The Nepalese Version of the Suśrutasaṃhitā, Kalpasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

hdf4dl301g
  • NE
  • A1938
  • J
  • K
  • H
  • N

[Kalpasthāna]

[Adhyāya 1]

1938 ed. 5.1.1 athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
J Hadd 1 siddhir astu Kvyākhyāsyāmaḥ ||
1938 ed. 5.1.2 yathovāca bhagavān dhanvantariḥ ||*
J Hadd atha khalu vatsasuśrutaḥ | 1
    • One of the only two places in the Nepalese version where this phrase appears. The other is Suśrutasaṃhitā 6.60.2. The latter location also adds the phrase śruṇu vatsa suśruta, similar to the marginal note of a scribe of MS H here.
1938 ed. 5.1.3 divodāsakṣitipatis* tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ ||
J A1938dhanvantariḥ kāśipatis A1938°prabhṛtīñ Kchiṣyāṃ Hchiṣyān A1938chaśā°
    • Note that in the Nepalese version, it is Divodāsa, the king of the earth, who teaches the medical discipline to Suśruta, not Dhanvantari, king of Kāśī, as in the vulgate.
1938 ed. 5.1.4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
J A1938°krāntā A1938ye A1938ca A1938sve
1938 ed. 5.1.5 viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ |
J A1938nihanyur A1938nipuṇaṃ N(K, H)akiñcijñaṃ Hnṛpatin Hduṣṭavetasaḥ |
J A1938add striyo vā vividhān yogān kadācit subhagecchayā ||
J A1938add viṣakanyopayogād vā kṣaṇāj jahyād asūn naraḥ |
1938 ed. 5.1.6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
J Hśatataṃ Hrakṣen
1938 ed. 5.1.7 yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit ||
J A1938add ca A1938ceto 'nityatvam H°cinna ttatvam Hpracthitan A1938nṛṇām | A1938viśvasyāt A1938add tato
1938 ed. 5.1.8 kulīnaṃ dhārmikaṃ snigdham akṛśaṃ satatotthitam |
J Hkulīnan A1938subhṛtaṃ A1938saṃta°
J A1938add alubdham aśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam ||
J A1938add krodhapāruṣyamātsaryamāyālasyavivarjitam | jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam ||
J A1938add medhāvinamasaṃśrāntamanuraktaṃ hitaiṣiṇam | paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam ||
J A1938add pūrvoktaiś ca guṇair yuktaṃ nityaṃ sannihitāgadam |
1938 ed. 5.1.11 mahānase niyuñjīta vaidyan tadvidyapūjitam ||
J A1938prayuñ° A1938vaidyaṃ
1938 ed. 5.1.12 praśastadigdeśakṛtaṃ śucibhāṇḍam mahacchuciḥ |
J Hsūci° Kśucibhāṇḍāṃ A1938mahacchuci |
J A1938add sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam ||
J A1938add vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam |
1938 ed. 5.1.13 parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam ||
J
J A1938add tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam | śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ ||
J A1938add saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ | snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ ||
J A1938add tasya cājñāvidheyāḥ syur vividhāḥ parikarmiṇaḥ | āhārasthitayaś cāpi bhavanti prāṇino yataḥ ||
J A1938add tasmān mahānase vaidyaḥ pramādarahito bhavet |
1938 ed. 5.1.17 mahānasikavoḍhāraḥ saupodanika pūpikāḥ ||
J A1938māhā° K°voḍhḍhāraḥ Hsūpo° A1938saupauda° A1938paupikāḥ ||
1938 ed. 5.1.18 bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
J
1938 ed. 5.1.19 jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate ||
J A1938vidyād A1938viṣasya dā° A1938na Hvicakṣur A1938dadāty A1938add uttaraṃ A1938vivakṣan moham A1938eti A1938add ca ||
1938 ed. 5.1.20 apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm ||
J A1938sphoṭayaty A1938om A1938add bhūmim A1938akasmād Ksphoṭāyed Hvilikhen A1938dhaset ||
1938 ed. 5.1.21 vepathuś cāsya bhavati trastaś cānyo 'nyam īkṣate |
vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api ||
J A1938jāyate A1938tasya Hīkṣyate | A1938add kṣāmo A1938om A1938°natty
J A1938add ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān | niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ ||
1938 ed. 5.1.23 vartate viparītaś ca viṣadātā vicetanaḥ |
J A1938viparītaṃ Hviparītañ A1938tu A1938add kecid bhayāt pārthivasya tvaritā vā tadājñayā ||
J A1938add asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ | tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānām ādṛtair nṛpaiḥ ||
1938 ed. 5.1.25 dantakāṣṭhe 'nnapāne ca tathābhyaṅge 'valekhane |
utsādane parīṣeke kaṣāye sānulepane ||
J A1938add anne pāne A1938om A1938tathā 'bhyaṅge A1938add kaṣāye ca A1938pariṣeke A1938om Hkaṣāyaiḥ A1938'nulepane ||
1938 ed. 5.1.26 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
J
1938 ed. 5.1.27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram ||
J Hviṣaduṣṭeṣu N(K, H)dhūmanasyāñja° A1938cikitsāmapyanantaram ||
1938 ed. 5.1.28 nṛpabhaktād balin dattaṃ saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
J A1938baliṃ Hvaliṃn A1938nyastaṃ
1938 ed. 5.1.29 hutabhuk tena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
J
J, N(K, H) A1938add bhinnārcistīkṣṇadhūmaś ca nacirāccopaśāmyati |
1938 ed. 1.30 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu |
J
1938 ed. 5.1.31 dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati |
J A1938dṛṣṭvā 'nnaṃ A1938mriyante A1938°vakāḥ | A1938, Hkrauñcas A1938ṛcchati ||
1938 ed. 5.1.32 hṛṣyen mayūras tūdvigne krośete śukasārike |
haṃsaḥ kṣvelati : kṣveḍati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
kṣvelati kṣveḍati
J A1938mayūra A1938udvignaḥ A1938krośataḥ Hkrośaite Khaṃsa A1938kṣveḍati Hkhelati A1938om A1938bhṛṅgarājas A1938add tu kūjati ||
1938 ed. 5.1.33 pṛṣato : pṛṣato visṛjaty asraṃ muñcate viṭ ca markaṭaḥ |
pṛṣato pṛṣato
J Kpṛṣabho Hvṛṣabho A1938aśruṃ A1938add viṣṭhāṃ A1938muñcati A1938om
J A1938add sannikṛṣṭāṃs tataḥ kuryād rājñas tān mṛgapakṣiṇaḥ ||
J A1938add veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā |
1938 ed. 5.1.34cd upakṣiptasya cānnasya bāṣpeṇordhvam udīyatā |
J A1938prasarpatā || Hudīryatāṃ |
1938 ed. 5.1.35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ |
J Htasyāñ° Hlāmajjan A1938madhu || Hmadhū|
J A1938add kuryāc chirīṣarajanīcandanaiś ca pralepanam |
1938 ed. 5.1.36cd hṛdi candanalepaś ca tathā sukham avāpnuyāt |
J A1938tu
1938 ed. 5.1.37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca |
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
J Hnakhasātaṅ A1938om A1938ca | atra A1938gopā
1938 ed. 5.1.38 sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato 'syāṣṭhīlavaj jihvā jāyate 'rasavedanī |
J A1938om A1938annam A1938upasevate | A1938om A1938aṣṭhīlāvat A1938add tato A1938bhavaty A1938arasavedinī ||
1938 ed. 5.1.39 tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra bāṣperitaṃ karma yac ca syād dantakāṣṭhikam |
J A1938cāsyāt A1938dānta°
1938 ed. 5.1.40 mūrchāṃ chardiṃ romaharṣam ādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gatam |
J Kmūrcchā A1938atīsāram A1938dāhavepathū | Hadd dravadravye śaye gataṃ Hāmāsayaṅ
1938 ed. 5.1.41 tatrāśu madanālābubimbīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā |
J N(K, H)°śvibhyām Ktāṇḍu°
1938 ed. 5.1.42 dāhaṃ mūrcchām atīsāraṃ tṛṣṇām indriyavaikṛtam |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gataṃ
J Hpakvāsayaṃ
1938 ed. 5.1.43 tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanam |
dadhnā dūṣīviṣāriś ca peyo madhusamāyutaḥ |
J A1938om A1938virecanaṃ A1938add tatroktaṃ A1938nīlinīphalam | A1938add A1938madhusaṃyutaḥ ||
1938 ed. 5.1.44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca |
J
1938 ed. 5.1.45 chāyāś cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtāś chidrās tanvyo vā vikṛtās tathā |
J N(K, H)chāyāchāccchāyā A1938yamalāś N(K, H)vikṛtā Hadd yamalā
1938 ed. 1.46 śākasūpānna māṃsāni klinnāni virasāni ca |
sadyaḥ paryuṣitānīva vigandhīni bhavanti ca |
J K°pāṃṇa Kparyuśitā° A1938vigandhāni
1938 ed. 5.1.47 gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśu prakuthyante pākam āmāni yānti ca |
J N(K, H)āśuḥāśu A1938viśīryante
1938 ed. 5.1.48 viśīryante kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate |
J A1938viśīryate Hvisīryante Hjihvādantoṣṭhamāṃ° A1938°māṃsānāṃ Hsvacyathuś
1938 ed. 5.1.49 athāsya dhātakīpuṣpa jambvāmrāsthi harītakaiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam |
J A1938pathyājambūphalāsthibhiḥ | Kharīkakaiḥ |
1938 ed. 5.1.50 athavāṅkollamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakā vāpi kartavyaṃ pratisāraṇam |
J A1938athāvāṅkoṭhamū° N(K, H)°kād A1938vā 'pi A1938sakṣaudrāḥ
1938 ed. 5.1.51 jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchalo bahalo 'bhyaṅgo vivarṇaś ca viṣānvitaḥ |
J A1938, Hpicchilo A1938bahulo A1938
1938 ed. 5.1.52 sphoṭā janmarujāsrāvas tvakpākaḥ sveda eva ca |
dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
J A1938sphoṭa H°srāvās A1938°srāvatvakpākaḥ A1938svedanaṃ Ksvedam A1938jvaraḥ | A1938daraṇaṃ Hdāruṇañ A1938viṣasaṃyute ||
1938 ed. 5.1.53 tatra śītāmbusiktasya kartavyam anulepanam |
candanan tagaraṃ kuṣṭham uśīraṃ veṇupatrikā |
J A1938candanaṃ
1938 ed. 5.1.54 somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasapatrābhyāṃ pānam etac ca pūjyate |
J A1938somavallyamṛtā Hsvetā A1938tvacam | A1938°samūtrābhyāṃ Kpāṇam A1938yujyate ||
1938 ed. 5.1.55 utsādane parīṣeke kaṣāye sānulepane |
śayyāvastratanutreṣu vidyād abhyaṅgavad bhiṣak |
J A1938cānu° H°nutveṣu A1938jñeyam A1938abhyaṅgalakṣaṇaiḥ ||
1938 ed. 5.1.56 keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca viṣajuṣṭe 'valekhane |
J Hkeśasātaḥ A1938°geṣu A1938om
1938 ed. 5.1.57 tatra pralepo bahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
J A1938om A1938add tatra A1938bhavitāḥ A1938°ttikāḥ | A1938ṛṣyapi°
1938 ed. 5.1.58 gomayasvaraso vāpi hito vā mālatīrasaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
J A1938vā 'pi A1938mūṣikaparṇyā A1938vā 'gārasaṃbhavaḥ ||
1938 ed. 5.1.59 śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhavat |
J H'bhyaṅga A1938, N(K, H)°khanāt°khanāt ||°khanāvat |°khanāt |c
1938 ed. 5.1.60 mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate |
J A1938mukhaṃ śyāvaṃ H°kaṇṭhaka Hkaṇṭhakaiś
1938 ed. 5.1.61 tatra kṣaudraghṛtaṃ pānam ālepaś candanaṃ ghṛtam |
payasyā madhukā phañjī bandhujīvaḥ punarṇṇavā ||
J A1938pralepaś A1938madhukaṃ N(K, H)vandhujīvavacndhujīva A1938punarnavā ||
1938 ed. 5.1.62 asvāsthyaṃ kuñjarādīnāṃ lālāsravaṇam eva ca |
yātuś ca sphoṭanāsrāvau muṣka meḍhra gudeṣv atha |
J Hāsvāsthyaṃ A1938lālāsrāvo A1938add 'kṣiraktatā | A1938sphikpāyumeḍhramuṣkeṣu A1938om A1938sphoṭasaṃbhavaḥ || Ksphoṭanaṃmāsrāvau Hsphoṭanaṃ srāvau A1938om
1938 ed. 5.1.63 tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyām |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ |
J A1938eveṣṭā A1938yātṛvā° A1938kriyā |
1938 ed. 5.1.64 nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtam |
tatra sarpir gavādīnāṃ dugdhaiḥ sātiviṣaiḥ śṛtam |
J Hliṅgamindri° A1938liṅgamindiryāṇāṃ A1938dugdhair Ksarpirgavā° Hsarpirgavādināṃ A1938sarpiḥ Kśritaṃ |c Hsritaṃ |
1938 ed. 5.1.65 nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikam ||
gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
J A1938add pāne A1938nasye A1938ca A1938saśvetaṃ A1938hitaṃ A1938bhavet ||
1938 ed. 5.1.66 jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ bāṣpikaṃ karma mukhālepe ca yat smṛtam ||
J A1938tatra A1938bāṣperitaṃ
1938 ed. 5.1.67 karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇāsrāvaś ca tatrāśu kartavyaṃ pratipūraṇam |
J Hsrotre A1938śrotravaiguṇyaṃ A1938°dane | A1938, Hkarṇasrāvaśkarṇṇasrāvaś Ktactrāśuḥ
1938 ed. 5.1.68 svaraso bahuputrāyāḥ saghṛtaṃ kṣaudrasaṃyutam |
somavalkarasaś cāpi suśīto hitam iṣyate |
J A1938saghṛtaḥ K...L(From folio 144v)taṃ | Kom A1938°yutaḥ | Hsomakalka° A1938hita
1938 ed. 5.1.69 asropadehau dāhaś ca vedanā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā |
J A1938aśrūpadeho A1938ca ||
1938 ed. 5.1.70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadham |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
J Hpeyan A1938tarpaṇaṃ Ktarpaṇai Hvaraṇasya
J A1938add muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ |
1938 ed. 5.1.71 kapittha meṣaśṛṅgābhyām puṣpam bhallātakasya ca
J A1938meṣaśṛṅgyoś Hmeṣaśrṛṅgābhyām Kmeṣaśṛṅga..................... A1938add ca A1938vā || Kom
J A1938add ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api |
1938 ed. 5.1.72 śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
J Hsophaḥc A1938srāvas A1938svāpaḥ
1938 ed. 5.1.73 bhavanti viṣaduṣṭābhyāṃ pādukābhyām asaṃśayam |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
J A1938viṣajuṣṭābhyāṃ A1938pādukāvat
1938 ed. 5.1.74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā |
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ |
J Hbhūṣanāni K°dāruṇaiḥ | H°dāru raṇaiḥ |
1938 ed. 5.1.75 pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret |
viṣopasargo bāṣpādir bhūṣaṇānto ya īritaḥ |
J Hpādukabhū°
1938 ed. 5.1.76 upadravāṃs tatra vīkṣya vidadhīta cikitsitam |
mahāsugandham agadaṃ yaṃ pravakṣyāmi tam bhiṣak |
J A1938samīkṣyopa° H°vām̐s A1938tasya A1938om A1938°gandhim
1938 ed. 5.1.77 pānālepananasyeṣu vidadhītāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryāt pracchardanāni ca |
J
1938 ed. 5.1.78 śirāś ca vyadhayet prāptāḥ prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ |
J A1938sirāś Hvedhayet A1938kṣipraṃ A1938mūsikā 'ja° H°rukā A1938vā 'pi Hbhūpate |
1938 ed. 5.1.79 karoti nirviṣaṃ sarvam annaṃ viṣasamāyutam |
hṛdayāvaraṇaṃ nityaṃ kuryāc cāmitramadhyagaḥ* |
J H°raṇan A1938ca mi°
    • The reading of the parallel verse in the Aṣṭāṅgasaṅgraha (1.8.89) supports the reading amitra.
1938 ed. 5.1.80 pibed ghṛtam ajeyākhyam amṛtaṃ cāpy abhuktavān |
sarpiḥ kṣaudraṃ dadhi payaḥ pibed vā śītalañ jalam |
J A1938amṛtākhyaṃ A1938ca Hvāpy A1938buddhimān | A1938om Hkṣaudran A1938add kṣaudraṃ
1938 ed. 5.1.81 godhāmayūranakulān pṛṣatān hariṇān api |
viṣaghnānāñ ca satataṃ rasāṃs teṣāṃ pibed api |
J A1938mayūrān na° K°kulāṃ A1938add godhāḥ Kpṛṣatā A1938om A1938add bhakṣayec cāpi N(K, H)rasās
1938 ed. 5.1.82 godhānakulamāṃseṣu hariṇasya ca buddhimān |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā |
J Kvuddhimāṃ | Hmadhūkaṃ A1938śarkarāṃ
1938 ed. 5.1.83 śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ |
J Kdeyā
1938 ed. 5.1.84 sakṣaudraḥ saghṛtaḥ śītaḥ nimbayūṣa hitas tathā |
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān |
J A1938caiva A1938śimbīyūṣo A1938sadā | Kviṣāghnācni
1938 ed. 1.85 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ |
chardayed guptahṛdayo yadi pītaṃ bhaved viṣam
J A1938bhakṣitaṃ A1938yadi vai N(K, H)add iti ||
iti || || kalpeṣu prathamo 'dhyāyaḥ ||
J N(K, H)om A1938add suśrutasaṃhitāyāṃ A1938kalpasthāne 'nnapānarakṣākalpo nāma Kkalpe 1 || ❈ ||

[Adhyāya 2]

