Printed edition: Ācārya 1938: Kalpasthāna]

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya 's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (Su.1) and śārīrasthāna (Su.3) of this SARIT edition are mainly based on this 1931 edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi |Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (Su.2), cikitsāsthāna (Su.4) , kalpasthāna (Su.5) and uttaratantra (Su.6) are based on this 1938 edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: A1938

  • A1938

kalpasthānam

prathamo 'dhyāyaḥ |

athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dhanvantariḥ kāśipatis tapodharmabhṛtāṃ varaḥ |
suśrutaprabhṛtīñ chiṣyāñ chaśāsāhata śāsanaḥ ||
ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
viṣair nihanyur nipuṇaṃ nṛpatiṃ duṣṭacetasaḥ |
striyo vā vividhān yogān kadācit subhagecchayā ||
viṣakanyopayogād vā kṣaṇāj jahyād asūn naraḥ |
tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
yasmāc ca ceto 'nityatvam aśvavat prathitaṃ nṛṇām |
na viśvasyāt tato rājā kadācid api kasya cit ||
kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam |
alubdham aśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam ||
krodhapāruṣyamātsaryamāyālasyavivarjitam |
jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam ||
medhāvinamasaṃśrāntamanuraktaṃ hitaiṣiṇam |
paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam ||
pūrvoktaiś ca guṇair yuktaṃ nityaṃ sannihitāgadam |
mahānase prayuñjīta vaidyaṃ tadvidyapūjitam ||
praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci |
sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam ||
vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam |
parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam ||
tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam |
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ ||
saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ |
snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ ||
tasya cājñāvidheyāḥ syur vividhāḥ parikarmiṇaḥ |
āhārasthitayaś cāpi bhavanti prāṇino yataḥ ||
tasmān mahānase vaidyaḥ pramādarahito bhavet |
māhānasikavoḍhāraḥ saupaudanika paupikāḥ ||
bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
vidyād viṣasya dātāram ebhir liṅgaiś ca buddhimān |
na dadāty uttaraṃ pṛṣṭo vivakṣan moham eti ca ||
apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat |
sphoṭayaty aṅgulīr bhūmim akasmād vilikhed dhaset ||
vepathur jāyate tasya trastaś cānyo 'nyam īkṣate |
kṣāmo vivarṇavaktraś ca nakhaiḥ kiñcic chinatty api ||
ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān |
niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ ||
vartate viparītaṃ tu viṣadātā vicetanaḥ |
kecid bhayāt pārthivasya tvaritā vā tadājñayā ||
asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ |
tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānām ādṛtair nṛpaiḥ ||
anne pāne dantakāṣṭhe tathā 'bhyaṅge 'valekhane |
utsādane kaṣāye ca pariṣeke 'nulepane ||
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram ||
nṛpabhaktād baliṃ nyastaṃ saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ ||
hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ ||
bhinnārcistīkṣṇadhūmaś ca nacirāccopaśāmyati |
cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu ||
dṛṣṭvā 'nnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ |
kokilaḥ svaravaikṛtyaṃ krauñcas tu madam ṛcchati ||
hṛṣyen mayūra udvignaḥ krośataḥ śukasārike |
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājas tu kūjati ||
pṛṣato visṛjaty aśruṃ viṣṭhāṃ muñcati markaṭaḥ |
sannikṛṣṭāṃs tataḥ kuryād rājñas tān mṛgapakṣiṇaḥ ||
veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā |
upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā ||
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu ||
kuryāc chirīṣarajanīcandanaiś ca pralepanam |
hṛdi candanalepas tu tathā sukham avāpnuyāt ||
pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca |
atra pralepaḥ śyāmendra gopā somotpalāni ca ||
sa cet pramādān mohād vā tad annam upasevate |
aṣṭhīlāvat tato jihvā bhavaty arasavedinī ||
tudyate dahyate cāpi śleṣmā cāsyāt prasicyate |
tatra bāṣperitaṃ karma yac ca syād dāntakāṣṭhikam ||
mūrcchāṃ chardim atīsāram ādhmānaṃ dāhavepathū |
indriyāṇāṃ ca vaikṛtyaṃ kuryād āmāśayaṃ gatam ||
tatrāśu madanālābubimbīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā ||
dāhaṃ mūrcchām atīsāraṃ tṛṣṇām indriyavaikṛtam |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam ||
virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam |
dadhnā dūṣīviṣāriś ca peyo vā madhusaṃyutaḥ ||
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca ||
chāyāś cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti yamalāś chidrās tanvyo vā vikṛtās tathā ||
śākasūpānna māṃsāni klinnāni virasāni ca |
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca ||
gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśu viśīryante pākam āmāni yānti ca ||
viśīryate kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃsānāṃ śvayathuś copajāyate ||
athāsya dhātakīpuṣpa pathyājambūphalāsthibhiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam ||
athāvāṅkoṭhamūlāni tvacaḥ saptacchadasya vā |
śirīṣamāṣakā vā 'pi sakṣaudrāḥ pratisāraṇam ||
jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchilo bahulo 'bhyaṅgo vivarṇo vā viṣānvitaḥ ||
sphoṭa janmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ |
daraṇaṃ cāpi māṃsānām abhyaṅge viṣasaṃyute ||
tatra śītāmbusiktasya kartavyam anulepanam |
candanaṃ tagaraṃ kuṣṭham uśīraṃ veṇupatrikā ||
somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam |
kapittharasamūtrābhyāṃ pānam etac ca yujyate ||
utsādane parīṣeke kaṣāye cānulepane |
śayyāvastratanutreṣu jñeyam abhyaṅgalakṣaṇaiḥ ||
keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane ||
pralepo bahuśas tatra bhavitāḥ kṛṣṇamṛttikāḥ |
ṛṣyapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ ||
gomayasvaraso vā 'pi hito vā mālatīrasaḥ |
raso mūṣikaparṇyā vā dhūmo vā 'gārasaṃbhavaḥ ||
śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt ||
mukhālepe mukhaṃ śyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate ||
tatra kṣaudraghṛtaṃ pānaṃ pralepaś candanaṃ ghṛtam |
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā ||
asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo 'kṣiraktatā |
sphikpāyumeḍhramuṣkeṣu yātuś ca sphoṭasaṃbhavaḥ ||
tatrābhyaṅgavad eveṣṭā yātṛvāhanayoḥ kriyā |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ ||
nasyadhūmagate liṅgamindiryāṇāṃ ca vaikṛtam |
tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam ||
pāne nasye ca saśvetaṃ hitaṃ samadayantikam |
gandhahānir vivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet ||
jighrataś ca śiroduḥkhaṃ vāripūrṇe ca locane |
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam ||
karṇatailagate śrotravaiguṇyaṃ śophavedane |
karṇasrāvaś ca tatrāśu kartavyaṃ pratipūraṇam ||
svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ |
somavalkarasaś cāpi suśīto hita iṣyate ||
aśrūpadeho dāhaś ca vedanā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi ca ||
tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca ||
muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ |
kapittha meṣaśṛṅgyoś ca puṣpaṃ bhallātakasya vā ||
ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api |
śophaḥ srāvas tathā svāpaḥ pādayoḥ sphoṭajanma ca ||
bhavanti viṣajuṣṭābhyāṃ pādukābhyām asaṃśayam |
upānatpādapīṭhāni pādukāvat prasādhayet ||
bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā |
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ ||
pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret |
viṣopasargo bāṣpādir bhūṣaṇānto ya īritaḥ ||
samīkṣyopadravāṃs tasya vidadhīta cikitsitam |
mahāsugandhim agadaṃ yaṃ pravakṣyāmi taṃ bhiṣak ||
pānālepananasyeṣu vidadhītāñjaneṣu ca |
virecanāni tīkṣṇāni kuryāt pracchardanāni ca ||
sirāś ca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi |
mūsikā 'jaruhā vā 'pi haste baddhā tu bhūpateḥ ||
karoti nirviṣaṃ sarvam annaṃ viṣasamāyutam |
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ ||
pibed ghṛtam ajeyākhyam amṛtākhyaṃ ca buddhimān |
sarpir dadhi payaḥ kṣaudraṃ pibed vā śītalaṃ jalam ||
mayūrān nakulān godhāḥ pṛṣatān hariṇān api |
satataṃ bhakṣayec cāpi rasāṃs teṣāṃ pibed api ||
godhānakulamāṃseṣu hariṇasya ca buddhimān |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā ||
śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ ||
sakṣaudraḥ saghṛtaś caiva śimbīyūṣo hitaḥ sadā |
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān ||
pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ |
chardayed guptahṛdayo bhakṣitaṃ yadi vai viṣam ||
iti suśrutasaṃhitāyāṃ kalpasthāne 'nnapānarakṣākalpo nāma prathamo 'dhyāyaḥ ||

