi ca ||
timirasya ca bījāni karkaṭākhyā ca cūrṇṇitāḥ |
durālabhāthapippalyaḥ kaṭukhya harītakī |
śvāviḍmayūraromāṇi kolapippalitaṇḍulāḥ |
bhārgī tvakśṛṅgaverañ ca śarkarāśalyakaṃ gajaṃ |
vṛttakāṇṭakabījācni cūrṇṇitāni tu kevalaṃ |
pañcaślokādhikā hyete lehā ye samyagīritāḥ |
sarpirmadhubhyāṃ saṃlehā śvāsakāsārditairniraiḥ |
saptacchadasya puṣpāṇi pippaclyaś cāpi mastunā |
pibet sampiṣya madhunā dhānām vāpy atha bhakṣayet |
arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ |
sarpiṇā vāpi vedeṣāṃ sakṣaudrāṃ śvāsapīḍitaḥ |
śirīṣakundakadalīpuṣpaṃ pippalisaṃyutaṃ |
taṇḍulāmbuyuctaṃ pītvā jayec chvāsān aśeṣataḥ |
drākṣāṃ harītakī kṛṣṇaāṃ karkaṭākhyān durālabhāṃ
sarpirmadhubhyāṃ vilihaṃ cchvāsāṃ hanti sudustarāṃ |
kolimajjā tālumūlaṃc piṣṭvā carmamaśintathā |
lihyāt kṣaudreṇa pāmārgasarpirmadhusamāyutaṃ |
nīpaḥ kadambo raktaghnaḥ taṃ pītvā taṇḍulāmbunā |
haridrāṃ maricaṃ rāsnāṃ guḍaṃ drākṣāṃ sapippalīṃ |
lihyāt kṣaudreṇa tulyāni śvāsārtto hitabhojanaḥ ||c
bhārgīn trikaṇṭakaṃ tailaṃ haridrāṃ kaṭurohiṇīṃ |
pippalyo maricaṃ caṇḍāṃ gośakṛdrasa eva ca |
taṭakolasya bījāni paced utkārikāṃ śubhāṃ |
sevyamānāc nihanty eṣā śvāsānāśu sudurjayām iti ||

kāyaci || lṛ || o ||

(From folio 195v : 5)
athātaḥ kāsapratiṣedhaṃ vyākhyāsyāmaḥ ||
yair eva kāraṇair hikkā śvāsaś caivopajāyate |
tair eva kāraṇair nṛṇāṃ kāsaḥ samupajāyate |
prāṇo hyucdānānugataḥ praduṣṭaḥ saṃbhinnakāṃsasvanatulyaghonatulyaghoṣaḥ |
nireti vaktrāt sahasā saghoṣaḥ kāsaḥ sa vidvadbhir udāhṛtas tu |
sa vātapittaprabhacvaḥ kaphāc ca kṣatāttathānyaḥ kṣayajoparaś ca |
pañcaprakāraḥ paṭhito bhiṣagbhir viśeṣato lakṣaṇataḥ purāL ||
hṛcśaṃkhamūrddhodarapārśvaśūlī kṣāmānanaḥ kṣīṇavalaḥ kṣataujā |
prasaktamantaḥ kaphaam īraṇena bhicnnasvaraḥ kāsati śuṣkam eva |
urovidāhajvaravaktraśoṣair abhyarditastiktamukhastṛṣārtaḥ |
pittena pītāni vamet kaṭūni kāseta pāṇḍuḥ paridahyac mānaḥ |
pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇṇadehaḥ |
abhaktaruggauravapāṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena |
vakṣotimātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ
vicśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tam āhuḥ |
sa gātraśū|lajvaradāhamohaṃ prāṇakṣayaṃ copalabheta kāsāt |
śuṣyan viniṣṭhīvatic durbbalas tu prakṣīṇamāṃso rudhiraṃ sapūyaṃ ||
taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñe kṣayakāsam āhuḥ ||
pathyāṃ sitām āmalakāni lājāḥ samāgadhañ cāpi vicūrṇṇya śuṇṭhī |
sarpir madhubhyāṃ viliheddhi kāsīc sasaindhavaṃ coṣṇajalena kṛṣṇāṃ |
pibed guḍaṃ pippaliśṛṃgaveraṃ drākṣāñ ca sarppirmadhunā lihec ca |
drākṣāṃ sitāṃ māgadhikāñ ca tulyāṃ saśṛṃgaveraṃ madhuckaṃ tugāñ ca ||
sarpimadhubhyāṃ vilihet samāṃśāṃ kṣaudreṇa tulyaṃ maricaṃ sitāñ ca |
saṃcūrṇṇya maṇḍena pibec ca da dhnoḥ hareṇa vaḥ pippalikāñ ca tulyāṃ ||
dadhnā lihet kāsakaragnim agraḥ
ubhe haridre suradāruśuṇṭhī | gācyatrisārañ ca pibet samāṃśaṃ
vastasya mūtreṇa sukhāmvunā vā dantīdravantī ca satilvakānāṃ
bhṛṣṭāni sarpīḥ ṣvatha bādarāṇi || khādet palāṃśāni sasaindhacvāni
hiṅgoḥ pibet kolasamaṃ hitāśī |sauvīrakeṇāmlarasena vāpi |
kṣaudreṇa lihyātmaricāni cā | bhārgīvacāhiṃgukṛtā ca vartiḥ
dhūme praśastā ghṛtasaṃprayuktā |
pibec ca śīdhuṃ maricānvitaṃ vā
mañjiṣṭhaśuṇṭhījalamṛtikācbhiḥ | kṣīraṃ śritam mākṣikasaṃyutam vā
nidigdhikāmūlasamāṃśasiddhāṃ | khādec ca mudgāṃ maricopadaṃśām
utkārikāṃ sarpiṣi nāgarāḍhyāṃ |
yat plīhni sarpirvihictaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahyaṃ |
vidārigandhādigaṇaśritaṃ vā rasena vā yatkhalukaṇṭhakāryāḥ |
virecanaṃ snaihikam atra coktam āthāpanaṃ cāpi vadanti pathyaṃ |
dhūmam pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cāctra ||
hitā yavāgvaś ca raseṣu siddhāḥ payāṃsi lehyāḥ saghṛtās tathaiva ||
prachardanaṃ kāyaśirovirekās tathaiva dhūmāḥ kavaḍagrahāś ca |
uṣṇāmlac lehyāḥ kaṭukāś ca hanyuḥ kapham viśeṣeṇa viśoṣaṇañ ca |
kaṭutrikañ cāpi vadanti mukhyaṃ ghṛtaṃ krighnasvarase vipakvaṃ |
nirguṇḍipatrasvarasena siddhaṃ sarpiḥ kaphottham vinihanti kāsaṃ |
vidārigandhotpalasārivādī niḥckvāthya vargam madhurañ ca kṛtsnaṃ |
ghṛtam pibed ikṣurasāmbudugdhaiḥ kākolivargañ ca saśarkañ tat |
prātaḥ pibet pittakṛte tu kāse kṣato hito yaḥ kṣatacjaś ca kāsaḥ |
kharjūramustāmadhukaṃ piyālaṃ madhūlikā pippalibhārgicūrṇaṃ ||
sarpiḥ sitā mākṣisaṃprayuktaṃ trīṃL hanti kāsānupayujyamānaṃ |
mañjiṣṭhamūrvājanavahnipāthāṃ kṛṣṇāṃ haridrāñ ca tathā vicūrṇya ||
kṣaudreṇa kāse kṣatacjo kṣayotthe pibed ghṛtaṃ cekṣurase vipakvaṃ |
guḍodakaṃ vā kvathitaṃ pibeta kṣaudreṇa śītaṃ maricopadaṃśaṃ ||
cūrṇaṃ pibed āmalakasya cāpi kṣīre vipackvaṃ saghṛtaṃ hitāya ||
cūrṇāni godhūma yathodbhavāni kākolivargañ ca kṛtaḥ |
ṣu peyastṛṣu kāsavadbhiḥ kṣaudreṇa dugdhena ghṛtena vāpi |
kulīraśuktīś caṭakaiṇa lāvānniḥ kvāthya vargamc madhurais tathānyaiḥ |
pibed ghṛtaṃ tan tu niṣevyamānaṃ hanyāt kṣayotthaṃ kṣatajañ ca kāsaṃ || śatāvarīnāgavalāvipakvaṃ ghṛtaṃ vidadhyāc ca hitāya tasya ||
c jantughnadārutriphaloṣaṇatrayaṃ sapadmakaṃ saṃbhṛtam ekatastataḥ |
sitāsamāṃśair avalihyamāno ḥ sakāsānudati prasahyaṃ ||
śaṭīpalāgranthikapuṣkarāgni cavyātmaguptākharaśaṃkhapuṣpī |
dvipañcamūlī ca paladvibhācge bhāgena sambhṛtya vipācayīta |
yavāḍhakañ cāpy abhayā śatañ ca vāryāḍhakaiḥ pañcabhir aṃ hri śeṣaṃ |
kvātham pacec chauṇṭhikatailabhāge sarpīṃ ṣidatvā ckuḍavonmitāni |
guḍasya bhāgārddhaśataṃ vipakvaṃ śītaṃ |
palānya madhunas tatra datvā tvagelaśuṇṭhī maricañ ca yuñjyāt |
dve dve cādyād avalihyāc ca lehāṃ pathye pathyāśī sarvakāsān jñghāṃcsuḥ ||
śvāsaṃ hikkāṃ svarabhedaṃ kṣayañ ca kārṣyaṃ chardiṃ vātarktaṃ jvarañ ca ||
hṛtpāṇḍurogaṃ śvayathuṃkāmalāṃ mūrcchāṃ doṣmūtrakṛcchrārta va ca |
hanyād agacstyena niṣevito yaṃ lehārujāṃ vai nudati prasahyam iti ||

kāsaci ||loṣṭha || ❈ ||

(From folio 196v : 4)
athātaḥ svaropaghātapratiṣedhaṃ vyā khyāsyāmaḥ ||
atyuc caśabdakaraṇyadhyayanābhighātasandūṣaṇaiḥ prakupitāḥ paṭhanādayas tu | c
te śabdavāhīṣu sirāsugatāḥ pratiṣṭhaṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ |
vātena kṛṣṇanayanānanamūtravarcā bhinnasvaraṃ vadati gardabhavat kharañ ca |c
pittena pītanayanānanamūtravarcā brūyāt galaina sa ca dāhasamanvitena |
brūyāt kaphena satataṃ kapharuddhakaṇṭhau mandaṃ śanairvadati cāpi divā viśeṣāt |
sarvātmake bhavati sarvavikārasaṃpat | tañ cāpy asādhyam ṛṣyaḥc svarabhedam āhuḥ |
dhūmāyati kṣatakṛte kṣayamāpnuyāc ca | vāgeṣa cāpi hatavāk parivarjanīyaḥ |
antargatasvaram alakṣyam avākpravīṇaṃ medocchrayād vacdati digdhagalastṛṣāluḥ |
snigdhāṃ svarāturanarān avabaddhadoṣāṃ nyāyena cchardanavirecanabastibhiś tu |
nasyāvapīḍamukhaśodhanadhūmalehaiḥ saṃpādayeta vividhaiḥ kavaḑagrahaiś ca |
yaḥ śvāsakāsavidhirāditac eva coktaṃ śtam cāpy aśeṣam avatārayituṃ yateta ||
svaropaghāte nilaje bhaktopari ghṛtaṃ pibet |
kāsamardakavārttākumārkavasvarase yutaṃ ||
c
siddhaṃ ghṛtaṃ hanty anilaṃ siddhaṃ vārkagale rase |
yavaākṣārājamodābhyāṃ citrakāmalakeṣu vā |
devadārvyagnimabhyāṃ siddham ājaṃ samākṣikaṃ |
sukhodakānupāno vā sasarpiṣko guḍodanaḥ |
kṣīrānupānaṃ paitte tuc pibet sarpiratandritaḥ |
aśnuyāc ca sasarpiṣkaṃ yaṣṭīmadhukapāyasaṃ |
lihet madhurakāṇyaṃ vā cūrṇṇaṃ madhusamāyutaṃ |
śatāvarīcūrṇayogaṃ balācūrṇṇacm athāpi vā |
pibet kaṭūni mūtreṇa kaphaje svarasaṃ kṣaye |
lihecdvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā ||
L
svaropaghātai medoje kaphavadvidhiriṣyate ||
raktaje kṣayaje vāpi pratyākhyāyācaret kriyā |
sarvaje kṣataje tacdvat bhiṣag vidyād vicakṣaṇaḥ ||
śarkarāmadhumiśrāṇi śritāni madhuraiḥ saha |
pibet payāṃsi yasyo ccairvadato bhihatasvara iti ||