1938 ed. 5.2.1 athātaḥ sthāvara viṣavijñānīyaṃ vyākhyāsyāmaḥ ||
J A1938add adhyāyaṃ Kvyākhyāsyāmaḥ ||
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 5.2.3 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |
daśādhiṣṭhānam ādyan tu dvitīyaṃ ṣoḍaśāśrayam ||
J A1938ādyaṃ N(K, H)dvitīyāṃ
1938 ed. 5.2.4 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca |
niryāso dhātavaś caiva kandañ ca daśamaṃ smṛtam ||
J A1938sāra A1938kandaś A1938daśamaḥ A1938smṛtaḥ ||
1938 ed. 2.2.5a tatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau mūlaviṣāṇi ||
J A1938°ra A1938sugandha gargaraka A1938karaghāṭa A1938°khā A1938vijayānīty
1938 ed. 5.2.2.5b viṣapatrikā lambaradā karambha mahākarambhādīni patraviṣāṇi ||
J A1938lambā vara dāru A1938°bhāṇi A1938add pañca
1938 ed. 2.2.5c kumudavati reṇuka kurūkaka veṇuka karambha mahākarambha nandanā kākādīni guñjāruṣkara viṣavedikādīnāṃ phalāni ||
J A1938kumudvatī A1938veṇukā A1938add karambha A1938add mahākarambha A1938karkoṭaka Kkuruvaka Hkurukaka A1938reṇuka A1938add khadyotaka Kkarañ ca A1938carmarī bhagandhā A1938add sarpaghāti A1938nandana A1938sārapākānīti Hkākādanī A1938dvādaśa Kguñjārūṣkara A1938om A1938phalaviṣāṇi;
1938 ed. 5.2.2.5d ullikajāreṇu karambha mahākarambhādīnāṃ puṣpāṇi |
J A1938add vetra kādamba A1938vallīja Hcḍaullijāreṇukaka° A1938°bhāṇi A1938add pañca A1938puṣpaviṣāṇi;
1938 ed. 5.2.2.5e vallija karaghāṭa kakarambha nārāvakādīnāṃ tvasāra niryāsāḥ |
J A1938antrapācaka kartarīya saurīyaka A1938°ṭaka rambha N(K, H)°ṭaka karambha°ṭaka karambha°ṭaka karambha Hnārācakā° A1938nandananārācakāni A1938add sapta A1938tvaksāraniryāsaviṣāṇi; Ktv asāraniryāsāḥ | Htvaksāraniryāsāḥ ||
1938 ed. 5.2.2.5f kumudavati dantī snuhā jālinī prabhṛtīnāṃ kṣīrāṇi |
J A1938kumudaghnī A1938om Hsnuhājā° A1938snuhījālakṣīrīṇi trīṇi A1938kṣīraviṣāṇi;
1938 ed. 5.2.2.5g haritāla phenāśma bhasmarakṣe prabhṛtīni dhātuviṣāṇi |
J A1938om A1938(bhasma) Kbhasma rakṣe Hbhasmarakta A1938add haritālaṃ A1938ca A1938add dve A1938dhātuviṣe;
1938 ed. 5.2.2.5h kālakūṭa vatsanābha sarṣapa kapālaka kardamaka vairāṭaka mustakā mahāviṣa puṇḍarīka mūlaka hālāhala śṛṃgī markaṭādīnāṃ kandāḥ ||
J N(K, H)kālakuṭā A1938pālaka A1938, Hmustaka A1938śṛṅgīviṣa A1938prapuṇ° Kpuṣḍarīkamū° H°kamūlaka A1938mahāviṣa Hśṛṅgīma° A1938karkaṭakānīti trayodaśa A1938kandaviṣāṇi; ity evaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||
J A1938add catvāri vatsanābhāni mustake dve prakīrtite ṣaṭ caiva sarṣapāṇy āhuḥ śeṣāṇy ekaikam eva tu ||
1938 ed. 5.2.7 udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhaṇodveṣṭanaśvāsā jñeyāḥ patraviṣair nṛṇāṃ *||
J HjṛmbhaLnodve° A1938jṛmbhāṅgodve° K°ṣṭacnaṃ śvāsāḥ A1938patraviṣeṇa A1938tu ||
    • Cf. Mādhavanidāna (69.8cd–9ab) udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca | jṛmbhaṇaṃ vepanaṃ śvāso mohaḥ patraviṣeṇa tu ||
1938 ed. 5.2.8 muṣkaśophaḥ phalaviṣaiḥ dāhodveṣṭanam eva ca |
bhavet puṣpaviṣaiś chardir ādhmānaṃ svāpam eva ca * ||
J A1938dāho 'nnadveṣa A1938moha
    • Cf. Mādhavanidāna (69.9cd–10ab) muṣkaśothaḥ phalaviṣair dāho 'nnadveṣa eva ca | bhavet puṣpaviṣaiś chardir ādhmānaṃ śvāsa eva ca ||
1938 ed. 5.2.9 tvaksāraniryāsaviṣair upayuktair bhavanti ha |
āsya daurgandhya pāruṣya śirorukkapha saṃsravāḥ * ||
J A1938, Hhi |
    • Cf. Mādhavanidāna (69.10cd–11ab) tvaksāraniryāsaviṣair upayuktair bhavanti hi | āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ ||
1938 ed. 5.2.10 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā |
hṛtpīḍanan dhātuviṣair mūrcchā dāhaś ca tāluni * ||
J Kviḍbhede A1938hṛtpīḍanaṃ
    • Cf. Mādhavanidāna (69.11cd–12ab) phenāgamaḥ kṣīraviṣair viḍbhedo gurugātratā | hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaś ca tāluni ||
1938 ed. 5.2.11 prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet * ||
kandajāni tu tīkṣṇāni teṣām vakṣyāmi vistaram |
J Hprāyena
    • Cf. Mādhavanidāna (gurujihv) prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet |
1938 ed. 5.2.12 sparśājñānaṃ kālakūṭe vepathuś ca sudāruṇaḥ |
grīvāstambho vatsanābhe pītaviṇmūtratā tathā |
J Hkālakūṭo A1938stambha Hsadā° A1938eva A1938add ca | A1938°tranetratā || A1938om
1938 ed. 5.2.13 sārṣape vāyuvaiguṇyam ānāho granthijanma ca |
grīvādaurbalyavāksaṃgau pālakena bhavanti ha |
J A1938sarṣape A1938, Hvātavai° A1938pālake A1938'numatāv iha || Hhi ||
1938 ed. 5.2.14 prasekaḥ kardamākhyena viḍbhedo 'kṣṇoś ca pītatā |
vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate |
J A1938viṅbhedo A1938netra H°duḥkha
1938 ed. 5.2.15 gātrastambho vepathuś ca mustakena prakīrtitau |
mahāviṣeṇāṅgasādadāhodaravivṛddhayaḥ |
J A1938add jāyate Kmustākena A1938tu | Kmahāviṣeṇāṅgasādaḥ | dā° A1938śṛṅgīviṣeṇāṅgasāda dā° H°ṣeṇāṅgasādaḥ | dāhodaravivṛddhayaḥ hṛdaye granthiśūlodbhavo Hadd bhṛśaṃ | 1 ||
1938 ed. 5.2.16 puṇḍarīkeṇa raktatvam akṣṇor vṛddhis tathodare |
mūlakenāṅgavaivarṇyaṃ gātrastambhaś ca jāyate |
J N(K, H)°ke na A1938om mūlakenāṅga° H°varṇṇya A1938mūlakaiś A1938chardir A1938hikkāśophapramūḍhatāḥ ||
1938 ed. 5.2.17 dhyāmaś cireṇocchvasiti naro hālāhalena tu |
śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśam |
J A1938om A1938add śyāvo A1938vai | A1938mahāvi° A1938°lodgamau
1938 ed. 5.2.18 markaṭenotplavaty ūrdhvaṃ hasaty api daśaty api |
J Hmarkkaṭono° A1938karkaṭenotpataty A1938hasan A1938dantān
kandajāny ugravīryāṇi yāny uktāni trayodaśa |
1938 ed. 5.2.19 jñeyāny uktāni kuśalair yuktāni daśabhir guṇaiḥ |
J A1938pratyuktāni Ktrayodaśaḥ | A1938sarvāṇi A1938om A1938jñeyāny etāni
rūkṣam uṣṇañ ca tīkṣṇañ ca sūkṣmam āśu vyavāyi ca |
J A1938tathā A1938om Hśūkṣmam Kāśur
1938 ed. 5.2.20 vikāsi viśadañ caiva laghv apāki ca te daśa |
tad raukṣyāt kopayed vātam auṣṇyāt pittaṃ saśoṇitam ||
J A1938vikāśi A1938tat A1938smṛtam | Kdaśaḥ | A1938vāyum
    • Cf. Carakasaṃhitā 6.23.24: laghu rūkṣam āśu viśadaṃ vyavāyi tīkṣṇaṃ vikāsi sūkṣmaṃ ca | uṣṇam anirdeśyarasaṃ daśaguṇam uktaṃ viṣaṃ tajjñaiḥ || Carakasaṃhitā 6.23.25: raukṣyād vātam aśaityāt pittaṃ [...] |
1938 ed. 5.2.21 taikṣṇyān matim mohayati marmabandhāñ chinatti ca |
saukṣmyāc charīrāvayavān praviśed vikaroti ca |
J A1938om A1938add ca A1938mohayet taikṣṇyān A1938marmabandhān A1938śarī° A1938add saukṣmyāt Kvikriyeta Hvikrayeta
    • Cf. Carakasaṃhitā 6.23.26: tīkṣṇatvān marmaghnaṃ [...]| Carakasaṃhitā 6.23.25: [...] saukṣmyād asṛk prakopayati ||
    • The scribe of MS H first copied the same text as MS K, but corrected it to read with the vulgate. He must have known another manuscript with the correct reading. The old reading of K appears to be a plain textual error.
1938 ed. 5.2.22 āśutvād āśu tad dhanti vyavāyāt prakṛtiṃ bhajet |
vikāsitvād anuviśed doṣān dhātūn malān api |
J Kaviśuddham Kdhinti A1938add kṣapayec ca A1938vikāśitvād A1938om
    • Cf. Carakasaṃhitā 6.23.26: śīghraṃ vyavāyibhāvād āśu vyāpnoti kevalaṃ deham | [...] prāṇaghnaṃ tad vikāsitvāt ||
1938 ed. 5.2.23 vaiśadyāc cāsaktagatir duścikitsañ ca lāghavāt |
durnirharam apākitvāt tasmāt kleśayate ciram ||
J Hcāśakta° A1938atiricyeta A1938duścikitsyaṃ A1938durharaṃ A1938cāvipā°
    • Cf. Carakasaṃhitā 6.23.27 durupakramaṃ laghutvād vaiśadyāt syād asaktagatidoṣam | Ḍalhaṇa noticed the reading in witness K: asaktagativaiśadyāt iti kecit paṭhanti (Ācārya 1938: 565a).
1938 ed. 5.2.24 sthāvaraṃ jaṅgamam vāpi kṛtrimam vāpi yad viṣam |
sadyo mārayate martyaṃ jñeyan daśaguṇan tu tat |
J A1938add yac ca A1938om A1938cāpi A1938vyāpādayet tat A1938tu A1938jñeyaṃ A1938daśaguṇānvitam ||
J A1938add yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehād aśeṣaṃ yad anirgataṃ tat |
1938 ed. 5.2.25cd jīrṇam viṣaghnauṣadhibhir hatam vā
dāvāgnivātātapaśoṣitam vā |
J
1938 ed. 5.2.26 svabhāvato vā guṇaviprahīṇaṃ
viṣaṃ hi dūṣīviṣatām upaiti |
vīryālpabhāvād avibhāvanīyaṃ
kaphāvṛtatvāt sucirānubandhi |
J A1938°hīnaṃ Kśaṃ A1938vīryālpam āvānna A1938add nipātayet Hapi bhā° A1938tat A1938kaphāvṛtaṃ varṣagaṇānubandhi ||
1938 ed. 5.2.27 tenārdito bhinna purīṣa varṇo
vidagdhavairasyayutaḥ pipāsī |
mūrcchāṃ bhramaṃ gadgadavākyamartyo
viceṣṭamāno ratim āpnuyāc ca |
J Kpurīśa A1938vigandhavairasyamukhaḥ A1938mūrcchan A1938vaman A1938°vāgviṣaṇṇo A1938bhavec A1938add duṣyodaraliṅgajuṣṭaḥ ||
    • Ḍalhaṇa noticed the Nepalese readings of bhramaṃ for the vulgate's vaman (Ācārya 1938: 565b).
1938 ed. 5.2.28 āmāśayasthe kapha vātarogī
pakvāśayasthe 'nilapittarogī |
bhavet samudhvastaśiroruhāṃgo*
vilūnapakṣas tu yathā vihaṅgaḥ |
J Kphaka A1938bhaven A1938naro dhva°
    • The expected gemination in -uddhvasta- is not found in MS K, but this is a valid grammatical optional form.
    • Ḍalhaṇa noted the reading of our manuscripts on 28c (Ācārya 1938: 565).
1938 ed. 5.2.29 sthitaṃ rasādiṣv ayathāyathoktān
karoti dhātuprabhavān vikārān |
kopañ ca śītānila durdineṣu
yāty āśu pūrvaṃ śṛṇu tasya liṅgam |
J A1938athavā ya° Kśītānilar A1938tatra A1938rūpam ||
1938 ed. 5.2.30 nidrāgurutvañ ca vijṛmbhaṇañ ca
viśleṣaharṣāv athavāṅgamardam |
tataḥ karoty annamadāvipākāv
arocakaṃ maṇḍala koṭhatāñ ca |
J Hvijṛṇañ A1938°mardaḥ | A1938koṭhamohān || A1938om
1938 ed. 5.2.31 māṃsakṣayaṃ pādakarāsyaśophaṃ
pralepakañ chardim athātisāram |
dūṣīviṣaṃ śvāsatṛṣājvarāṃś ca
kuryāt pravṛddhiṃ jaṭharasya cāpi |
J A1938dhātukṣayaṃ Hmānsakṣayam A1938dakodaraṃ Hpralepakaś Kpralepakacchardim A1938vaivarṇyamūrcchāviṣamajva° H°rām̐ś A1938 A1938pravṛddhāṃ A1938prabalāṃ A1938add tṛṣāṃ A1938vā ||
1938 ed. 5.2.32 unmādam anyaj janayet tathānyad
ānāham anyat kṣapayec ca śukram |
kārśyan tathānyaj janayec ca kuṣṭhaṃ
tāṃs tān vikārāṃś ca bahuprakārān |
J Kkṣapaye Kśuktraṃ | A1938gādgadyam A1938anyaj Kjanaye Ktāṃ Hvikārām̐ś K°kācrāṃ |
1938 ed. 5.2.33 dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ |
yasmād vā dūṣayed dhātuṃ tasmād dūṣīviṣaṃ smṛtam ||
J Hdūṣitan Kdeśakālānnudi° A1938om A1938dūṣayate A1938dhātūn Hdhātun
1938 ed. 2.34 sthāvarasyopayuktasya vege tu prathame nṛṇām |
śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate |
J A1938śvāsaś
1938 ed. 5.2.35 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣañ cāmāśaya prāptaṅ kurute hṛdi vedanām |
J A1938āmā°
1938 ed. 5.2.36 tāluśoṣas tṛtīye tu śūlañ cāmāśaye bhṛśam |
durbale harite śūne jāyete cāsya locane ||*
J A1938tāluśoṣaṃ Hśūlaś Kadd bhṛśaṃ | A1938durvarṇe Hjāyate
    • The character śū in c is hard to read in witness K, and this same character has a similar flaw in witness H and is corrected in the margin. This suggests that H was copied from K or a very close intermediate witness that copied the error of K.
1938 ed. 5.2.37 pakvāmāśayayos sādo hikkā kāso 'ntrakūjanam |
caturthe jāyate vege śirasaś cāpi gauravam |
J A1938todo Hśvāso A1938cātigauravam ||
1938 ed. 5.2.38 kaphapraseko vaivarṇyaṃ pārśvabhedaś ca pañcame |
sarvadoṣaprakopaś ca pakvādhāne ca vedanā |
J A1938parvabhedaś Kpakvādhāṇe
1938 ed. 5.2.39 ṣaṣṭhe sañjñāpraṇāśaś ca bhṛśaṃ cāpy atisāryate ||
skandha pṛṣṭha kaṭībhaṅgāḥ sannirodhaś ca saptame ||
J A1938prajñā° Kbhṛṣa N(K, H)skandaskandaskanda A1938kaṭībhaṅgaḥ N(K, H)kaṭībhāgāḥ
1938 ed. 5.2.40 prathame viṣavege tu vāntaṃ śītāṃbusecitam |
sarpirmadhubhyāṃ saṃyuktam agadam pāyayen naram ||*
J A1938vānte Hśītāmbusevitaṃ || A1938add agadaṃ A1938madhusarpirbhyāṃ A1938om A1938pāyayeta A1938samāyutam || Hnaraḥ |
    • The reading of the K witness is grammatically clearer than the vulgate. The erroneous reading of nominative naraḥ in H may be the reason for the rewriting of this verse in the vulgate. Gayadāsa on the next verse shows that he read the same syntax as the Nepalese version.
1938 ed. 5.2.41 dvitīye pūrvavad vāntaṃ viriktañ cāpi pāyayet |
tṛtīye 'gadapānan tu hitan nasyaṃ tathāñjanam ||
J A1938om A1938add tu virecanam | A1938'gadapānaṃ A1938hitaṃ Hnasyan
1938 ed. 5.2.42 sindhuṃ caturthe 'lpasneham agadam pāyayed bhiṣak |
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||
1938 ed. 5.2.43AB ṣaṣṭhe 'tisāravat siddhir avasīdet tu saptame |
J Hadd caturthe 'lpasnehalavaṇam iti pāṭhaḥ | A1938om A1938snehasaṃmiśraṃ A1938om A1938add āgadaṃ A1938'tīsā° A1938avapīḍaś Kavasīden A1938ca
J A1938add mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet ||
1938 ed. 5.2.44 vegāntare tv anyatame kṛte karmaṇi śītalām |
yavāgūṃ saghṛtakṣaudrām imāṃ dadyād viṣāpahām |
J Hmarmmaṇi Ksaghṛtaṃ kṣaudrām Himān Hviṣāpahaṃ ||
1938 ed. 5.2.45 kośavaty agnikaḥ pāṭhā sūryavaly amṛtābhayā |
śeluḥ śirīṣakiṇihī haridre bṛhatīdvayam |*
J A1938koṣātakyo A1938'gnikaḥ A1938pāṭhāsūryavallyamṛtābhayāḥ | Kśelū A1938śirīṣaḥ ki° A1938śelur A1938add giryāhvā A1938rajanīdvayam ||
    • Aṣṭāṅgasaṅgraha Utt.40.55.
    • Aṣṭāṅgahṛdayasaṃhitā Utt.35.21.
1938 ed. 5.2.46 punarṇṇavau hareṇuś ca tryūṣaṇaṃ śārivotpale |
eṣāṃ yavāgūr niḥkvāthe kṛtā hanti viṣadvayam |
J A1938punarnave Hpunarnnavau A1938trikaṭuḥ A1938sārive balā | N(K, H)yavāgū
1938 ed. 5.2.47 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāruhareṇavaḥ |
mañjiṣṭhailailavālūni nāgapuṣpotpalaṃ sitā |
J A1938bhadradāru ha° A1938punnāgailai°
1938 ed. 5.2.48 viḍaṅgaṃ candanaṃ patraṃ priyaṅgu dhyāmakan tathā |
haridre dve bṛhatyau ca sārivāṃśumatī balā |
J A1938priyaṅgur Hsāricāṃśu° A1938sārive ca sthirā Ksārivāṅśumatī A1938sahā ||
1938 ed. 5.2.49 kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutam |
viṣāṇi hanti sarvāṇi śīghram evājitan tu tat ||
J Ksarvāni A1938evājitaṃ A1938om A1938kvacit ||
1938 ed. 5.2.50 dūṣīviṣārttaṃ susvinnam ūrdhvañ cādham ca śodhitam |
pāyayed agadam mukhyam idaṃ dūṣīviṣāpaham ||
J A1938, Hcādhaś A1938pāyayetāgadaṃ A1938nityam A1938imaṃ Hidan A1938dūṣivi°
1938 ed. 5.2.51 pippalyo dhyāmakaṃ māṃsī lodhram elā suvarccikā |
bālakaṅ gairiko hemas tathā ca paripelavā |
J A1938śāvaraḥ Klopram A1938paripelavam | A1938om A1938sasūkṣmailā A1938toyaṃ A1938kanakagairikam || A1938om
1938 ed. 5.2.52 kṣaudrayukto gado hy eṣa dūṣīviṣam apohati ||
dūṣīviṣārir nāmnā tu na cānyatrāpi vāryate |
J A1938add nāmnā A1938om
1938 ed. 5.2.53 jvare dāhe ca hikkāyāṃ ānāhe śukrasaṃkṣaye |
śophe 'tisāre murcchāyāṃ tvagdoṣe jaṭhare pi ca |
J H'tha Ksrunāhe Hsukra° A1938°kṣaya | Hśopheti° Kti sāre A1938mūrcchāyāṃ Hmurcchāyān A1938hṛdroge
1938 ed. 5.2.54 unmāde vepathau caiva ye cāpy anya upadravāḥ |
yathāsvaṃ teṣu kurvīta viṣaghnair eva bheṣajaiḥ |
J A1938cānye A1938syur N(K, H)anyāanyā Hyathāsvan A1938om A1938auṣadhaiḥ A1938add kriyām ||
1938 ed. 5.2.55 sādhyam ātmavataḥ sadyo yāpyaṃ samvatsarotthitam |
dūṣīviṣaṃ varjanīyam ato 'nyad ahitāśinaḥ ||
J A1938saṃvatsa° A1938asādhyaṃ A1938om A1938tu A1938kṣīṇasyāhitasevinaḥ || Kahitāśina || H°śina ||
iti kalpasthāne dvitīyo 'dhyāyaḥ ||
J A1938add suśrutasaṃhitāyāṃ Kkalpe 2 c || ❈ || A1938add sthāvaraviṣavijñānīyo nāma Kom

[Adhyāya 3]