dvitīyo 'dhyāyaḥ |

athātaḥ sthāvara viṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |
daśādhiṣṭhānam ādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam ||
mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca |
niryāso dhātavaś caiva kandaś ca daśamaḥ smṛtaḥ ||
tatra klītakāśvamāra guñjā sugandha gargaraka karaghāṭa vidyucchikhā vijayānīty aṣṭau mūlaviṣāṇi;
viṣapatrikā lambā vara dāru karambha mahākarambhāṇi pañca patraviṣāṇi;
kumudvatī veṇukā karambha mahākarambha karkoṭaka reṇuka khadyotaka carmarī bhagandhā sarpaghāti nandana sārapākānīti dvādaśa phalaviṣāṇi;
vetra kādamba vallīja karambha mahākarambhāṇi pañca puṣpaviṣāṇi;
antrapācaka kartarīya saurīyaka karaghāṭaka rambha nandananārācakāni sapta tvaksāraniryāsaviṣāṇi;
kumudaghnī snuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi;
phenāśma (bhasma) haritālaṃ ca dve dhātuviṣe;
kālakūṭa vatsanābha sarṣapa pālaka kardamaka vairāṭaka mustaka śṛṅgīviṣa prapuṇḍarīka mūlaka hālāhala mahāviṣa karkaṭakānīti trayodaśa kandaviṣāṇi; ity evaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||
catvāri vatsanābhāni mustake dve prakīrtite
ṣaṭ caiva sarṣapāṇy āhuḥ śeṣāṇy ekaikam eva tu ||
udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu ||
muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca |
bhavet puṣpaviṣaiś chardir ādhmānaṃ moha eva ca ||
tvaksāraniryāsaviṣair upayuktair bhavanti hi |
āsya daurgandhya pāruṣya śirorukkapha saṃsravāḥ ||
phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā |
hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaś ca tāluni ||
prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet |
kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram ||
sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca |
grīvāstambho vatsanābhe pītaviṇmūtranetratā ||
sarṣape vātavaiguṇyam ānāho granthijanma ca |
grīvādaurbalyavāksaṅgau pālake 'numatāv iha ||
prasekaḥ kardamākhyena viṅbhedo netra pītatā |
vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate ||
gātrastambho vepathuś ca jāyate mustakena tu |
śṛṅgīviṣeṇāṅgasāda dāhodaravivṛddhayaḥ ||
puṇḍarīkeṇa raktatvam akṣṇor vṛddhis tathodare |
vaivarṇyaṃ mūlakaiś chardir hikkāśophapramūḍhatāḥ ||
cireṇocchvasiti śyāvo naro hālāhalena vai |
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam ||
karkaṭenotpataty ūrdhvaṃ hasan dantān daśaty api|
kandajāny ugravīryāṇi pratyuktāni trayodaśa ||
sarvāṇi kuśalair jñeyāny etāni daśabhir guṇaiḥ |
rūkṣam uṣṇaṃ tathā tīkṣṇaṃ sūkṣmam āśu vyavāyi ca ||
vikāśi viśadaṃ caiva laghv apāki ca tat smṛtam |
tad raukṣyāt kopayed vāyum auṣṇyāt pittaṃ saśoṇitam ||
matiṃ ca mohayet taikṣṇyān marmabandhān chinatti ca |
śarīrāvayavān saukṣmyāt praviśed vikaroti ca ||
āśutvād āśu tad dhanti vyavāyāt prakṛtiṃ bhajet |
kṣapayec ca vikāśitvād doṣān dhātūn malān api||
vaiśadyād atiricyeta duścikitsyaṃ ca lāghavāt |
durharaṃ cāvipākitvāt tasmāt kleśayate ciram ||
sthāvaraṃ jaṅgamaṃ yac ca kṛtrimaṃ cāpi yad viṣam |
sadyo vyāpādayet tat tu jñeyaṃ daśaguṇānvitam ||
yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehād aśeṣaṃ yad anirgataṃ tat |
jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā ||
svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti |
vīryālpam āvānna nipātayet tat kaphāvṛtaṃ varṣagaṇānubandhi ||
tenārdito bhinna purīṣa varṇo
vigandhavairasyamukhaḥ pipāsī |
mūrcchan vaman gadgadavāgviṣaṇṇo
bhavec ca duṣyodaraliṅgajuṣṭaḥ ||
āmāśayasthe kapha vātarogī pakvāśayasthe 'nilapittarogī |
bhaven naro dhvastaśiroruhāṅgo vilūnapakṣas tu yathā vihaṅgaḥ ||
sthitaṃ rasādiṣv athavā yathoktān karoti dhātuprabhavān vikārān |
kopaṃ ca śītānila durdineṣu yāty āśu pūrvaṃ śṛṇu tatra rūpam ||
nidrāgurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāv athavāṅgamardaḥ |
tataḥ karoty annamadāvipākāv arocakaṃ maṇḍala koṭhamohān ||
dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardim athātisāram |
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā ||
unmādam anyaj janayet tathānyad ānāham anyat kṣapayec ca śukram |
gādgadyam anyaj janayec ca kuṣṭhaṃ tāṃs tān vikārāṃś ca bahuprakārān ||
dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ |
yasmād dūṣayate dhātūn tasmād dūṣīviṣaṃ smṛtam ||
sthāvarasyopayuktasya vege tu prathame nṛṇām |
śyāvā jihvā bhavet stabdhā mūrcchā śvāsaś ca jāyate ||
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣam āmāśaya prāptaṃ kurute hṛdi vedanām ||
tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam |
durvarṇe harite śūne jāyete cāsya locane ||
pakvāmāśayayos todo hikkā kāso 'ntrakūjanam |
caturthe jāyate vege śirasaś cātigauravam ||
kaphapraseko vaivarṇyaṃ parvabhedaś ca pañcame |
sarvadoṣaprakopaś ca pakvādhāne ca vedanā ||
ṣaṣṭhe prajñāpraṇāśaś ca bhṛśaṃ cāpy atisāryate |
skandha pṛṣṭha kaṭībhaṅgaḥ sannirodhaś ca saptame ||
prathame viṣavege tu vānte śītāmbusecitam |
agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam ||
dvitīye pūrvavad vāntaṃ pāyayet tu virecanam |
tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam ||
caturthe snehasaṃmiśraṃ pāyayet āgadaṃ bhiṣak |
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||
ṣaṣṭhe 'tīsāravat siddhir avapīḍaś ca saptame |
mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet ||
vegāntare tv anyatame kṛte karmaṇi śītalām |
yavāgūṃ saghṛtakṣaudrām imāṃ dadyād viṣāpahām ||
koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ |
śirīṣaḥ kiṇihī śelur giryāhvā rajanīdvayam ||
punarnave hareṇuś ca trikaṭuḥ sārive balā |
eṣāṃ yavāgūr niṣkvāthe kṛtā hanti viṣadvayam ||
madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ |
punnāgailailavālūni nāgapuṣpotpalaṃ sitā ||
viḍaṅgaṃ candanaṃ patraṃ priyaṅgur dhyāmakaṃ tathā |
haridre dve bṛhatyau ca sārive ca sthirā sahā ||
kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutam |
viṣāṇi hanti sarvāṇi śīghram evājitaṃ kvacit ||
dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaś ca śodhitam |
pāyayetāgadaṃ nityam imaṃ dūṣiviṣāpaham ||
pippalyo dhyāmakaṃ māṃsī śāvaraḥ paripelavam |
suvarcikā sasūkṣmailā toyaṃ kanakagairikam ||
kṣaudrayukto 'gado hy eṣa dūṣīviṣam apohati |
nāmnā dūṣīviṣāris tu na cānyatrāpi vāryate ||
jvare dāhe ca hikkāyām ānāhe śukrasaṃkṣaya |
śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca ||
unmāde vepathau caiva ye cānye syur upadravāḥ |
yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām ||
sādhyam ātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam |
dūṣīviṣam asādhyaṃ tu kṣīṇasyāhitasevinaḥ ||
iti suśrutasaṃhitāyāṃ kalpasthāne sthāvaraviṣavijñānīyo nāma dvitīyo 'dhyāyaḥ || 2 ||