kāyaci kitsā || c ||

(From folio 197v : 1)
athātaḥ kṛimipratiṣedhaṃ vyā khyāsyāmaḥ ||
ajīrṇṇā ...
bhojīmadhūrāmvlanityodracvapriyaḥ piṣtaguḍopayoktā|
vyāyāmajātāni
viṃśate kṛimijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ |
purīśakapharaktāni tesāṃ vakṣyāmi lakṣaṇaṃ |
ājaupāḥc pībanāḥ kampāḥ śvetā gaṇḍūpadās tathā |
curavo dvimukhāś caiva vijñeyās tu purīśajāḥ ||
śvetāḥ sūkṣmā studantyete gudaṃ pratisaranti ca |
teṣām ecvā pare pucchaiḥ pṛthavaś ca bhavaṃti hi |
śūlāṭopaśakṛdbhedapaktinā śakarāś ca te |
da pralūtāś cipiṭās tathā |
pipīlikā kāraruhā vijñeyāḥ kaphasaṃbhavāḥ |
majjādonetraleḍhārastācluśrotrabhujas tathā |
śirohṛdrogavamathupratiśyāyakarāś ca te |
karṇṇaromanakhādāś ca dantādāḥ kikkisās tathā |
kuṣṭhajāḥ saparīsarpāḥc jñeyāḥ śoṇitasambhavāḥ |
te saraktāś ca kṛṣṇāś ca teśām ante ca durdṛśaḥ ||
raktādhiṣṭhānajāṃ prāyo vikārāñjanayanti ha |
māṣapiṣṭānnavidalaparṇṇaśākaiḥ purīṣajāḥ |
māṃsamāṣaguḍakṣīradadhiśuktaiḥ kacphodbhavāḥ |
viruddhājīrṇṇaśākādyaiḥ śoṇitābhā bhavanti ca |
eṣāmanyatamāṃ vaidyo jighāṃsuḥ snigdhamāturāṃ |
surasādivipavena sarpiṣāvācntamāditaḥ |
virecayaittīkṣṇatarairyogairāsthāpayīta ca |
yavakolakulatthānāṃ surasāderga ca |
viḍaṅgasnehayuktau na kvāthena lavaṇena ca |
nirūḍham athatailen tat siddhenānuvā sayet
tataḥ śirīṣackiṇihīrasaṃ kṣaudrayutaṃ pibet ||
kramūkaḥ svarasam vāpi pūrvavattīkṣaṇabhojanaḥ |
pāribhadrakapatrāṇāṃ purvatsurasaṃ pibet |
palāśabīcjasya rasaṃ pibedvā kśaudra saṃyutaṃ|
pṛthagvā surasādīnāṃ patturasyāthavārasaṃ |
lihedaś ca śakṛccūrṇṇaṃ vaiḍaṃgaṃ vā samikṣikam |
patrair mūṣikaparṇyā vā saṃpiṣṭaiḥ piṣṭamiśritaiḥ |
khādet pūpalikāṃ pakvā dhācnyāmvlañ ca pibed anu |
surasādyair gaṇaiḥ pakvaṃ tailan tat pānam iṣyate |
viḍaṃgacūrṇṇamisrair vā piṣṭairbhakṣāṃ prayojayet |
tatkaṣāyaprapītānāṃc tilānāṃ tailpācitāṃ |
śvāvidhaḥ sakṛtaś cūrṇṇaṃ saptakṛtvaḥ subhāvitaḥ |
viḍaṃgānāṃ kaṣāyeṇa traiphalena rasena ca |
kṣaudreṇa līḍhvānupibed rasamām alakaṃ śubhaṃ |
pibed vā pippalīcūrṇṇam ajamūtreṇa saṃyutaṃ|
c
akṣābhayārase vāpi vidhir eṣo yasād api |
pūtīkasya rasam vāpi surasyāṃ vā pibet naraḥ |
saptarātraṃ pibed ghṛṣṭaṃ trapu vā dadhimastunā |
purīcśajāṃ śleṣmajāṃś ca hanyād evaṃ krimīṃ bhiṣak |
śirohṛt karṇṇanāsākṣisaṃśritāṃś ca pṛthak pṛthak |
viśeṣatoñjanaivarjamānādi vāsayānālaḍate krimīLrnasyaira va pīḍaiś ca sādhayet |
sakṛdrasaṃ śāraṅgasya śoṣyantumau vibhāvayet |
niḥkvāthena viḍaṃgācnāṃ cūrṇṇaṃ pradhamanan tu tat |
ayaś cūrṇṇānyaneraiva vidhināyojayīta ca |
sakāṃsanīlaṃ tailaṃ ca nasyaṃ syāt surasādike |
indraluptevidhiś cāpi vidhecyo romarājiṣu |
dantājānāṃ samuddiṣṭaṃ vidhānaṃ mukharaugike |
raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt |
surasādiṃ ca sarveṣu sacrvathaivopayojayet |
pravyaktatiktakaṭukaṃ bhojanañ ca hitaṃ sadā |
kulatharasasaṃyuktaṃ kṣārapānañ ca pūjitaṃ |
kṣīrāṇi māṃsāni ghṛtāni caivac dadhīni śākāni ca parṇavanti |
māṣāna tomvlāṃ madhūrāṃ rasāṃś ca krmīṃ jighāṃsuḥ parivarjayīta |

kāyaci kitsā || ||

(From folio 198r3a)
athāta udāvarttapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
adhaś cordhvañ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ |
cna vegān dhārayet prājño vātādīnāñ jijīviṣuḥ |
vātaāviḍmūtrajṛmbhāṇām asruṇaḥ kṣavathor api |
udgārasya tathā rcchadyā retasaś cāpi dhāraṇāt ||
ckṣuttṛṣṇocchvāsanidrāṇām udāvartto bhaved iha |
vyāhanyamānavegārtta udāvartto nirucyate |
tasyābhidhāsye vyāsena lakṣaṇaṃ sacikitsitaṃ |
trayodaśavidhasyāsya bhinnasyetais tu kāraṇaiḥ |
ādhmānaśūlo hṛdacyo parodhaṃ śirorujaṃ śvāsam atīva hikkāṃ |
kāsapratiśyāyagalagrahatvād valāsapittaprasarañ ca ghoraṃ |
kuryād apāno bhihataḥ svamārge hanyāct purīśaṃ mukhataḥ kṣiped vā |
āṭopaśūlau parivarttanañ ca saṃgaḥ purīśasya tathordhvavātaḥ |
purīśamāsyād api vā nireti purīśavege bhihite narasya |
mūtrasya vege bhih i a te naras tu kṛcchreṇa mūtraṃ sravate lpam alpaṃ |
cmeḍhre gude vaṃkṣaṇabastimuṣkanābhipradeśeṣv atha mūrdhni cāpi |
ānaddhabasteś ca bhavanti tīvrā rujaś ca śūlauair iva tudyate ca |
manyāgalastambhaśirovickārāḥ | jṛmbhopaghātāt pavanātmikā syuḥ |
tathākṣināsāvadanāmayāś ca bhavanti tīvrāḥ saha karṇṇarogaiḥ |
ānandajam vāpy atha śokajam vā netrodakaṃ prāptam amuñcato hi |
śirogurutvaṃ nayanāmayāś ca bhavanti ctīvrāḥ saha pīnasena
bhavanti gāḍhaṃ kṣavathor vighātāc chirokṣināsāśravaṇeṣu rogāḥ |
kaṇṭhasya pūrṇṇatvam atīva todaḥ kukṣau tu vāyor ubhayoḥ cpravṛttiḥ |
udgāravege bhihate bhavanti jantor vikārāḥ pavanaprasūtāḥ |
chardyābhighātena bhavec ca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annaṃ |
mūtrāyaṇe pāyuni muṣkayoś ca śotho rujā mūtravinigrahaś ca |
śukrāśmarī ctatsravaṇaṃ bhaved vā te te vikārābhihate tu śukre |
tandrāṅgamardāvaruci śramaś ca kṣudhor vikārā kṛśatā ca dṛṣṭā |
kaṇṭhāsyaśoṣaḥ śravaṇāvarocdhas tṛṣṇābhighātād dhṛdayavyathā ca |
śrāntasya niśvāsavinigraheṇa hṛdrogamohāv atha vāpi gulmaḥ |
jṛmbho ṅgaLmardo ṅgaśirotha jāḍyaṃ nidrābhighātād athavāpi tandrī ||
tṛṣṇārdditaṃ parikliṣṭaṃ kṣīṇaṃ śūlair abhidrutaṃ |
śakṛdvamantaṃ cmatimān udāvarttinam utsṛjet |
sarsveṣv eteṣu vidhivad udāvartteṣu kṛtsnaśaḥ |
vāyoḥ kriyā vidhātavyā svamārgapratipattaye |
sāmānyataḥ pṛthaktvena kriyāṃ cbhūyo nibodha me |
āsthāpanaṃ mārutaje snigdhasvinnam viśeṣataḥ
purīśaje tu karttavyo vidhir ānāhikas tu yaḥ |
sauvarcalāḍhyāṃ madirāṃ mūtre tv abhihate pibet |
elām vāpy atha madyena kṣīravāriṃ pibeta vā |
dhātrīphalānāñ ca crasaṃ satailam vā pibet tryahaṃ |
rasam aśvapurīśasya gardabhasya pibeta vā |
māṃsopadanśaṃ madyan tu mukhyaṃ seveta yogavit |
bhadradāru ghaṇaṃ mūrvāṃ haridrāṃ madhukacn tathā |
kolapramāṇāni piben māṣakvāthena yogavit |
duspaśāyāḥ svarasam vā kaṣāyaṃ kuṃkumasya vā ||
ervārubījaṃ toyena pibed vā lavaṇīkṛtaṃ |
pañcamūlaśritaṃ kṣīraṃ drākṣārasam athāpi vā |
yogāṃś ca vitacred atra pūrvoktān aśmarībhidaḥ |
mūtrakṛcchrakramañ cāpi kuryān niravaśeṣataḥ ||
bhūyo vakṣyāmi yogāṃś ca mūtrāghātopaśāntaye |
snehasvedair udācvarttaṃ jṛmbhajaṃ samupācaret |
aśrumokṣāsruje kāryaḥ snigdhasvinnasya dehinaḥ |
tīkṣṇāṃjanāvapīḍābhyāṃ tīkṣṇagandhopajighraṇaiḥ |
varttiprayogair atha vā kṣavasaktiṃ pravarttayet |
udgāraje kramopetaṃ snaihikaṃ dhūmam āccaret |
cchardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet |
bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ |
āvārināśākvathitaṃ pītavantaṃ prakāmataḥ |
ckāmayeran priyāṃ nāryāṃ śukrodāvarttinan naraṃ |
kṣudvighāte hitaṃ snigdham uṣṇam alpañ ca bhojanaṃ |
tṛṣṇāghāte piben manthaṃ yavāgūm vā suśītalāṃ |
bhojyed rasena viśrāntaḥ śramaśvāsāturo naraḥ |
nidrāghāte pibet kṣīcraṃ svapec ceṣṭakathārataḥ |
ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi |
yac ca yatra bhavet prāptaṃ tac ca tasmiṃ prayojayet |
vāyuḥ koṣṭhānugo rūkṣaiḥ ckaṣāyakaṭutiktakaiḥ |
bhojanaiḥ kupitaḥ sadya udāvarttaṃ karoti ha |
vātamūtrapurīśāsṛkkaphamedovahāni vai |
srotāṃsy udāvarttayati purīśam vāpi varttayet |
tato hṛdbastiśūlārtto hṛllāsārucipīḍitaḥ |
cvātamūtrapurīśāṇi kṛcchreṇa labhate nnaraḥ |
śvāsakāsapratiśyāyadāhamohatṛṣājvaraṃ |
vamīṃ hikkāṃ śirorogaṃ manaḥśravaṇavibhramāṃ |
bahūn anyāṃcś ca labhate vikārām vātakopajāṃ |
tat tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet |
doṣato bhinnavarcāṃsi bhuktaṃ cāpy anuvāsayet |
bhavec chāntim vrajaty evam udāvarttas tu dāruṇaḥ |
athainaṃ bahuśaḥ svinnaṃ yuñjyāct snehavirecanaiḥ |
pāyayed vā tṛvṛtpīluyavāgvām amblapānakaiḥ ||
hiṃgukuṣṭhavacāsvarjiviḍañ cāpi dviruttaraṃ |
yogāv etāv udāvarttaṃ śūlaṃ ccātibalaṃ jeyet |
devadārvyagnikau Lkuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṃkaśāṃ |
pauṣkarasya ca mūlāni toyasyārdhāḍhake pacet |
pādāvaśiṣṭaṃ tat pītam udāvarttaṃ cvyapohati |
mūlakaṃ śuṣkam ārdrañ ca varṣābhūmūlapañcakaṃ |
ārevataphalañ cāpsu paktvā tena ghṛtam pacet |
tat pīyamānaṃ haṃty ugram udāvarttam aśeṣataḥ |
cvacām ativiṣam pāṭhāṃ yavakṣāraṃ harītakīṃ |
kṛṣṇān nirdahanīñ caiva pibed uṣṇena vāriṇā |
ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ |
kuṣṭhaṃ kiṇvāgnikau cāpi pibet tuclyāni pūrvavat |
mūtreṇa devadārvagnitriphalābṛhatīṃ pibet |
yac ca prasthaṃ pale dve ca kaṇṭakāryā jalāḍhake |
paktvārdhaprasthaśeṣaṃ tu pibed dhiṃgucsamāyataṃ |
madanālābubījāni pippalīṃ sanidigdhikāṃ |
sañcūrṇṇya nāḍyapradhame dviṣety etad yathā gudaṃ |
cūrṇṇaṃ nnikumbhakampilyaśyāmektvākvagnikodbhavaṃ |
kṛtavedhanasya kṛṣṇāyā lavaṇānāñ ca csādhayet |
gavāṃ mūtreṇa tā vartyaḥ kārayeta gudaṃgamāḥ |
sadyaḥ śarmakarāv etau yogāv amṛtasambhavāv iti || ❈ ||