1938 ed. 5.3.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
J Kom
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 5.3.3 jaṅgamasya viṣasyoktāny adhiṣṭhānāni ṣoḍaśa |
samāsena mayā yāni vistaras teṣu vakṣyate |
J
1938 ed. 5.3.4 tatra dṛṣṭi niśvāsa daṃṣṭrānakha mukha mūtra purīṣārtava śukra lāṅgūla lālāsparśa mukha sandaṃśāvaśardhita gudāsthi pitta śūkaśavāni ||
Jdṛṣṭiniśvāsavikhādivyāsarppāḥ A1938niḥśvāsa Jbhauma|mudoṣṭrāviṣāḥ māryaraśvavonara Jadd makara maḍūka pākamatsya godhā saṃvūka Jadd pravalāka gṛhagodhikā śvanuḥpadāś ca kīṭā naṣadaṃṣṭrāviṣāḥ ciṭima picciṭāḥkacṣāyavāsika sarṣapaka toṭākā kauḍinyā A1938om Jsakṣa Jmūtrapu° A1938purīṣa Kpurīśārtava A1938, Jom A1938lālārtava Jmuṣa śaṃdaṃśaviṣāḥ citraśīrṣacsarāva kuṃbhī śava Jadd dārukāri Jmedaka Jadd sārivā A1938sandaṃśa viśa° Jmuṣasaṃdaṃśa daṃṣṭrā sparśa vamardita H°vasarddhita A1938tuṇḍāsthi Jguda purīṣaviṣāḥ| viṣadūcṣitā|sthi Jsarppa Jadd kaṃṭaka caraṭī matsyāsthi viṣāṇi sakuṭīmatsya Jadd raktarājī varakī matsyāḥ pittaviṣāḥ Kśūka śavācni || Jśūckāḍaṃ ḍonviṭiṃga varaṭī śatapādī A1938°vānīti || Jadd valabhiṣāṇi sa
1938 ed. 5.3.5 tatra niśvāsadṛṣṭiviṣāḥ divyāḥ sarpāḥ |
J A1938dṛṣṭiniḥśvāsaviṣā
bhaumās tu daṃṣṭrāviṣāḥ ||
J N(K, H)bhaumādaṃ°
mārjāraśva vānara nara makara maṇḍūka pākamatsya godhā śambūka pracalāka gṛhagoḍikāś catuṣpadāś ca kīṭās tathānye nakhamukhadaṃṣṭrāviṣāḥ |
J A1938, Hmārjāra śvamārjāra śvamārjāra | śva | Krjāra śva|vā° A1938om Kpracaclākaḥ A1938gṛhagodhikā Hadd galagoḍikā | kutracit | 3 Hcatuṣpādāś A1938catuṣpādakīṭās A1938tathā 'nye A1938daṃṣṭrānakhaviṣāḥ,
kiṭipa picciṭā kaṣāyavāsika sarṣapaka toṭaka varcaḥkīṭāḥ kauṇḍinyā mūtrapurīṣaviṣāḥ ||
J A1938cipiṭa A1938, Hpicciṭaka A1938sarṣapa katoṭa kavarcaḥ kīṭa A1938kauṇḍinyakāḥ A1938śakṛnmūtraviṣāḥ,
mūṣikāḥ śukraviṣāḥ |
J
vṛścika viśvambhara varaki matsyocciṭiṅga patravṛścikāḥ śūlaviṣāḥ |
J A1938om Kom vi° Hpatraviṣāḥ | vṛ°
lūtā lālā nakha mūtra purīṣārtava śukra daṃṣṭrāviṣāḥ |
J A1938om Hadd mukha A1938purīṣa A1938mukha A1938sandaṃśa nakha śukrārtava viṣāḥ, Kdaṃṣṭāviṣāḥ |
makṣikā kaṇabha jalāyukā mukhasandaṃśaviṣāḥ |
J A1938vṛścika A1938viśvambhara A1938add varaṭīrājīva matsyocciṭiṅgāḥ A1938om Hjalāyu A1938samudravṛścikāś cāla(ra)viṣāḥ,
citraśīrṣa śarāva kukṣita dārukāri medaka śārikā mukha sandaṃśa daṃṣtrāsyarśāvasarddhita guda purīṣa viṣāḥ |
J A1938citraśiraḥ A1938sarāva A1938, Hkurdi śatakurdi śatakurdi| śata Kdārūkārri Hdārukā|ariL A1938sārikāmukhā Kmorcikā Hśarārikā A1938, N(K, H)mukhasan°mukhasan° A1938viśardhita K°sarvita Hdaṃṣṭrāsyarśāvasarddhitaguda A1938mūtra Kpurīta A1938purīṣaviṣāḥ,
viṣahatāsthisarpakaṇṭakavaraki matsyāsthi cety asthiviṣāṇi ||
J A1938makṣikā kaṇabha H°sthi sarppa kaṇṭaka varaki A1938jalāyukā Hmatsyāsthicety A1938om Kcetyasthi° A1938mukhasandaṃśaviṣāḥ,
śakalimatsyaraktarājivakimatsyāḥ pittaviṣā ||
J A1938add viṣahatāsthi sarpa Hśakali matsya raktarājīva° A1938kaṇṭaka varaṭī matsyāsthi A1938add cety A1938asthiviṣāṇi, Hpittaviṣāḥ |
sūkṣmatuṇḍoc ciṭiṅgavāraṭiśatapadivalabhikaśṛṅgabhramarāḥ śūkaviṣāḥ |
J A1938add śakulī matsya raktarājivarakī(ṭī)matsyāś ca pittaviṣāḥ, Hśūkṣma tuṇḍocciṭiṅga vāraṭi śatacpadi valabhikaśṛṅga bhra° A1938sūkṣma tuṇḍocciṭiṅga varaṭī śatapadī śūkavala bhikā śṛṅgibhra° A1938śūkatuṇḍaviṣāḥ,
kīṭasarpadehāvyasavaḥ śavaviṣā |
J A1938°hā gatāsavaḥ A1938, Hśavaviṣāḥśavaviṣāḥ;śavaviṣāḥ |
śeṣās tv anuktā mukhadaṃśaviṣeṣv eva gaṇayitavyā iti ||
J A1938mukhasandaṃ° Hmukhasaṃdaṃśaviṣeśv A1938°tavyāḥ ||
bhavanti cātra ślokāḥ
J Kom A1938om
1938 ed. 5.3.6 rājño 'rideśe ripavo jalāni
mārgāṃś ca bhaktāni ca dūṣayanti |
tāni praduṣṭāni bhiṣag vipaścid
viśodhayed āgamitārthaśuddhaḥ ||
J A1938tṛṇāmbu A1938mārgānna A1938dhūma A1938add śvasanān viṣeṇa | A1938om A1938saṃdū° A1938ebhir A1938atipraduṣṭān A1938vijñāya A1938liṅgair A1938abhiśo° A1938tān ||
1938 ed. 5.3.7 duṣṭañ jalaṃ picchilam asragandhi
phenāvṛtaṃ rājibhir āvṛtañ ca |
maṇḍūkamatsyaṃ mriyate vihaṅgā
mattāś ca sānūpacarā bhramanti ||
J A1938ugragandhi A1938phenānvitaṃ N(K, H)priyate
1938 ed. 5.3.8 majjanti ye cātra narāśvanāgās
te cchardimohajvaraśophaśūlān |
arcchanti teṣām apahṛtya rogāṃ
duṣṭaṃ jalaṃ śodhayituṃ yateta |
J A1938°radāhaśophān | A1938ṛcchanti(gacchanti) Hapahatya A1938doṣān Hrogān
1938 ed. 5.3.9 dhavāśvakarṇāv atha pāribhadraṃ
sapāṭalaṃ sidhrakamuṣkakau ca |
dagdhvā sarājadrumasomavalkān
tad bhasma śītaṃ vikiret sarassu |
J A1938°karṇāsanapāribhadrān A1938sapāṭalān A1938siddhakamokṣakau K°valkāṃ Ktaṃ A1938vitaret Ksaratsu |
1938 ed. 5.3.10 bhasmāñjaliñ cāpi ghaṭe nidhāya
viśodhayed īpsitam evam ambhaḥ ||
kṣitipradeśaṃ viṣadūṣitan tu
tīrthaṃ śilām vāpy aribhiḥ sthalīm vā |
J Hghaṭo A1938°ṣitaṃ A1938add śilātalaṃ A1938om A1938atheriṇaṃ
1938 ed. 5.3.11 spṛśanti gātreṇa tu yena yena
govājināgāḥ puruṣāḥ striyo vā
tad āśu śūyaty atha dahyate ca
śīryanti romāṇi nakhāś ca tasmin |
J A1938°nāgoṣṭrakharā A1938add narā A1938om A1938tac chūnatāṃ Kd A1938om A1938yāsty A1938viśīryate Hsīryanti A1938romanakhaṃ A1938tathaiva || A1938om Ktasmiṃ |
1938 ed. 5.3.12 tatrāpy anantāṃ saha sarvagandhaiḥ
piṣṭvā surābhiḥ saha yojyamārgān |
siñced athādbhiś ca mṛdanvitābhir
mārgo 'sti cānyo yadi tena gacchet ||*
J Hanaṃtā A1938om A1938viniyojya mārgam | Kyojyamārgāṃ | A1938payobhiḥ A1938om A1938sumṛdanvitais A1938om A1938om A1938taṃ A1938add viḍaṅgapāṭhākaṭabhījalair vā || A1938om
    • Ḍalhaṇa noted a variant reading of this verse that bears a close relationship to the Nepalese transmission: tatrāpy anantāṃ saha sarvagandhair vacāṃ tu piṣṭvā surayā 'numārgam/ siñcet tathā mṛtsahitābhir adbhir mārgo 'sti nānyo yadi tena gacchet SS 5.3.12 (Ācārya 1938: 568).
1938 ed. 5.3.13 tṛṇeṣu bhakteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye |
viḍbhedam arcchanty athavā mriyante
teṣāṃ cikitsām prayated yathoktām |
J A1938ṛcchanty A1938praṇayed Hyathoktaṃ ||
1938 ed. 5.3.14 viṣāpahair vāpy agadaiḥ pralipya
vādyāni citrāṇy upavādayeta |
tārāvitāraḥ sasurendragopas
tenaiva tulyaḥ kuruvindabhāgaḥ ||
A1938vā 'py Jcāpy Kvyāpy Hvvyāpa py A1938vilipya Jprakṣipya Jsarvāṇy A1938api vā° Januvādayīta A1938tāraḥ Jom A1938add sutāraḥ A1938sarvaiś ca
1938 ed. 5.3.15 pittena yuktaḥ kapilāhvayena
vādyapralepo 'bhihitaḥ praśastaḥ |
vādyasya śabdena hi yānti nāśaṃ
viṣāṇi ghorāṇy api yāni tatra ||
Jom A1938kapilānvayena Jom K°leyo A1938vihitaḥ Jom Jom Jvādyāsya Jśabdeta Jyāti Jviṣāni Jvoraṇy Jpāni A1938santi ||
1938 ed. 5.3.16 dhūme 'nile vā viṣasamprayukte
khagā bhramantaḥ prapatanti bhūmau |
kāsapratiśyāyaśirovikārān
archanti tīvrān nayanāmayāṃś ca ||
A1938khagāḥ Jmṛgāḥ A1938śramārtāḥ Jamārttāḥ A1938°rorujaś J°rorujaś ca bhavanti A1938ca bhavanti A1938tīvrā Ktīvrāṃ Jyatām A1938°mayāś Jathāśvā
1938 ed. 3.17 lākṣāharidrātiviṣābhayāś ca
savakrakuṣṭhailahareṇukābhiḥ |
priyaṅgavaś cāpy anile nidhāya
dhūmānilau tena viśodhayīta ||
A1938, J°bhayābda°bhayābda °bhayābda A1938hareṇukailādalavakrakuṣṭham | Jharenukailādalavakrakuṣṭāḥ Hsavakrakuṣṭhātiviṣāhareṇu |1kuṣ° K°kucṣṭhātiviṣāhareṇu | A1938priyaṅgukāṃ A1938cāpyanale Kcāpyanile A1938cāpi A1938viśodhayeta || Jbiśodhayeta
1938 ed. 5.3.18 prajā imāḥ padmayoner brahmaṇaḥ sṛjataḥ kila |
akarod vighnam asuraḥ kaiṭabho nāma darpitaḥ ||
J A1938, Kprajāmprajām A1938imām Kimāḥ vrahmaṇaḥ A1938ātmayoner Kom Hkilaḥ | aka° A1938add asuro A1938om Hvalanāma
1938 ed. 5.3.19 tataḥ kruddhasya vadanād brahmaṇas tejasām nidheḥ |
krodho vigrahavān bhūtvā niṣpapātātidāruṇaḥ ||
J A1938tasya A1938add vai A1938vaktrād A1938tejaso Htejasān Kvigrahavāṃ A1938nipapā° K°tidācurṇaḥ ||
1938 ed. 5.3.20 sa tan dadāha garjantam antakābham mahāsuram |
tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam |
J Hśa A1938, Htaṃtaṃ A1938mahābalam |
1938 ed. 5.3.21 tato viṣādo daityānām abhavat tan nirīkṣya vai |
viṣādajananatvāc ca viṣam ity abhidhīyate ||
J A1938devānām A1938taṃ
1938 ed. 5.3.22 tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodham īśvaraḥ |
vyāveśayata bhūteṣu sthāvareṣu careṣu ca ||
J A1938śeṣaṃ A1938vinyastavān sa A1938bhūtesu
1938 ed. 5.3.23 yathāvyaktarasan toyam antarīkṣāt mahīgatam |
teṣu teṣu pradeśeṣu rasaṃ tan tan nigacchati ||
J A1938°rasaṃ Hrasan A1938taṃ A1938taṃ A1938niyacchati || Hniya gacchati ||
1938 ed. 5.3.24 evam eva viṣaṃ yad yad dravyam prāpyāvatiṣṭhate |
svabhāvād eva tat tasya rasaṃ samanuvartate |
J Keṣa Hsadyo Ksadya Hom A1938vyāpyā° A1938taṃ Htan
1938 ed. 5.3.25 viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyeṇa santi vai |
viṣaṃ sarvam ato jñeyaṃ sarvadoṣaprakopanam |
J Kprāyena A1938hi | A1938°paṇam ||
1938 ed. 5.3.26 te tu vṛttīḥ prakupitā jahati svā viṣārditāḥ
nopayāti viṣam pākam ataḥ prāṇān ruṇaddhi ca |
J A1938vṛttiṃ A1938svāṃ Kprāṇāṃ
1938 ed. 3.27 śleṣmaṇāvṛtamārgatvād ucchvāso vinivāryate |
visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ |
J A1938ucchvāso 'sya A1938nirudhyate |
1938 ed. 5.3.28 śukravat sarvasarpāṇām viṣaṃ sarvaśarīragam |
kruddhānām eti cāṅgebhyaḥ śukraṃ nirmathanād iva ||
J Hśukran A1938nirmantha°
1938 ed. 5.3.29 teṣām baḍiśavad daṃṣṭrā tāsu sajjati cāgatam |
anudvṛttam viṣaṃ tasmān na vimuñcati bhoginaḥ |
J A1938daṃṣṭrās Hdraṃṣṭrā A1938anudvṛttā Hviṣan A1938muñcanti A1938add ca
1938 ed. 5.3.30 yasmād atyartham uṣṇañ ca tīkṣṇañ ca paṭhitaṃ viṣam |
ataḥ sarvaviṣeṣūktaḥ pariṣekaḥ suśītalaḥ |
J Ksarvaviśeṣūktaḥ A1938tu śītalaḥ ||
1938 ed. 5.3.31 kīṭeṣu mandaṃ nātyuṣṇam bahuvātakapham viṣam |
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate |
J A1938om Hmacndan A1938add kīṭeṣu
J A1938add kīṭair daṣṭān ugraviṣaiḥ sarpavat samupācaret |
1938 ed. 5.3.32cd svabhāvād avatiṣṭheta prahārādaṃśayor viṣam |
J A1938eva tiṣṭhet A1938add tu Hpraharāt^ daṃ°
1938 ed. 5.3.33 prakhyāpya deham mṛtayor digdhaviddhāhidaṣṭayoḥ |
laulyād viṣārditam māṃsaṃ yaḥ khāden mṛtamātrayoḥ |
J A1938vyāpya A1938add sāvayavaṃ A1938om K°ddhābhidaṣṭayoḥ | H°ddhātidaṣṭayoḥ || A1938viṣānvitaṃ
1938 ed. 5.3.34 yathāviṣaṃ sa rogeṇa kliśyate mriyate pi vā |
ataś cāpy anayor māṃsam abhakṣyam mṛtamātrayoḥ |
J Kyathāviāaṣaṃ
1938 ed. 5.3.35 muhūrtāt tad upādeyam prahārādaṃśavarjitam* |
J Hprahāra n daṃ° Kprahāra daṃ°
    • The scribal correction of ra to in both witnesses K and H shows H's dependence on K or an exceptionally accurate unknown intermediate, or that the scribe of H corrected K.
5.3.35.1 kṣīṇakṣate garbhiṇī kuṣṭhimehirūkṣeṣu deheṣv abaleṣu caiva | *
J A1938om Hgarbbhiṇi
    • Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21.
5.3.35.2
saran tu saukṣmyataikṣṇyoṣṇyād vikāsitvāt tathaiva ca |*
J N(K, H)om A1938om N(K, H)om Kom saukṣmya° H........... raukṣyātai°
    • Corresponds to the passage in MS H after SS.5.3.39.1.
5.3.35.3 viṣam etair guṇair yuktaṃ kṣate samanudhāvati
vātātapābhyāṃ nihataṃ nirvīryam upajāyate |
tasmād viṣahataṃ sarvam bhakṣitan tu na mārayet*
J A1938om H°pābhyān N(K, H)nirvīyamnirvīyamnirvvīyam
    • Most of this verse is presented as a marginal insertion in witness K and the insertion in MS K after SS.5.3.39.1.
1938 ed. 5.3.36ab savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate |
J
J, N(K, H) A1938add ādhmāto 'tyartham uṣṇāsro vivarṇaḥ sādapīḍitaḥ |
1938 ed. 5.3.36cd phenam udvamate cāpi viṣapītan tam ādiśet ||
J A1938om A1938udvamaty A1938add atha phenaṃ A1938ca A1938viṣapītaṃ Kāviśet ||
1938 ed. 5.3.37 viṣavyāptam ato hy agnir hṛdayaṃ nirdahaty api |
tad dhi sthānañ cetanāyāḥ svabhāvād vyāpya tiṣṭhati ||
J A1938na cāsya A1938hṛdayaṃ A1938om A1938vahnir N(K, H)agni A1938viṣajuṣṭaṃ A1938dahaty
1938 ed. 3.38 aśvatthadevāyatanaśmaśāna
valmīkasandhyāsu catuṣpatheṣu |
yāmye ca daṣṭāḥ parivarjanīyāḥ
ṛkṣe narā marmasu ye ca daṣṭāḥ |*
J A1938sapitrye A1938om Hdṛṣṭāḥ A1938°nīyā Hdadṛṣṭāḥ ||
    • Mādhavanidāna 69.19.
1938 ed. 5.3.39 darvīkarāṇām viṣam āśughāti
sarvāṇi corjjadviguṇaṃ labhante |
ajīrṇapittānilapīḍiteṣu
vṛddheṣu bāleṣu bubhukṣiteṣu |*
J Hāśughā haṃcti Hcorjjaṃ dvi° A1938coṣṇe dviguṇībhavanti | A1938°ttātapapīḍiteṣu A1938om A1938bālapramehiṣv A1938add atha A1938garbhiṇīṣu ||
    • Mādhavanidāna 69.20.
3.39.1 unmattamatteṣu* bhayārditeṣu
tīkṣī bhavet bhinnavalāsaheṣu
kṣīṇakṣate garbhiṇi kuṣṭhim ehi
rūkṣeṣu deheṣv avaleṣu caiva*
J A1938om Htīkṣṇī N(K, H)om
    • Some similarity to Mādhavanidāna 69.24cd.
    • Most of this added as a marginal insertion in witness K.
SS.5.3.39.2 saran tu saukṣmyatair ślakṣṇyād vikāsitvāt tathaiva ca |
viṣamatair gguṇair yuktaṃ kṣate samanudhāvati ||
vātātapābhyān nihatann ivīyam upajāyate |
tasmād viṣahataṃ sarvvam bhakṣitan tu na mārayet || *
J A1938, Kom Hviṣam atair
    • This passage in MS H corresponds to SS.5.3.35.2 and 5.3.35.3.
J A1938add vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣv atha durdineṣu |
1938 ed. 5.3.40cd śastrakṣate yasya na raktam asti
rājyo latābhiś ca na saṃbhavanti |*
J Hśastraṃ kṣate A1938eti
    • Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21.
1938 ed. 5.3.41 śītābhir adbhiś ca na romaharṣo
viṣābhibhūtam parivarjayet tam |
jihmam mukhaṃ yasya ca keśaśāto
nā sāvasādaś ca sakaṇṭhabhaṅgaḥ |*
J A1938jihvā A1938sitā A1938nāsāvabhaṅgaś N(K, H)°bhaṅgāḥ°cbhaṅgāḥ |°bhaṅgāḥ |L
    • Mādhavanidāna 69.22.
1938 ed. 5.3.42 kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe
hanvoḥ sthiratvaṃ sa visarjanīyaḥ |
vartir ghanā yasya nireti vaktrād
raktaṃ sraved ūrdhvam adhaś ca yasya |*
J Hkṛṣṇa N(K, H)hanvo A1938add ca Hvivarjja° A1938varja°
    • Mādhavanidāna 69.23.
1938 ed. 5.3.43ab daṃṣṭrānipātaś caturaś ca yasya
tañ cāpi vaidyaḥ parivarjayīteti || *
J A1938°pātāḥ A1938sakalāś A1938°rjayet tu |
    • Mādhavanidāna 69.24ab.
J, K A1938add unmattam atyartham upadrutaṃ vā hīnasvaraṃ vā 'py athavā vivarṇam ||
J, K A1938add sāriṣṭam atyartham aveginaṃ ca jahyān naraṃ tatra na karma kuryāt ||

[Adhyāya 4]