tṛtīyo 'dhyāyaḥ |

athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
jaṅgamasya viṣasyoktāny adhiṣṭhānāni ṣoḍaśa |
samāsena mayā yāni vistaras teṣu vakṣyate ||
tatra dṛṣṭi niḥśvāsa daṃṣṭrānakha mūtra purīṣa śukra lālārtava mukha sandaṃśa viśardhita tuṇḍāsthi pitta śūkaśavānīti ||
tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ,
bhaumās tu daṃṣṭrāviṣāḥ,
mārjāra śva vānara makara maṇḍūka pākamatsya godhā śambūka pracalāka gṛhagodhikā catuṣpādakīṭās tathā 'nye daṃṣṭrānakhaviṣāḥ,
cipiṭa picciṭaka kaṣāyavāsika sarṣapa katoṭa kavarcaḥ kīṭa kauṇḍinyakāḥ śakṛnmūtraviṣāḥ,
mūṣikāḥ śukraviṣāḥ,
lūtā lālā mūtra purīṣa mukha sandaṃśa nakha śukrārtava viṣāḥ,
vṛścika viśvambhara varaṭīrājīva matsyocciṭiṅgāḥ samudravṛścikāś cāla(ra)viṣāḥ,
citraśiraḥ sarāva kurdi śata dārukāri medaka sārikāmukhā mukhasandaṃśa viśardhita mūtra purīṣaviṣāḥ,
makṣikā kaṇabha jalāyukā mukhasandaṃśaviṣāḥ,
viṣahatāsthi sarpa kaṇṭaka varaṭī matsyāsthi cety asthiviṣāṇi,
śakulī matsya raktarājivarakī(ṭī)matsyāś ca pittaviṣāḥ, sūkṣma tuṇḍocciṭiṅga varaṭī śatapadī śūkavala bhikā śṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ,
kīṭasarpadehā gatāsavaḥ śavaviṣāḥ;
śeṣās tv anuktā mukhasandaṃśaviṣeṣv eva gaṇayitavyāḥ ||
bhavanti cātra
rājño 'rideśe ripavas tṛṇāmbu
mārgānna dhūma śvasanān viṣeṇa |
saṃdūṣayanty ebhir atipraduṣṭān
vijñāya liṅgair abhiśodhayet tān ||
duṣṭaṃ jalaṃ picchilam ugragandhi
phenānvitaṃ rājibhir āvṛtaṃ ca |
maṇḍūkamatsyaṃ mriyate vihaṅgā
mattāś ca sānūpacarā bhramanti ||
majjanti ye cātra narāśvanāgās
te chardimohajvaradāhaśophān |
ṛcchanti(gacchanti) teṣām apahṛtya doṣān
duṣṭaṃ jalaṃ śodhayituṃ yateta ||
dhavāśvakarṇāsanapāribhadrān
sapāṭalān siddhakamokṣakau ca |
dagdhvā sarājadrumasomavalkāṃs
tad bhasma śītaṃ vitaret saraḥsu ||
bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayed īpsitam evam ambhaḥ |
kṣitipradeśaṃ viṣadūṣitaṃ tu
śilātalaṃ tīrtham atheriṇaṃ vā ||
spṛśanti gātreṇa tu yena yena
govājināgoṣṭrakharā narā vā |
tac chūnatāṃ yāsty atha dahyate ca
viśīryate romanakhaṃ tathaiva ||
tatrāpy anantāṃ saha sarvagandhaiḥ
piṣṭvā surābhir viniyojya mārgam |
siñcet payobhiḥ sumṛdanvitais taṃ
viḍaṅgapāṭhākaṭabhījalair vā ||
tṛṇeṣu bhakteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye |
viḍbhedam ṛcchanty athavā mriyante
teṣāṃ cikitsāṃ praṇayed yathoktām ||
viṣāpahair vā 'py agadair vilipya
vādyāni citrāṇy api vādayeta |
tāraḥ sutāraḥ sasurendragopaḥ
sarvaiś ca tulyaḥ kuruvindabhāgaḥ ||
pittena yuktaḥ kapilānvayena
vādyapralepo vihitaḥ praśastaḥ |
vādyasya śabdena hi yānti
nāśaṃ viṣāṇi ghorāṇy api yāni santi ||
dhūme 'nile vā viṣasaṃprayukte
khagāḥ śramārtāḥ prapatanti bhūmau |
kāsapratiśyāyaśirorujaś ca
bhavanti tīvrā nayanāmayāś ca ||
lākṣāharidrātiviṣābhayābda
hareṇukailādalavakrakuṣṭham |
priyaṅgukāṃ cāpyanale nidhāya
dhūmānilau cāpi viśodhayeta ||
prajām imām ātmayoner brahmaṇaḥ sṛjataḥ kila |
akarod asuro vighnaṃ kaiṭabho nāma darpitaḥ ||
tasya kruddhasya vai vaktrād brahmaṇas tejaso nidheḥ |
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ ||
sa taṃ dadāha garjantam antakābhaṃ mahābalam |
tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam ||
tato viṣādo devānām abhavat taṃ nirīkṣya vai |
viṣādajananatvāc ca viṣam ity abhidhīyate ||
tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodham īśvaraḥ |
vinyastavān sa bhūtesu sthāvareṣu careṣu ca ||
yathā'vyaktarasaṃ toyam antarīkṣān mahīgatam |
teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati ||
evam eva viṣaṃ yad yad dravyaṃ vyāpyāvatiṣṭhate |
svabhāvād eva taṃ tasya rasaṃ samanuvartate ||
viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi |
viṣaṃ sarvam ato jñeyaṃ sarvadoṣaprakopaṇam ||
te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ |
nopayāti viṣaṃ pākam ataḥ prāṇān ruṇaddhi ca ||
śleṣmaṇā''vṛtamārgatvād ucchvāso 'sya nirudhyate |
visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ ||
śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam |
kruddhānām eti cāṅgebhyaḥ śukraṃ nirmanthanād iva ||
teṣāṃ baḍiśavad daṃṣṭrās tāsu sajjati cāgatam |
anudvṛttā viṣaṃ tasmān na muñcanti ca bhoginaḥ ||
yasmād atyartham uṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam |
ataḥ sarvaviṣeṣūktaḥ pariṣekas tu śītalaḥ ||
mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam |
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate ||
kīṭair daṣṭān ugraviṣaiḥ sarpavat samupācaret |
svabhāvād eva tiṣṭhet tu prahārādaṃśayor viṣam ||
vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ |
laulyād viṣānvitaṃ māṃsaṃ yaḥ khāden mṛtamātrayoḥ ||
yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi vā |
ataś cāpy anayor māṃsam abhakṣyaṃ mṛtamātrayoḥ ||
muhūrtāt tad upādeyaṃ prahārādaṃśavarjitam |
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate ||
ādhmāto 'tyartham uṣṇāsro vivarṇaḥ sādapīḍitaḥ |
udvamaty atha phenaṃ ca viṣapītaṃ tam ādiśet ||
na cāsya hṛdayaṃ vahnir viṣajuṣṭaṃ dahaty api |
tad dhi sthānaṃ cetanāyāḥ svabhāvād vyāpya tiṣṭhati ||
aśvatthadevāyatanaśmaśāna-
valmīkasandhyāsu catuṣpatheṣu |
yāmye sapitrye parivarjanīyā
ṛkṣe narā marmasu ye ca daṣṭāḥ ||
darvīkarāṇāṃ viṣam āśughāti
sarvāṇi coṣṇe dviguṇībhavanti |
ajīrṇapittātapapīḍiteṣu
bālapramehiṣv atha garbhiṇīṣu ||
vṛddhāturakṣīṇabubhukṣiteṣu
rūkṣeṣu bhīruṣv atha durdineṣu |
śastrakṣate yasya na raktam eti
rājyo latābhiś ca na saṃbhavanti ||
śītābhir adbhiś ca na romaharṣo
viṣābhibhūtaṃ parivarjayet tam |
jihvā sitā yasya ca keśaśāto
nāsāvabhaṅgaś ca sakaṇṭhabhaṅgaḥ ||
kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe
hanvoḥ sthiratvaṃ ca sa varjanīyaḥ |
vartir ghanā yasya nireti vaktrād
raktaṃ sraved ūrdhvam adhaś ca yasya ||
daṃṣṭrānipātāḥ sakalāś ca yasya
taṃ cāpi vaidyaḥ parivarjayet tu |
unmattam atyartham upadrutaṃ vā
hīnasvaraṃ vā 'py athavā vivarṇam ||
sāriṣṭam atyartham aveginaṃ ca
jahyān naraṃ tatra na karma kuryāt ||
iti suśrutasaṃhitāyāṃ kalpasthāne jaṅgamaviṣavijñānīyo nāma tṛtīyo 'dhyāyaḥ ||3 ||