kāyaci || c18 || ❈ ||

(From folio 199r3c)
(From folio 199r3c)
athāto viṣūcikāpratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
ajīrṇṇam āmaṃ viṣṭabdhaṃ vidagdhañ ca yad īritaṃ |
viṣūcyalasakau tasmād bhavec cāpi viḍaṃbikā |
sūcībhir irava gātrāṇi tudaṃ santiṣṭhate nilaḥ |
yasyām acjīrṇṇāt sā vaidyair viṣūcīti nirucyate |
na tām parimitāhārā labhante viditāgamāḥ |
mūḍhās tām ajitātmāno labhante||_ || śanalolupāḥ ||
cmūrcchātisārau vamathuḥ pipāsā śūlabhramodveṣṭanajṛmbhadāhāḥ |
vaivarṇṇyakampau hṛdaye rujaś ca bhavanti tasyāṃ śirasaś ca bhedaḥ |
kukṣir ānahyate tyarthaṃ tāmyate parikūjiati |
niruddho mārutaś caiva kukṣāv upari dhāvati |
vātacvarco nirodhaś ca kukṣau yasya bhṛśam bhavet |
tasyālasakam ācaṣṭe tṛṣṇodgārau ca yasya tu |
tuṣṭan tu bhukta.m kaphamārutābhyāṃ pravarttate nordhvam adhaś ca yasya |
viḍambickāṃ tasya suduścitsām ācakṣate śāstravidaḥ purāṇāḥ |
yatrastham āmaṃ hi rujārttam eva deśaṃ viśeṣeṇa vikārajātaiḥ |
doṣeṇa yenānugataṃ ca gāḍhaṃ taṃ lakṣaṇair āmasamudbhavaiś ca |
yaḥ syāvadantauṣṭhanakho lpasaṃjñaḥ cchardyardito bhyacntarayātanetraḥ
kṣāmasvaraḥ | sarvavimuktasandhir yāyān naro so 'punar āgamāya |
sādhyasya pārṣṇyor dahanaṃ praśastam agnipratāpo vamanañ ca tīkṣṇaṃ |
packve tato nne tu vilaṃghanaṃ syāt sampācanam vāpi virecanam vā |
viśuddhadehasya hi sadya eva mūrcchātisārādir upaiti śāntiṃ |
āsthāpanañ cāpi hitam vadanti sarvāsu yogān aparān nibodha ||
pathyā vacā hiṃgu viḍaṃ vicūrṇṇyacsukhāmbunāsātiviṣaṃ niṣevet |
kṣārāgadam vā lavaṇaṃ viḍam vā guḍapragāḍhān atha sarṣapam vā |
amlena vā saindhavahiṃguyuktau sabījapūrṇṇau sukṛtau tricvargau |
kaṭutrikam vā lavaṇair upetaṃ pibet snuhīkṣīravimiśritam vā |
kṛṣṇājamodākṣasamāgnikāni tulyaLpibed vā magadhānikumbhau |
uṣṇābhir adbhir magadhodbhavānāṃ kalkam pibed vāpy atha nāgadantyā |
vyoṣaṃ karañjasya phalaṃ charidrāṃ mūlaṃ samaṃ vāpy atha mātuluṅgyāḥ |
cchāyāviśuṣkā guḍikā kṛtās tāḥ hanyur visūciṃ nayanāñjanena |
suvāmitaṃ sādhu virecitaṃ vā sulaṅghitam vā manujaṃ viditvā |
peyādibhir dīpanapācanīyaiḥ samyakkṣudhārttaṃ samupakrameta ||
āmaṃ śakṛd vā nici... bhūyo vibaddhaṃ viguṇānilena |
pravarttamānaṃ na yathāstam etad vikāram ānāham udāharanti |
tasmiṃ bhavaty āmacsamudbhave tu bhramapratiśyāyaśirovidāhāḥ |
āmāśaye śūlam atho gurutvaṃ hṛtstambham udgāravighātanañ ca |
stambhaḥ kaṭīpṛṣṭhapurīśamūtre śūlo tha mūcrcchā sa śakṛd vamec ca |
śvāsaś ca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni |
āmodbhave vāntam upakrameta saṃsaktabhakta kramadīpanīyaiḥ |
athetaraṃ yo na śakṛd vameta taṃ sādhayet svinnam imaiḥ prayogaiḥ |
vicṣūcikāyāṃ parikīrttitāni dravyāṇi vairecanikāni yāni |
saṃcūrṇṇya varttim vitared vidhijño mahiṣyajāvyuṣṭragavāṃś ca mūtraiḥ |
svinnasya pāyau vinicveśya tāś ca cūrṇṇāni caiṣāṃ pradhamet tu nāḍyā |
mūtreṇa vā sādhya yathāvidhāṇaṃ dravyāni yāny ūrdhvam adhaś ca yānti |
kvāthena tenāśu nirūhayīta mātrārdhayuktena samākṣikeṇa |
tribhaṇḍipiṣṭaṃ lavaṇaprakuñcaṃ datvā viriktaṃ kramam ādiśec ca |
ceteṣv eva ca tailena sādhitena sukhāmbunā | prāptaṃ yadi na ca syād vā bhāgeṣv eṣv anuvāsanam iti ||

kāyaci || 19 || 0 ||

(From folio 199v4b)
(From folio 199v4b)
athāto rocackapratiṣedhaṃ vyākhyāsyāmaḥ ||
doṣaiḥ pṛthak trividhasokasamucchrayāc ca bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ |
nne rucir bhavati taṃ bhiṣajo vikāraṃ bhaktopaghātam iha pañcavidhaṃ vadanti | |
hṛcchūlaśoṣavamathuḥ svarasaṃkṣacyāc ca vātā sadāhamadatṛḍ vamane ca pittaṃ |
pittāt kaphena hṛdaye gurutāvilepaḥ śleṣmaprasekavamathuḥ śiraso rujañ ca |
sarvātmakaṃ trividhaliṃcgam atho vadanti ||
śokopaghātajam athānilalakṣaṇais tu |
vātātmake virasam āsyam arocake tu pittena tiktakaṭukaṃ madhuraṃ kaphena |
sarvair upetam upadhārayasannipāte | dainyaṃ bhṛśam bhavati śokasamudbhave tu |
cvāṃtovacādir anile vidhivat pibec ca snehoṣṇatoyamadirānyatamena cūrṇṇaṃ |
kṛṣṇāviḍaṃgayavabhasmahareṇubhārgīrāsnailahiṃgulavaṇottamacnāgarāṇāṃ |
pitte guḍāmbumadhurair vamanaṃ praśastaṃ lehaś ca saindhavasitāmadhusarpiriṣṭaḥ |
nimbāmbuccharditavataḥ kaphaje nupānaṃ rājadrumāmbu madhunā tu sadīpyakāḍhyaṃ |
cūrṇṇaṃ yad uktam atha vā tilaje tad eva sarvaiś ca sarvackṛtam evam upakrameta |
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāgalakendravṛkṣāḥ |
bījaiḥ karañjanṛpavṛkṣabhavaiś ca piṣṭaic lehaṃ pacet surabhimūtrayutaṃ yathāvat |
mustāvacākaṭukarohiṇiLnirdahanyas tulyātha vāpi rajanābhayasaṃprayuktā |
mūtre vike dviradamūtrayutāḥ paced vā pāṭhāsamām ativiṣāṃ crajanāñ ca mukhyāṃ |
maṇḍūkim arkam amṛtāṃ raśalāṃgalākhyāṃ mūtre paceta mahiṣasya vidhāṇavidvān |
etān na santi caturo bhyasatas tu lehān gulmāruciś ca śickhisādahṛdāmayāś ca |
sātmyāsvadeśacaritāṃ vividhāṃś ca bhakṣyāṃ pānāni mūlaphalaṣāḍavarogayogāṃ |
seved rasāṃś ca vividhāṃ vividhaiḥ prakārair bhuñjīta vāpi laghurūkṣamanaḥsukhāni |
āsthāpanaṃ vividham atra virecanacñ ca kuryān mṛdūni śirasaś ca virecanāni |
trīṇy ūṣaṇāni triphalāṃ rajanīdvayañ ca cūrṇṇīkṛtāni yavaśūkavimiśritāni |
kṣaudrāyutāni vitaren mukhacdhāvanārthaṃm anyāni tiktakaṭukāni ca bheṣajāni |
mustādirājaphalavargadaśāṃgasiddhaḥ kvāthair jayen madhuyutair vividhaiś ca lehaiḥ ||
mūtrāsavair guḍakṛtaiś ca tathāpy ariṣṭaiḥ kṣārāsavaiś ca madhumādhavatulyagandhaiḥ |
syād eṣa ceva kaphavātaharo vidhiś ca | śātiṃ gate hutabhuji praśamāya tasya |
icchāvināśabhayajeṣu ca bādhakeṣu | bhāvād bhavāya vitaret khalu śalyatācpān |
artheṣu cātipatiteṣu punarbhavāya paurāṇikaśrutimukhair avamānayeta iti || kāyaci || 20 || 0 ||
cchardi hikkā śvāsakāsaḥ svaraghātam athāparaṃ |
pratiśyāyaḥ krimiś caiva sodāvarttā visūcikā |
arocackena ca tathā pūryate dvitīyo daśaḥ || ❈ ||
(From folio 200r4b)
(From folio 200r4b)
athāto mūtradoṣapratiṣedham vyāvyākhyāsyāmaḥ ||
āmādhyaśanaśīlasya kaphapittapradūṣitaṃ |
srotobhir basticm āgamya mūtraṃ vyāpādayed atha |
vivarṇṇam āvilaṃ sāṃdraṃ kṛcchrād api ca tad bhavet |
tato vegapratīghātād udāvarttena vāyunā |
prapīḍyaśoṣyamāne tu mūtrarogās tadudbhavāḥ |
vātakuṇḍalikāṣṭhīlā vātabastis tathaiva ca |
ctrātītaḥ sajaṭharo mūtrotsaṅgaḥ | || kṣayas tathā |
mūtragranthir mūtraśukro mūtravātas tathaiva ca |
mūtraukasādau dvau cāpi rogā dvādaśa kīcrttitāḥ ||
raukṣyād vegavighātād vā vāyur vastau savedanaḥ |
mūtram āvadhyaviguṇo bhramaty ākuṇḍalīkṛtaḥ |
mūtram alpālpam atha vā sarujaṃ saṃpravarttate ||
vātakuṇḍalikāṃ taṃ tu vyādhim vidyāt sudāruṇaṃ ||
śakṛnmārgasya bastecś ca vāyur antaram āśritaḥ |
aṣṭhīlāvadghāanaṃ granthiṃ karotiy acalam unnataṃ |
vinmūtranilasaṃgaś ca tatrādhmānañ ca jāyate |
vātāṣṭhīleti tām āhucr vyādhiṃ vyādhiviśāradāḥ ||
vegaṃ vidhārayed yas tu mūtrasya kuśalo naraḥ |
niruṇaddhi mukhaṃ tasya baster bastigato nilaḥ |
mūtrasaṅgo bhavet tena bastikukṣinipīḍanaḥ |
vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ ||
sandhācrya vegaṃ mūtrasya bhūyo yaḥ sraṣṭum icchati |
tasya nābhyeti yadi vā kathaṃ cit saṃpravarttate |
pravāhato mandarujam alpam alpaṃ punaḥ punaḥ |
ctrātītaṃ tu taṃ vidyān mūtravegavighātajaṃ |
mūtrasya vege vihate tad udāvarttasaṃjñitaṃ ||
apānaḥ kupito vāyur uLdara pūrayed bhṛṣaṃ |
nābher adhastād ādhmānaṃ janayet tīvravedanaṃ |
taṃ mūtrajaṭharam vidyād adho bastinirodhaṇaṃ ||
cbastau vāpy atha nāle maṇau vā yasya dehinaḥ |
mūtraṃ pravṛttaṃ sajjota saraktaṃ vā pravāhataḥ |
sravec chanair alpam alpaṃ sarujaṃ vātha vārujam |
viguṇānilajo vyācdhir mūtrotsaṃgaḥ sa saṃjñitaḥ ||
rūkṣasya klāntadehasya kukṣau tiṣṭhaṃ sadāgatiḥ |
sadāhavedane kuryāt sukṛcchramūtrasaṃkṣayaṃ ||
vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtaṃ |
bastiṃ meḍhraṃ gudaṃ caiva pradahaṃ srāvayecd adhaḥ |
mūtraṃ hāridram atha vā saraktaṃ raktam eva vā |
kṛcchrāt punaḥ punar jantor uṣṇavātaṃ vadanti taṃ ||
abhyantare bastimukhe vṛtto lpasthiram eva ca |
vedanāvānacti sadā mūtramārganirodhakaḥ |
jāyate yasya sahasā graṃthir asmarilakṣaṇaḥ |
sa mūtragranthir ity evam ucyate vedanādibhiḥ ||
pratyupasthitamūtras tu maithunaṃ yo bhinandati |
tasya mūtrayuto retaḥ sahasā saṃpravarttate |
purastād vāpi cmūtrasya paścād vāpi kadā canaḥ ||
bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate ||
viśadaṃ pītakaṃ mūtraṃ sadāha bahalaṃ tathā |
śuṣkaṃ bhavati yac cāpi rocanācūrṇṇacsannibhaṃ |
mūtrokasādaṃ tam vidyād rogam pittakṛtam bhiṣak ||
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchraṃ pravarttate |
śuṣkam bhavati yac cāpi śaṃkhacūrṇṇaprapāṇḍuraṃ |
mūtraukasādaṃ taṃ vidyād rogaṃ dvādaśakaṃ kaphāt ||
kaṣāyacūrṇṇasarpīṃṣi ckalkāṃ lehāṃ payāṃsi ca |
kṣāramadyāsavasvedaṃ bastiṃ cottarasaṃjñitāṃ |
vidadhyān matimān tatra samīkṣyāśmarisādhanaṃ |
mūtrodāvarttakayogāṃś ca kārtsnyenechopayojayet |
kalkam ervārubījānām akṣamātraṃ sasaindhavaṃ |
dhānyāmblayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate |
surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibet naraḥ |
madhuṃ māṃsopadaṃśam vā pibed vāpy atha gauḍikaṃ |
pibet kuṃkumakarṣacm vā madhūdakasamāyutaṃ |
rātriparyuṣitaṃ prātas tathā sukham avāpnuyāt |
dāḍimāṃmbla yu tāṃ mukhyām elājīrakanāgaraiḥ |
pītvā surāṃ salavaṇāṃ mūtrackṛcchrāt pramucyate |
pṛthakparṇyādivargañ ca mūlaṃ gokṣurakasya ca |
ardhaprasthena toyasya pacet kṣīrañ caturguṇaṃ |
kṣīrāvaśiṣṭaṃn tatpūtaṃ sarpiṣā saha yojitaṃ |
pibet kṣīran tatas tan tu mūtrakṛcchraharan naraḥ |
śakṛt kharasya sampīcḍya śakṛd vāpy atha vājinaḥ |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
mustābhayādevadārumūrvāṇām madhukasya ca |
pibed akṣasamaṃ kalkaṃ mūtradoṣacnivāraṇaṃ |
abhayāmalakākṣāṇāṃ kalkaṃ badarasammitaṃ |
sahāmbhasā salavaṇaṃ piben mūtrarujāpahan |
udumbarasamaṅ kalkaṃ drākṣāyā jalasaṃyutaṃ |
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpahaṃ |
nidigdhikāyāḥ csvarasaṃ pibet kuḍavasaṃmitaṃ |
mūtradoṣaharaṃ kālyam atha vā kṣaudrasaṃyutaṃ |
prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmmitaṃ |
pītvāgadībhavej jantur mūctradoṣarujāturuḥ |
dhātrīphalarasenaiva sūkṣmelām vā piben naraḥ |
tasyālābhe suśītena svetataṇḍulavāriṇā |
tālasya taruṇam mūlaṃ trapusasya rasaṃ tathā |
svetakarkaṭakaś caiva prātas tu payasā pibet |
sritacm vā madhuraiḥ kṣīraṃ sarpirmiśram piben naraḥ |
mūtradoṣaviśudhyarthaṃ śukradoṣaharaṃ śivaṃ |
balāśvadaṃṣṭrāṃ krauñcāsthikokilākṣakataṇḍulāṃ |
Lśataparvakamūlañ ca devadāru sacitraṃkaṃ |
akṣabījañ ca surayā kalkīkṛtya piben naraḥ |
mūtradoṣaviśuddhyarthaṃ tacthaiśmaribhedanaṃ |
pāṭalākṣaram āhṛtya saptakṛtvaḥ parisrutaṃ |
pibet mūtravikāraghnaṃ saṃsṛṣṭan tailamātrayeti || ❈ ||