1938 ed. 5.4.1 athātaḥ sarpa daṣṭa viṣa vijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
J Hom Kom
J A1938add yathovāca bhagavān dhanvanatariḥ ||
1938 ed. 5.4.3 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam |
caraṇāv upasaṅgṛhya suśrutaḥ paripṛcchati ||
J A1938pādayor
1938 ed. 5.4.4 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca |
jñānañ ca viṣavegānāṃ bhagavan vaktum arhasi |
J Hsarpasaṃkhyāvi° Kbhagavaṃ
1938 ed. 5.4.5 tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ |
asaṃkhyeyā mahātmāno vāsukītakṣakādayaḥ |
J A1938asaṃkhyā A1938add vāsukiśreṣṭhā A1938vikhyātās A1938om vāsukī°
1938 ed. 5.4.6 mahīdharāś ca nāgendrāḥ hutāgni samavarcasaḥ |
ye cāpy ajasraṃ garjanti varṣanti ca tapanti ca |
J A1938samatejasaḥ |
1938 ed. 5.4.7 sasāgaragiridvīpā yaiś ca sandhāryate mahī |
kruddhā niśvāsadṛṣṭibhyāṃ ye hanyur akhilaṃ jagat |
J A1938iyaṃ A1938dhāryate A1938niḥśvā°
1938 ed. 5.4.8 namas tebhyo na taiḥ kiñcit kāryam atra cikitsayā |
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānavān ||
J A1938tebhyo 'sti A1938no A1938om A1938teṣāṃ A1938kiñcic Kdaśaṃte A1938mānuṣān ||
1938 ed. 5.4.9 teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ |
aśītir eva sarpāṇāṃ bhidyate te tu pañcadhā |
J A1938add tv A1938om A1938add tu sā ||
1938 ed. 5.4.10 darvīkarā maṇḍalino rājīmantas tathaiva ca ||
nirviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ |
J Hmaṇḍalinā A1938rājimantas
1938 ed. 5.4.11 viṃśatiḥ phaṇinas teṣāṃ ṣaṭ ca maṇḍalinaḥ punaḥ |
tāvanta eva vijñeyā rājīmantas trayodaśa |
J A1938darvīkarā A1938maṇḍalino Kphaninas A1938rājimantaś H A1938pannagāḥ | A1938teṣu Hpunac | A1938darvīkarā A1938jñeyā A1938viṃśatiḥ A1938ṣaṭ ca pannagāḥ ||
1938 ed. 5.4.12 nirviṣā dvādaśa proktā vaikarañjās trayaḥ smṛtāḥ |
J A1938add dvāviṃśatir maṇḍalino rājimantas tathā daśa | A1938jñeyā Ktraya A1938tathā ||
1938 ed. 5.4.13 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā |
J A1938add vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ |
1938 ed. 5.4.14 te daśanti mahākrodhās tac ca trividham ucyate ||
sarpitan daritam vāpi tṛtīyam atha nirviṣam |
sarpagātrāhataṅ kecid icchanti khalu tadvidaḥ |
J A1938om A1938om A1938bhīmadarśanāḥ | A1938, Hsarpitaṃsarppitaṃ A1938raditaṃ A1938cāpi Ksarpagrāsrātrā° A1938sarpāṅgābhihataṃ
1938 ed. 5.4.15 padāni yatra dantānām ekaṃ dve vā bahūni vā |
nimagnāny alparaktāni yāny udvṛttaḥ karoti ca |
J Keka A1938udvṛtya A1938hi || Kcaḥ |
1938 ed. 5.4.16 cuñcumālakayuktāni vaikṛtyakaraṇāni ca |
saṃkṣiptāni saśophāni vidyāt tat sarpitaṃ bhiṣak |
J A1938cañcu°
1938 ed. 5.4.17 rājyāḥ salohitā yatra nīlā vā yadi vā sitā |
vijñeyan daritan tat tu bhiṣajālpaviṣānvitam |
J A1938rājyaḥ A1938nīlāḥ A1938pītāḥ A1938sitās A1938tathā | A1938vijñeyaṃ A1938raditaṃ Hviṣa° A1938jñeyam alpaviṣaṃ A1938add ca tat ||
1938 ed. 5.4.18 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ |
padaṃ padāni vā vidyād aviṣāṇi cikitsakaḥ |
J A1938aviṣaṃ tac
1938 ed. 5.4.19 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ |
kasyacit kurute śophaṃ sarpagātrāhatan tu tat |
J A1938sarpāṅgābhihataṃ H°hataṃ
1938 ed. 4.20 vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu ||
tathātibāla vṛddhānāṃ daṣṭam alpaviṣaṃ smṛtam ||
J A1938tathātivṛddha bālābhidaṣṭam Kvṛddhadaṣṭam
1938 ed. 4.21 suparṇṇadevabrahmarṣi bhūta siddhaniṣevite |
viṣaghnauṣadhajuṣṭe ca deśe na kramate viṣam |
J A1938yakṣa A1938viṣaghnauṣadhiyukte
1938 ed. 4.22 rathāṅgalāṅgalacchatrasvastikāṃkuśadhāriṇaḥ |
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ |
J
1938 ed. 5.4.23 maṇḍalair vividhaiś cittrāḥ pṛthavo mandagāminaḥ |
jñeyā maṇḍalinaś cāpi jvalitāgnisamā viṣaiḥ |
J Hcitrā A1938sarpā A1938jvalanārkasamaprabhāḥ ||
1938 ed. 5.4.24 snigdhā vividhavarṇṇābhis tiryag ūrdhvañ ca rājibhiḥ |
vicitrā iva ye bhānti rājīmantas tu te smṛtāḥ |
J Hūrddhañ A1938citritā A1938rājimantas
1938 ed. 5.4.25 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ |
suvarṇṇābhāḥ sugandhāś ca te jātyā brāhmaṇāḥ smṛtāḥ
J A1938sugandhayaḥ A1938suvarṇābhās A1938om
1938 ed. 5.4.26 kṣatriyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ |
sūryaś candraḥ kṣitiś chatraṃ lakṣyaṃ teṣān tathādrijam ||
J A1938sūryacandrākṛticchatralakṣma Hlakṣyan A1938teṣāṃ A1938tathā 'mbujam ||
1938 ed. 5.4.27 kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā |
dhūmrāḥ pārāvatābhāś ca vaiśyās te pannagāḥ smṛtāḥ ||
J A1938vajranibhā
1938 ed. 4.28 mahiṣadvīpivarṇṇābhās tathaiva paruṣatvacaḥ |*
bhinnavarṇṇāś ca ye kecic chūdrās te parikīrttitāḥ ||
J H°pidvijavarṇṇābhās HyeLke° A1938kecic chūdrā
    • There is some scribal confusion in witnesses K and H about the second term in the first compound. Possibly dvipa "elephant" has been corrected to dvīpin "tiger". In H, dvija has been added in the margin.
1938 ed. 5.4.31 rajanyāḥ prathame yāme sarvāś citrāś caranti ha |*
śeṣās tv atho maṇḍalino divā darvīkarās tathā |
J A1938paścime A1938sarpāś A1938hi | A1938śeṣeṣūktā A1938smṛtāḥ ||
    • The reading sarvāś seems to be sure in K and H, though sarpāḥ would be an easier reading.
1938 ed. 5.4.29 kopayanty anilañ jantoḥ phaṇinaḥ sarva eva tu |
pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ |
J
1938 ed. 4.30 atyalpasamavarṇṇābhyāṃ dvidoṣakaralakṣaṇam |
dampatyayogād vijñeyaṃ paravādañ ca vakṣyati |
J A1938apatyam asava° A1938add jñeyau doṣaiś ca A1938dampatyor A1938viśeṣaś A1938om A1938cātra A1938vakṣyate ||
J A1938add darvīkarās tu taruṇā vṛddhā maṇḍalinas tathā | rājimanto vayomadhyā jāyante mṛtyuhetavaḥ ||
J A1938add nakulākulitā bālā vāriviprahatāḥ kṛśāḥ | vṛddhāmuktatvaco bhītāḥ sarpās tv alpaviṣāḥ smṛtāḥ ||
1938 ed. 5.4.34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ | sarvakṛṣṇaḥ śvetaḥ kapoto valāhako mahāsarpaḥ śaṃkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kūkuṭaḥ padmo mahāpadmaḥ darbhapuṣpo dadhimukhaḥ puṇḍarīkamukho babhrūkuṭīmukho vicitraḥ puṣpābhikīrṇṇābho girisarpo ṛjusarpaḥ śvetadaro mahāśīrṣo 'lagardaś ceti ||
J A1938om A1938śvetakapoto, Hsvetaḥ A1938mahāka° A1938balā° A1938śaṅkhakapālo, A1938kakudaḥ, Hkukkuṭaḥ Hdarvbhapuṣpo A1938puṇḍarīko, A1938om ba° A1938viṣkiraḥ, N(K, H)vicitra A1938°kīrṇo, A1938girisarpaḥ, Hgirisarppo N(K, H)riju° A1938śvetodaro, Hsvetodaro Hmahāśīrṣāla° A1938mahāśirā, alagarda, aśīviṣa A1938iti (1);
1938 ed. 5.4.34.2 maṇḍalinas tu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ panasako mahāpanasakaḥ veṇupatrakaḥ śiśuko madanakaḥ pālindakaḥ tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhru kaṣāyaḥ khaluṣaḥ pārāvato hastābharaṇakaḥ tatraś citrakaḥ eṇīpadaś ceti ||
J Hsveta° A1938add citramaṇḍalaḥ, A1938rodhrapuṣpo, A1938milin° A1938add gonaso, A1938panaso, A1938°naso, A1938madanaḥ, A1938pālindiraḥ, A1938add piṅgalaḥ, Kṣaḍaṅgā A1938ṣaḍaṅgo, agniko A1938babhruḥ, A1938kaluṣaḥ A1938°raṇaḥ, A1938om Htatrakaś A1938eṇīpada A1938iti (2);
1938 ed. 5.4.34.3 rājīmantas tu puṇḍarīko rājicitro aṅgulirājiḥ dvyaṅgulirājiḥ | bindurājiḥ kardamas tṛṇaśoṣakaḥ śvetahanur darbhapuṣpo lohitākṣaś cakrakaḥ kikkisādaś ceti ||
J A1938rājimantas Hadd hi Hrājorā° A1938aṅgularājiḥ, A1938om A1938kardamakaḥ, A1938add sarṣapakaḥ Hsveta° Hddarvbhapuṣpo A1938om Hcakrandrakaḥ A1938add godhūmakaḥ, A1938kikkisāda A1938iti (3);
1938 ed. 5.4.34.4 nirviṣās tu valāhako 'hipatākaḥ śukapatro 'jagaro dīpyakaḥ | ilikinī | varṣāhīko dvyāhikaḥ | kṣīrikāpuṣpaḥ puṣpasakalī jyotīratho vṛkṣakaś ceti ||
J A1938add galagolī, A1938om N(K, H)hi pa° A1938śūkapatro, aja° A1938divyako, A1938varṣāhikaḥ, A1938add puṣpaśakalī, A1938jyotīrathaḥ, Hpyāhikaḥ | A1938°puṣpako, H°puṣpakaḥ | A1938ahipatāko, andhāhiko, A1938gaurāhiko, A1938vṛkṣeśaya A1938iti (4);
1938 ed. 5.4.34.5 vaikarañjās tu trayāṇāṃ varṇṇānāṃ vyatirekajās tad yathā | mākuliḥ poṭagalaḥ snigdharājiś ceti || tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ | rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ || kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājir iti || teṣāṃ pitṛvad viṣam utkarṣād dvayor mātṛvad ity eke |
J A1938darvīkarādīnāṃ A1938vyatikarāj A1938add jātāḥ, A1938iti | Kvaiparīctena Kom A1938add ādyasya A1938viṣotkarṣo, Kdva ꣸ ꣸ ꣸ ꣸ ꣸ ꣸ yor
evam eṣāṃ sarpāṇām aśītir vyākhyātā ||
J A1938eteṣāṃ Haśīti Kvyākhyāctāḥ || Hvyā𑑛 khyātāḥ |
J A1938add trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarṇadarbhapuṣpavellitakāḥ sapta; teṣām ādyās trayo rājilavat, śeṣā maṇḍalivat,
1938 ed. 5.4.35 tatra mahānetrajihvāśirasaḥ pumāṃsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭākrodhā napuṃsakā iti ||
J A1938°hvāsyaśirasaḥ Hpumānsaḥ | A1938°hvāsyaśirasaḥ A1938mandaviṣā akrodhā Hnapunsakā iti |
1938 ed. 5.4.36 tatra sarveṣām eva sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇam | viṣaṃ hi huta hutavaha niśita nistriṃśāśani kalpam āśukāri muhūrttam apy upekṣitam āturam atipātayati | na cāvakāśo 'sti vāksamūham anusartum | pratyekam api ca daṣṭalakṣaṇe* 'bhihite sarpa traividhyāt kriyātraividhyaṃ bhavati | tasmāt traividhyena vakṣyāmaḥ | etad dhy āturahitam asaṃmohakarañ cāsminn eva ca sarvavyañjanāvarodha* iti |
J A1938om A1938vakṣyāmaḥ | A1938om A1938add hutavaha A1938deśyam Hcāvakācso Ksti A1938upasartuṃ A1938om N(K, H)duṣṭala° Ksarvarpatrai° Hsarvvatrai° A1938sarvatra A1938om kriyā° A1938traividhyam eva Hasammohe karañ A1938ca, api A1938cātraiva A1938sarvasarpavyañjanāvarodhaḥ ||
    • We emend against K and H, since daṣṭalakṣaṇa is mentioned as the topic at the start of this passage and is attested in the vulgate.
    • The Vācaspatyam has a reading sarvasarpavyañjanāvabodha, which is closer to the vulgate and suggests that others too found this phrase hard to construe.
1938 ed. 5.4.37 tatra darvīkaraviṣeṇa tvaṅ nakha nayana vadana mūtra purīṣa daṃśa kṛṣṇatvaṃ raukṣyaṃ sandhivedanā śirogauravaṃ kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ svarāvasādaḥ khurakhurako* jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor urdhvagamanaṃ śūlodveṣṭanaṃ kṛṣṇalālāsravaṇaṃ phenāgamanaṃ srotovarodhas tās tāś ca vātavedanā bhavanti || maṇḍaliviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pītatvaṃ śītābhilāṣaḥ paridhūpāyanaṃ dāhas tṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrdhvam adhaś ca māṃsavasāvasādaḥ śvayathur daṃśakotho viparītadarśanam āturakopas tās tāś ca pittavedanā bhavanti || rājīmadviṣeṇa* tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pāṇḍutvaṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇām ādaṃśaśophaḥ sāndrakaphaprasekaś chardir akṣṇoḥ kaṇḍū khurakhurakaḥ ucchvāsanirodhas tās tāś ca kaphavedanā bhavanti ||
J A1938add nayana A1938daśana Kpurīśa A1938add śiraso gauravaṃ A1938om A1938add vepathuḥ A1938ghurghurako N(K, H)kharukharuko A1938kāsaśvāsau A1938ūrdhva° Hūrddhaga° A1938tṛṣṇā lālāsrāvaḥ Hpheṇāga° Hsrotrova° A1938sroto 'va° Kmaṇḍalavi° A1938om A1938tvagādīnāṃ A1938om Hom Kpurīśa A1938paridhūpanaṃ H°yanan A1938dāhastṛṣṇā Hūrddham Hmāsā° A1938māṃsānām avaśātanaṃ A1938pītarūpada° A1938āśukopas Hcapi° A1938rājima° A1938śuklatvaṃ A1938om A1938om A1938om A1938om Kpurīśā Hpurīṣā A1938om A1938tvagādīnāṃ N(K, H)romaharṣa A1938add abhīkṣṇam A1938kaṇḍūḥ Hom A1938add kaṇṭhe śvayathur A1938ghurghuraka Hkhurukhurukaḥ | Kucchvāsac ni° A1938add tamaḥ praveśas
    • We emend against K and H since kharukharuka, which is a known lexeme, appears later in this same passage. This is an onomatapoeic word for "gurgling." The vulgate version, ghurghuraka also appears in dictionaries.
    • Note the variant rājīmat, an attested alternative to rājimat.
1938 ed. 5.4.38 tatra puruṣeṇa daṣṭa ūrdhvaṃ prekṣate | striyā tiryaṅ napuṃsakenādha iti | garbhiṇyā pāṇḍumukho ādhmātaś ca bhavati | sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati | grāsārthinānnam* ākāṃkṣati | vṛddhena cirān mandāś ca vegā bhavanti | bālenāśus tīkṣṇaś ca | nirviṣeṇāviṣaliṅgam | andhāhikenāndhatvam eke | grasanād ajagaraḥ prāṇaharo na viṣād iti ||
J A1938om A1938puruṣābhidaṣṭa Hurddhvam A1938add adhastāt N(K, H)striyāsstriyās A1938add sirāś A1938cottiṣṭhanti lalāṭe, Hnapunsake° A1938napuṃsakābhidaṣṭas A1938add tiryakprekṣī A1938bhavati, Hgarbbhiṇyāḥ A1938om ā° A1938om A1938add upajihvikā cāsya bhavati, A1938grāsārthinā 'nnaṃ Kgrāsārthimānnam Hgrāsārthino 'nnam A1938om ā° A1938om A1938bālenāśu A1938mṛdavaś A1938add ity A1938śarīraprā° A1938visāt | A1938add tatra sadyaḥ prāṇaharāhidaṣṭaḥ patati śāstrāśanihata A1938add eva bhūmau, srastāṅgaḥ A1938svapiti ||
    • We emend against K and H to follow the repeated syntactic pattern of the passage and for sense. It may be that the scribe of K mistook for .
1938 ed. 5.4.39 tatra sarvasarpaviṣāṇāṃ sapta viṣavegā bhavanti | tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti | tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavanti || dvitīye māṃsaṃ dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti || tṛtīye medo dūṣayati | tena daṃśakledaḥ śirogauravaṃ cakṣurgrahaṇañ ca bhavati | caturthe koṣṭham anupraviśati | tataḥ kaphaprabhavān doṣān kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati || pañcame 'sthīny anupraviśati tena parvabhedo hikkā dāhaś ca bhavati || ṣaṣṭhe majjām anupraviśati | tena grahaṇīdoṣā gātragauravam atīsāro hṛtpīḍā mūrcchā ca bhavati || saptame śukram anupraviśati vyānañ cātyarthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurbhāvaḥ kaṭīpṛṣṭhaskandabhaṅgaḥ sarvaceṣṭhāvighātaḥ ucchvāsavirodho bhavatīti || maṇḍalinān tu prathame vege viṣaḥ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ pītatām upaiti | tena pītāvabhāsatā paridāhaś ca bhavati || dvitīye māṃsaṃ dūṣayati | tena cātyarthapītāṅgatā cātyarthaparidāho daṃśaśvayathur bhavati || tṛtīye medo dūṣayati tena kṛṣṇādaṃśakledaḥ svedaś ca bhavati || caturthe pūrvavadanupraviśya jvaram āpādayati || pañcame dāhaṃ sarvagātreṣu karoti | ṣaṣṭhasaptamayoḥ pūrvavad iti | rājīmatāṃ tu prathame vege śoṇitan dūṣayati || tatpraduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ pāṇḍvāvabhāsaś ca puruṣo bhavati || dvitīye māṃsaṃ dūṣayati tena pāṇḍur atyarthajāḍyañ ca bhavati | tṛtīye medo dūṣayati tena daṃśakledo 'kṣināsāsrāvaś ca bhavati || caturthe pūrvavad anupraviśya manyāstambhaśirogauravañ cāpādayati || pañcame vāksaṅgaḥ śītajvaraś* ca || ṣaṣṭhasaptamayoḥ pūrvavad iti ||
J A1938sarveṣāṃ sarpāṇāṃ A1938add viṣasya N(K, H)saptavi°saptacvi° A1938saptavegā Kvegaviṣaṃ N(K, H)kārṣṇya K°sarpañcaṇam A1938bhavati; Hmānsan A1938tenātyarthaṃ kṛ° A1938add śopho A1938cāṅge A1938add svedaś Hcakṣugrahaṇañ A1938om A1938°viśya A1938kaphapradhānān Kdoṣāṃ A1938dūṣayati, A1938tandrāprasekasandhiviśleṣā A1938bhavanti; A1938add prāṇam agniṃ ca dūṣayati, A1938, Hmajjānam A1938om A1938grahaṇīṃ cātyarthaṃ dūṣayati, tena A1938gātrāṇāṃ gau° A1938sūkṣmasro° A1938śleṣmavartiprā° H°durvbhāvaḥ Hkaṭīstambhapṛṣṭhaskande bhaṅgāḥ A1938°ṣṭhabhaṅgaḥ Hsarvvaceṣṭāvi° A1938sarvaceṣṭāvighāto lālāsvedayor atipravṛttir A1938ucchvāsanirodhaś A1938add ca A1938, Hbhavatibhavati |bhavati ||c A1938maṇḍalināṃ A1938om A1938viṣaṃ Hśoṇitan A1938tatra A1938add paridāhaḥ A1938om A1938cāṅgānāṃ Hmāṃsan Htenātyarthapītāṅgatā A1938tenātyarthaṃ pītatā Kśvartha° A1938om cātyartha° Kdaṃśaś ca śva° A1938daṃśe śva° A1938, Hadd ca A1938add pūrvavac cakṣurgrahaṇaṃ A1938tṛṣṇā daṃ° A1938om N(K, H)pūrvavad anu°pūrvvavad anu° A1938koṣṭham anu° A1938paridāhaṃ A1938om A1938rājimatāṃ HrājīLmatān A1938om A1938add viṣaṃ A1938śoṇitaṃ A1938śuklāva° Hmāṃsan A1938pāṇḍutā A1938'tyarthaṃ jāḍyaṃ A1938add śiraḥśophaś A1938add cakṣurgrahaṇaṃ A1938daṃśakledaḥ A1938add svedo A1938ghrāṇākṣisrāvaś A1938koṣṭham A1938manyāstambhaṃ śi° A1938vāksaṅgaṃ A1938śītajvaraṃ N(K, H)śītajvarañ A1938add karoti; Kcvad
    • We emend to a nominative for -jvara since the MS readings are extremely clear for the visarga on -saṅgaḥ.
1938 ed. 5.4.40 bhavanti cātra ślokāḥ ||
dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrttitāḥ
tāsv* ekaikam atikramya vegaṃ prakurute viṣaḥ* ||
J Kbhavati || Kom A1938om N(K, H)tāḥsvtāḥsv A1938ekaikām A1938viṣam ||
    • The reading tāḥsv of witnesses H and K is hard to account for. The confusion may have arisen over the ligature of a conjectured reading tās tv ekaikaṃ.
    • Unusually, viṣaḥ has masculine gender in both witnesses K and H. The Siddhāntakaumudī allows a masc. form.
1938 ed. 5.4.41 yenāntareṇa tu kalāḥ kālakalpaṃ bhinatti ha |
samīraṇenohyamānaṃ tat tu vegāntaraṃ matam ||
J A1938kalāṃ Hadd vadanti A1938hi | A1938smṛtam ||
1938 ed. 5.4.42 śūnāṅgaḥ prathame vege paśuḥ pradhyāti duḥkhitaḥ ||
dvitīye lālimān kiñcid dhṛṣṭāṅgaḥ* pīḍyate hṛdi |
J A1938dhyāyati A1938add lālāsrāvo A1938tu A1938om Kkiñciddhṛ° Hkiñciddhṛddṛṣṭāṅgāḥ A1938kṛṣṇāṅgaḥ
    • Note the erroneous over-correction by the scribe of witness H.
1938 ed. 5.4.43 tṛtīyasya śiroduḥkhaṃ karṇṇagrīvāñ ca bhajyate |
caturthe vepate mūḍhaḥ khādan dantāñ jahāty asūn |
J A1938tṛtīye ca A1938kaṇṭhagrīvaṃ Hkarṇṇakaṇṭhagrīvāñ Kkhādaṃ A1938, Hdantān Hjahaty
1938 ed. 5.4.44 kecid vegatrayaṃ prāhur antaḥsvedeṣu tadvidaḥ ||
vege tu prathame pakṣī dhyāti muhyaty ataḥ param ||*
J Kantasve° Hantaḥ sve° A1938antaṃ caiteṣu Htadviduḥ | A1938om Kvede A1938dhyāyati A1938add vege A1938om
    • Ḍalhaṇa noted that his text of 4.44cd, that began dhyāyati prathame vege was not read by some authorities (kecid ācāryāḥ). The Nepalese version does not read exactly as the vulgate or Ḍalhaṇa, but it is similar, and not absent.
1938 ed. 5.4.45 dvitīye vihvalaḥ kūjan pakṣī maraṇam arcchati |
kecid ekaṃ vihaṅgeṣu viṣavegam uśanti* vai ||
mārjāranakulādīnāṃ viṣaṃ nātipravartata iti ||
J A1938proktas A1938tṛtīye Kpakṣīcma° A1938mṛtyum A1938ṛcchati | Kviṣaveṣam Hviṣavegem N(K, H)uṣanti A1938hi | Hviṣan A1938°rtate || A1938om
    • The root must be vaś, against the Nepalese transmission.

[Adhyāya 5]