caturtho 'dhyāyaḥ |

athātaḥ sarpa daṣṭa viṣa vijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvanatariḥ ||
dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam |
pādayor upasaṃgṛhya suśrutaḥ paripṛcchati ||
sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca |
jñānaṃ ca viṣavegānāṃ bhagavan vaktum arhasi ||
tasya tad vacanaṃ śrutvā prābravīd bhiṣajāṃ varaḥ |
asaṃkhyā vāsukiśreṣṭhā vikhyātās takṣakādayaḥ ||
mahīdharāś ca nāgendrā hutāgni samatejasaḥ |
ye cāpy ajasraṃ garjanti varṣanti ca tapanti ca ||
sasāgaragiridvīpā yair iyaṃ dhāryate mahī |
kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyur akhilaṃ jagat ||
namas tebhyo 'sti no teṣāṃ kāryaṃ kiñcic cikitsayā |
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān ||
teṣāṃ saṅkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ |
aśītis tv eva sarpāṇāṃ bhidyate pañcadhā tu sā ||
darvīkarā maṇḍalino rājimantas tathaiva ca |
nirviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ ||
darvīkarā maṇḍalino rājimantaś ca pannagāḥ |
teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ ||
dvāviṃśatir maṇḍalino rājimantas tathā daśa |
nirviṣā dvādaśa jñeyā vaikarañjās trayas tathā ||
vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ |
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā ||
te daśanti mahākrodhās trividhaṃ bhīmadarśanāḥ |
sarpitaṃ raditaṃ cāpi tṛtīyam atha nirviṣam |
sarpāṅgābhihataṃ kecid icchanti khalu tadvidaḥ ||
padāni yatra dantānām ekaṃ dve vā bahūni vā |
nimagnāny alparaktāni yāny udvṛtya karoti hi ||
cañcumālakayuktāni vaikṛtyakaraṇāni ca |
saṅkṣiptāni saśophāni vidyāt tat sarpitaṃ bhiṣak ||
rājyaḥ salohitā yatra nīlāḥ pītāḥ sitās tathā |
vijñeyaṃ raditaṃ tat tu jñeyam alpaviṣaṃ ca tat ||
aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ |
padaṃ padāni vā vidyād aviṣaṃ tac cikitsakaḥ ||
sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ |
kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat ||
vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu |
tathātivṛddha bālābhidaṣṭam alpaviṣaṃ smṛtam ||
suparṇadevabrahmarṣi yakṣa siddhaniṣevite |
viṣaghnauṣadhiyukte ca deśe na kramate viṣam ||
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ |
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ ||
maṇḍalair vividhaiś citrāḥ pṛthavo mandagāminaḥ |
jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ ||
snigdhā vividhavarṇābhis tiryag ūrdhvaṃ ca rājibhiḥ |
citritā iva ye bhānti rājimantas tu te smṛtāḥ ||
muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ |
sugandhayaḥ suvarṇābhās te jātyā brāhmaṇāḥ smṛtāḥ ||
kṣatriyāḥ snigdhavarṇās tu pannagā bhṛśakopanāḥ |
sūryacandrākṛticchatralakṣma teṣāṃ tathā 'mbujam ||
kṛṣṇā vajranibhā ye ca lohitā varṇatas tathā |
dhūmrāḥ pārāvatābhāś ca vaiśyās te pannagāḥ smṛtāḥ ||
mahiṣadvīpivarṇābhās tathaiva paruṣatvacaḥ |
bhinnavarṇāś ca ye kecic chūdrā te parikīrtitāḥ ||
kopayanty anilaṃ jantoḥ phaṇinaḥ sarva eva tu |
pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ ||
apatyam asavarṇābhyāṃ dvidoṣakaralakṣaṇam |
jñeyau doṣaiś ca dampatyor viśeṣaś cātra vakṣyate ||
rajanyāḥ paścime yāme sarpāś citrāś caranti hi |
śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ ||
darvīkarās tu taruṇā vṛddhā maṇḍalinas tathā |
rājimanto vayomadhyā jāyante mṛtyuhetavaḥ ||
nakulākulitā bālā vāriviprahatāḥ kṛśāḥ |
vṛddhāmuktatvaco bhītāḥ sarpās tv alpaviṣāḥ smṛtāḥ ||
tatra darvīkarāḥ kṛṣṇasarpo, mahākṛṣṇaḥ, kṛṣṇodaraḥ śvetakapoto, mahākapoto, balāhako, mahāsarpaḥ, śaṅkhakapālo, lohitākṣo, gavedhukaḥ, parisarpaḥ, khaṇḍaphaṇaḥ, kakudaḥ, padmo, mahāpadmo, darbhapuṣpo, dadhimukhaḥ, puṇḍarīko, bhrūkuṭīmukho, viṣkiraḥ, puṣpābhikīrṇo, girisarpaḥ, ṛjusarpaḥ, śvetodaro, mahāśirā, alagarda, aśīviṣa iti (1);
maṇḍalinas tu ādarśamaṇḍalaḥ, śvetamaṇḍalo, raktamaṇḍalaḥ, citramaṇḍalaḥ, pṛṣato, rodhrapuṣpo, milindako, gonaso, vṛddhagonasaḥ, panaso, mahāpanaso, veṇupatrakaḥ, śiśuko madanaḥ, pālindiraḥ, piṅgalaḥ, tantukaḥ puṣpapāṇḍuḥ, ṣaḍaṅgo, agniko babhruḥ, kaṣāyaḥ, kaluṣaḥ pārāvato, hastābharaṇaḥ, citrakaḥ, eṇīpada iti (2);
rājimantas tu puṇḍarīko rājicitro, aṅgularājiḥ, bindurājiḥ, kardamakaḥ, tṛṇaśoṣakaḥ, sarṣapakaḥ śvetahanuḥ, darbhapuṣpaś cakrako, godhūmakaḥ, kikkisāda iti (3);
nirviṣās tu galagolī, śūkapatro, ajagaro, divyako, varṣāhikaḥ, puṣpaśakalī, jyotīrathaḥ, kṣīrikāpuṣpako, ahipatāko, andhāhiko, gaurāhiko, vṛkṣeśaya iti (4);