kāyaci || 21 || ❈ ||

(From folio 201r1b)
(From folio 201r1c)
athāto mūtrāghātapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
yadā mūtrayato jantoḥ mūtravego vihanyate |
mūtrāghātaṃ vadanty etam aṣṭadhā sa tu vakṣyate |
vātena pittena kaphena sarvais tathābhighātaiḥ śakṛdaśmaribhyāṃ |
tathāparaḥ śarkarayā sukacṣṭo mūtropaghātaḥ paṭhito ṣṭamas tu |
alpam alpaṃ bhṛśaṃpīḍya muṣkamehanabastibhiḥ
saṃtudyamānaḥ kṛcchreṇa vātāghātena mehate ||
pītam vāpy actha vā raktaṃ muṣkamehanabastibhir
agnineva ca dahṛmbhiḥ pittāghātena mehate ||
samunnaddhodaraḥ kṛcchrān muṣkamehanabastibhiḥ |
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehate ||
dāhaśītarujāviṣṭo nānāvarṇṇam muhur muhus
cmyamānaḥ sa kṛcchreṇa sannipātena mehate ||
mūtravāhiṣu śalyena kṣateṣv abhihateṣu vā |
srotaḥsu mūtrāghātas tu jāyate bhṛṣadāruṇaḥ |
vātācghātena liṅgāni tasya tulyāni nirddiśet ||
śakṛtas tu pratīghātād vāyur viguṇatāṃ gataḥ |
sādhmānañ ca samūlañ ca mūtrasaṅgaṃ karoti ca ||
aśmarīsambhavasyoktaṃ mūtraghātasya lakṣaṇaṃ ||
aśmarī śarkarā caiva śṛṇu kīrttayacto mamaḥ |
śarkarāyā viśeṣan tu śṛṇu kīrttayato mama |
pacyamānaṃ tu pittena śoṣyamānan tu vāyunā |
śleṣmaṇā veṣṭitaṃ cūrṇṇaṃ śarkarety abhisañjñitaṃ ||
chṛtpīḍā vepathuḥ śūlaḥ kukṣāv agniś ca durbalaḥ |
tābhir bhavati mūrcchā ca mūtrāghātaś ca dāruṇaḥ |
ataḥ paraṃ pravakṣyāmi mūtrāghātacikitsitaṃ |
kāryaṃ bhaved yathā yac ca śṛṇu kīrttayato mama ||
kaṣāyāny tha kalkāś ca lehāḥ csvedās tathaiva ca |
hitā syur mūtraghāteṣu tathaivottarabastayaḥ |
ervvārubījakalkaḥ syāc chlakṣṇapiṣṭaukṣasammitaḥ |
dhānyāmlbapeyo lavaṇo mūtrācghātena pīḍitaḥ |
surāṃ sauvarcalavatīm pradhānāṃ prapiben naraḥ |
jīrṇṇabhuktaḥ sadā bhuñjaṃ saguḍaṃ śāntim arcchati |
madhūdakena saṃloḍya karṣaṃ kuṃkumakasya vā |
rātrau paryuṣitam pūtaṃ piben mūtrarujāpahaṃ |
dāḍimāṃmblayutaṃ macdyaṃ śuṇṭhījīrakasaṃyutaṃ |
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate |
pṛthakparṇyādivargañ ca svadaṃṣṭrāñ caiva tatsamaṃ |
ardhaprasthena dugdhasya paced ardhācḍhakodake |
kṣīrāvaśiṣṭam āhṛtya pūtaṃ sarpir vidhūpitaṃ |
śītīkṛtaṃ pibed enaṃ mūtrakṛcchraharan naraḥ |
gardasya śakṛd vāpi vājināṃ vā gavāṃ tathā |
rasasya tasya kuḍavaṃ piben mūtrarujāpahaṃ |
haridrāṃ madhukaṃ mūrvāṃ mustakaṃ devacdāru ca |
pibed akṣasamāṃ kalkāṃ payasā mūtrapīḍitaḥ |
triphalāṃ śūkṣmapiṣṭaṃ vā kalkaṃ badarasammitaṃ |
vāriṇā lavaṇīkṛtya piben mūtrarujācpahaṃ |
drākṣārasasya kuḍavaṃ piben mūtrarujāharaṃ |
nidigdhikāyāḥ svarasaṃ pūtaṃ kuḍavasammitaṃ ||
Lmūtradoṣaharam pītvā naraḥ sampadyate sukhī ||
prapīḍyāmalakānām vā rasaṃ kuḍavasammitaṃ |
pītvāgadībhavecj jantur mūtradoṣeṇa pīḍitaḥ |
mūtradoṣe pibed vāpi hiṃgvelāpānasaṃyutā |
pānālābhe hitam vāpi svetataṇḍudhāvanaṃ |
elāhiṃguyutaṃ kṣīraṃ sacrpirmiśram piben naraḥ |
mūtradoṣo viśudhyarthaṃ śukradoṣaharañ ca tat |
palāśakṣāram āhṛtya saptakṛtvāpariśrutaṃ |
pāyayet tailasaṃsṛṣṭaṃ mūtradoṣeṇa pīḍitaṃ ||
adhyardhaprasṛtaṃ vāpi tathā sa labhate sukhaṃ |
pāṭalīkṣāram āhṛtya palāśakṣāravac ca taṃ |
vilvasiṃhīyavanāḍaṃ palāśaḥ pāribhadrakaḥ |
eṣāṃ kṣāram parisrāvya surayā saha saṃsṛjet ||
ctatra kalkān imāṃ dadyād badarāsthisamanvitāṃ ||
varāṃgamūṣakāṇy elā ślakṣṇaṃ dṛśadi pīṣayet |
ekatraitat samāloḍya pibec charkarayā saha |
eteṣv eva pacet sarpis taṃ lihen madhunā saha |
saguḍakṣārasaṃyuktaṃ mūtrakṛccchrāt pramucyate ||
etat sarvaṃ prayoktavyaṃ mūtrāghāte vijānatā ||
mūtradoṣeṣu kṛcchreṣu tena sampadyate gadaḥ |
aśmarīśarkarāhetoḥ pūrvam ucktaṃ cikitsitaṃ |
prasamīkṣya yathānyāyaṃ bhiṣak tān api yojayet |
śvadaṃṣṭrāditaṭekuñci hapuṣāṃ kaṇṭakārikāṃ |
kālāṃ śatāvarīṃ rāsnāṃ varuṇaṃ sirivālikāṃ |
vidārigandhādi saṃhṛtya tābhiḥ sa tṛvṛtāṃ picbet ||
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpy anuvāsanaṃ |
dadyād uttarabastiñ ca vātakṛcchropaśāntaye ||
svadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaraṃ |
cpaktvā samyak pibet tac ca dadyād anilaruggharaṃ |
utpalaṃ tṛṇakākolīnyagrodhādīgaṇe kṛtaṃ |
pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā |
ebhir eva kṛtaṃ snehaṃ trividheṣv eva bastiṣu |
hitaṃ virecanaṃ cekṣukṣīracdrākṣārasair yutaṃ |
rasaṃ mauṣakamustādi varuṇādau ca saṃbhṛtaṃ |
tailaṃ tathā yavāgvādi kaphāghāte praśasyate |
yathādoṣocchrayaṃ kuryād etācm eva ca sarvaje |
phalguvṛścikadarbhāśmasāracūrṇṇaṃ ca vāriṇā |
surekṣurasadarbhāmbupītaṃ kṛcchrarujāpahaṃ |
tathābhighātaje kuryāt sadyo vraṇacikitsitaṃ |
mūtrakṛcchre sadā cāsya kāryā vā vātikī kriyā ||
csvedāvagāhāvabhyaṃgaḥ basticūrṇṇakriyās tathā |
sakṛjje tathānyau tu muddhiṣṭau kriyāvidhīti ||