[Being edited now (December 2023--).]
1938 ed. 5.5.1 athātaḥ sarpa daṣṭa cikitsitaṃ kalpaṃ vyākhyāsyāmaḥ ||
J A1938add viṣa Hom Kvyākhyāsyāmaḥ ||
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 5.5.3 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |
badhnīyād gāḍham upari daṃśāt tu caturaṅgulam |
J A1938add daṃśasyopari A1938om A1938ariṣṭāś A1938om A1938°gule ||
1938 ed. 5.5.4 plotacarmāntavalkānāṃ mṛdunānyatamena vā |
na paryeti viṣaṃ deham ariṣṭābhir nivāritam |
J A1938mṛdunā 'nya° A1938vai | Hom A1938gacchati Hadd ca Hviṣacn Hnnivārataḥ ||
1938 ed. 5.5.5 dahed daṃśam athoddhṛtya yatra bandho na jāyate |
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ |
J A1938athotkṛtya H°dāhaḥ
1938 ed. 5.5.6 pratipūrya mukhaṃ pāṃśor hitam ācūṣaṇaṃ bhavet |
sandaṣṭavyo 'thavā sarpo daṣṭamātreṇa jānatā ||
J A1938vastrair A1938sa da° A1938loṣṭo A1938add vā 'pi hi tat A1938kṣaṇam ||
1938 ed. 5.5.7 atha maṇḍalidaṣṭan tu na kathañ cit tu dāhayet |
sa pittaviṣabāhulyād daṃśo dāhād vināśayet |
J A1938maṇḍalinā daṣṭaṃ A1938om A1938add cana A1938om Kca A1938pittabāhulyaviṣād A1938visarpate ||
1938 ed. 5.5.8 ariṣṭām api mantrais tu badhnīyāt mantrakovidaḥ |
sā tu rajjvādibhir baddhā viṣapūtikarī matā |
J N(K, H)ariṣṭāv A1938ca N(K, H)rajvādibhir A1938viṣaprati° Hviṣapūtīkarī
1938 ed. 5.5.9 devabrahmarṣivihitā mantrāḥ satyatapomayāḥ |
bhavanty anatyayāḥ kṣipraṃ viṣaṃ hanyuś ca dustaram |
J A1938°rṣibhiḥ proktā A1938nānyathā A1938om A1938sudustaram ||
1938 ed. 5.5.10 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ |
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ |
J Hviṣan Hprayuktan
1938 ed. 5.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā |
yatāhāreṇa śucinā kuśāstaraṇaśāyinā |
J A1938mitā°
1938 ed. 5.5.12 gandhamālyopahāraiś ca balibhiś cāpi devatām |
pūjayet mantrasiddhyarthaṃ japahomaiś ca yatnataḥ ||
J A1938devatāḥ | Kdevatā | Hjāpa°
1938 ed. 5.5.13 mantrās tv avidhinā proktā hīnā vā svaravarṇṇataḥ |
yasmān na siddhim āyānti tasmād yojyo 'gadakramaḥ |
J Hsvaravarṇṇitaḥ |
1938 ed. 5.5.14 daṃśāt samantāc ca sirāṃ vyadhayet kuśalo bhiṣak |
śākhāśrayāṃ lalāṭe ca veddhavyā visṛte viṣe |
J A1938om A1938samantataḥ A1938om A1938sirā daṃśād A1938vidhyet A1938add tu A1938śākhāgre vā Klalāṭo A1938 A1938vyadhyās tā A1938viṛte
1938 ed. 5.5.15 raktan nirhriyamānan tu kṛtsnaṃ nirharate viṣam |
tasmād visrāvayed raktaṃ sā hy asya paramā kriyā |
J A1938rakte Krakta A1938°māṇe H°māṇan Hkṛtsnan A1938nirhriyate Hparama
1938 ed. 5.5.16 daṃśaṃ samantād agadaiḥ pracchayitvā ca lepayet |
candanośīrasiktena vāriṇā cāpi secayet |
J A1938om A1938add daṃśaṃ A1938prale° A1938°rayuktena H°raśiktena A1938pariṣecayet ||
1938 ed. 5.5.17 pāyayec cāgadāṃs tāṃs tān dadhikṣaudraghṛtādibhiḥ |
tadalābhe hitā vā syāt kṛṣṇavalmīkamṛttikā ||
J A1938pāyaye A1938tā ga° Kcāgadāṃ Ktās Ktāṃ A1938kṣīrakṣau° A1938kṛṣṇā va°
1938 ed. 5.5.18 kovidāraśirīṣārkaṃ kaṭabhīṃ vāpi bhakṣayet |
na pibet tailakaulatthaṃ madyaṃ sauvīrakaṃ ca na |
J A1938°ṣārkakaṭabhīr Kkaṭabhīr A1938vā 'pi A1938°latthamadyasauvīrakāṇi Hmadyasauvīrakan Hna A1938om Hca ||
1938 ed. 5.5.19 dravam anyat tu yat kiñcit pītvā pītvā tad uddharet |
prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam |
J Hanyan A1938udvamet | A1938mukhaṃ Hsukhan
1938 ed. 5.5.20 phaṇināṃ viṣavege tu prathamaṃ śoṇitaṃ haret |
dvitīye madhusarpirbhyām agadaṃ saha pāyayet |
J A1938prathame Kdvitī A1938pāyayetāgadaṃ A1938bhisak ||
1938 ed. 5.5.21 nastaḥ karmāñjane yuñjyāt tṛtīye viṣanāśane* |
vānte caturthe viṣaghnāṃ yavāgūṃ pāyayed bhiṣak* ||
J A1938nasya Hnasta N(K, H)°śanaṃ | A1938vāntaṃ A1938pūrvoktāṃ A1938add atha A1938dāpayet || A1938om Kadd * śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ pāyayet chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitā saptame tv avapīḍena śiras tīkṣṇena śodhayet pūrvā maṇḍalināṃ vegā darvīkaravad ācaret tṛtīye ca viriktasya *
    • We read viṣanāśane, agreeing with the acc. dual of nastaḥkarmāñjane, against the Nepalese witnesses K and H, because an accusative does not construe. It is most unlikely to be an adverbial form qualifying yuñjyat.
    • At this point in manuscript K, the scribe's eye skipped from the word yavāgūṃ forward to the phrase yavāgūn dāpayed dhitāṃ in verse 5.5.26b. A different scribe noticed this and added an asterisk to the text and inserted the skipped passage at the bottom of the folio, between two asterisks. This addition is very faint.
1938 ed. 5.5.22 śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ |
pāyayec chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitām |
J A1938kṛtvādau A1938bhiṣak A1938pañcamaṣa° Kpāyayet cho° H°dhanacn Kkīrttitā
1938 ed. 5.5.23 saptame tv avapīḍena śiras tīkṣṇena śodhayet |
J Htīkṣṇeṇa A1938add tīkṣṇam evāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca ||
1938 ed. 5.5.24 pūrvo maṇḍalināṃ vego darvīkaravad ācaret |
J A1938add kṛtvā kākapadaṃ carma sāsṛg vā piśitaṃ kṣipet |
1938 ed. 5.5.25 dvitīye sarppirmmadhunī pāyayitvā ca vāmayet |
J A1938agadaṃ Kom A1938madhusarpirbhyāṃ A1938add dvitīye A1938pāyayeta ca | vāmayitvā A1938add yavāgūṃ A1938add pūrvoktām atha A1938dāpayet ||
1938 ed. 5.5.26 tṛtīye ca viriktasya yavāgūn dāpayed dhitām |
caturthe pañcame cāpi darvvīkaravad ācaret |
J A1938add śodhitaṃ A1938tīkṣṇair Hom Hsasuvi° A1938om A1938yavāgūṃ Kyavāgum A1938pāyayed Hvāpi
1938 ed. 5.5.27 kākolyādir hitaḥ ṣaṣṭhe peyaś ca madhuro 'gadaḥ |
hito 'vapīḍe tv agadaḥ saptame viṣanāśanaḥ ||
J
1938 ed. 5.5.28 atha rājimatāṃ vege prathame śoṇitaṃ haret |
J A1938pūrve A1938'lābubhiḥ A1938add agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca ||
1938 ed. 5.5.29 vāntaṃ dvitīye tv agadaṃ pāyayed viṣanāśanam |
tṛtīyādiṣu triṣv eva vidhir dārvīkaro hitaḥ |
J A1938evaṃ
1938 ed. 5.5.30 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaś ca saptame |
garbhiṇībālavṛddhānāṃ sirāvedhavivarjitam |
J Hñjanan Hgarvbhiṇī° A1938sirāvyadhanavarjitam ||
1938 ed. 5.5.31 viṣārttiṣu yathoddiṣṭaṃ vidhānaṃ mṛdu śasyate |
raktāvasekāñjanāni naratulyāny ajāvike |
J A1938viṣārtānāṃ A1938om A1938add mṛdu | Hnaratulyāñjanāvike ||
1938 ed. 5.5.32 gavāśvayos tad dviguṇaṃ triguṇaṃ mahiṣoṣṭrayoḥ |
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām |
J A1938add triguṇaṃ mahiṣe soṣṭre A1938om A1938gavāśve Kta Kdviguṇāṃ A1938tu A1938tat | Hcaturguṇan
J A1938add pariṣekān pradehāṃś ca suśītān avacārayet | māṣakaṃ tv añjanasyeṣṭaṃ dviguṇaṃ nasyato hitam | pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ ||
1938 ed. 5.5.34 deśa prakṛti sātmya rtu viṣavegabalābalam* |
pradhārya nipuṇaṃ budhyā tataḥ karma samācaret |
J Kdeśe N(K, H)ntu N(K, H)nipunaṃnipunam
    • We emend ntu to rtu; the readings of this akṣara in the Nepalese manuscripts are hard to judge, but on balance it looks as if scribes at an earlier stage of transmission may have misread rtu as ntu.
J A1938add vegānupūrvyā karmoktam idaṃ viṣavināśanam | karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu ||
J A1938add vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite | tūrṇaṃ visravaṇaṃ kāryam uktena vidhinā tataḥ ||
J A1938add kṣudhārtam anilaprāyaṃ tad viṣārtaṃ samāhitaḥ | pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi ||
J A1938add tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam | śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret ||
J A1938add śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam | vāmayed vamanais tīkṣṇais tathā mūrcchāmadānvitam ||
J A1938add koṣṭhadāharujādhmānamūtrasaṅgaruganvitam | virecayec chakṛdvāyusaṅgapittāturaṃ naram ||
J A1938add śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam | vivarṇaṃ cāpi paśyan tam añjanaiḥ samupācaret ||
J A1938add śiroruggauravālasya hanustambhagalagrahe | śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe ||
J A1938add naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ | cūrṇaiḥ pradhamanais tīkṣṇair viṣārtaṃ samupācaret ||
J A1938add tāḍayec ca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ | tāsv aprasicyamānāsu mūrdhni śastreṇa śastravit ||
J A1938add kuryāt kākapadākāraṃ vraṇam evaṃ sravanti tāḥ | saraktaṃ carma māṃsaṃ vā nikṣipec cāsya mūrdhani ||
J A1938add carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak | vādayec cāgadair liptvā dundubhīṃs tasya pārśvayoḥ ||
J A1938add labdhasaṃjñaṃ punaś cainam ūrdhvaṃ cādhaś ca śodhayet |
1938 ed. 5.5.47 niḥśeṣaṃ nirharec cainaṃ viṣaṃ paramadurjayam |
J Hniḥśeṣan A1938caivaṃ
1938 ed. 5.5.48 svalpam apy avatiṣṭhaṃ hi bhūyo vegāya kalpate |
kuryād vā sādavaivarṇṇyajvarakāsaśirorujaḥ |
J A1938alpam A1938avaśiṣṭaṃ H°rujāḥ |
1938 ed. 5.5.49 śoṣaśophapratiśyāyatimirāruci jāḍyatām |
tāsu cāpi yathāyogaṃ pratikarma prayojayet |
J A1938śophaśoṣapra° A1938pīnasān | A1938teṣu A1938yathādoṣaṃ
1938 ed. 5.5.50 viṣārttopadravāṃś cāpi yathāsvaṃ samupācaret ||
athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā |
J Hyathā° Kvimucyāśuḥ H°kitan
1938 ed. 5.5.51 vidyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |
J A1938dahyāt A1938add evam auṣadhibhir mantraiḥ kriyāyogaiś ca yatnataḥ ||
J A1938add viṣe hṛtaguṇe dehād yadā doṣaḥ prakupyati | tadā pavanam udvṛttaṃ snehādyaiḥ samupācaret ||
1938 ed. 5.5.52.1 viṣāpāye 'nilaṃ kruddhaṃ jayed anilavāraṇaiḥ |
A1938, J
1938 ed. 5.5.53 taila madya kulatthāmla varjair viṣaharāyutaiḥ |
pittaṃ pittajvaraharaiḥ kaṣāyasneharecanaiḥ |
J A1938matsya Kkulatthāmbla A1938, Hvarjyair A1938om A1938pittajvraharaiḥ A1938add pittaṃ A1938°habastibhiḥ ||
1938 ed. 5.5.54 kapham āragvadhādyena sakṣaudreṇa gaṇena tu ||
J A1938add śleṣmaghnair agadaiś caiva tiktai rūkṣaiś ca bhojanaiḥ ||
J A1938add vṛkṣaprapātaviṣam apatitaṃ mṛtam ambhasi | udbaddhaṃ ca mṛtaṃ sadyaś cikitsen naṣṭasaṃjñavat ||
1938 ed. 5.5.56 gāḍhaṃ baddhe 'riṣṭayā pracchite vā |
tīkṣṇair lepair viṣaśeṣeṇa vāpi |
śūne gātre klinnam atyarthapūti
śīrṇṇaṃ māṃsaṃ viṣapūti pradiṣṭaṃ ||
J A1938tadvidhair A1938vāvaśiṣṭaiḥ | A1938jñeyaṃ Hmānsam A1938tadviṣāt pūti A1938kaṣṭam ||
1938 ed. 5.5.57 sadyaḥ kṣataṃ pacyate yasya jantoḥ |
kṛṣṇaṃ raktaṃ sravate dahyate ca |
śyāvībhūtaṃ klinnam atyarthapūti |
kṣatāt māṃsaṃ śīryate yasya cāpi |
J Ksadya A1938viddhaṃ A1938add nisravet A1938om Hjanto A1938kṛṣṇaraktaṃ A1938add pākaṃ yāyād A1938om A1938cāpy abhīkṣṇam | A1938kṛṣṇībhūtaṃ A1938śīrṇaṃ A1938yāty A1938ajasraṃ kṣatāc A1938ca ||
1938 ed. 5.5.58 tṛṣṇā mūrcchā jvaradāhau ca yasya |
digdhāhataṃ taṃ manujam vyavasyet ||*
J A1938bhrāntidāhau A1938add jvaraś A1938add syus taṃ A1938digdhaviddhaṃ vyavasyet | pūrvoddiṣṭaṃ Hdigdhāhatan A1938lakṣaṇaṃ A1938add sarvam A1938etaj juṣṭaṃ A1938add yasyālaṃ A1938add viṣeṇa A1938vraṇāḥ syuḥ ||
    • These two hemistiches are in different eleven-syllable metres, śālinī and indravajrā. The vugate casts the same general material into two śālinī hemistiches.
1938 ed. 5.5.58.1 liṅgāny etāny eva vā yasya vidyād |
vraṇe viṣaṃ yasya dattaṃ pramādāt |
digdhāhataṃ viṣajuṣṭaṃ vraṇañ ca |
ye cāpy anye viṣapūtivraṇārttāḥ ||
J A1938om Hviṣan Htasya Kvicṣaṃ juṣṭaṃ
1938 ed. 5.5.59cd teṣāṃ dhīmān adhimāṃsāny apohya |
jalaukābhiḥ śoṇitaṃ cāpahṛtvā ||
J H1938 ed. 5.5.59cd teṣān A1938yuktyā Kdhīmāṃn A1938pūtimāṃ° Hadhimānsāny A1938vāryokobhiḥ Kjallaukābhiḥ A1938cāpahṛtya ||
A1938, J
1938 ed. 5.5.60 hṛtvā doṣān ūrdhvamadhaś ca samyak |
siñcec chītaiḥ kṣīriṇāṃ tvakaṣāyaiḥ |
vastrāntarān dāpayec ca pradehāñ |
cchītair dravyair ghṛtayuktair viṣaghnaiḥ |
J A1938add kṣipram A1938ūrdhvaṃ tv adhaś Hūrddhvam adhaś A1938siñcet A1938, Htvakkaṣāyaiḥ | A1938antarvastraṃ KvastrāLntarāṃ A1938pradehān A1938śītair Kdravyai A1938ājyayuktair
1938 ed. 5.5.61 kṣate 'sthani* sa viṣair eṣa eva |
vidhiḥ kāryaḥ pittaviṣe tathaiva ||
trivṛd viśalyā madhukaṃ haridre |
mañjiṣṭha vargo lavaṇaś ca sarvaḥ |*
J A1938bhinne A1938add tv A1938asthnā duṣṭajātena N(K, H)sthitiḥ A1938om A1938kāryaḥ A1938om A1938pūrvo A1938mārgaḥ A1938paittike yo viṣe A1938ca | N(K, H)tṛvṛd A1938trivṛdviśalye A1938raktā A1938narendro Kvakro Hyuktovarggo A1938vargaḥ ||
    • We emend against the Nepalese manuscripts, following the sense of asthnā in the vulgate text.
    • There is no mañjiṣṭhāvarga; there is a plant vakra, so a reading mañjiṣṭhāvakre is conceivable.
1938 ed. 5.5.62 kaṭutrikaṃ caiva vicūrṇṇitāni
śṛṅge nidadhyāt madhusaṃyutāni |
eṣo 'gado hanti viṣaṃ prayuktaḥ
pānāñjanābhyañjana nasya yogaiḥ |
J A1938sucū°
1938 ed. 5.5.63 avāryavīryo* viṣavegahantā
mahāgado nāma mahāprabhāvaḥ ||
viḍaṅga pāṭhā triphalājamodā-
hiṃgūni vakraṃ trikaṭuṃ tathaiva |
J N(K, H)avāravīryo Kpāṭha K°moda Khiṃguni Hvakran A1938trikaṭūni Htrikaṭūn A1938caiva ||
    • We emend to avārya- against the Nepalese manuscripts, following the sense and the vulgate text.
1938 ed. 5.5.64 sarvaś ca vargo lavaṇaḥ susūkṣmaḥ
sacitrakakṣaudrayuto nidheyaḥ |
śṛṃge gavāṃ śṛṅgamayena caiva
pracchāditaḥ pakṣam upekṣitaś ca |
J Ksasūkṣmaḥ A1938sacitrakaḥ kṣau° Hvidheyaḥ |
1938 ed. 5.65 eṣo 'gadaḥ sthāvarajaṅgamānāñ
jetā viṣāṇām ajito hi nāmnā ||
prapauṇḍarīkaṃ suradāru rāsnā
kālānusārī kaṭurohaṇīś ca |
J Kgada A1938mustā A1938°sāryā A1938kaṭurohiṇī Hkaṭurochiṇīñ
1938 ed. 5.66 sthauṇeyakadhyāmakapadmakāni
punnāgatālīsasuvarcikāś ca |
kuṭannaṭailāsitasinduvārāḥ
śaileyakuṣṭhe tagaraṃ priyaṅguḥ |
J A1938°kaguggulūni A1938°līśasuvarcikāś H°rccikāñ A1938, H°sindhuvārāḥ°sindhuvārāḥ °sindhuvārāḥ Kpriyaṃṅguḥ |
1938 ed. 5.5.67 lodhraṃ tathā guggulagairikañ ca
sasaindhave pippalināgare ca |
sūkṣmāṇi cūrṇṇāni samāni kṛtvā
śṛṅge nidadhyāt madhusaṃyutāni |
J A1938rodhraṃ N(K, H)lodhraṃtathālodhraṃtathālodhrantathā A1938jalaṃ Hgucggulugai° A1938kāñcanagai° A1938add samāgadhaṃ A1938candanasaindhavaṃ Hśūkṣmāṇi
1938 ed. 5.5.68 eṣo 'gadas tārkṣya iti pradiṣṭo
viṣan nihanyād api takṣakasya ||
māṃsīhareṇutriḥphalāmuruṅgī
mañjiṣṭhayaṣṭyāhvaya padmakāni |
J A1938viṣaṃ Hapita° Hmānsīhareṇus tṛpha° A1938°ṇutriphalāmuraṅgī A1938raktālatāyaṣṭikapa° H°yapadmakāni |
1938 ed. 5.69 viḍaṅgatālīsasuviḍaṅgatālīsasugandhikailā???
tvakkuṣṭhavakrāṇi sacandanāni |
bhārgī paṭolīkiṇihī sapāṭhā
mṛgādanīkroṣṭakamekhalā ca |
J N(K, H)°sugandhikailā°sugandhikailā A1938°līśasugandhikailātvakkuṣṭhapatrāṇi A1938paṭolaṃ ki° N(K, H)°ṇi hī Hmṛgādanī kro° A1938°nī karkaṭikā A1938add puraś
1938 ed. 5.5.70 pālindyaśokau kramukaṃ surasyā
prasūtamāruṣkarajañ ca puṣpam |
cūrṇṇāny athaiṣāṃ nihitāni śṛṅge
deyāni pittāni samākṣikāni |
J A1938, Hsurasyāḥsurasyāḥ A1938, Hprasūnamā° A1938add sūkṣmāni Hcūrṇṇān Kcūrṇṇānyathaiṣāṃ A1938om Hyathaiṣān A1938samāni A1938nyaset A1938sapittāni A1938°kāṇi ||
1938 ed. 5.71 varāhagodhāśikhiśalyakānāṃ
mārjārajaṃ pārṣatanākule ca |
yasyā gadoyaṃ sukṛto gṛhastho
nāmnārṣabho nāma nararṣabhasya |
J A1938°śallakīnāṃ A1938, Hyasyāgado yaṃyasyāgado 'yaṃ A1938gṛhe A1938syānnamnarṣabho
1938 ed. 5.5.72 na tatra sarpāḥ kuta eva kīṭās
tyajanti vīryāṇi viṣāṇi caiva |
etena bheryaḥ paṭahāś ca digdhāḥ
nānadyamānā viṣamāśu hanyuḥ |
J A1938, Kkīṭāstyajanti Hjaiva || Hbhairyaḥ Hviṣam āśu
1938 ed. 5.5.73 digdhāḥ patākāś ca nirīkṣya sadyo
viṣābhibhūtāḥ sukhino bhavanti ||
lākṣā hareṇvau naladapriyagvau
mañjiṣṭhayaṣṭyāhvapṛthvikāś ca |
J Hsadyocvi° A1938°bhūtā A1938hy aviṣā A1938hareṇurnaladaṃ priyaṅguḥ Hnalada pri° A1938śigrudvayaṃ yaṣṭikapṛ° H°hvayapṛthvikāś
1938 ed. 5.5.74 cūrṇṇīkṛto 'yaṃ rajanāvimiśro
vargobhidheyo madhusarpiṣāktaḥ |
śṛṅge gavāṃ pūrvavad ābhidhāṇas
tataḥ prayojyo 'ñjanapānanasyaiḥ |
J N(K, H)cūrṇṇīkṛtoyaṃ Hrajanīvi° A1938rajanīvimiśro A1938sarpirmadhubhyāṃ sahito nidheyaḥ | A1938om A1938pūrvavadāpidhānastataḥ Hābhidhānas A1938'ñjananasyapānaiḥ ||
1938 ed. 5.5.75 sañjīvano nāma gatāśu kalpam
eṣo gado jīvayatīha martya |
śleṣmātakīkaṭphalamātuluṅga
svetāgirihvā kiṇihī sitā ca ||
J N(K, H)nāmaga°maga° A1938gatāsukalpāneṣo Hsukalpam KkalpameṣoL(From folio 151v) Hjīvay atīha A1938martyān | Hmartyaḥ || Hśleṣmāntackīkaṭphalamātuluṅgā A1938°luṅgyaḥ A1938śvetā gi°
1938 ed. 5.5.76 sa taṇḍulīyo gada eṣa mugdho
viśeṣu darvīkararājilālānām ||
drākṣāśvagandhā gajavṛttikā ca
svetā ca piṣṭā samabhāgayuktāḥ ||
J A1938sataṇ° Heva A1938, Hmukhyo A1938, Hviṣeṣu A1938, H°jilānām°jilānām | °jilānāṃ || A1938drākṣā sugandhā A1938nagavṛ° A1938śvetā A1938samaṅgā Hom A1938om A1938°yuktā ||
1938 ed. 5.5.77 deyo dvibhāgaḥ surasacchadasya
kapitthabilvād api dāḍimāc ca |
tathā ca bhāgo sitasinduvārād
aṅkollavījād apigairikāc ca |
J A1938surasāccha° K°lvādapidāḍimāc Hapidā° Kca\ Htathāvabhāgo A1938'rdhabhāgaḥ Hsitasindūvārādaṃko° A1938sitasindhuvārādaṅkoṭhamūlād K°rādaṅkollavījād A1938, Hapi gai°
1938 ed. 5.5.78 eṣo 'gado kṣaudrayuto nihanti
viseṣato maṇḍalinām viṣāṇi ||
J Keṣogado A1938, H'gadaḥ A1938, Hviśeṣato A1938add vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā ||
J A1938add karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti | viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ ||
J A1938add pūrīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ | kācārmakothān paṭalāṃś ca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ ||
J A1938add samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ | salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti ||
J A1938add kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam | mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca ||
J A1938add kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ | viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ ||
1938 ed. 5.5.84 somarājīyavahulā kadalīsinduvārakaḥ |
J A1938°jīphalaṃ puṣpaṃ H°vaphalā HkaLdalī sin° A1938kaṭabhī sindhuvā° A1938add corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā ||
1938 ed. 5.5.85 śyāmāmvaṣṭhā tālapatrī tathāmrāśmantako pi ca |
J A1938add punarnavā śirīṣasya puṣpamāragvadhārkajam | A1938śyāmā 'mbaṣṭhā A1938viḍaṅgāni A1938tathā 'mrāśmantakāni
1938 ed. 5.5.85.1 maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā ||
corako nāgavinnā ca tathā sarpasugandhikā |
A1938, J
1938 ed. 5.5.86 bhūmīkuravakaś caiva gaṇa ekarasasmṛtāḥ ||
ekaikaśo dvandvaśo vā prayoktavyo viṣāpaham ||
J A1938bhūmī kurabakaś K°vakaścaiva A1938ekasaraḥ smṛtaḥ | Hekarasaḥ smṛtaḥ | A1938ekaśo A1938dvitriśo A1938add 'pi A1938viṣāpahaḥ || Hviṣāpaha iti || Kadd iti ||
iti kalpe