vaikarañjās tu trayāṇāṃ darvīkarādīnāṃ vyatikarāj jātāḥ, tad yathā mākuliḥ, poṭagalaḥ, snigdharājir iti | tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ; rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ; kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājir iti | teṣām ādyasya pitṛvad viṣotkarṣo, dvayor mātṛvad ity eke (5);
trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarṇadarbhapuṣpavellitakāḥ sapta; teṣām ādyās trayo rājilavat, śeṣā maṇḍalivat,
evam eteṣāṃ sarpāṇām aśītir vyākhyātā ||
tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ, sūkṣmanetrajihvāsyaśirasaḥ striyaḥ, ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti ||
tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ | kiṃ kāraṇaṃ viṣaṃ hi niśita nistriṃśāśani hutavaha deśyam āśukāri muhūrtam apy upekṣitam āturam atipātayati, na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati, tasmāt traividhyam eva vakṣyāmaḥ; etad dhy āturahitam asaṃmohakaraṃ ca, api cātraiva sarvasarpavyañjanāvarodhaḥ ||
tatra darvīkaraviṣeṇa tvaṅ nayana nakha daśana vadana mūtra purīṣa daṃśa kṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyor ūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto 'varodhas tās tāś ca vātavedanā bhavanti; maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrdhvam adhaś ca māṃsānām avaśātanaṃ śvayathur daṃśakothaḥ pītarūpadarśanam āśukopas tās tāś ca pittavedanā bhavanti; rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇām ādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathur ghurghuraka ucchvāsanirodhas tamaḥ praveśas tās tāś ca kaphavedanā bhavanti ||
puruṣābhidaṣṭa ūrdhvaṃ prekṣate, adhastāt striyā sirāś cottiṣṭhanti lalāṭe, napuṃsakābhidaṣṭas tiryakprekṣī bhavati, garbhiṇyā pāṇḍumukho dhmātaś ca, sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehaty upajihvikā cāsya bhavati, grāsārthinā 'nnaṃ kāṅkṣati, vṛddhena cirān mandāś ca vegāḥ, bālenāśu mṛdavaś ca, nirviṣeṇāviṣaliṅgaṃ, andhāhikenāndhatvam ity eke, grasanāt ajagaraḥ śarīraprāṇaharo na visāt | tatra sadyaḥ prāṇaharāhidaṣṭaḥ patati śāstrāśanihata eva bhūmau, srastāṅgaḥ svapiti ||
tatra sarveṣāṃ sarpāṇāṃ viṣasya saptavegā bhavanti | tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati, tatpraduṣṭaṃ kṛṣṇatām upaiti, tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati; dvitīye māṃsaṃ dūṣayati, tenātyarthaṃ kṛṣṇatā śopho granthayaś cāṅge bhavanti; tṛtīye medo dūṣayati, tena daṃśakledaḥ śirogauravaṃ svedaś cakṣurgrahaṇaṃ ca; caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati, tena tandrāprasekasandhiviśleṣā bhavanti; pañcame 'sthīny anupraviśati prāṇam agniṃ ca dūṣayati, tena parvabhedo hikkā dāhaś ca bhavati; ṣaṣṭhe majjānam anupraviśati grahaṇīṃ cātyarthaṃ dūṣayati, tena gātrāṇāṃ gauravam atīsāro hṛtpīḍā mūrcchā ca bhavati; saptame śukram anupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati, tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayor atipravṛttir ucchvāsanirodhaś ca bhavati | maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati, tatpraduṣṭaṃ pītatām upaiti, tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati; dvitīye māṃsaṃ dūṣayati, tenātyarthaṃ pītatā paridāho daṃśe śvayathuś ca bhavati; tṛtīye medo dūṣayati, tena pūrvavac cakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaś ca; caturthe koṣṭham anupraviśya jvaram āpādayati; pañcame paridāhaṃ sarvagātreṣu karoti, ṣaṣṭhasaptamayoḥ pūrvavat | rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tatpraduṣṭaṃ pāṇḍutām upaiti, tena romaharṣaḥ śuklāvabhāsaś ca puruṣo bhavati; dvitīye māṃsaṃ dūṣayati, tena pāṇḍutā 'tyarthaṃ jāḍyaṃ śiraḥśophaś ca bhavati; tṛtīye medo dūṣayati, tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaś ca bhavati; caturthe koṣṭham anupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati; pañcame vāksaṅgaṃ śītajvaraṃ ca karoti; ṣaṣṭhasaptamayoḥ pūrvavad iti ||
bhavanti cātra
dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrtitāḥ |
tāsv ekaikām atikramya vegaṃ prakurute viṣam ||
yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi |
samīraṇenohyamānaṃ tat tu vegāntaraṃ smṛtam ||
śūnāṅgaḥ prathame vege paśur dhyāyati duḥkhitaḥ |
lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi ||
tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate |
caturthe vepate mūḍhaḥ khādan dantān jahāty asūn ||
kecid vegatrayaṃ prāhur antaṃ caiteṣu tadvidaḥ |
dhyāyati prathame vege pakṣī muhyaty ataḥ param ||
dvitīye vihvalaḥ proktas tṛtīye mṛtyum ṛcchati |
kecid ekaṃ vihaṅgeṣu viṣavegam uśanti hi |
mārjāranakulādīnāṃ viṣaṃ nātipravartate ||
iti suśrutasaṃhitāyāṃ kalpasthāne sarpa daṣṭa viṣa vijñānīyaṃ nāma caturtho 'dhyāyaḥ ||4 ||