kāyaci || 22 || 0 ||

(From folio 201v6b)
(From folio 202v : 1)
athāto mānuṣapratiṣedhaṃ vyāsyāmaḥ ||
yathovāca bhagavān dhanvantacriḥ śruṇu vatsa suśruta ||
niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
iti yat prāgabhihitaṃ vistarat tasya vakṣyate ||
grahāṇyaṃ gativijñānamacnavasthāsahiṣṇutā |
kriyā ś cāmānuṣī yasmi sagrahaḥ parikīrttitaāḥ ||
aśucibhinnamayādakṣata....... taṃ |
hiṃsyurhiṃsāvihārārthaṃ satkārārtham athāpi vā |
asaṃkhyeyāṃ grahāṇyas ttu grahādhipatayas tu ye ||
vyacñjānte vividhākārā bhidyante te tathāṣṭadhā |
devās ca devārigaṇyas tathaiva gandharvayakṣāḥ pitaro bhujaṅgāḥ |
rakṣāṃsi yā cāpi piśācaticreṣoṣṭako devagaṇyai grahaukhyaḥ |
saṃtuṣṭaḥ sucira vina ṣṭagandhamālyau nistandrīr avitathasaṃskṛbhilāpī |
tejasvī sthitanayano varapradātā brahmaṇyau bhavati ca rudradevajuṣṭaḥ ||
saṃsvedī dvijagurudevadoṣavacktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ |
saṃtuṣṭo bhavati na cānnapānahātairdraṣṭātmā bhavati ca devaśatrujuṣṭaḥ ||
hṛṣṭātmā pulinavanāntacropasevī svācāraḥ parigatagandhamālyapaḥ |
nṛttādyaiḥ prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ ||
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutagatiralpavāk sahiṣṇuḥ ||
tejasvī vacdati ca kim dami kasmai yo yakṣagrahaparipīḍito manuṣyaḥ ||
pretānāṃ nipatati saṃstareṣu piṇḍāṃ śāntātmā jalam api cāpasavyahastaḥ |c
māṃsepsustilakṛtapāyasābhikāmastadbhakṣo bhavati pitṛgrahābhijuṣṭaḥ ||
yastūrvyā prasarati sarpavat kadācit sṛkvaṇyau vilihati jihvayā tathaiva ||
krordhārttoguḍamadhudugdhapāyasepsurvijñeyo bhavati bhucjaṅgamagra hārttaḥ ||
māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro tiśūraḥ |
krodhārtto vipulabalo niśāvihārī | c śaucadviḍ bhavati sa rakṣasā gṛhītaḥ |
udhdhastaḥ kṛśaparuṣaś cirapralāpī durgandho bhṛśamaśucistathātilolaḥ |
bahvāśī vijanahimāṃburātrisevī vyācaṣṭaṃ bhramati rudan piśācajuṣṭaḥ ||
sthūlākṣo dructagamanaḥ saphenalehī niṣceṣṭaḥ patati ca vepatethayāti |
yaś cādridviradanagādivicyutaḥ saṃ saṃhṛṣṭo bhavati sahagrahābhijuṣṭaḥ || c
devagrahāḥ paurṇṇāmāsyāmāsurāḥ sandhyayor api |
gandhayāḥ prāyaśoṣṭamyāṃ yakṣāś ca pratipatha |
kṛṣṇakṣaye ca pitaraḥ pacamyām api coragāḥ |
rakṣāṃsi rātrau paiśācāś carturdaśyāṃ viśaṃ...ti hi ||
darpaṇyadīn yathā cchāyā śītoṣṇaṃ prāṇino yathā |
mayo bhāskarārcīṃṣi tathā dehaṃ ca dehadhṛk |
viśanti na ca dṛśyante grahāstadvaccharīcriṇam ||
tapāṃsi tīvrāṇi tathaiva dānaṃ vrani dharmo niyataś ca satyaṃ |
grahāstathāṣṭāvapi teṣu niLtyaṃ vyastāḥ samastāś ca yathāprabhāvaṃ |
na te manuṣyaiḥ saha saṃviśanti na vā manuṣyāṃ kvacidāviśanti | c
ye tvāviśantīti vadanti mmūḑhās te bhūtasargād viṣaāyādvyapoḍhā |
teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ |
asṛgvacsāmāṃsabhujaḥ subhīmā niśācarāś cāpi tamāviśanti |
niśācarāṇānteṣāṃ hi ye devagaṇasarśritāḥ |
te tu tat satvasaṃsargāsmaddhruttās tu tadañjanāḥ |
devagrahā iti khyātāḥ procyante śucayacs tu te |
devavac ca namasyante pravarttante ca devavat |
svāmiśīlapriyācārāḥ krama eṣa surādiṣu |
nirṛteryā duhitarastāsāṃ sac prabhavaḥ smṛtaḥ ||
sanyāso satpravṛtteṣu vṛttiteṣāṃ gaṇaiḥ kṛtāḥ |
hiṃsāvihārā ye keciddivyam bhāvānapāśritāḥ |
bhūtānīti kṛtā saṃjña teṣāṃ bhūtapravaktṛbhiḥ |
grahasañjñāni bhūtāni tasmād budhyaictayo bhiṣak ||
vidyayā bhūtavaidyatvamatan tvevaṃ nirucyate |
teāṣāṃ śāntyathamanvicchan vaidyas tu susamāhitaḥ |
japyaiḥ saniyamaidhīmān ārabhecta kicitsituṃ |
raktāni gandhamālyāni bījāni madhusarpiṣī |
bhakṣyāś ca sarve sarveṣāṃ sāmānyo vidhirucyate ||
vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca |
yāni yeṣāṃ yatheṣṭāni tāni teṣāṃc pradāpayet |
hiṃsanti manujāṃ yeṣu prāyaśo divaseṣu tu |
devagrahe devagṛhe hutvāgniṃ prāpayed baliṃ ||
kuśasvastikapūpājyacchatrapāyacsasaṃyutaṃ |
āsure tu yathākālaṃ vidadhyāc catvarādiṣu |
gandharvasya gavāṃ mārge maṃdyamāṃsāṃ bujākulaṃ |
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ |
atimuktakacampādyaiḥ puṣpaiś ca vitaredbaliṃ |
catucṣpathai rākṣasasya bhīmeṣu gahaneṣu vā |
śūnyālaye piśācasya cītraṃ balimupāharet |
na śakyā balinā yetu yogaistā samupācaret |
jacnvṛkṣacarmaromāṇi śalyakālasunan tathā |
hiṃgu mūtrañ ca bastasya dhūpamasmai pradāpayet |
etena śāmyati kṣipraṃ balavānapi yo grahaḥ |
gahvāpippalīmūlaṃ vyoṣāmalakasarṣapān |
godhānakulamācrjāraruṣapittaprapeṣimān|
nasyābhyañjanasekeṣu vidadhyādyogatatvavit ||
nadyāṃ pitṛgrahāyaṣṭaṃ kuśāsuraṇa bhūṣitaṃ |
trenraicvopaharec cāpi nāgāya vividhād baliṃ |||
kharāśvāśvatarokakarabhaśvaśṛgālajaṃ |
purīśaṃ kaṃkagṛdhrābhyāṃ varāhasya ca ṣayet |
bastamūtreṇa tatsiddhaiṃ tailaṃ syāt pūrvavaddhitaṃ |
śirīṣapuṣpa laśuna śuṇṭhīc siddhārthakaṃ vacāṃ |
mañjiṣṭhāṃ rajanī kṛṣṇāṃ bastamūtreṇa pīṣayet |
vartyaś chāyāviśuṣkāstāḥ sapittāt nayanāṃjanaṃ |
naktamālaphalaṃ vyocṣaṃ mūlaṃ śyonākabilvayoḥ
haridre ca kṛtā vartyaḥ pūrvavannayanañjane |
...........................L vacām api |
bastamūtreṇa piṣṭanna matsyapittena pūrvavat |
pūrāṇasarpirlaśunaṃ hiṃgu siddhāthakaṃ vacā |
c
golomī cājalomī ca bhūtakeśī jaṭī tathā |
kukkuṭī sarpagandhā ca tiktālāvū viāṣāṇike|
vajraproktā vayasthā ca śṛṅgī mohanavalyapi ||c
arkamūlaṃ trikaṭu |kaṃ tāla sroto jamañjanaṃ |
naipālī haritālañ ca ra |
...............mārjāradvīpavājigajās tathā |
śvāvidchālyakagodhānāṃ tathaiva nakuloṣṭrayauḥ |
vidadhītavasāmūtraṃ rattacpittanakhatvacaḥ |
asmin varge bhiṣak kuyāt tailāni ca ghṛtāni ca |
pānābhyañjananasyeṣu tāni yojyāni jānatā |
avapīḍeñjane caiva vicdadhyād guḍikākṛtāṃ |
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā |
uddhūpane śla.......ṣṭaṃ pradehe cāvacārayet |
eṣa sarvavikārāṃs tu mānasānavicāritaḥ |
hanyādalpaina kālena snehādirapi ca kramaḥ |c
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe |
ṛte paiṣācamanyeṣāmanukūlaṃ samācaret |
vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ |
c
hitāhitavidhānañ ca nityam eva samācared iti ||

kāyaci || ||

(From folio 203v : 3)
athāto pasmārapratiṣedhaṃ vyāṃ ||
smaraṇan na bhavaty asminn āpac ca parivarjayet |
apasmāra iti proktas tato yaṃ vyādhir antackṛt |
hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā |
nidrānāśaś ca tasmiṃs ca bhaviṣyati bhavanty atha |
saṃjñāvaheṣu srotaḥsu doṣavyāpteṣuc mānavaḥ |
dantāṃ khādaṃ vaman phenaṃ vivṛtākṣaḥ patat kṣitau |
so pasmāra iti khyātaḥ sa ca dṛṣṭaś caturvidhaḥ |
yo brūyād vikṛtaṃ satvaṃ kṛṣṇaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sopasmāro nilātmackaḥ |
yo brūyād vikṛtaṃ satvaṃ pītaṃ māmanudhāvati |
tato me cittanāśaḥ syāt sa pittabhava ucyate |
yo brūyād vikṛtaṃ satvaṃ śuklaṃ māmanudhācvati |
tato me cittanāśaḥ syāt sopasmāraḥ kaphātmakaḥ ||
hṛdi todastṛkledastriṣvapyeteṣu saṃkhyayā |
pralāpaḥ kūjanaṃ krodhaḥ pratyekañ ca bhavanti hi |
sarvaliṃgasamavāpaḥ sarvadocṣaprakopaje |
animittāgamād vyādher gamanād asṛhād api |
āgamāccāpy apasmāraṃ vadantyanyo nya dūṣaṇaṃ |
kramopayogād doṣācṇyaṃ kṣaṇikatvāt tathaiva ca |
āgamād vaiśvapyāc ca sa tu nirvalyate budhaiḥ |
deve varṣaty api yathā bhūmauni kānicit |
śaradi pratirohanti tathā vyādhisamucchrayaḥ |
sthāyinaḥ kecidalpena kālenācbhivivadhitāḥ |
darśayanti vikārāṃstu viśvāṃ kramanisargataḥ |
apasmāro mahāvyādhistasmād doṣaja eva tu |
tasya kāyo vidhiḥ sacrvā unmādeṣu pravakṣyate |
purāṇasarpiṣa pānamabhyaṅge caiva pūjitaṃ |
upayogo grahoktānāṃ yogāL vāpy aśeṣataḥ |
bhis rukaṭvaṅgakiṇihīnimbatvagrasasādhitaṃ |
caturguṇe gavāṃ mūtre tailamabhyañjane hictaṃ |
godhāṇakulanāgānāṃ vṛṣabharkṣagavān api |
pitteṣu tailaṃ siddhāñ ca nasyebhyaṅge ca pūjitaṃ |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
c
kulatthayavakolāni śarabījaṃ palaṃkaśā |
jaṭilāṃ pañcamūle dve pathyāni kvāthyayogataḥ |
bastamūtrayutaṃ sarpiḥ pacet tat paittike hitaṃ ||
vātikaṃ bastibhiś cāpi paicttikañ ca virecanaiḥ |
kaphajam vamanaidhīmānapasmāramupācaret |
bhārgīsiddhe pacet kṣīre śālitaḍulapāyasaṃ |
tryahaṃ kṣaudrayutaṃ bhoktuṃ varāhāyocpakalpayet |
jñātvā ca madhurībhrūtaṃ taṃ viśasyānnamuddharet |
trīn bhāgāṃ tasya hiṇvasya cūrbhāgena saṃsṛjet
maṇḍodakāthe deyaś ca bhārgīkvātha suśītalaḥ
śuddhe kumbhe nidadhyāc ca saṃbhāra taṃ surāt tataḥ |
jātagandhāṃc jātarasāṃ pāyayed āsavaṃ bhiṣak |
sirāñ ca vyadhayet prāptāṃ maṃgalyaṃ cāpi dhārayed iti ||