[Adhyāya 6]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
1938 ed. 5.6.1 athāto dundubhisvanīṃyaṃ kalpa vyākhyāsyāmaḥ ||
A1938, J, N(K, H)
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 6.3 dhavāśvakarṇṇatiniśapicumardapāṭalīpāribhadrakodumvarakaraghātakārjunasarjjakapītanaśleṣmātakāṅkoṭhakuṭajaśamīkapitthāśmantakārkaciri vilvamahāvṛkṣāralamadhukamadhukaṃśigruśākagojībhujatilvakejvarakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet | dadyāc cātra pippalī pippalīmūlataṇḍulīyakavarāṃgacorakamañjiṣṭhākarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāvālhīkakuśāmrasarṣapavaruṇaplakṣaniculavardha mānavaṇjalaputraśreṇīsaptaparṇṇaṭuṇṭukailavālukanāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāmatapākamavatārya lohakumbhe nidadhyāt |
A1938, J, N(K, H)
1938 ed. 5.6.4 etena dundubhiṃ limpet patākāstaraṇāni ca ||
darśanācchravaṇāc cāpi viṣān sarvān pramucyate |
A1938, J, N(K, H)
1938 ed. 5.6.5 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca |
arśassu vātagulmeṣu kāsaśūlodareṣu ca |
A1938, J, N(K, H)
1938 ed. 5.6.6 ajīrṇṇe grahaṇe doṣe bhaktadveṣe ca dāruṇe |
śophe sarvasare cāpi deyaḥ śvāse ca dustare |
A1938, J, N(K, H)
1938 ed. 5.6.7 eṣa sarvaviṣārttānāṃ sarvathaivopayujyate |
tathā takṣakamukhyānāmapi sarpāṃkuśo gadaḥ ||
A1938, J, N(K, H)
J A1938add viḍaṅgatriphalādantībhadradāruhareṇavaḥ | tālīśapatramañjiṣṭhākeśarotpalapadmakam ||
J A1938add dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire | priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam ||
J A1938add sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham | sarpiḥ kalpāṇakaṃ hyetadgrahāpasmāranāśanam ||
J A1938add pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut | śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate ||
1938 ed. 5.6.12 apāmārgasya vījāni śirīṣasya ca māṣakām |
śvete dve kākamācīñ ca gavām mūtreṇa pīṣayet |
A1938, J, N(K, H)
1938 ed. 5.6.13 sarpireteṣu saṃsiddhaṃ viṣasaṃśamanaṃ param |
amṛtaṃ nāma vikhyātam api sañjīvayet mṛtam ||
A1938, J, N(K, H)
1938 ed. 5.6.14 candanāguruṇī kuṣṭhaṃ tagaraṃ tailaparṇṇikam |
prapauṇḍarīkan naladaṃ saralaṃ devadāru ca |
A1938, J, N(K, H)
1938 ed. 5.6.15 bhadraśriyaṃ yavaphalāṃ bhārgīnnīlīṃ sugandhikām |
kāleyakaṃ padmakañ ca madhukaṃ sanakhaṃjaṭām |
A1938, J, N(K, H)
1938 ed. 5.6.16 punnāgailelavālūni gairikaṃ dhyāmakaṃ tathā |
toyaṃ sarjarasaṃmāṃsīṃ śatapuṣpāṃ hareṇukām |
A1938, J, N(K, H)
1938 ed. 5.6.17 tālīsapatraṃ kṣudrailāṃ priyaṅgū sakuṭaṃ nnaṭām |
tilapuṣpaṃ saśaileyam patraṃ kālānusārivām |
A1938, J, N(K, H)
1938 ed. 5.6.18 kaṭutrikaṃ śītaśivaṃkāśmaryaṃ kaṭuroLhiṇīm |
somarājīmativiṣāṃ pṛthvīkāmindravāruṇīm |
A1938, J, N(K, H)
1938 ed. 5.6.19 uśīre dve varuṇakaṃ kustumvuryo nakhāni ca |
tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīm |
śvete haridre sthoṇeyaṃ lākṣāñ ca lavanāni ca |
A1938, J, N(K, H)
1938 ed. 5.6.20 kumudotpalapadmāni puṣpañcāpi tathārjakam |
campakāśokasumanā tilakaprasavāni ca |
A1938, J, N(K, H)
1938 ed. 5.6.21 pāṭalīśālmalīśelūśirīśāṇāntathaiva ca |
surasyāstṛṇaśūlyasya sinduvārasya yāni ca |
A1938, J, N(K, H)
1938 ed. 5.6.22 dhavāśva karṇṇayoś cāpi puṣpāni tiniśasya ca |
A1938, J, N(K, H)
1938 ed. 5.6.23 etat sambhṛtya sambhāraṃ sūkṣmaṃ cūrṇṇaṃ tu kārayet |
gopittamadhusarpirbhiryuktaṃ śṛṅge nidhāpayet |
A1938, J, N(K, H)
1938 ed. 6.24 bhagnaskandhavivṛttākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam |
anenāgadamukhyena manuṣyaṃ punarānayet |
A1938, J, N(K, H)
1938 ed. 5.6.25 eṣognikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ |
sarvanāgagaterhanyādapi vā vāsukerviṣam |
A1938, J, N(K, H)
1938 ed. 5.6.26 mahāsugandho nāmnāyaṃ pañcāśītyaṅgasaṃbhṛtaḥ |
rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā |
A1938, J, N(K, H)
1938 ed. 5.6.27 tenānuliptaś ca nṛpo bhavet sarvajanapriyaḥ |
bhrājiṣṇutāñ ca labhate śatrumadhyagato pi saḥ |
A1938, J, N(K, H)
1938 ed. 5.6.28 uṣṇavarjyo vidhiḥ kāryo viṣārttānāṃ vijānatā |
tyaktvā kīṭāviṣaṃ taddhi śītenābhipravardhate |
A1938, J, N(K, H)
J A1938add annapānavidhāvuktamupadhārya śubhāśubham | śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaś ca vārayet ||
J A1938add phāṇitaṃ śugrusauvīramajīrṇādhyaśanaṃ tathā | varjayec ca samāsena navadhānyādikaṃ gaṇam ||
1938 ed. 5.6.31 divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodham ātapam |
surātilakulatthāṃś ca varjayīta viṣāturaḥ ||
A1938, J, N(K, H)
1938 ed. 5.6.32 prasannadoṣaṃ prakṛtisthadhātum annābhikāmaṃ samamūtraviddham |
prasannasarvendriyacittaceṣṭaṃ vaidyo vagacched aviṣaṃ manuṣyam
A1938, J, N(K, H)
iti || kalpe 6

[Adhyāya 7]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
|| athāto mūṣikākalpaṃ vyā vyākhyāsyāmaḥ ||
J A1938mūṣikakalpaṃ A1938, Hom Kvyākhyāsyāmaḥ ||c
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 5.7.3 pūrvamuktāḥ śukraviṣāḥ mūṣikā ye samāsataḥ
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nivodhatāḥ ||
A1938, J, N(K, H)
1938 ed. 5.7.4 lālanaḥ putrakaḥ kṛṣṇavasiraścikkiras tathā |
cchucchundaroraṇaś caiva kaṣāyadaśano pi ca |
A1938, J, N(K, H)
1938 ed. 5.7.5 kuliṅgaś cājitaś caiva capalaḥ kapilas tathā |
kokilāruṇasaṃjñāś ca makṛṣṇastathonduruḥ |
A1938, J, N(K, H)
1938 ed. 5.7.6 śvetaś ca mahatā sārdhakapilenākhunā tathā |
mūṣikaś ca kapotābhastathaivāṣṭādaśaḥ smṛtāḥ ||
A1938, J, N(K, H)
1938 ed. 5.7.7 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā |
nakhadantādibhistasmiṃ gātre raktaṃ praduṣyati |
A1938, J, N(K, H)
1938 ed. 5.7.8 jāyate granthayaḥ śophāḥ karṇṇikā maṇḍalāni ca |
piṭakopacayāścogrāḥ visarpāḥ kiṭibhāni ca |
A1938, J, N(K, H)
1938 ed. 5.7.9 parvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ |
daurvalyamaruciḥ sādo vamathurlomaharṣaṇam |
A1938, J, N(K, H)
1938 ed. 5.7.10 daṣṭarūpaṃ samāsoktametadvyāsamataḥ śṛṇu ||
lālāsrāvo lālanā cchardi hikkā ca jāyate |
A1938, J, N(K, H)
1938 ed. 5.7.11 taṇḍulīyakakalkaṃ tu lihyāt tatra samākṣikam ||
putrakeṇāṃgasaṃsādaḥ pāṇḍuvalguś ca jāyate |
A1938, J, N(K, H)
1938 ed. 5.7.12 cīyate granthibhiś cāṃgaṃ śiśurmūṣikasaṃsthitaiḥ |
śirīśeṅgudipatraṃ tu lihyāt tatra samākṣikam ||
A1938, J, N(K, H)
1938 ed. 5.7.13 kṛṣṇenāsṛk chardayati durdine tu viśeṣataḥ |
śirīṣapatre kuṣṭhailā pivet kiṃśukabhasmanā ||
A1938, J, N(K, H)
1938 ed. 5.7.14 vasiroṇānnavidveṣo jṛmbho romnāñ ca kuṣṭhatā |
pivedāragvadhādintu vāntastatrāśu mānavaḥ ||
A1938, J, N(K, H)
1938 ed. 5.7.15 cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā |
vāsantojālinī kvāthaiḥ sāramaṅkollajampivet |
A1938, J, N(K, H)
1938 ed. 5.7.16 cchucchundareṇa viṭchaṅgaḥ grīvāstambha vijṛmbhikāḥ |
yavanālārṣamīkṣāraṃ vṛhatyau
A1938, J, N(K, H)
J A1938add grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā | cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu || Hadd grīvāstambho ralenātha rujāś cādaṃśamaṇḍale |
J A1938add aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham | grīvāstambho 'lasenordhvavāyurdaṃśe rujā jvaraḥ ||
tatra samākṣikam ||
nidrā kaṣāyadantena jāyate kārśyam eva ca |
J A1938add mahāgadaṃ sasarpiṣkaṃ Hadd mahāgadam mahāvīryaṃ lihyāt A1938lihyāttatra A1938hṛcchoṣaḥ
1938 ed. 5.7.20 lihyāt tatra śirīṣasya madhunā sāramāṣakān ||
kuliṅgena rajaḥ śopho rājyaś cādamśamaṇḍale |
A1938, J, N(K, H)
1938 ed. 5.7.21 sahe sasinduvāre ca lihyāt tatra samākṣike ||
ajitena vamīmūrcchā hṛdgrahaḥ
A1938, J, N(K, H)
rayuktāṃ mañjiṣṭhāṃ madhunā lihet ||
capalena bhavecchardiḥ mūrcchā ca saha tṛṣṇayā |
J Hadd tatra A1938snukkṣīrapiṣṭāṃ Hsnuhākṣīrayuktāṃcmañ° A1938add pālindīṃ Hbhavecccharddi Hrmmūrcchā
1938 ed. 5.7.23 sabhasmakāṣṭhā sajaṭāṃ kṣaudreṇa triphalaṃ pivet ||
kapilena vraṇaṃ kothaṃ jvaro graṃnthyudgamas tathā |
A1938, J, N(K, H)
1938 ed. 5.7.24 kṣaudreṇa lihyācchvetātra śvetā vāpi punarṇṇavā ||
granthayaḥ kokilenoktāhaś ca dāruṇaḥ |
A1938, J, N(K, H)
1938 ed. 7.25 nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtam ||
aruṇenānilaḥ kruddho vātajāṃ kurute gadām |
A1938, J, N(K, H)
1938 ed. 5.7.26 mahākṛṣṇena pittañ ca śvetena kapha eva ca |
mahatā kapilenāsṛk kapotena catuṣṭayam ||
A1938, J, N(K, H)
1938 ed. 5.7.27 bhavanti caiṣān daṃśeṣu granthimaṇḍalakarṇṇikā ||
piḍakopacayāś cāṅge śophāś ca bhṛṣadāruṇāḥ |
A1938, J, N(K, H)
1938 ed. 7.28 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśobhitāḥ |
karañjāragvadhaṃ vyoṣa vṛhatyaṃśumatī sthirā |
A1938, J, N(K, H)
1938 ed. 7.29 nitkvāthya tasya kvāthasya caturthāṃśaḥ punarbhavet ||
tṛvṛttilvāmṛtāvakra sarvagandhāgamṛttikā |
A1938, J, N(K, H)
1938 ed. 5.7.30 kapitthadāḍimatvak ca ślakṣṇapiṣṭāni dāpayet |
tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet ||
A1938, J, N(K, H)
1938 ed. 5.7.31 pañcānām aruṇādīnāṃ viṣame tad vyapohati |
kākādanīkākamācī svarasveṣv athavā kṛtam |
A1938, J, N(K, H)
1938 ed. 5.7.32 sirāś ca vyadhayet prāptāḥ kuryāt saṃśodhanāni ca |
kāryo mūṣikāṇām viṣeṣv ayaṃ||L
A1938, J, N(K, H)
1938 ed. 5.7.33 dagdhvā visrāvayeddaṃśaṃ pracchitaṃñ ca pralepayet |
śirīṣarajanīvakraṃ kuṃkumairamṛtāyutaiḥ |
A1938, J, N(K, H)
1938 ed. 5.7.34 cchardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayor api |
A1938, J, N(K, H)
J A1938add devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet | sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ ||
J A1938add phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam | pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ ||
1938 ed. 5.7.37 viracane tṛvṛddantī triphalākalka iṣyate |
śiro virecanekṣāraḥ śirīśasya phalāni vā |
A1938, J, N(K, H)
1938 ed. 5.7.38 kaṭutrikāḍhyaś ca hitā gomayaḥ svarasāñjane |
kapitthagomayarasau sakṣaudrau leha iṣyate |
A1938, J, N(K, H)
J A1938add rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam | prātaḥ sātiviṣaṃ kalkaṃ lihyān mākṣikasaṃyutam ||
1938 ed. 5.7.40 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pivennaraḥ |
āsphotamūlasiddham vā pañcakāpittam eva vā |
A1938, J, N(K, H)
1938 ed. 5.7.41 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣu nirhṛtam |
tatrāpyeṣa vidhaḥ kāryaḥ yaś ca dūṣīviṣāpahaḥ
A1938, J, N(K, H)
1938 ed. 5.7.42 sthirāṃmandarujāś cāpi karṇṇikāṃ pracchayed bhiṣak |
sarvasminneva tu viṣe vraṇavac cācaret kriyām ||
A1938, J, N(K, H)
1938 ed. 7.43 śvaśṛgālavṛkavyāghratarakṣvāder viṣaṃ yadā |
śleṣmā praduṣṭā puṣṇāti saṃjñāṃ śrotro valāśritaḥ |
A1938, J, N(K, H)
1938 ed. 5.7.44 tadā prasrasta lāṃgūlahanuskandhobhilālimān |
avyaktavadhirondhaś ca sonyonyamabhidhāvati |
A1938, J, N(K, H)
1938 ed. 5.7.45 tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaraty asṛk ||
A1938, J, N(K, H)
1938 ed. 5.7.46 digdhaviddhasya liṅgena prāyaśaś cābhiliṅgitaḥ |
yena cāpi bhaved daṣṭas tasya ceṣṭārutannaraḥ |
A1938, J, N(K, H)
1938 ed. 5.7.47 vahuśaḥ pratikurvāṇaḥ kriyāhīno viśyati ||
daṃṣṭriṇā yena daṣṭas tu taṃdaṣṭo yadi paśyati |
A1938, J, N(K, H)
1938 ed. 5.7.48 apsu vā yadi vādarśeriṣṭaṃ tasya vinirdiśet |
yadi trasyaty adaṣṭo pi śabdasyarśanadarśanaiḥ |
A1938, J, N(K, H)
1938 ed. 5.7.49 jālatrāsaṃ tu taṃ vidyād daṣṭaṃtadapi kīrttitam |
A1938, J, N(K, H)
1938 ed. 5.7.50 visrāvya daṃśaṃ taṃ daṣṭe sarpiṣā paridāhitam |
A1938, J, N(K, H)
1938 ed. 5.7.51 pradihyādagadaiḥ sarpiḥ purāṇaṃ cāpi pāyayet |
arkakṣīrayutañ cāpi śīghran dadyād virecanam |
A1938, J, N(K, H)
1938 ed. 5.7.52 śvetāṃ punarṇṇavāñ cāsyai dadyād dhutturakāyutām |
A1938, J, N(K, H)
J A1938add nihanti viṣamālarkaṃ meghavṛndam ivānilaḥ | mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam ||
J A1938add taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha | unmattakasya patrais tu saṃveṣṭyāpūpakaṃ pacet ||
J A1938add khāded auṣadhakāle tamalarkaviṣadūṣitaḥ | karoti śvavikārāṃs tu tasmiñ jīryati cauṣadhe ||
J A1938add vikārāḥ śiśire yāpyā gṛhe vārivivarjite | tataḥ śāntavikāras tu snātvā caivāpare 'hani ||
J A1938add śāliṣāṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet | dinatraye pañcame vā vidhir eṣo 'rdhamātrayā ||
J A1938add kartavyo bhiṣajā 'vaśyamalarkaviṣanāśanaḥ | kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ ||
J A1938add tasmāt prakopayed āśu svayaṃ yāvat prakupyati | bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ ||
1938 ed. 5.7.60 snāpayettaṃ nadītīre samantrair vā catuṣpathe |
A1938, J, N(K, H)
1938 ed. 7.60.1 vījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmvupūritaiḥ ||
A1938, J, N(K, H)
1938 ed. 5.7.61 alarkādhipate yakṣa sārameyagaṇādhipa |
A1938, J, N(K, H)
1938 ed. 5.7.62 alarkajuṣṭam etan me nirviṣaṃ kuru mācirāt || svāhā ||
dadyāt saṃśodhanan tīkṣṇaṃ mavasyāṃntasya dehinaḥ |
A1938, J, N(K, H)
1938 ed. 5.7.63 aśuddhasya surūḍhe pi vraṇe kupyati tadviṣam |
A1938, J, N(K, H)
prasupto votthito vāpi svasthaḥ trasto na sidhyati |
jalatrāsī ca yo martyo daṣṭe yaś ca prakupyatīti ||
A1938, J Hsvastho Hdaṣṭo yaś ca Hdarśayaś Hprakupyati ||
J A1938add ataḥ karoti daṣṭas tu teṣāṃ ceṣṭāṃ rutaṃ naraḥ | bahuśaḥ pratikurvāṇo na cirān mriyate ca saḥ ||
J A1938add nakhadantakṣataṃ vyālair yat kṛtaṃ tad dhi mardayet | siñcet tailena koṣṇena te hi vātaprakopakāḥ ||
kalpe 6 || o ||