pañcamo 'dhyāyaḥ |

athātaḥ sarpa daṣṭa viṣa cikitsitaṃ kalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |
daṃśasyopari badhnīyād ariṣṭāś caturaṅgule ||
plotacarmāntavalkānāṃ mṛdunā 'nyatamena vai |
na gacchati viṣaṃ deham ariṣṭābhir nivāritam ||
dahed daṃśam athotkṛtya yatra bandho na jāyate |
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ ||
pratipūrya mukhaṃ vastrair hitam ācūṣaṇaṃ bhavet |
sa daṣṭavyo 'thavā sarpo loṣṭo vā 'pi hi tat kṣaṇam ||
atha maṇḍalinā daṣṭaṃ na kathaṃ cana dāhayet |
sa pittabāhulyaviṣād daṃśo dāhād visarpate ||
ariṣṭām api mantraiś ca badhnīyān mantrakovidaḥ |
sā tu rajjvādibhir baddhā viṣapratikarī matā ||
devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ |
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram ||
viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ |
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ ||
mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā |
mitāhāreṇa śucinā kuśāstaraṇaśāyinā ||
gandhamālyopahāraiś ca balibhiś cāpi devatāḥ |
pūjayen mantrasiddhyarthaṃ japahomaiś ca yatnataḥ ||
mantrās tv avidhinā proktā hīnā vā svaravarṇataḥ |
yasmān na siddhim āyānti tasmād yojyo 'gadakramaḥ ||
samantataḥ sirā daṃśād vidhyet tu kuśalo bhiṣak |
śākhāgre vā lalāṭe vā vyadhyās tā viṛte viṣe ||
rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam |
tasmād visrāvayed raktaṃ sā hy asya paramā kriyā ||
samantād agadair daṃśaṃ pracchayitvā pralepayet |
candanośīrayuktena vāriṇā pariṣecayet ||
pāyaye tā gadāṃs tāṃs tān kṣīrakṣaudraghṛtādibhiḥ |
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā ||
kovidāraśirīṣārkakaṭabhīr vā 'pi bhakṣayet |
na pibet tailakaulatthamadyasauvīrakāṇi ca ||
dravam anyat tu yat kiñcit pītvā pītvā tad udvamet |
prāyo hi vamanenaiva mukhaṃ nirhriyate viṣam ||
phaṇināṃ viṣavege tu prathame śoṇitaṃ haret |
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhisak ||
nasya karmāñjane yuñjyāt tṛtīye viṣanāśane |
vāntaṃ caturthe pūrvoktāṃ yavāgūm atha dāpayet ||
śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ |
pāyayec chodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām ||
saptame tv avapīḍena śiras tīkṣṇena śodhayet |
tīkṣṇam evāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca ||
kṛtvā kākapadaṃ carma sāsṛg vā piśitaṃ kṣipet |
pūrvo maṇḍalināṃ vego darvīkaravad ācaret ||
agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca |
vāmayitvā yavāgūṃ ca pūrvoktām atha dāpayet ||
tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayed dhitām |
caturthe pañcame cāpi darvīkaravad ācaret ||
kākolyādir hitaḥ ṣaṣṭhe peyaś ca madhuro 'gadaḥ |
hito 'vapīḍe tv agadaḥ saptame viṣanāśanaḥ ||
pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret |
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca ||
vāntaṃ dvitīye tv agadaṃ pāyayed viṣanāśanam |
tṛtīyādiṣu triṣv evaṃ vidhir dārvīkaro hitaḥ ||
ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaś ca saptame |
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam ||
viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu |
raktāvasekāñjanāni naratulyāny ajāvike ||
triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat |
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām ||
pariṣekān pradehāṃś ca suśītān avacārayet |
māṣakaṃ tv añjanasyeṣṭaṃ dviguṇaṃ nasyato hitam |
pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ ||
deśa prakṛti sātmya rtu viṣavegabalābalam |
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret ||
vegānupūrvyā karmoktam idaṃ viṣavināśanam |
karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu ||
vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite |
tūrṇaṃ visravaṇaṃ kāryam uktena vidhinā tataḥ ||
kṣudhārtam anilaprāyaṃ tad viṣārtaṃ samāhitaḥ |
pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi ||
tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam |
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret ||
śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam |
vāmayed vamanais tīkṣṇais tathā mūrcchāmadānvitam ||
koṣṭhadāharujādhmānamūtrasaṅgaruganvitam |
virecayec chakṛdvāyusaṅgapittāturaṃ naram ||
śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam |
vivarṇaṃ cāpi paśyan tam añjanaiḥ samupācaret ||
śiroruggauravālasya hanustambhagalagrahe |
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe ||
naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ |
cūrṇaiḥ pradhamanais tīkṣṇair viṣārtaṃ samupācaret ||
tāḍayec ca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ |
tāsv aprasicyamānāsu mūrdhni śastreṇa śastravit ||
kuryāt kākapadākāraṃ vraṇam evaṃ sravanti tāḥ |
saraktaṃ carma māṃsaṃ vā nikṣipec cāsya mūrdhani ||
carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak |
vādayec cāgadair liptvā dundubhīṃs tasya pārśvayoḥ ||
labdhasaṃjñaṃ punaś cainam ūrdhvaṃ cādhaś ca śodhayet |
niḥśeṣaṃ nirharec caivaṃ viṣaṃ paramadurjayam ||