kāyaci kitsā || ||

(From folio 204r : 3)
athātonmādapraticṣedhaṃ vyā kyāsyāmaḥ ||
madayanty uddhatā doṣā yasmād unmārgam āśritāḥ |
mānaso yamato vyādhirunmāda iti kīrtyate |
ekaikaśaḥ sarvaśaś ca dośairatyathamucchritaiḥ |
mānasena ca duḥkhena pañcamaś ca sa ucyate |
vicṣādbhavati ṣaṣṭhaś ca yathāsvaṃ tasya bheṣajaṃ |
sa tu pravṛddhastaruṇo madasaṃjñāṃ bibhartti ha |
mohodvegaḥ svanaḥ śrotre gātrāṇyamapakarṣaṇaṃ |c
atyutsāho ruciś cānne svapne kaluṣamajjanaṃ |
vāyunonmathanaṃ cāpi bhramaś cakragatasya vā |
yasya syur acireṇaivā unmādaṃ so dhigacchati ||
āsphoṭāyatyaṭati gāyati nṛttaśīlo vikrośati bhramati cāpy aniclaprakopāt |
tīkṣṇā himāmbunic caye pi sa vahniśaṃkī pittārdito nabhasi paśyati tārakāṃś ca |
nidrāparo lpakathato lpabhuguṣṇasevīc rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt |
sarvātmake tribhir api vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt |
cauraiḥ sarājaḥ puruṣair aribhi yathā vā vitrāsitasya dhanabāndhavasaṃkṣayād vā ||c
gāḍhaṃ kṣate manasi ca priyayā riraṃsor yeta cotkaṭātaro manaso vikāraḥ |
citraṃ bravīti ca manonugataṃ visaṃjño gāyatyatho hasati rodacti cāpi mūḍhaḥ |
raktekṣaṇai hatabalendriyavāk sudīnaḥ śyāmānano viṣakṛte na saṃjñaḥ ||
L manujamunmādārtaṃ viśodhayet |
tīkṣṇair ubhayatobhāgaiḥ śirasaś ca virecanaiḥ |
vividhairavapīḍaiś cac sarṣapasnehasaṃyutaiḥ|
cūrṇṇaṃ śukyātha nāḍyā vā pradhame vvāsyatastavyoḥ |
satataṃ dhūpayec cainaṃ śvagomāṃsaistupūtibhiḥ |
sarṣapānyañ ca tailena nasyābhyacṅgai hitaḥ sadāḥ |
ayaḥ pāśāvabaddhaś ca rajjuvyāḍāyudhādibhiḥ |
... trāsayed rakṣañ ca taṃ prasupta tṛ ||
jalodanāśinañ caiva śuddhe veśmani vāsayet |
surakṣitaṃ balavatā jale taṃ pariṣecayet |
gajairvinīctair uragairaviṣaiś cāpi bhīṣayet |
... stambhāvabaddhaṃ yaṣṭībhiḥ kaśābhir vāpi tāḍayet |
pratudedārayā cainaṃ marmāghātaṃ vivarjayet |
cakrāpidhācne kūpe ca satataṃ tan nivāsayet |
tryahāt tryahād cāsmai dadyād yavāṃgūm atha tarpaṇaṃ |
kevalenāmbunā vāpi kulmāsām vā bahuśrutaḥ |
brāhmīmendrīṃ viḍaṃgāni vyoṣa hiṃgu jaṭīsurāṃ |
rāsnāṃ viṣaghnāṃ laśunaṃ vicśalyāṃ surasāṃ vacāṃ |
jyotiṣmatīn nāgavinnām anantāmabhayāt tathā |
saurāṣṭrīñ ca samāṃśāni nāgamūtreṇa pīṣayet |
cchāyāviśuṣkāstāvacrtyo yojayed vidhikovidaḥ |
avapīḍe ñjane bhyaṅgo nasye dhūpe tathaiva ca |
uropāṃgalalāṭoṣu sirāṃś cāsya vimokṣayet |
apasmārakriyāñ cāpi grahoddiṣṭāñ ca kārayet |
śāntadoṣaṃ viśuddhaś cac snehabastibhir ācaret |
mṛdupūrvaṃ made py evaṃ kriyāṃ mṛdvīṃ prayojayet|
śokaśalyaṃ vyapanayed unmāde pañcame bhiṣagiti ||

kāyaci kitsā || c ||

(From folio 204v : 4)
athāto rasabhedamadhyāyaṃ vyā khyāsyāmaḥ ||
doṣāṇyaṃ pañcadaśadhā prasaro bhihitas tu yaḥ |
triṣaṣṭi rasabhedānāṃ tatprayojanamucyate ||
avidagdhā vidagdhā vā bhidyante te triṣaṣṭidhā |
triṣaṣṭirasacbhedāṃs tu vīkṣya tatra prayojayet |
ekaikasyānugamanaṃ bhāgaśo yadudīritaḥ |
doṣāṇyaṃ tatra matimāṃ triṣaṣṭīnāṃ prayojayet |
yathāckramapravṛttānāṃ dvikeṣu madhuro rasaḥ |
pañcānukramate yogān amvlaś catura eva ca |
trīṇyaitā gacchati raso lavaṇaḥ kaṭuko dvayaṃ |
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca ||
c
tadyathā | madhurāmvlau | madhuralavaṇau | madhurakaṭukau | madhuratiktau | madhurakaṣāyau | ete pañcānukrāntā madhureṇa || amvlaclavaṇaḥ | amvlakaṭukaḥ | amvlatiktaḥ | amvlakaṣāyaḥ | L te catvāro nukrāntā amvlena | c lavaṇakaṭuḥ | lavaṇatiktaḥ | lavaṇakaṣāyaḥ | ete nukrāntās trayo lavaṇaina || kaṭutiktaḥ | kaṭukaṣāyaḥ | dvāv anukrāntau kaṭukena || tiktackaṣāyaḥ | eka evānukrāntas tiktaina || ete pañcadaśa dvikasaṃyogāḥ vyākhyātāḥ ||
trikāna ta ūdhvaṃ vakṣyāmaḥ | ādau prayujyamānas tu madhuro daśa gacchati |
ṣaḍamvlo lavaṇas tasmād adham ekaṃ rasaḥ kaṭuḥ ||
madhurāmvlackaṭuḥ | madhurāmvlatiktaḥ | madhurāmvlalavaṇakaṭuḥ | madhurāmvlalavaṇatiktaḥ | madhurāmvlalavaṇakaṣāyaḥ | madhurakaṭutiktaḥ | madhurakaṭuticktaḥ | madhurakaṭukaṣāyaḥ || madhuratiktakaṣāyaḥ | evam eteṣān daśānāṃ trikaśaṃyogānāṃ mādau madhuraḥ prayujyate || amvlalavaṇakaṭuḥ | amvlalavaṇatiktaḥ | amvlalavaṇakaṣāyaḥ | amvlakaṭutiktaḥ |c amvlakaṭukaṣāyaḥ | amvlatiktakaṣāyaḥ |evam eṣāṃ ṣaṇṇyamādāv amvlaḥ prayujyate || lavaṇakaṭutiktaḥ | lavaṇakaṭukaṣāyaḥ |c lavaṇatiktakaṣāyaḥ | evam eteṣāṃ trayāṇāmādau lavaṇaḥ prayujyate || kaṭutiktakaṣāyaḥ | evam eṣa eka evādau kaṭukaḥ | evam ete trikasaṃyogā viṃśatir vyākhyātāḥ ||
catuṣkānata ūrdhvaṃ vakṣyāmaḥ |c
catuṣkarasasaṃyoge madhuro daśa gacchati |
amvlacaturo yāti lavaṇastveka eva tu ||
madhurāmvlalavaṇakaṭukaḥ | madhurāmlalavaṇatiktaḥ |c madhurāmvlalavaṇakaṣāyaḥ | madhurāmvlakaṭutiktaḥ | madhurāmvlakaṭukaṣāyaḥ | madhurāmvlatiktakaṣāya | madhuralavaṇakaṭutiktaḥ | madhuralavaṇakaṭukaṣāyaḥ | madhuralavaṇatiktakaṣāyaḥ | madhuralavacṇatiktakaṣāyaḥ | madhurakaṭutiktakaṣāyaḥ | evam eṣāṃ daśānāṃ catuṣkasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭuticktaḥ | amvlalavaṇakaṭukaṣāyaḥ | amvlalavaṇatiktakaṣāyaḥ | amvlakaṭutiktakaṣāyaḥ | .......m eṣāṃ cartuṇṇāmādāvamvlaḥ | lavaṇakaṭutiktakaṣāyaḥ | evam eṣa eka evādau lavaṇaḥ | evam ete pacñcadaśa catuṣkasaṃyogāḥ | pañcadaśa vyākhyātāḥ |
pañcakānata ūrdhvaṃ vakṣyāmaḥ ||
pañcakāṃ pañca madhuraḥ ṣaṭkamamvlas tu gacchati |
madhurāmvlaclavaṇakaṭutiktaḥ | madhurāmvlalavaṇakaṭukaṣāyaḥ | L madhurāmvlalavaṇatiktakaṣāyaḥ | madhurāmlakaṭutiktakaṣāyaḥ | madhuralavaṇakaṭutiktakaṣāyaḥ | evam eṣāṃ madhurāmvlakaṭutiktakaṣāyaḥ || madhuralavaṅakaṭutiktakaṣāya icti || evam eṣāṃ pañcānāṃ pañcakasaṃyogānāmādau madhuraḥ prayujyate || amvlalavaṇakaṭutiktakaṣāyaḥ | evam ekasyādāv amvlaḥ | evacm ete ṣaṭ pañcakāḥ vyākhyātāḥ ||
ṣaṭkam ekam ata ūrdhvaṃ vakṣyāmaḥ || madhurāmvlalavaṇakaṭutiktakaṣāyaḥ | ekas tu evam ekaḥ ṣaṭkasaṃyogāḥ |
ekaikaśaś ca ṣad rasā bhavanti | prākāśyena | madhuraḥ | amvlaḥ | lacvaṇaḥ | kaṭukaḥ | tiktaḥ | kaṣāyaḥ |
evam ete triṣaṣṭirasayogāḥ vyākhyātāḥ |
doṣabhedāt | dviṣaṣṭyās te prayoktavyā vicakṣaṇair icti ||