[Adhyāya 8]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
1938 ed. 5.8.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ ||
J Kvyāvyā vyākhyāsyāmaḥ ||
J A1938add yathovāca bhagavān dhanvantariḥ ||
1938 ed. 5.8.3 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ |
vāyvagnyamvuprakṛtayaḥ kīṭās tu trividhāḥ smṛtāḥ |
J A1938vāyvagnyambupra° A1938, Hvividhāḥ
1938 ed. 5.8.4 sarvadoṣaprakṛtibhir yuktāś cāpyapare matāḥ |
kīṭās te pi sughorāste sarva eva caturvidhā |
J A1938yuktāste Hyukāś A1938pariṇāmataḥ | A1938kīṭatve Hkīṭāste A1938sughorāḥ Hsughorāḥcsyuḥ A1938add syuḥ A1938, Hcaturvidhāḥcaturvidhāḥ ||caturvvidhāḥ ||
1938 ed. 5.8.5 uṇḍunābhastuṇḍikerī śṛṅgīśatakulimbhakāḥ |
ucciṭiṅgastyalpavācaḥ viciṭiṅgamasūrikāḥ |
J A1938kumbhīnasastuṇ° A1938śṛṅgī śatakulīrakaḥ | A1938ucciṭiṅgo Hucciṭiṅgostyalpavācāviciṭiṅgā ma° A1938add 'gnināmā ca A1938cicciṭiṅgo mayūrikā ||
1938 ed. 5.8.6 āvarttakastathorabhraḥ śārikāmukhavaidalau |
śatakurdo hi rājīva paruṣaścitraśīrṣakaḥ |
J A1938sāri° A1938śarāvakurdo A1938'bhīrājiḥ
1938 ed. 5.8.7 aṣṭādaśaite vāyavyāḥ kīṭāḥ vātaprakopanāḥ |
J A1938add śatabāhuś ca yaś cāpi raktarājiś ca kīrtitaḥ | A1938aṣṭādaśeti A1938pavanakopanāḥ ||
1938 ed. 5.8.8 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ ||
kauṇḍinyaḥ kaṇabhaḥ svargo vāraṇīpatravṛścikaḥ |
J Htairvbhavan° Ktairbhavan° A1938kauṇḍinyakaḥ A1938kaṇabhako A1938varaṭī A1938om vāraṇī°
1938 ed. 5.8.9 vināsikā brahmaṇīkā vindulo bhramaras tathā |
vāhyakaḥ piccaṭāḥ kumbhīvarcaḥ kīrorimedakaḥ |
J A1938brāhmaṇikā A1938bindulo A1938bhramarastathā | A1938bāhyakī A1938picciṭaḥ Hkumbhī varccaḥ A1938kumbhī varcaḥkīṭo 'ri° Hkīrovimedakaḥ |
1938 ed. 5.8.10 padmakīṭo dundubhako maśakaḥ śatapādakaḥ |
pañcālakaḥ pākamasya kṛṣṇatuṇḍothagarbhabhī |
J A1938dundubhiko Hdundubheko A1938makaraḥ A1938pākamatsyaḥ Hpākamakamatsyaḥ A1938°ḍo 'tha gardabhī || H°ḍo 'thagarddabhī |
1938 ed. 5.8.11 kīṭāḥ krimisarāvī ca yaś cānyaḥ śleṣmakaḥ smṛtaḥ |
ete hy agniprakṛtayaś caturviṃśatirīritāḥ |
J A1938klītaḥ A1938kṛmisarārī A1938yaścāpyutkleśakastathā | Hagni pra° Hcacturviṅśati° A1938°śatir A1938add eva ca ||
1938 ed. 5.8.12 tair bhavantīha daṣṭānāṃ vegā pittanimittajāḥ |
vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ |
J Htairvbhavantīhada° Ktairbhavantīhada° A1938rogāḥ Hvegāḥ A1938viśvam° A1938°ṣṇo 'tha
1938 ed. 5.8.13 śairyakaḥ pravalākaś ca bhaṭābhaḥ kiṭibhoṭajī |
sūcīmukhaḥ kṛṣṇagodhā kuṣṭaḥ kāṣāyavāsikaḥ |
J A1938sair eyakaḥ A1938pracalako Hpracalākaś A1938om A1938valabhaḥ A1938kiṭibhastathā | Hkṛṣṇagodhāḥ A1938yaś Hkukuḥkā° A1938add ca
1938 ed. 5.8.14 trayodaśaite saumyās tu kīṭāḥ śleṣmaprakopanāḥ |
J A1938add kīṭo gardabhakaś caiva tathā troṭaka eva ca | A1938syuḥ A1938°paṇāḥ || H°pajāḥ ||
1938 ed. 5.8.15 tair bhavantīha daṣṭānāṃ rogāḥ śleṣmanimittajāḥ |
tuṅganāso valabhikaḥtolakonāhanas tathā |
J Htairvbhavan° Ktairbhavantīhada° A1938kaphani° A1938tuṅgīnāso Hvalabhikastola° A1938vicilakastālako vāhakastathā ||
1938 ed. 8.16 koṇṭāgīrīkrimikaro yaś ca maṇḍalapuṣpakaḥ |
tuṇḍavaktraḥ sarṣapaka sphoṭakaḥ śamvukaś ca yaḥ |
J Hkoṇṭāñcāgārī° A1938koṣṭhāgārī kri° A1938maṇḍalapucchakaḥ | A1938tuṇḍanābhaḥ(tuṅganābhaḥ) A1938sarṣapiko Hsarṣapackaḥ A1938valguliḥ Hsphoṭākaḥ A1938śambukastathā || A1938om
1938 ed. 5.8.17 agnikīṭāś ca ghorā syu dvādaśaite tridoṣajāḥ |
tair bhavanti ha daṣṭānāṃ vegajñānāni sarpavat |
J A1938agnikīṭaś A1938vijñeyā Hghorāḥ A1938om Hkīṭāsyur A1938dvādaśa A1938prāṇanāśanāḥ | Ktairbhavantiha Htairvbhavantīha A1938bhavantīha
J A1938add tās tāś ca vedanāstīvrā rogā vai sānnipātikāḥ | kṣarāgnidagdhavaddaṃśo raktapītasitāruṇaḥ ||
J A1938add jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ | chardyatīsāratṛṣṇāś ca dāho mūrcchā vijṛmbhikā ||
1938 ed. 5.8.20 piṭakopacayaḥ śophāḥ granthayo maṇḍalāni ca |
J A1938add vepathuśvāsahikkāś ca dāhaḥ śītaṃ ca dāruṇam | A1938piḍako° A1938śopho
1938 ed. 5.8.21 dardruś ca karṇṇikāś caiva visarpāḥ kiṭibhāni ca |
bhavanti daṃśaparyante dehe vāpi viṣākule |
J A1938dadravaḥ A1938om A1938add tair A1938bhavantīha A1938add daṣṭānāṃ HdaṃLśa pacyante A1938yathāsvaṃ A1938cāpy A1938upadravāḥ ||
J A1938add ye 'nye teṣāṃ viśeṣās tu tūrṇaṃ teṣāṃ samādiśet | dūṣīviṣaprakopāc ca tathaiva viṣalepanāt ||
J A1938add liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ | prasekārocakacchardiśirogauravaśītakāḥ ||
J A1938add piḍakākoṭhakaṇḍūnāṃ janma doṣavibhāgataḥ | yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet ||
1938 ed. 5.8.25 ekajātīnatastūrdhvaṃ kīṭān bhedena vakṣyate |
J A1938add dūṣīviṣaprakārāṇāṃ tathā cāpy anulepanāt | A1938°tīn atas tūrdhvaṃ A1938om A1938vakṣyāmi A1938add bhedataḥ ||
1938 ed. 5.8.26 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakramena ca |
trikaṇṭakaḥ kunīcāpi hastikakṣyo parājitaḥ |
catvāra ete kaṇabhāḥ vyākhyātās tīvravedanāḥ |
J A1938, H°meṇa A1938trikaṇṭaḥ A1938kariṇī cāpi Hkuṇīcāpi A1938, Hhastikakṣo Hkaṇabhāḥcvyākhyātāstīvra°
1938 ed. 5.8.27 ebhir daṣṭeti gurutā gātrāṇām aṅgavedanā |
lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ |
J A1938tair A1938daṣṭasya śvayathur aṅgamardo Haṅgadaṃśave° A1938daṃśaḥ A1938kṛṣṇaś A1938om
added passage 5.8.27.2 pratisūryaḥ piṅgabhāso vahuvarṇṇo mahāśirāḥ |
tathā nirupamaś cāpi paṇcagodherakāḥ smṛtāḥ |
A1938, J
added passage 5.8.27.3 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat |
rujaś ca vividhākārā granthayaś ca sudāruṇāḥ |
A1938, J Htairvbhavantīhada° Ktairbhavantīhada°
added passage 5.8.27.4 svetākṛṣṇākṛṣṇarājīraktāraktaiś ca maṇḍalaiḥ |
sarvasvetā sarṣapikā ṣaḍetā gṛhagolikāḥ |
A1938, J Hsvetā kṛṣṇākṛṣṇarājī ra° Hgṛhagodhikāḥ |
added passage 5.8.27.5 tābhir daṣṭadaṃśatodo hṛtpīḍā dāha eva ca |
daṃśaśophaś ca bhavati granthijanma ca dāruṇaṃḥ |
A1938, J Hddaṣṭe daṃ° Hdaṅśaśophaś Hdāruṇaṃ |
added passage 5.8.27.6 paruṣā kṛṣṇacitre ca kapilā pītikā tathā ||
raktā svetāgnivarṇṇā ca śatapādyoṣṭadhā smṛtāḥ |
A1938, J Hśatapādoṣṭadhā
added passage 5.8.27.7 tābhir daṣṭe rujās tīvrā daṃśaśophaś ca dāruṇaḥ |
daṃśe ca piṭakotpattir mūrcchāṃ cāpi sudāruṇāḥ |
A1938, J Hddaṣṭarujāstīvrā Hdaṅśaśophaś HpiṭakotpāṭimmūrcchāL K°tpattirmūrcchāṃ Hsudāruṇā ||
added passage 5.8.27.8 śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇoyamaprabhaḥ
kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ |
A1938, J Hśaravarṇṇognimaya°
added passage 5.8.27.9 aṣṭāvete kīṭāsañjñā dardurāḥ parikīrttitāḥ |
tair daṣṭaḥ kaṇḍusaṃyukto haritaṃ mūrchito vamet |
A1938, J Hkīṭasaṃjñā N(K, H)tairdaṣṭaḥtairddaṣṭaḥ Hkaṇḍūsaṃ°
added passage 5.8.27.10 jalaukāḥ ṣadmamākhyātāḥ salakṣaṇacikitsitāḥ |
ahikutthuḥ kutthukaś ca vṛttaśūkas tathaiva ca ||
A1938, J Kkutthukaścavṛttaśūkastathaiva Hvṛttaśūkastathaiva
added passage 5.8.27.11 trayo viśvambharāḥ proktāḥ dāhajvararujāvahāḥ |
tai darṣṭamātre śvayathurādaṃśe kaṇḍur eva ca |
A1938, J Hviśvambhavāḥ H°jāpahāḥ || Htairddaṣṭamātre N(K, H)kaṇḍureva
added passage 5.8.27.12 phenāgamotisāraś ca koṭhajanme ca dāruṇam |
gamvāhikāsthūlaśīrṣā brāhmaṇyaṅgulikā tathā |
A1938, J H°mevadāruṇaṃ || H°rṣāvrāhmaṇyaṅgulikā
added passage 5.8.27.13 vivarṇṇā kapilā cāpiṣaṭproktās tu pipīlikāḥ
A1938, J Hkarṇṇilāgranthāntareka° Hcāpi ṣa° Hadd tābhir ddṣṭe rujāstīvrā śophaś cādaṅśamaṇḍale |
A1938, J Hadd dāhacoṣau ca niyatau vahnireva ca tāpite || kāntārikā ca kṛṣṇā ca piṅgalā samadhūlickā |
added passage 5.8.27.15 tābhir daṣṭe rujādāhaḥ | kaṇḍuśvayathur eva ca |
A1938, J Hadd kaṣāyī sthālikā cāpi makṣikāḥ ṣaṭprakīrttitāḥ || Hddaṣṭeru° Hkaṇḍūśvayathureva K°yathureva
added passage 5.8.27.16 viśeṣeṇa daṃśatyetāḥ netrayor netravallabhāḥ |
maṇḍalaḥ pārvataś caiva kṛṣṇaḥ sāmudra eva ca |
A1938, J Hdaśantyetā Hparvvataś Hsamudra
added passage 5.8.27.17 maśako hastināmā ca maśakāḥ pañcakīrttitāḥ |
tair daṣṭe roṣasaṃyuktāṃ śūnamādaṃśamaṇḍalam |
A1938, J N(K, H)tairdaṣṭetairddaṣṭe H°yuktaṃ
added passage 5.8.27.18 vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaraty asṛk |
A1938, J N(K, H)kṣaratyasṛkkṣaratyasṛk |kṣaratyasṛk ||
J A1938add pratisūryakaḥ, piṅgābhāso, bahuvarṇo, nirūpamo godhereka iti pañca godherakāḥ; tair daṣṭasya śopho dāharujau ca bhavataḥ, godherakeṇaitad eva granthiprādurbhāvo jvaraś ca ||
J A1938add galagolikā śvetā, kṛṣṇā, raktarājī, raktamaṇḍalā, sarvaśvetā, sarṣapikety evaṃ ṣaṭ; tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti, sarṣapikayā hṛdayapiḍā 'tisāraś ca, tāsu madhye sarṣapikā prāṇaharī ||
J A1938add śatapadyas tu paruṣā, kṛṣṇā, citrā, kapilā, pītikā, raktā, śvetā, agniprabhā, ity aṣṭau; tābhir daṣṭe śopho vedanā dāhaś ca hṛdaye, śvetāgniprabhābhyām etad eva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiś ca ||
J A1938add maṇḍūkāḥ kṛṣṇaḥ, sāraḥ, kuhako, harito, rakto, yavavarṇābho, bhṛkuṭī, koṭikaścetyaṣṭau; tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaś ca vaktrāt, bhṛkuṭīkoṭikābhyām etad eva dāhaś chardir mūrcchā cātimātram ||
J A1938add viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate, śītajvarārtaś ca puruṣo bhavati ||
J A1938add ahiṇḍukābhir daṣṭe todadāhakaṇḍuś cayathavo bhavanti mohaś ca; kaṇḍūmakābhir daṣṭe pītāṅgaś chardyatīsārajvarādibhir abhihanyate; śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate ||
J A1938add pipīlikāḥ sthūlaśīrṣā, saṃvāhikā, brahmaṇikā, aṅgulikā; kapilikā, citravarṇeti ṣaṭ; tābhir daṣṭe daṃśe śvayathur agnisparśavad dāhaśophau bhavataḥ ||
J A1938add makṣikāḥ kāntārikā, kṛṣṇā, piṅgalā, madhūlikā, kāṣāyī, sthāliketyevaṃ ṣaṭ; tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti, sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattir upadravāś ca jvarādayo bhavanti, kāṣāyī sthālikā ca prāṇahare ||
J A1938add maśakāḥ sāmudraḥ, parimaṇḍalo, hastimaśakaḥ, kṛṣṇaḥ, pārvatīya iti pañca; tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaś ca, pārvatīyas tu kīṭaiḥ prāṇaharais tulyalakṣaṇaḥ ||
J A1938add nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti | jalaukasāṃ daṣṭalakṣaṇam uktaṃ cikitsitaṃ ca ||
1938 ed. 5.8.38 godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe |
bhrṛkuṭī koṭikaś caiva na sidhyantyekajātiṣu |
J A1938add bhavanti cātra A1938sthālikā A1938bhṛkuṭī Hbhrukuṭī Hcāpi A1938sidhyanty eka°
J A1938add śavamūtrapurīṣais tu saviṣair avamarśanāt | syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ ||
J A1938add prakledavāṃs tathā srāvo bhṛśaṃ saṃpācayet tvacam | digdhaviddhakriyās tatra yathāvad avacārayet ||
J A1938add nāvasannaṃ na cotsannam atisaṃram bhaved anam | daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam ||
1938 ed. 8.42 kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret |
trividhānāntu śeṣāṇāṃ traividhyaṃ bhavati kriyā |
J A1938daṣṭā° A1938add kīṭaiḥ Ktrividhānān tu A1938°nāṃ tu A1938pūrveṣāṃ A1938traividhyena A1938add hitāḥ ||
1938 ed. 5.8.43 svedāṃ vahuprakārāṃś ca yuñjyād anyatra mūrcchitāt |
J A1938svedam Hsvedān A1938add ālepanaṃ A1938add sekaṃ H°rām̐ś A1938coṣṇam atrāvacārayet | Hyuñjyāvanyatra Hmūrcchitān | A1938add daṃśāt pākakothaprapīḍitāt ||
1938 ed. 5.8.44 viṣaghnañ ca vidhiṃ kuryāt saṃśodhanāni ca
J Hvidhiṅkuryāt A1938sarvaṃ A1938bahuśaḥ śo° A1938add śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ ||
J A1938add kṣīramajjavasāsarpiḥśuṇṭhīpippalidāruṣu | utkārikā sthirādau vā sukṛtā svedane hitā ||
J A1938add na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike | agadānekajātīṣu pravakṣyāmi pṛthak pṛthak ||
J A1938add kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā | gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ ||
J A1938add rajanyāgāradhūmaś ca vakraṃ kuṣṭhaṃ palāśajam | galagolikadaṣṭānāmagado viṣanāśanaḥ ||
J A1938add kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam | agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ ||
J A1938add meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam | sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ ||
J A1938add dhavāśvagandhātibalābalāsātiguhāguhāḥ | viśvambharābhidaṣṭānāmagado 'yaṃ viṣāpahaḥ ||
J A1938add śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe | ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ ||
J A1938add kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ | divā te naiva sidhyanti sūryaraśmibalārditāḥ ||
J A1938add vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ | bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā ||
J A1938add pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā | gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā ||
1938 ed. 5.8.56 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ |
J A1938add nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ | pratisūryakadaṣṭānāṃ sarpadaṣṭavadāceret |
1938 ed. 8.57 sarpakotthodbhavāstīkṣṇā digdhadaṣṭaṃ viṣairhate |
J A1938add gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ | H°tthobhavāstīkṣṇā A1938ye Hdigdhadaṃṣṭravi° A1938add cānye A1938viṣasaṃbhavāḥ ||
1938 ed. 5.8.58 kotthamadhye gavādīnāṃ saśakṛt kotthavarāḥ smṛtāḥ |
saptaviṃśatirevaite saṅkhyāyā parikīrttitāḥ |
J A1938mandā Hkotthamadhyega° A1938dvādaśa Hśakṣyatkothevarāḥ A1938add madhyās tu A1938trayaḥ A1938pañcadaśottamāḥ | A1938daśa viṃśatirityete A1938saṃkhyayā Hsaṃkhyāyāḥ
1938 ed. 5.8.59 kṛṣṇa śyāvaḥ karvuro romaśaś ca gomūtrābhaḥ paruṣodakaś ca |
śveto rakto romaśīrṣāgradhūmaḥ sarvepyete mandaviṣāmatās tu |
J A1938, Hkṛṣṇaḥ A1938karburaḥ A1938pāṇḍuvarṇo A1938om A1938karkaśo mecakaś Hparuṣo modakaś A1938pīto A1938dhūmro A1938romaśaḥ H°dhūmraḥ A1938add śāḍvalābho A1938add raktaḥ A1938śvetenodareṇeti A1938mandāḥ || A1938om
1938 ed. 5.8.60 ebhir daṣṭe vedanā vethuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca |
J A1938add yuktāś caite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ | A1938, Hvepathuś A1938gātrastambhaḥ
1938 ed. 5.8.61 śākhāviddhe vedanāścordhvameti daṃśasvedo mukhaśophaś ca tīvraḥ |
raktaṃ pītaṃ kapilaṃ codaras tu dhūmro varṇṇas tatra yo madhyavīryāḥ |
J A1938śākhādaṣṭe Hśākhāvidve A1938vedanā cordhvam eti Hvedanāñcorddhametidaṃśastīvrāsvedo A1938dāhasvedau A1938daṃśaśopho A1938om Hcatīvraḥ || A1938jvaraś A1938add ca | A1938raktaḥ A1938pītaḥ Hpītaṅka° A1938kāpilenodareṇa Hcodarañ A1938sarve Hca A1938dhūmrāḥ A1938parvabhiś A1938ca tribhiḥ A1938syuḥ ||
J A1938add ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām | yasyaiteṣām anvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt ||
1938 ed. 5.8.63 jihvāśopho rasanasyopaghāto mūrchā cogrā madhyaviṣābhidaṣṭe |
śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥśyāva śvetanīlodarau ca |
J Hrasanasyāpa° A1938bhojanasyāvarodho A1938madhyavīryābhi° A1938śvetaścitraḥ A1938śyāmalo A1938add raktaḥ A1938śveto Hkṛṣṇaḥ śyāvaḥ A1938raktanī°
1938 ed. 5.8.64 rakto babhru pūrvavadekaparvā pūrvā cāpi parvaṇī dve ca yasya |
J A1938add pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca | A1938babhruḥ Hvabhruḥ A1938pūrvavaccaika° A1938yaścāparvā A1938om
1938 ed. 5.8.65 nānāvarṇṇā rūpataś cāpighorāḥ jñeyā hyete vṛścikāḥ prāṇanāśāḥ |
J A1938nānārūpā varṇataś A1938, Hcāpi ghorā A1938jñeyāś A1938caite A1938prāṇacaurāḥ | janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ A1938add viṣeṇa ||
1938 ed. 5.8.66 ebhir daṣṭe viṣavegapravṛttiḥ sphotpattir jvaradāhau bhramaś ca |
khebhyaḥ kṛṣṇaṃ śoṇitaṃ ceti tīvraṃ tataḥ prāṇaistyājyate kṣipram eva |
J A1938sarpave° Hsphoṭotpattirjvara° A1938sphoṭotpattirbhrāntidāhau A1938jvaraś Hśoṇitañcātitīvraṃ A1938yāti A1938tasmāt Htataḥsrāvaḥ A1938prāṇaistyajyate A1938śīghram
1938 ed. 8.67 ugramadhyaviṣairdaṣṭāṃ ścikitset sarpadaṣṭavat |
J A1938°viṣair daṣṭaṃ H°rddaṣṭām̐ścikitset A1938cikitset A1938add ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet ||
J A1938add rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ | mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam ||
J A1938add lepe svede sukhoṣṇaṃ ca gomayaṃ hitam iṣyate | pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram ||
1938 ed. 5.8.70 daṃśamandaviṣāṇāntu cakratailena secayet |
vidārigandhādi tailena sukhoṣṇenāthavā punaḥ |
J A1938daṃśaṃ mandaviṣāṇāṃ tu Hdaṃśo mandamadhyaviṣāṇān tu K°ṣāṇān tu A1938vidārīgaṇasiddhena
1938 ed. 5.8.71 kuryāc cotkārikā svedaṃ viṣaghnairupanāhanaiḥ |
J A1938, H°kāsvedaṃ°kāsvedam Hviṣaghnair upa° A1938viṣaghnair upanāhayet | guḍodakaṃ vā suhimaṃ cāturjātakasaṃyutam ||
ādaṃ rajanī saindhavavyoṣaśirīṣaphalapuṣpajaiḥ |
A1938, J Kādaṃśaṃ sveditaṃ cūrṇṇaiṃḥ pracchitaṃ pratisārayet | Hācdaṃśaṃ sveditaṃ cūrṇṇaiḥ pracchitam pratisārayet | Hrajanīsain°
mātuluṃgāmlagomūtrapiṣṭañ ca surasāgrajam |
lepe sukhoṣṇañ ca tathā gomayaṃ hitam ucyate ||
A1938, J Hlepesu° N(K, H)hitamucyate ||
sarpiḥ kṣaudrayutaṃ pāne kṣīram vā vahuśarkaram |
guḍodakaṃ vā suhitaṃ caturjātavāsitam |
A1938, J Hsuhitañcaturjjātakavāsitaṃ ||
1938 ed. 5.8.72 śikhi kukkuṭavarhāṇi saindhavaṃ tailam eva ca |
J A1938add pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam | A1938śikhikukkuṭabarhāṇi Hsaindhavantailam A1938tailasarpiṣī || A1938om
1938 ed. 5.8.73 dhūpohanti prayuktoyaṃ śīghraṃ vṛścikajaṃ viṣam |
kusuṃbhapuṣpaṃ rajanī niṣyā vā kṣaudrakastṛṇam |
J A1938dhūmo hanti Hdhūpomo hanti A1938prayuktas A1938add tu Hkurumbha° A1938niśā HniLṣā A1938kodravaṃ tṛṇam || Hkṣaudrakam tṛṇaṃ |
1938 ed. 8.74 ebhirghṛtāktairdhūpastu pāyudeśa prayojitaḥ ||
nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣam |
J A1938ebhir ghṛtāktair dhūpas tu Hebhir ghṛtāktairddhūpas tu A1938pāyudeśe A1938nāśayed āśu kī° A1938vṛścikasya A1938yad viṣam ||
1938 ed. 5.8.75 lūtāviṣaṃ ghoratamaṃ durvijñeyatamañ ca yat |