alpam apy avaśiṣṭaṃ hi bhūyo vegāya kalpate |
kuryād vā sādavaivarṇyajvarakāsaśirorujaḥ ||
śophaśoṣapratiśyāyatimirāruci pīnasān |
teṣu cāpi yathādoṣaṃ pratikarma prayojayet ||
viṣārtopadravāṃś cāpi yathāsvaṃ samupācaret |
athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā ||
dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |
evam auṣadhibhir mantraiḥ kriyāyogaiś ca yatnataḥ ||
viṣe hṛtaguṇe dehād yadā doṣaḥ prakupyati |
tadā pavanam udvṛttaṃ snehādyaiḥ samupācaret ||
taila matsya kulatthāmla varjyair viṣaharāyutaiḥ |
pittajvraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ ||
kapham āragvadhādyena sakṣaudreṇa gaṇena tu |
śleṣmaghnair agadaiś caiva tiktai rūkṣaiś ca bhojanaiḥ ||
vṛkṣaprapātaviṣam apatitaṃ mṛtam ambhasi |
udbaddhaṃ ca mṛtaṃ sadyaś cikitsen naṣṭasaṃjñavat ||
gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepais tadvidhair vāvaśiṣṭaiḥ |
śūne gātre klinnam atyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam ||
sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyād dahyate cāpy abhīkṣṇam |
kṛṣṇībhūtaṃ klinnam atyarthapūti śīrṇaṃ māṃsaṃ yāty ajasraṃ kṣatāc ca ||
tṛṣṇā mūrcchā bhrāntidāhau jvaraś ca yasya syus taṃ digdhaviddhaṃ vyavasyet |
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvam etaj juṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ ||
lūtādaṣṭā digdhaviddhā viṣair vā juṣṭā prāyaste vraṇāḥ pūtimāṃsāḥ |
1938 ed. 5.5.59cd teṣāṃ yuktyā pūtimāṃsāny apohya vāryokobhiḥ śoṇitaṃ cāpahṛtya ||
hṛtvā doṣān kṣipram ūrdhvaṃ tv adhaś ca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ |
antarvastraṃ dāpayec ca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ ||
bhinne tv asthnā duṣṭajātena kāryaḥ
pūrvo mārgaḥ paittike yo viṣe ca |
trivṛdviśalye madhukaṃ haridre
raktā narendro lavaṇaś ca vargaḥ ||
kaṭutrikaṃ caiva sucūrṇitāni
śṛṅge nidadhyān madhusaṃyutāni |
eṣo 'gado hanti viṣaṃ prayuktaḥ
pānāñjanābhyañjana nasya yogaiḥ ||
avāryavīryo viṣavegahantā
mahāgado nāma mahāprabhāvaḥ |
viḍaṅga pāṭhā triphalājamodā
hiṅgūni vakraṃ trikaṭūni caiva ||
sarvaś ca vargo lavaṇaḥ susūkṣmaḥ
sacitrakaḥ kṣaudrayuto nidheyaḥ |
śṛṅge gavāṃ śṛṅgamayena caiva
pracchāditaḥ pakṣam upekṣitaś ca ||
eṣo 'gadaḥ sthāvarajaṅgamānāṃ
jetā viṣāṇām ajito hi nāmnā |
prapauṇḍarīkaṃ suradāru mustā
kālānusāryā kaṭurohiṇī ca ||
sthauṇeyakadhyāmakaguggulūni
punnāgatālīśasuvarcikāś ca |
kuṭannaṭailāsitasindhuvārāḥ
śaileyakuṣṭhe tagaraṃ priyaṅguḥ ||
rodhraṃ jalaṃ kāñcanagairikaṃ ca
samāgadhaṃ candanasaindhavaṃ ca |
sūkṣmāṇi cūrṇāni samāni kṛtvā
śṛṅge nidadhyān madhusaṃyutāni ||
eṣo 'gadas tārkṣya iti pradiṣṭo
viṣaṃ nihanyād api takṣakasya |
māṃsīhareṇutriphalāmuraṅgī
raktālatāyaṣṭikapadmakāni ||
viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni |
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraś ca ||
pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam |
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi ||
varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca |
yasyāgado 'yaṃ sukṛto gṛhe syānnamnarṣabho nāma nararṣabhasya ||
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva |
etena bheryaḥ paṭahāś ca digdhā nānadyamānā viṣamāśu hanyuḥ ||
digdhāḥ patākāś ca nirīkṣya sadyo viṣābhibhūtā hy aviṣā bhavanti |
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāś ca ||
cūrṇīkṛto 'yaṃ rajanīvimiśro sarpirmadhubhyāṃ sahito nidheyaḥ |
śṛṅge gavāṃ pūrvavadāpidhānastataḥ prayojyo 'ñjananasyapānaiḥ ||
saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān |
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca ||
sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām |
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā ||
deyo dvibhāgaḥ surasācchadasya kapitthabilvād api dāḍimāc ca |
tathā 'rdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikāc ca ||
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi |
vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā ||
karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti |
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ ||
pūrīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ |
kācārmakothān paṭalāṃś ca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ ||
samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ |
salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti ||
kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam |
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca ||
kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ |
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ ||
somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ |
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā ||
punarnavā śirīṣasya puṣpamāragvadhārkajam |
śyāmā 'mbaṣṭhā viḍaṅgāni tathā 'mrāśmantakāni ca ||
bhūmī kurabakaś caiva gaṇa ekasaraḥ smṛtaḥ |
ekaśo dvitriśo vā 'pi prayoktavyo viṣāpahaḥ ||
iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣacikitsitaṃ nāma pañcamo 'dhyāyaḥ ||5 ||