kāyaci kitsā || c ||

(From folio 205v : 2)
athātaḥ svastharakṣaṇīyaṃ vyā khyāsyāmaḥ ||
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
prasannātmendriyamanā svastha ity atidhīyate |
tasya tad drakṣaṇaṃ vatśa cikitsāyāḥ pacraṃ hitaṃ |
tasya yad vṛttam uktaṃ hi rakṣaṇañ ca mayāditaḥ ||
tasminn arthāṃ samāsoktaṃ vistareṇaiha vakṣyate |
yasmin yasminṛtau ye ye doṣāḥc kupyanti dehināṃ |
teṣu teṣu pradātavyā rasāste te vijānatā ||
praklinnatvāc charīrāṇyaṃ varṣāsu khalu dehināṃ |
mandegnau kopam āyānti saṃharṣāt mārutādayaḥ |
tasmāt kledaviśuddhyathaṃ doṣasaṃdhāraṇayac ca |
kaṣāyatiktakaṭukai rasaiḥ saṃyuktamadravaṃ ||
nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca |
deyamannaṃ nṛpataye yajjalañ cauktamācditaḥ |
taptāyasa kṛtāmbho vā pibet kṣaudrānvitañ ca yat |
ahni varṣānilāviṣṭe tyarthaśītāmbusaṃkule |
taruṇatvād vidāhañ ca gacchanty auṣadhayas tathā |
tannimittañ ca matimān nātivyāyāmam ācaret ||
c
nātiśīte purāṇyas tu yavagodhūmaśālayaḥ |
ṣaiḥ mūpaiś ca kaṭubhir bhojyair hṛdyaiś ca jāṅgalaiḥ |
mādhvīkaṃśīdhumalpam vā māhendram atha sācrasaṃ |
taptaśītaṃ kṣaudrayutaṃ kaupajam vā pibejjalaṃ |
pūrvānilaṃ gharmasevāmudamanthaṃ sarijjalaṃ |
divāśvapnamavaśyāyaṃ varjayec cātra maithunaṃ |
praghairṣādvarttanasnānagandhasragdhṛmasevinā |
bhūmyuṣmacparihārārthaṃ svapetmadhyaemaveśmani |
śīte sāgnau nivāte ca guruprāvaraṇyanvitaḥ |
kṣate kledādidoṣāṃś ca varjayec chasamvṛtaḥ ||
c
yāyānnāgavadhūbhiś ca praśastāgurubhūṣita iti ||
vyāpanītadharābhogaghananīLlāvaguṇṭhite |
vyomniprasannadiṅgarggaladdha prasarabhāskare |
śkrāśtraladdhasandarśa jāyamānoddhate tataḥ |
c
ākrāmati raverlakṣmīs tiraskṛtya ghanaṃ ghanaṃ |
varṣāsu sañcitam pittamauṣṇyāc charadi kupyati |
tasmāt pittaghnaṃ seveta sarva eva ghanātyaye ||
c
śītaṃ kaṣāya madhuramīṣallaghu satiktakam ||
sasarpirjāṅgala yutaṃ śaradyadyāt prakāṃkṣataḥ |
hariṇyaṃ pṛṣatāṃ lāvāñc chaśāneṇyan kapiñjalāṃ ||
mudgāñc chālīcnyavāñ jīrṇṇāṃ seven nātivyavāyavān |
vidā hi kṣāratīkṣṇoṣṇadivāśvapnagurūṇyatha |
śākaṃ guru ca yat māṃsamavaśyāyañ ca varjayet |
sevyaḥc śaradi yat tanavidhireṣa vijānatā | drākṣakvukṣīrasevī ca bhavet tatra narādhipa |
varṣāsu sañcitam pittaṃ nirharec ca virecanaiḥ |
tiktaḥ sarpiḥ prayogair vā sirāṇyañ cāpi mokṣaṇaiḥ |
svāduśītañ jalaṃ medhyaṃ śuccisphaṭikanirmmalaṃ |
śarac candrāṃsunirdhūtamagastyodayanirviṣaṃ |
prasannatvāc ca salilaṃ sarvam eva tadā hitaṃ |
śaratsupavanañ caivakamālauctpalaśāliṣu |
candanaṃ vāsakarpūraṃ vāsaś cāmalinaṃ laghuḥ |
bhajec ca śāradaṃ mālyaṃ sīḥ pānañ ca yuktitaḥ |
candrapādāḥ sahṛdvargaḥ sukhāni madhurāgiraḥ |
pittapraśamanaṃ yac ca tac ca sarvaṃ samācareditic ||
hemanta śītalo rūkṣo mandasūyo nikulaḥ |
annapānāṃ tilān māṣāṃ śākāni ca dadhīni ca |
tathekṣuvikṛtiīñc chālīṃ sugandhāṃcś ca navānapi |
prasahānūpāmāṃsāni kravyādabilaśāyināṃ |
audakānāṃ plavānāñ ca pādināñ caupayojayet |
madyāni ca prasannāni yac ca kiñcid balapradaṃ |
kāmatas tan niṣeveta puṣṭim icchan himāgacme |
tailai koṣṇe sukheṣṇe vā praśastamavagāhanaṃ |
saśiraskaṃ tathābhyaṃgaṃ vyāyāmañ cācared bhṛśaṃ |
sukhodakāvagāhaṃ vā saucamuṣṇāmbum ecva ca |
sāṃgārayāne mahati dhūpāmodamadotkaṭo |
aurṇṇākauseyasamvītaśayane kuthakāstṛte |
kuṃkumāgurudigdhāṃge nivāte gṛhagahvare |
śayītaśayane cāpi suvistīrṇṇe manorame |
sevyamācno mṛduśparśair nirdayair upagūhanaiḥ |
tatrāpanītahārāṃś tu priyānāyaḥ śvalaṃkṛtāṃ |
rāmayeyuyathākālaṃ balād api madotkaṭyaḥ |
c
eṣa eva vidhiḥ kāyaḥ śiśire samudāhṛtaḥ |
hemanta śeṣaḥ śiśiraḥ kecidicchanti vaidyakāḥ |
meghamārutajaṃ śītaṃ raukṣyaṃ cādānajaṃ yataḥ |
bhajejjijīviṣus tatra soṣṇasnigdhataranvidhiṃ |
tatra manthamavaścyaṃ pravātaṃ rūkṣabhojanaṃ |
malināni ca vāsāṃsi tathā śnānañ ca varjayed iti ||
tuṣārapaṭanirhāradīptabhāskararaśmiṣu |
dineṣuc jyambhamāṇaiṣu hīymānāsu rātriṣu |
puṣpāṣṭahāsaśavalaiś ca latkisalayojjvalaiḥ |
bhramaroṅgītaniḥśvanaiḥ |
darśayan suvicitrāsu vanopavanarājiṣū |
prakupyanti yathoddiṣṭaṃ sisṛckṣati gadātkaphaḥ |
hemante nicitaḥ śleṣmā śaityāc chītaḥ śarīriṇyaṃ |
auṣṇyādvasante viṣyaṇṇa kurute vividhān gadān |
ato mbūmadhurasnicgdhadivāsvapna gurūṇi ca |
varjjayed vamanādīni kaṇy api ca kārayet |
ṣaṣṭikānanavāñ chālīn nīvārān mudga kodravān |
lāvādiviṣkirarasaiś cādyādyūṣañ ca yuktibhiḥ |
paṭolanimbavetrāgraticktaiś cānyair himātyaye |
sevenmadhvāsavāriṣṭāṃ dhuṃ mādhvīkam eva ca |
vyāyāmam añjanan dhūmaṃ tīkṣṇañ ca kavaḍagrahaṃ | uṣṇāmbunā ca sarvārthān secveta kusumāgame |
yavamudgamadhuprāyaṃ vasante bhojanaṃ hitaṃ |
vyāyāmo vyadhikaś cātra sarva eva prasasyate |
śirovirekair vamanaiḥ kaṣāyaiḥ kavaḍagrahaiḥ |
nirharedapramattaś ca hemantopacitackaphaṃ |
śuciḥ śuklāmbaradharaś candanāgurubhūṣitaḥ |
pīnastanorujaṃ ghānāṃ rūpayauvaśālinīṃ |
kānaneṣu vicitreṣu sarvālaṅkārabhūcṣitāṃ |
romayed yāvad utsāhaṃ sumanāḥ kusumāgame |
tataś candrakarālokāṃ pradoṣaṃ sat suhṛjjanaḥ |
saṃseved athavā liṅgya śvapet kāntāṅgṛhodare ||
ādadānaḥ karair grīṣme jagatsnehan divākacraḥ
yauvanotsavanibhargnavanitāyām iva kṣitau |
bibhratyāṃ durbhagaṃ rūkṣaṃ reñcaṅgārāruṇaṃ vapuḥ |
vātacakrasamuddhūtaśuṣkaparṇṇaśvanānvitaḥ |
c
raukṣyaṃ sañjanayatyāśus tataḥ śuṣyanti dehinaḥ |
tasmān nidāghasamaye śoṣaṇaṃ rūkṣaṇañ ca yat |
vyāyāmamuṣṇamāyāsaṃ maithunaṃ paridāhi ca |
rasāṃś cāgniguṇyaidrikṣāṃ viśeṣeṇa vivarjayet ||
c
sarpiḥ khaṇḍa guḍāktāṃs tu sahākārarasānvitāṃ |
sakkūn pibet prātas takraiḥ śītatoyottaraṃ naraḥ |
yavagodhūmavikṛtīḥ śālīṃś ca vividhācn api |
prasahānūpamāṃ sāni vṛṣyāṇyanyāni yāni ca |
prakārair viviLdhair adyānnidāghe svalkaṭumbinā |
ṣāḍavair vividhairāgair gauḍikaiśvasu suṃkṛḥtaiḥ |
suśītai snigdhamadhurais tarpacyecchoṣitāṃs tanūn |
hitañ ca bhojanaṃ grīṣme śītalaṃ madhuraṃ dravaṃ |
saśarkareṇa payasā rātrāv api tu pūjitaṃ |
sarāṃsi vāpyaḥ sarito vanāni rucicrāṇi ca |
candanāni parārdhyāni tathā sakamalotpaḥ |
tālavṛttānilānhārā |
gharmakālaṃ niṣeveta vāsāṃsi sulaghūni ca ||
divā śītagṛhe cāpi padmotpaladalo yute |
śamītac ca yathākāmaṃ spṛśyamāno linilaiḥ sukhaṃ |
trau harmyatale hṛdye puṣpaprakarabhūṣite |
jalajaih kusumaiś citraiś candrapādāvaguṇṭhite |
vyacjanair vījñamānaś ca spṛśyamānaś ca komalaiḥ |
strīṇāṃ stanaiḥ karaiś cāpi muktāhāraiś ca śītalaiḥ |
saṃsedyāna āsīta suhṛdbhir abhisamvṛtaḥ |
śayītaśayane śubhre candanārdrapaṭo naraḥ |
rūkṣoc chuṣkeṣu deheṣuc grīṣme vā puṣpitovalī ||
pravṛddhagambhīraravair meghair ativinādite |
prodbhinnakandale syāmakadambakuṭarjyane |
mālatīkusucmāmodadaśāśāpūritembare |
surendragopamaṇḍūkaiḥ prakīrṇṇavasudhātale |
dvirephakṛtasaṅgītanalinīvanabhūṣite ||
śikhaṇḍināyakavarairnārambhakṛtotsave |
daurbalyakāṣṭhāṃ paramāṃ yacdā gacchati bhāskare |
śītavātābhravarṣais tu vāyuḥ prāvṛṣi kupyati |
nidāghopacitaṃ caiva prakupyantaṃ samīraṇaṃ |
nihanyādavilambenac vidhinā vyādhikovidaḥ |
caryāḥ sukhoṣṇāś caratās tailāni vividhāni ca ||
bṛṃhaṇañ cāpi yatkiñcidabhiṣyandi tathaiva ca |
navāmburūkṣaśītānnaṃ saktūṃś cāpi vivarjayet |
yavaṣaṣṭikaśālīṃś ca gocdhumānanavāṃs tathā |
harmyamadhye nivāte ca bhajec chayyāṃ mṛdūttarāṃ |
saviṣaprāṇivinmūtralālāniṣṭhīvanādibhiḥ |
samāplutan tadā tocyamāntarīkṣaṃ viṣopamaṃ |
vāyunā viṣajuṣṭena prāvṛṣeṇyaina dūṣitam |
taddhi sarvopayogeṣu tasmin kāle vivarjayet |
ariṣṭāsavamaireyāṃ sopadaṃśāṃś ca yuktitaḥ |
pibet prāvṛṣi jīrṇṇāṃs tuc rātrau prāvṛṣi varjayet |
nirūhaibastibhiś cāpi tathānyair mārutāpahaiḥ |
kupitaṃ śamayed vātaṃ vārṣikañ ca caredvidhiṃ | L
bhūyo varṣāt tu parjanyo gaṃgāyādakṣiṇe jacne |
tatra ca prāvṛt vaṣākhyo ṛtū teṣā prakīrttitau |
tasya evottare deśe himavaddravyasaṃkule |
bhūyaḥ śītatamas tatra hemantaśiśire ṛtū ||
ṛtāvṛctauya etena vidhinā varttate naraḥ |
ghorānṛtukṛtānrogānāpnuyāt na kadācanaḥ |
ata ūrdhvaṃ dvādaśāsanapravicārām vakṣyāmaḥ |
tad yathā śītoṣṇasnigdharūkṣadravaśuṣkekakālikadvikālikauṣadhayuktahīnamātradoṣacpraśamanapravṛdhyathāṃ ||
tṛṣṇāmadavidārhārttāt raktapittaviṣāt turān |
saṃmūrcchā strīṣu ca kṣīṇyaṃ śītairannair upācaret |
kaphavātāmayāviṣṭāṃ viricktaṃ snehapāyinaḥ |
aklinnakāyāṃś ca narānuṣṇairannair upācaret |
vātikān rūkṣadehāṃś ca vyavāyopahatāṃs tathā |
vyāyāminaś cāpi narāṃ snigdhairannair upācaret |
medasābhiparītāṃs tu sthūlāṃ mehāturānapi |
kaphācbhipannadehāś ca rūkṣairnnair upācaret |
śuṣkadeṃ pipāsārttāṃ durbalānapi ca dravaiḥ |
praklinnadehaṃ vraṇinaḥ śuṣkairmehinam eva ca |
ekakāclaṃ bhaveddeyo durbalāgnivivṛddhaye |
śamāgnaye tathāhāro dviḥ kālam atha pūjitaḥ |
auṣadhadveṣinai deyaṃs tathoṣadhasamāyutaṃ |
mandāgnaye rogiṇe ca mātrāhīnaḥ prasasyate ||
yathartudan usnvāhāro docṣapraśamanaḥ smṛtaḥ |
ataḥ paraṃtū svasthānāṃ sarva eva prasasyate ||
ata ūdhvaṃ daśauṣadhakālān vakṣyāmaḥ |
tatrābhaktaṃ | prāgbhaktaṃ | acdhobhaktaṃ | madhyabhacktaṃ | antarābhaktaṃ | subhaktaṃ | sāmudbhaaṃ | muhurmuhur grāsaṃ | grāsāntarañ ceti ||
tatrābhaktannāmayaḥ | kevalamauṣadham upayujyate ||
ryādhikaṃ bhavati bheṣajam annahīnaṃ hanyāt tathāmayamacsamayamāśu caiva |
tad bālavṛddhavanitāmṛdavas tu pītvā glāniṃ parāṃ samupayānti balakṣayañ ca ||
prāgbhaktan nāma | yat prāgbhaktaṃ pīyate | paścād bhujyate |
c
tac chīghraṃ vipākam upayāti balaṃ na hiṃsyād annāvṛtatvān na ca murhur muhurvadanān nireti |
prāgbhaktasevinam adhobalamādadhāti | daddhāc ca vṛddhaśisubhīrukṛśāṅganānyaḥ ||
adhobhaktan nāma | yadbhuktvā pīyate | c