duścikitsyatamañcāpi bhiṣagbhirmandavuddhibhiḥ |
J A1938tat | A1938°maṃ cāpi Hbhiṣagbhim manda° A1938bhiṣagbhir mandabuddhibhiḥ ||
1938 ed. 5.8.76 saviṣaṃ nirviṣañcedam ity evaṃ saviśaṃkite |
viṣaghnamevagarttavyam avirodhi yadauṣadham |
J A1938nirviṣaṃ A1938add caitad A1938pariśaṅ° A1938viṣaghnam eva kartavyam H°vakarttavyam A1938yad auṣadham ||
1938 ed. 5.8.77 agadānāṃ hi saṃyogo viṣaduṣṭasya yujyate |
nirviṣe mānave yuktogadaḥ saṃpadyate gadaḥ |
J H°nāṃhi A1938viṣajuṣṭasya Hviṣayuktasya Hyuṃjyate || A1938yukto 'gadaḥ A1938'sukham || Hgataḥ |
1938 ed. 5.8.78 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ ||
ajñātvād viṣasadbhāvaṃ bhiṣagvyāpādayennaram ||
J A1938ajñātvā H°vaṃbhiṣagvyāpādayen naraṃ || A1938°dayen naram ||
1938 ed. 5.8.79 yadvat prasūtena navāṃkureṇa na vyaktajāti pratibhāti vṛkṣaḥ |
tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ rśarīre pravikīrṇṇamātraṃ |
J A1938prodbhidyamānas A1938add tu A1938yathā 'ṅku° A1938vyaktajātiḥ A1938pravibhāti A1938tadvaddurā° A1938, Hśarīre
1938 ed. 5.8.80 īṣat sakaṇḍūpracalañcakoṭham avyaktavarṇṇaṃ prathame hani syāt |
anteṣu śūlaṃ parinimnamadhyamavyaktavarṇṇañ ca dine dvitīye |
J A1938īṣatsakaṇḍu pracalaṃ sakoṭham H°koṭhamavyaktavarṇṇam Kprathamehani A1938, Hśūnaṃśūnam Hparinima° A1938°madhyaṃ pravyaktarūpaṃ
1938 ed. 5.8.81 tryaheṇa taddarśayatīhadaṃśaṃ viṣaṃ caturthehani kopam eti |
atodhikehni prakaroti janto viṣaprakopaprabhavān vikārān |
J Htad darśayatīha daṃśam A1938°ha rūpaṃ A1938, Hcaturthe 'hani A1938, Kkopameti | A1938, Hato dhike hniato 'dhike 'hniato 'dhike hni Hjantor A1938jantorviṣa°
1938 ed. 5.8.82 ṣaṣṭhe dine viprasṛtan tu sarvān marmapradeśān bhṛśam āvṛṇoti |
tat samety arthaparītagātraṃ vyāpādayet martyam atipravṛddhaṃ |
J A1938viprasṛtaṃ A1938, N(K, H)bhṛśamāvṛ° Ktatsametyartha° A1938saptame HsaptameLtyartha° A1938'tyartha° A1938martyamati° Kmartyamati pravṛddhaṃ |
1938 ed. 8.83 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
ato dhikenāpi nihanyur anyā yeṣāṃ viṣaṃ madhyamavīryam uktaṃ |
J Katodhi° Knihanyuranyā A1938yāsāṃ H°vīryaryam K°vīryamuktaṃ |c
1938 ed. 5.8.84 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti |
tasmāt prayatnaṃ bhiṣag atra kuryād ādaṃśapātād viṣaghātavegaiḥ |
J Hyā sāṅka° A1938viṣavīryam uktaṃ H°ryayuktaṃ A1938bhiṣagatra Kbhiṣagatraku° A1938kuryādādaṃśapātādviṣaghātiyogaiḥ || H°tavayorgaiḥ ||
1938 ed. 5.8.85 viṣaṃn tu lālānakhamūtradaṃṣṭrārajaḥ purīṣair atha cendriyeṇa |
saptaprakāraṃ visṛjanti lūtās tad ugram adhyāvaravīryam uktaṃ ||
J A1938viṣaṃ Hviṣan A1938°jaḥpurīṣair Kpurīṣairatha Hlūtāstadugramadhyā° A1938lūtāstadugramadhyāvaravīryayuktam || Klūtāstadugramadhyāvaravīryamuktaṃ ||
1938 ed. 5.8.86 koṭhaṃ sagaṇḍasthiram alpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti |
coṣaś ca kaṇḍuś ca pulāyikāś ca dhūmāyanaṃ caiva nakhāgradaṃśe |
J A1938sakaṇḍukoṭhaṃ Hkoṭhan Hsakaṇḍūsthiramalpa° A1938sthiramalpa° K°csthiramalpamūlaṃ H°jaṃvadanti || A1938śophaś Hcoṣaśvāsaś A1938, Hkaṇḍūś A1938pulālikā Hpulālikāś H°nañcaiva
1938 ed. 5.8.87 daṃśe tu mūtreṇa sakṛṣṇamadhyam | saraktaparyantamavaihi dīrṇṇam |
daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇṇam | jānīṣvadaṃśaṃ sthiramaṇḍalañ ca |
J A1938daṃśaṃ Hdaṅśe A1938°ryanmavehi A1938daṃṣṭrābhir ugraṃ A1938jānīhi daṃśaṃ
1938 ed. 5.8.88 rajaḥ purīṣendriyajañ ca viddhi sphoṭaṃ prapakvāmalapīlupāṇḍum |
etāvad etat samudāhṛtaṃ te vakṣyāmi lūtā prabhavaṃ pramānam |
J A1938rajaḥpu° K°jañcac A1938hi A1938vipa° Hprapakvāṃ ma° A1938, N(K, H)etāvadetat H°tante A1938tu A1938lūtāpra° Hlūtāprabhavampramāṇaṃ | A1938purāṇam ||
1938 ed. 5.8.89 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi viśeṣaṇañ ca ||
J H°tañcāpi A1938yathāviśeṣam | A1938om
1938 ed. 5.8.90 viśvāmitro nṛpavaraḥ kadācid ṛṣisattamaṃ
vaśiṣṭhaṃ kopayāmāsa gatvā śramapadaṃkila |
J A1938, N(K, H)kadācidṛṣi° Hgatvāśra° A1938gatvāśramapadaṃ kila ||
1938 ed. 5.8.91 kupitasya munes tasya lalāṭāt svedavindavaḥ |
niyetur darśanād eva raves tat samarvarcasaḥ |
J K°syacmunestasya A1938, HmunestasyamuLnestasya Hlalāṭātsveda° A1938svedabindavaḥ | A1938apatan N(K, H)niyeturdarśanādevaniyeturddarśanādeva A1938darśanādeva Kravestatsama° A1938svestatsamatejasaḥ || Hravestatsaramavarccasaḥ ||
late tṛṇe maharṣiṇā veśvarthe sambhṛtepi caḥ |
apakārāya varttante nṛpaśāsanavāhane |
J A1938, Hom A1938add lūne A1938dhenvarthaṃ A1938saṃbhṛte 'pi A1938add ca | A1938tato Hca | apa° A1938add jātāstvimā ghorā nānārūpā mahāviṣāḥ | A1938nṛpasādhana° H°hanaiḥ ||
1938 ed. 5.8.93 yasmāḥ lūtaṃ tṛṇaṃ prāptāt munes te svedavindavaḥ |
tasmāl lūtā vibhāvyante saṃkhyayā tāś ca ṣoḍaśaḥ |
J A1938yasmāl Hyasmāllūtan A1938lūnaṃ Htṛṇamprā° A1938prāptā N(K, H)muneste A1938om A1938prasvedabindavaḥ | A1938tasmāllūteti Ktasmāllūtā Htasmāllūtāvi° A1938bhāṣyante A1938, Hṣoḍaśa ||
1938 ed. 5.8.94 kṛcchrasādhyās tathā sādhyā lūtās tu dvividhāḥ smṛtāḥ |
tāsām aṣṭau kṛcchrasādhyā vakṣyās tāvanta eva tu ||
J A1938kṛcchrasādhyāstathā Hkṛcchrasādhyāstathāsādhyā A1938lūtāstu A1938dvividhāḥsmṛtāḥ | A1938tasmāmaṣṭau Ktāsāmaṣṭau Htāsāmaṣṭaukṛ° A1938varjyāstāvatya N(K, H)vakṣyāstāvantavakṣyāstāvanta
1938 ed. 5.8.95 trimaṇḍala tathā svetā kapilā pītikā tathā |
malamūtraviṣe raktā kasanā cāṣṭamī smṛtāḥ ||
J A1938trimaṇḍalā Htrimaṇḍalas A1938śvetā Hkacpilāpī° A1938ālamūtraviṣā A1938smṛtā ||
1938 ed. 5.8.96 tābhir daṣṭe śiroduḥkhamādaṃśe kaṇḍur eva ca |
bhavanti ca viśeṣeṇagadāḥ śleṣmikavātikāḥ |
J Hddṣṭe A1938śiroduḥkhaṃ A1938kaṇḍūrdaṃśe N(K, H)kaṇḍureva A1938om A1938add vedanā | A1938, H°ṇa gadāḥ A1938ślaiṣmi°
1938 ed. 5.8.97 sauvarṇṇikā lājavarṇṇā jālinyeṇīpadī tathā |
kṛṣṇāgnimukhyau kākāṇḍā mālāguṇyaṣṭamī smṛtāḥ |
J H°dītathā | A1938kṛṣṇā 'gnivarṇā H°mukhyā A1938mālāguṇā 'ṣṭamī H°mīsmṛtāḥ || A1938tathā ||
1938 ed. 5.8.98 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca |
jvaro dāhotisāraś ca gadāḥ syuś ca tridoṣajāḥ |
J Hcho 'ti° A1938dāho 'stisāraś
1938 ed. 5.8.99 piṭakā vividhākārā maṇḍalāni mahānti ca ||
śophā mahānto mṛduvo raktāḥ śyāvāś calās tathā |
J A1938, Hpiḍakā A1938om Hmahāto A1938mṛdavaḥ Hmṛdavo A1938add śophā Hraktā Kśyāvāścalās A1938calāstathā ||
1938 ed. 5.8.100 sāmānyaṃ sarvalūtānām etad ādaṃśalakṣaṇam |
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam |
J A1938sarvalūtānāmetadādaṃ° N(K, H)etadādaṃ° H°ṇantāsāṃ
1938 ed. 5.8.101 trimaṇḍalāyā vahalaṃ daṃśaḥ kṛṣṇaṃ kṣaratyasṛk |
vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ |
J A1938om A1938daṃśe 'sṛk Hkṛṣṇaḥ A1938sravati dīryate | A1938bādhiryaṃ A1938dṛṣṭistathā
1938 ed. 5.8.102 tatrārkamūlaṃ rajanī nākulī pṛśniparṇṇikā ||
nastaḥ karmaṇi śasyante pādābhyaṅgāñjaneṣu ca |
J A1938pānaka° Hom A1938nasyālepāñja°
1938 ed. 5.8.103 śvetāyāḥ piḍakādaṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchā jvaravatī visarpakledarukkarī
J Hśvetayā A1938piḍakā daṃśe A1938, Hdāhamūrcchājva°
1938 ed. 5.8.104 tatra candanarāsnailahareṇunalavañjulāḥ |
kuṣṭha lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ |
J A1938, Hcandanarāsnailāha° A1938, Hkuṣṭhaṃ Hvakran
1938 ed. 5.8.105 ādaṃśe piṭakāstāmrā sthirā kapilayā bhavet |
śiraso gauravaṃ dāho bhavejjantoś ca netrayoḥ
J Hpiḍakā° A1938piḍakā tāmrā A1938om A1938kapilāyāḥ sthirā Hgauravandāho A1938dāhastimiraṃ A1938bhrama eva A1938om
1938 ed. 5.8.106 padmapadmakakuṣṭhailakarañjakakubhatvacaḥ |
sthirākampiṇyapāmārgadūrvābrāhmyau viṣāpahāḥ |
J Hpadmapadmakakuṣṭhailā ka° A1938tatra padmakakuṣṭhailāka° A1938sthirārkaparṇyapāmārgadūrvābrāhmyo H°piṇyāpāmārggadurvvāvrahmyo Hviṣāpahā ||
1938 ed. 5.8.107 ādaṃśe piṭakā pītā pītayā jāyate sthirā |
tathā cchardijvaraḥ śūlo rakte syātāñ ca locane |
J A1938pītikāyās A1938tu A1938piḍakā A1938pītikā A1938bhavecchardirjvaraḥ Hccharddirjvaraḥ A1938śūlaṃ A1938add mūrdhni A1938tathā Hsyātāñjalocane || A1938om A1938'kṣiṇī ||
1938 ed. 5.8.108 tatreṣṭhāḥ kakubhośīramuñjāvalvajavañjalāḥ |
kuśakāśavaṃśakiṇihī śirīṣakakubhatvacaḥ |
J A1938tatreṣṭāḥ Htatreṣṭhāka° A1938kuṭajośīratuṅgapadmakavañjulāḥ | Hkuśakāśavaśa° A1938om A1938śirīṣakiṇihīśelukadambaka°
1938 ed. 8.109 raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapā iva |
dūyate tāluśoṣaś ca dāhaś calaviṣānvite |
J A1938°ḍanibhe daṃśe A1938piḍakāḥ Hsarṣapānvite | A1938jāyante Kdāhaścala° A1938dāhaścālaviṣārdite ||
1938 ed. 5.8.110 tatra priyaṃguhrīverakuṣṭhalāmajjakāni vā |
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ |
J A1938°hrīberakuṣṭhalāmajjavañjulāḥ | Haguruḥ
1938 ed. 5.8.111 pūtimūtraviṣādaṃśo visarpīkṛṣṇaśoṇitaḥ |
kāsaśvāsavamīmūrcchā jvaradāhasamanvitaḥ |
J A1938pūtirmūtra° A1938visarpī kṛ° A1938, H°rcchājvaradāhasamanvitaḥ°rcchājvaradāhasamanvitaḥ ||°rcchājvaradāhasamanvitaḥ |
1938 ed. 5.8.112 manaḥ śilālamadhukakuṣṭhapadmakacandanaiḥ |
lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ |
J Hmanaḥśi° A1938manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ | A1938add madhumiśraiḥ A1938salāmajjair A1938agadastatra A1938om viṣa… pra°
1938 ed. 5.8.113 daṃśaḥ sapāṇḍupiṭako dāha kledasamanvitaḥ |
raktayā raktaparyanto vijñeyaścoṣasaṃyutaḥ |
J A1938om A1938āpāṇḍupiḍako A1938add daṃśo Hdāhaḥ A1938dāhakle° A1938raktāyā Hraktaparyantovi° A1938vijñeyo raktasaṃyutaḥ ||
1938 ed. 5.8.114 cikitsā tatra hrīveracandanośīrapadmakaiḥ |
karttavyārjunaśelubhyāṃ tvagbhir āmrāntakasya ca |
J Hcikitsāntatra A1938kāryastatrāgadastoyacan° Hhrīveś can° A1938tathaivārju° Ktvagbhirāmrān° Htvagbhirāmrāta° A1938āmrāta°
1938 ed. 8.115 picchilaṃkasanādaṃśārudhiraṃ śītalaṃ sret |
śvāsakāsau ca tantroktaṃ raktalūtā cikitsitam |
J Hpicchilaṃ ka° A1938picchilaṃ kasanādaṃśādrudhiraṃ A1938, Hsravetsravet | sravet || A1938kāsaśvāsau A1938, Htatroktaṃ A1938°tāckitsitam ||
J A1938add purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu | jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ ||
J A1938add tatrailāvakrasarpākṣīgandhanākulicandanaiḥ | mahāsugandhisāhitaiḥ pratyākhyāyāgadaḥ smṛtaḥ ||
J A1938add daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā | coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ ||
J A1938add kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet | sārivośīrayaṣṭyāhvacandanotpalapadmakam ||
1938 ed. 5.8.120 sarveṣām eva yuñjīta viśe śleṣmātakatvacam |
dhīraḥ sarvavikāreṣu tathā cākṣīvapippalam |
J A1938sarvāsām A1938, Hviṣe Hśleṣmānta° A1938bhiṣak A1938sarvaprakāreṇa
1938 ed. 5.8.121 kṛcchrasādhyaviṣā hy aṣṭau śūtāḥ proktā yathāgamaṃ |
avāryaviṣavīryāṇāṃ lakṣaṇāni nivodha me |
J Hkṛcchrasādhyāviṣā A1938om Hśūtā Hcikitsitaṃ | A1938add dve ca A1938yadṛcchayā | H.......ravi° A1938nibodha
1938 ed. 5.8.122 dhyātaḥ sauparṇṇikādaṃśaḥ saphenomatsyagandhikaḥ |
kāsaśvāso jvarastṛṣṇā mūrcchā cātra sudāruṇāḥ |
J A1938dhyāmaḥ A1938sauvarṇi° Hsapheno ma° A1938sapheno matsyagandhakaḥ | A1938om kāsa° A1938add kāso Hcātrasu° A1938sudāruṇā ||
1938 ed. 5.8.123 dhyāmaḥ pūti sravedraktam ādāṃśelājavarṇṇayā |
dāho mūrcchātisārau ca śiroduḥkha ca jāyate |
J A1938add ādaṃśe lājavarṇāyā A1938dhyāmaṃ Hpūtiḥ Hsravedraktamādaṃśe lā° A1938sravedasṛk | A1938mūrcchā 'tisāraś Hmūrcchā ca sārau A1938śiroduḥkhaṃ Hśiroduḥkhañ
1938 ed. 5.8.124 ghorodaṃśaś ca jālinyā rājimāṇavadīryate |
stambhaḥ śvāsastamovuddhistāluśoṣaś ca tatkṛtaḥ |
J A1938ghoro daṃśas A1938tu Hrājimānava° A1938rājimānavakīryate | Hśvāsastamo vṛddhi° A1938śvāsastamovṛddhi° A1938jāyate ||
1938 ed. 5.8.125 eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ
tṛṣṇā mūrcchā jvaracchardiḥ śvāsakāsasamanvitaḥ |
J A1938eṇīpadmās A1938add tathā A1938add bhavet Htṛṣṇāmūrcchājvaraśccharddiḥ | A1938tṛṣṇāmūrcchājvaracchardikāsaśvāsa° Hśvasa°
kṛṣṇayākṛṣṇaparyanto nimnamadhyoticoṣavān |
pāṇḍumūrcchāvamīdāhaḥ śvāsakāsasamanvitaḥ |
A1938, J HkṛṣṇayāhṛṣṇaparyantoLnim° Hśvasa°
1938 ed. 5.8.125.2 daṃśognimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ |
coṣakaṇḍūromaharṣo dāhajvaranipīḍataḥ |
A1938, J Hdaṃśo 'gni° H°rasamanvitaḥ |
1938 ed. 5.8.126 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ |
hikkā kāsastṛṣāmūrcchānidrāhṛdrogapīḍitaḥ |
J A1938pāṇḍurakto 'ti° A1938om Hhikvākācsatṛṣāmūrcchā ni° A1938tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syur uccritāḥ ||
1938 ed. 5.8.127 rakto daṃśo dhūmagandhirmālāguṇyātivedanaḥ |
vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ |
J A1938mālāguṇādaṃśo A1938dhūmagandho 'ti° H°ṇyādivedanaḥ || A1938add bahudhā ca A1938viśīryeta A1938om A1938om
1938 ed. 8.128 asādhyānāmapibhiṣakdrayuñjīta cikitsitam ||
doṣocchrāyo viśeṣeṇa cchedakarmavivarjitam |
J Hasādhyānām api bhiṣaṣkrac yuñ° A1938asādhyāsv apy abhihitaṃ A1938add pratyākhyāyāśu yojayet | A1938, Hdoṣocchrāyavi° A1938dāhacchedavi°
1938 ed. 8.129 sādhyābhirathalūtābhir daṣṭamātrasya dehinaḥ |
vṛddhipatreṇa matimāṃ samyagādaṃśamuddharet |
J Hsādhyābhir atha lū° A1938sādhyābhir ābhir lū° Hddṣṭamā° A1938, Hmatimān Hsamyag ādaṃśam ucddharet
jamvoṣṭhena sutaptena dahedākaravāraṇāt |
A1938, J Hjamvoṣṭena Hdahed āka°
J A1938add amarmaṇi vidhānajño varjitasya jvarādibhiḥ | daṃśasyotkartanaṃ kuyādalpaśvayathukasya ca ||
1938 ed. 5.8.131 madhusaindhacvasaṃyuktairagardai lepayet tataḥ |
J A1938, H°yuktair agadair A1938lepayettataḥ | A1938add priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā ||
J A1938add sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam | vidārīgokṣurakṣaudramadhukaṃ pāyayeta vā ||
1938 ed. 5.8.133 kṣīriṇāṃ tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ |
J Hkṣīriṇān A1938tvakkaṣā° A1938suśītena ca secayet | upadravān yathādoṣaṃ viṣaghnair A1938add eva sādhayet ||
J A1938add nasyāñjanābhyañjanapānadhūmaṃ tathā 'vapīḍaṃ kavalagrahaṃ ca | saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra ||
J A1938add kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api| ādāhapākāttān sarvāñcikitsedduṣṭavadbhiṣag ||
J A1938add vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam | nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu ||
1938 ed. 8.137 kiṇvaguggulagodantapārāvatamalair api |
viṣavṛddhikarañcānnaṃ hitvā saṃbhojanaṃ hitam |
J Hkiṇvagugguclugodante pā° A1938gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya A1938ca | A1938, H°raṃ cānnaṃ°rañ cānnaṃ Hsabho°
1938 ed. 5.8.138 viṣebhyaḥ khalusarvebhyaḥ karṇṇikāmarujāṃ sthirām |
pracchayitvā madhuyutaiḥ śodhanīyair upācaret |
sadāhapākānyannena cikitsed dṛṣṭavā bhiṣak |
J Hvisebhyaḥ A1938, Hkhalu sa° A1938madhūnmiśraiḥ H°kāny annena A1938om
1938 ed. 5.8.139 saptaṣaṣṭhasya kīṭānāṃ śatasyaitad vibhāgaśaḥ |
daṣṭalakṣaṇamākhyātaṃ cikitsāñcāpyataḥ param |
J A1938, H°tadvibhāgaśaḥ°tadvibhāgaśaḥ | °taLdvibhāgaśaḥ || H°kṣaṇam ākhyātaṃ A1938cikitsā cāpyanantaram || Hcikitsāñ cāpy anantaraṃ |
1938 ed. 8.140 saviṃśamadhyāyaśatam etaduktaṃ vibhāgaśaḥ |
ihoddiṣṭānanirdiṣṭānarthā vakṣyāmi cottare ||
J Hsaviṃśam adhyā° A1938, Hetad uktaṃetad uktam H°ṣṭān anirddiṣṭān arthān A1938°rthān A1938athottare ||
1938 ed. 5.8.140.1 śāstraṃ śāstrasamutpattiṃ vyādhikāryavālāvalaṃ
sūtrabhūtaṃ samāsena ślokasthānaṃ pracakṣate ||
A1938, J H°tpatti H°ryavalāvalaṃ || Hpravakṣyate |
1938 ed. 8.140.2 doṣāhārāpacāraiś ca sāgantuvyādhilakṣaṇam |
avasthālakṣaṇañ caiva nidānaṃ sthānam ucyate ||
A1938, J N(K, H)°ṇañcaiva°ṇaṃcaiva N(K, H)sthānamucyatesthānamucyate ||sthānamucyate |
1938 ed. 5.8.140.3 sambhavaś caiva dehasya dhāturindriyamarmasu |
sirādīnāñ ca sarveṣāṃ śārīre kathitam mayā |
A1938, J
1938 ed. 5.8.140.4 yathā sthānopadiṣṭānāṃ viditānāñ ca lakṣaṇaiḥ |
vyādhīnā sādhanaṃ śāstre cikitsitam iti smṛtāḥ ||
A1938, J Hviditā Hom Hom la° Hvyādhīnāṃ Hcikitsitacsmṛtaṃ |
1938 ed. 5.8.140.5 sthāvare jaṅgame caiva viśe hitavikalpanam |
sādhanaṃ caiva kārtsnye kalpasthānaṃ tad ucyate ||
A1938, J Hviṣe Hkārtsnyena Hkalpasthānan Ktaducyate ||
1938 ed. 5.8.140.6 sāhasro vistaraḥ pūrvaṃ prajāpatimukhodbhavaḥ |
saviṃśadadhyāyaśataṃ mayā vatsaprakīrttitam ||
A1938, J Hsaviṅśamadhyā°
1938 ed. 5.8.141 sanātanatvāt vedānām akṣaratvāt tathaiva ca |
dṛṣṭādṛṣṭaphalatvāc ca hitatvāc cāpi dehinām |
J A1938tathā dṛ° K°tvāccac Hhitatvāccāpidehināṃ || A1938api
1938 ed. 8.142 vāksamūhārthavistārāt pūjitatvāc ca dehiṣu |
cikitsitāt puṇyatamaṃ na kiñcidapi suśrutaḥ |
J A1938dehibhiḥ | Hdehinaḥ | Hpūṇya° A1938kiṃcid api A1938, Hśuśrumaḥ ||
ṛṣerindraprabhāvasya tasmād amṛtajanmanaḥ |
dhārayitvedam amalaṃ matam paramasammatam |
uktācārasamācāraḥ pratyeceha ca nandati |
J N(K, H)ṛṣer indra°ṛṣer iLndra° A1938ṛṣer indraprabhāvasyāmṛtayoner A1938add bhiṣag guroḥ | A1938dhārayitvā tu A1938vimalaṃ A1938uktāhārasamācāra H°cārāḥ A1938add iha A1938pretya Hpratyaveha A1938modate ||
1938 ed. 5.8.143.1 śeṣāṇām api tantrāṇāṃ yuktijñalokavāndhavaḥ |
yat kiṃcid āvādhakaran tad yasmāc chalpasañjñitam |
A1938, J Hyuktijñā śoka°
1938 ed. 5.8.143.2 vyāptāny aṅgāny atas tena śalyajñānena sūriṇā |
ataś cāsya viśeṣeṇa gatir na pratiṣidhyate |
A1938, J
1938 ed. 5.8.143.3 yathā svaviṣayasthasya rājño valavato gatiḥ |
upadravānāṃ nirdeśo nidānaṃ vyañjanāni ca |
A1938, J H°vācṇān Hvyaja°
1938 ed. 5.8.143.4 jvarādīnāñ cikitsārtham uttaran tantram ucyate ||
A1938, J
1938 ed. 5.8.143.5 bhavati cātra ||
A1938, J Hbhavanti
1938 ed. 5.8.143.6 idan tu yaḥ pañcasu sanniveśitam |
saviṃśadadhyāyaśataṃ sahottaram |
paṭhet sarājño rhati vaidyapūjitaḥ
kriyām prayoktuṃ bhiṣag āgatakramaḥ ||
A1938, J Hbhiṣabhā g H°krama iti || ||
1938 ed. 8.143.7 annarakṣāsthāvaraviṣaṃ jaṅgamañ ca viṣaṃ tathā |
sarpadaṣṭaviṣājñanaṃ sarpadaṣṭacikitsitam ||
A1938, J Hviṣantathā | H°viṣajñānaṃ
1938 ed. 8.143.8 mūṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ ||
A1938, J
sauśrute śalyatantre kalpasthānaṃ samāptaḥ || ❈ ||
/