pītaṃ yad annam upayujya tad ūrvakāye hatvā gadāṃ bahuvidhāṃś ca balan dādāti ||
madhya bhaktan nāma | yan madhye bhaktasya pīyate |
madhye tuc pītam apahanty avisāribhāvā ye dehamadhyem atibhūya bhavanti rogāḥ ||
antarābhaktan nāma | yad antare pāyate | pūrvāparayor bhaktayoḥ
c
hṛdyam manobalakaraṃ tvapi dīpanañ ca pathyaṃL sadā bhavati cāntarabhaktakan tat ||
sabhaktan nāma |
auṣadhaiṣu yat sādhyate ||
pathyaṃ sabhaktam abalābalayor c hi nityaṃ tad dveṣiṇām api tathā śiśuvṛddhayoś ca |
sāmudgan nāma | yad bhaktasyādāvante ca pīyate ||
doṣe dvidhā prasārite tu samudgasaṃjñāḥ | ādyacantayor yad aśanasya niṣevyate tu ||
muhur muhur nāma | sabhaktam abhakta............................... ||
śvāsai muhur muhur atiprasṛte ca kāse hikkāvamīṣu ca bhavatyupayojyametat ||
grāsan nāma | yatpicṇḍaṃ vyāmiśram upayujyate |
grāseṣu cūrṇṇamabalāgniṣu dīpanīyaṃ | vājīkaṇy api ca yojayituṃ yateta ||
grāsāntaran nāma |
piṇḍāntacraṃ yadupayujyate ||
grāsāntareṣu visṛjed vamatīyadhūmāṃ cchvāsādiṣu prathitadṛṣṭaguṇāṃś ca lehān ||
daśauṣadhakālā bhavanti || bhavati cātra |
visṛṣṭe viṇmūtre viśadakaraṇair dehe ca sulaghau |
śuddhec rodgare hṛdi ca vimale vāte ca sarati |
tathānnaśuddhāyāṃ klamaparigame kukṣau ca śithile |
prayadeyastv āhāro bhavati
bhiṣajasātmyaprakriyeti |
c
bhagavāṃn āha dhadhaṃ vantariḥ ||
kāyaci kitsā || ||
(From folio 208r : 3)
athātas tantrayuktyuddeśaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
tratra dvātriṃśat tatrayuktayo bhavanti |
tad yathā adhikaraṇaṃ | yogaḥ padārthaḥ | hetvarthaḥ | uddeśaḥ |c nirdeśaḥ | upadeśaḥ | apadeśaḥ | pradeśaḥ | atideśaḥ | apavargaḥ | vākyaśeṣaḥ | arthāpattiḥ | viparyayaḥ | praśaṃgaḥ | ekāntaḥ | c anekāntaḥ | pūrvapakṣaḥ | nirṇṇayaḥ | anumataṃ | vidhāṇaṃ | anāgatāpekṣaṇaṃ | atikrāntāpekṣaṇaṃ | saṃśayaḥ | vyākhyānaṃ | svasaṃjñā | nirvacanaṃ | nidarśanaṃ | niyogaḥ | vikalpaḥ | samuccayaḥ | c ūhyam iti ||
atrāha | āṃ yuktīnāṃ kiṃ prayojanaṃ | ucyate || vākyayojanam arthayojanañ ca ||
ślokau cātra bhavataḥ ||
asadadvādi prayuktānāñ ca śabdānāṃ pratiṣedhanaṃ |
svavākyasiddhir api ca kriyate tantrayuktibhiḥ ||
vyatyāsoktās tu ye hy arthā līnā ye cāpy anirmalāḥ |
leśoktā ye ca kecit syus teṣāñ cāpi prasādhanaṃ |
tatra yo rthacm adhikṛtyocyate tad adhikaraṇaṃ | yathā rasaṃ doṣam vā ||
yena vākyaṃ yujyate sa yogaḥ | yathā vyatyāsenoktānāṃ sannikṛṣṭaviprakṛṣṭānāṃ pacdārthānām ekīkaraṇaṃ ||
tailaṃ pibec cāmṛtavalli nimba haṃsāhvayā vṛkṣakapippalībhiḥ |
siddhaṃ balābhyāLñ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
siddhaṃ pibed iti prathamaṃ vaktavye dvitīye pāde siddhaṃ prayuktaṃc evan dūrasthānām api padārthānām ekīkaraṇaṃ yogaḥ ||
yo rtho bhihitaḥ sūtre pade vā sa padārthaḥ | padasya padayoḥ padānām vā yo rthaḥ sa pacdārthaḥ | aparimitāś ca padārthāḥ
yatra tu snehā svedābhyañjaneṣu dvayos trayāṇām vārthānām upapatti dṛśyate tatra yo rthaḥ pūrvāparayoga siddho bhavati | yathā vedotpattim adhyāyaṃ vyākhyāsyāma ity ukte sandihyacte buddhiḥ katamasya vedasyotpattiṃ vakṣyati | sāmavedādayaś ca vedāḥ | pūrvāparam upalakṣya vinda vida ity etayoś ca dhātvor ekārthaḥ | paścāct padam bhati āyurvedotpattim ayam vivakṣur iti eṣa padārthaḥ |
yad uktaṃ sādhanaṃ bhavati sa hetvarthaḥ |
yathā mṛtpiṇḍo dbhiḥ praklidyate tathā māṣa dugdha prabhṛtibhir vraṇaḥ klidyate ||
samāsa vacanaṃ samuddeśaḥc
yathā śalyam iti ||
vistaravacanaṃ nirdeśaḥ |
yathā śārīram āgantu ceti ||
evam ity upadeśaḥ
yathā rātrau na jāgṛyād divā na supyā c iti ||
anena kāraṇenety apadeśaḥ |
yathāpadiśyate madhureṇa śleṣmābhivardhata iti ||
prakṛtasyātikrāntena sādhanaṃ pradeśaḥ |
yathā devadattasyānena śalyam uddhṛtaṃ yajñadattasyāyam uddhariṣyatīti ||
cprakṛtasyānāgatena sādhanam atideśaḥ |
yathā yad yasya vāyur ūrdhvam uttiṣṭhati | tenodāvarttī syād iti ||
abhipramṛjyāpakarṣaṇam apavacrgaḥ |
yathā asvedyā viṣopasṛṣṭā anyatra mūtrakīṭaviṣād iti ||
yena padenānuktena vākyaṃ samāpyate sa vākyaśeṣaḥ |
yathā śiraḥpāṇipādapṛṣṭhapārśvodaravān ity ukte puruṣagrahaṇaṃ vināpi gacmyate puruṣa evokta iti ||
yad akīrttitam arthād āpadyate sārthāpattiḥ |
yathā odanaṃ bhokṣyāmahety ukte arthād āpannaṃ bhavati nāyaṃ pipācsur yavāgūm iti ||
yady asya prātilomyaṃ tad viparyayaḥ |
yathā kṛśolpaprāṇabhīravo duciḥkitsya ity ukte viparītaṃ gṛhyate dṛḍhādayaḥ || sucikitsyā iti ||
prakaraṇāntareṇa samāna prasaṃgaḥ |
yacthādhikaraṇāntarito yo rtha asakṛd asakṛd uktaḥ samāpyate sarvatra ||
yad avadhāraṇenocyate sa ekāntaḥ |
yathā trivṛtā virecayati cmadanaphalaṃ vāmayati ||
kvacit tathā kvacid anyathā so nekāntaḥ |
yathā ke........................... kecid rasā kecid vīryaṃ kecid vipāka iti ||
yas tu niḥsaṃśayam abhidhīyate sa pūrvapakṣaḥ |
yathā kathaṃ vātanimittāś catvāraḥ pramehā aLsādhyā bhavanti ||
tasyottaraṃ nirṇṇayaḥ |
yathā śarīraṃ prapīḍya praścyotayitvādho gatvā vasāmedomajjānuvicddhaṃ mūtraṃ sṛjati evam asādhyā vātajāḥ ||
paramatam apratiṣiddham anumataṃ |
yathā yo brūyāt ṣaḍ rasā iti vādī tac ca prati pratipādyānumanyate kacthaṃcit tad anumatan nāmaḥ ||
prakaraṇānupūrvyād abhihitaṃ vidhānaṃ |
yathā sakthi...........................rvyābhihitāni ||
evaṃ vakṣyatīty anāgatāpekṣaṇaṃ |
yathā ślokasthāne brūyāc cikitseṣu vakṣyāmīti ||
city uktām ity atikrāṃtāpekṣaṇaṃ |
yathā cikitsiteṣu brūyāt | ślokasthāne yad abhihitam iti ||
ubhayahetunidarśanaṃ saṃśayaḥ |
yathā taclahṛdayaghātaḥ prāṇaharaḥ pāṇipādacchedana prāṇaharaṃ ||
tatrātiśayo |
.........ha pañcaviṃśakaḥ puruṣo vyākhyāyate | tathā nānyeṣv āyurvedatantreṣu bhūtādiṃ pratyārabdhaṃś cintā iti ||
canyaśāstrāsāmānyā svasaṃjñā | sveṣu tantreṣu saṃjñā yā sā svasañjñā |
yatheha śāstre mithunam iti | madhusarpiṣor grahaṇaṃ trivṛtam iti sarpicstailavasāṃ ||
lokaprathitam udāharaṇaṃ nirvacana | yathoṣṇabhayāc chām anusarati ||
dṛṣṭāntavyaktir nirvacanaṃ | yathā agnir vāyusahitaḥ kakṣe bhivṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇo bhivṛddhiṃ gacchatīti ||
cidam eveti niyogaḥ yathā pathyam eva bhoktavyam iti ||
ide cedañ ceti vikalpaḥ | yathā māṃsavarge eṇahariṇalāvatittirāḥ pradhācnā iti ||
saṃkṣepavacanaṃ samuccayaḥ | yathā rasodanaḥ kṣīrodaṇaḥ saghṛtā vā yavāgūr bhavatv iti ||
yad anirdiṣṭaṃ buddhigamyan tad ūhyaṃ |
yathā abhihitam anupānavidhau caturvidham annapānaṃ bhakṣyaṃ bhocjyaṃ lehyaṃ peyam iti | evaṃ caturvidhe vaktavye dvividham abhihitaṃ || atrohyaṃ bhavati annapāne viśiṣṭe dvayo grahaṇe caturṇṇām api grachaṇaṃ bhavati ||
kiñ cānyat anne bhakṣyam aviruddhaṃ ghanasādharmyāt | peye lehyaṃ dravasādharmyāt | caturvidhas tv āhāraḥ praviralaḥ | prāyeṇa dvividhai eva | ato dvitvam prasiddhim ity āha bhagavān dhacnvatariḥ |
kāyaci kāyacikitsā || 0 || 29 || 0 ||
(From folio 209r : 6)
athāto doṣabhedavikalpam adhyāyaṃ vyā khyāsyāmaḥ ||
aṣṭāṅgāyurvedavidaṃ kāśirājam mahīpatiṃ |c
cchinnaśāstrārthasandehaṃ sūkṣmāgādhamivodadhiṃ |
viśvāmitrasutaḥ śrīmāṃ suśrutaḥ paripṛcchati ||
dviṣaṣṭirdoṣabhedā ye purastātparikīrttitāḥ |
kati tatraikaśo jñeyā viṃśo vāpy athavā triśaḥ |
tasyac tad vacanaṃ śrutvā saṃśayacchinmahātapāḥ |
prītātmā nṛpaśārdūla suśrutāyāha tattvataḥ | L
trayo doṣā dhātavaś ca pūrīśaṃ mūtram eva ca |
deha sandhārayanty ete hy avyāpannā rasair hitaiḥ |
puruṣaḥ ṣoḍacṣakalaḥ prāṇāś caikādaśaiva ye |
rogāṇāñ ca sahasraṃ yac chata viṃśatir eva ca |
vyāsataḥ kīrttitan tadvibhinnā doṣāsu yo guṇāḥ |
dviṣaṣṭicdhā bhavanty ete bhūyiṣṭham iti niścayaḥ |
traya eva pṛthag doṣāḥ dviśo nava samādhikāḥ |
trayodaśādhikaikadvihīnamadhyordhvalakṣaṇaiḥ |
tribhir pañcāśad etan tu sahaivaṃ kṣayam āgataiḥ |
hīnamacdhyādhikādvekakṣīṇavṛddhās tathāpare
dvādaśaiva samākhyātā rogayonir dviṣaṣṭidhā |
miśrā dhātumalairaiva yānty asaṃkhyeyatām api |
tasmāt pracsagaṃ saṃyamya doṣabhedavikalpanaiḥ |
rogaṃ viditvopacared rasabhedair yathe ritaiḥ |
bhiṣak karttātha karaṇaṃ rasā doṣāś ca kāraṇaṃ ||
ryam ārogyam evaikam anārogyam athāpi vā |
taśmāt sādhu viditvetāṃ rasacdoṣavikalpaṇāṃ |
bhiṣajabheṣajaṃ kāryaṃ prāṇyaṃ hanyan yathā kṛtāṃ ||
adhyāyānāñ ca tuḥ ṣaṣṭyā grathitārthapadakramaṃ |
etad eva viśeṣeṇa tantracm uttaram ṛddhimat |
spagūḍhārthagambhīram agādhaṃ mandacetasāṃ |
yathākramaṃ yathāpraśnaṃ yathā tatvaṃ yathā vidhiṃ |
yathā pratijñañ ca mayā bhavatāṃ parikīrttitaṃ ||
sahottaran tv etad adhītya tantraṃ svāyaṃbhuvaṃ taṃ vidhi kīrttictena |
na hīyate rthāṃ manaso bhyupetād āevaṃ vaco brāhmyam atīva satyam iti || ❈ ||
mūtradoṣo mūtrāghāto yonyamāṣa eva ca ||
capasmāronmādakañ caiva rasabhedas tathaiva ca |
svastharakṣāvidhāṇañ ca tantrayuktiś ca doṣabhit |
ity ebhir darśakaṃ proktaṃ punaḥ kāyacikitsite || ❈ ||
csamāptañ cedaṃ sahottaratantram ity ato nighaṇṭur bhabhaviṣyati || ❈ ||
rājyerājñiśrīmānadeve pṛthusitayaśasi prodyadinduprakāśe
kāle puṇyārjjanasya sakalajanamanohlādiramye vasante
varśe caikottare 'smiṃs tritayaśatagate mādhave māsi śukle
saptamyāṃ puṣya ṛkṣe daśaśatakiraṇe vāsare siddhayoge
utpattyādyambuvelākulavividharujagrāhajuṣṭātiraudre
saṃsāre sāgare 'smiñ jagad idam akhilaṃ glāninam sampravīkṣya
tasmāc chrīharṣacandro nniratiśayaghṛṇābhāvito moktukāmaḥ
prītyā cai...i.......................gaṃ prākhilat suśrutākhyaṃ
śrīgaṇadevadevakuladūnī gvalakanivāsino vaidyavasuvarmaṇaḥ pustakam idaṃ paṭhitvārtham avagamya sarvasattvānām upadeśaṃ vidhātuṃ pratipāditam atas tad ādhikrayābhyāṃ tad gotrajena cin na kaścid dātavyam | yadā nopakriyate tadāsya neva pratyarpaṇīyam iti ||