ṣaṣṭho 'dhyāyaḥ |

athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet, dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmraśvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni, tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt ||
anena dundubhiṃ limpet patākāṃ toraṇāni ca |
śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate ||
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca |
arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca ||
ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe |
śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe ||
sadā sarvaviṣārtānāṃ sarvayaivopayujyate |
eṣa takṣakamukhyānām api daryāṅkuśo 'gadaḥ ||
viḍaṅgatriphalādantībhadradāruhareṇavaḥ |
tālīśapatramañjiṣṭhākeśarotpalapadmakam ||
dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire |
priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam ||
sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham |
sarpiḥ kalpāṇakaṃ hyetadgrahāpasmāranāśanam ||
pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut |
śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate ||
apāmārgasya bījāni śirīṣasya ca māṣakān |
śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet ||
sarpir etais tu saṃsiddhaṃ viṣasaṃśamanaṃ param |
amṛtaṃ nāma vikhyātam api saṃjīvayen mṛtam ||
candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam |
prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca ||
bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām |
kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām ||
punnāgailailavālūni gairikaṃ dhyāmakaṃ balām |
toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām ||
tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam |
śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām ||
kaṭutrikaṃ śītaśivaṃ kāśmaryaṃ kaṭurohiṇīm |
somarājīmativiṣāṃ pṛthvikām indravāruṇīm ||
uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā |
śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca ||
kumudotpalapadmāni puṣpaṃ cāpi tathā 'rkajam |
campakāśokasumanastilvakaprasavāni ca ||
pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca |
kusumaṃ tṛṇamūlyāś ca surabhīsindhuvārajam ||
dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca |
gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm ||
etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet |
gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet ||
bhagnaskandhaṃ vivṛtākṣaṃ mṛtyordaṃṣṭrāntaraṃ gatam |
anenāgadamukhyena manuṣyaṃ punarāharet ||
eṣo 'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ |
viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api||
mahāsugandhināmā 'yaṃ pañcāśītyaṅgasaṃyutaḥ |
rājā 'gadānāṃ sarveṣāṃ rājño haste bhavet sadā ||
snātānuliptas tu nṛpo bhavet sarvajanapriyaḥ |
bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san ||
uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā |
muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate ||
annapānavidhāvuktamupadhārya śubhāśubham |
śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaś ca vārayet ||
phāṇitaṃ śugrusauvīramajīrṇādhyaśanaṃ tathā |
varjayec ca samāsena navadhānyādikaṃ gaṇam ||
divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam |
surātilakulatthāṃś ca varjayed dhi viṣāturaḥ ||
prasannadoṣaṃ prakṛtisthadhātumannābhikāṅkṣaṃ samasūtrajihvam |
prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam ||
iti suśrutasaṃhitāyāṃ kalpasthāne dundubhisvanīyakalpo nāma ṣaṣṭho 'dhyāyaḥ ||6 ||

saptamo 'dhyāyaḥ |

athāto mūṣikakalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pūrvaṃ śukraviṣā uktā bhūṣikā ye samāsataḥ |
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me ||
lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikviras(haṃsiraścikkiras) tathā |
chucchundaro 'lasaś caiva kaṣāyadaśano 'pi ca ||
kuliṅgaś cājitaś caiva capalaḥ kapilas tathā |
kokilo 'ruṇasaṃjñaś ca mahākṛṣṇas tathonduraḥ ||
śvetena mahatā sārdhaṃ kapilenākhunā tathā |
mūṣikaś ca kapotābhas tathaivāṣṭādaśa smṛtāḥ ||
śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā |
nakhadantādibhistasmin gātre raktaṃ praduṣyati ||
jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca |
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca ||
parvabhedo rujastīvrā mūrcchā 'ṅgasadanaṃ jvaraḥ |
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam ||
daṣṭarūpaṃ samāsoktametadvyāsamataḥ śṛṇu |
lālāsrāvo lālanena hikkā chardiś ca jāyate ||
taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam |
putrakeṇāṅgasādaś ca pāṇḍuvarṇaś ca jāyate ||
cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ |
śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam ||
kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaś ca durdine |
śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā ||
haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam |
pibedāragvadhādiṃ tu suvāntastatra mānavaḥ ||
cikvireṇa(cikkireṇa) śiroduḥkhaṃ śopho hikkā vamistathā |
jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam ||
yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet |
chucchundareṇa taṭ chardirjvaro daurbalyam eva ca ||
grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā |
cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu ||
aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham |
grīvāstambho 'lasenordhvavāyurdaṃśe rujā jvaraḥ ||
mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam |
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca ||
kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ |
kuliṅgena rujaḥ śopho rājyaś ca daṃśamaṇḍale ||
sahe sasindhuvāre ca lihyāt tatra samākṣike |
ajitenāṅgakṛṣṇatvaṃ chardir mūrcchā ca hṛdgrahaḥ ||
snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet |
capalena bhavec chardir mūrcchā ca saha tṛṣṇayā ||
kṣaudreṇa triphalāṃ lihyād bhadrakāṣṭhajaṭānvitām |
kapilena vraṇe kotho jvaro granthy udgamaḥ satṛṭ ||
lihyān madhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām |
granthayaḥ kokilenogrā jvaro dāhaś ca dāruṇaḥ ||
varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet |
aruṇenānilaḥ kruddho vātajān kurute gadān ||
mahākṛṣṇena pittaṃ ca śvetena kapha eva ca |
mahatā kapilenāsṛk kapotena catuṣṭayam ||
bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ |
piḍakopacayaścograḥ śophaś ca bhṛśadāruṇaḥ ||
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ |
karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ ||
niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet |
trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ ||
kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet |
tat sarvam ekataḥ kṛtvā śanair mṛdv agninā pacet ||
pañcānām aruṇādīnāṃ viṣam etad vyapohati |
kākādanīkākamācyoḥ svaraseṣv athavā kṛtam ||
sirāś ca srāvayet prāptāḥ kuryāt saṃśodhanāni ca |
sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam ||
dagdhvā visrāvayed daṃśaṃ pracchitaṃ ca pralepayet |
śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ ||
chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api|
śukākhyākoṣavatyoś ca mūlaṃ madana eva ca ||
devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet |
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ ||
phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam |
pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ ||
virecane trivṛddantītriphalākalka iṣyate |
śirovirecane sāraḥ śirīṣasya phalāni ca ||
hitast rikaṭukāḍhyaś ca gomayasvaraso 'ñjane |
kapitthagomayarasau lihyān mākṣikasaṃyutau ||
rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam |
prātaḥ sātiviṣaṃ kalkaṃ lihyān mākṣikasaṃyutam ||
taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ |
āsphotamūlasiddhaṃ vā pañcakāpittham eva vā ||
mūṣikāṇāṃ viṣaṃ prāyaḥ kupyaty abhreṣv anirhṛtam |
tatrāpy eṣa vidhiḥ kāryo yaś ca dūṣiviṣāpahaḥ ||
sthirāṇāṃ rujatāṃ vā 'pi vraṇānāṃ karṇikāṃ bhiṣak |
pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet ||
śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadā 'nilaḥ |
śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ ||
tadā prasrastalāṅgūlahanuskandho 'tilālavān |
atyarthabadhiro 'ndhaś ca so 'nyonyam abhidhāvati ||
tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu |
suptatā jāyate daṃśe kṛṣṇaṃ cātisravaty asṛk ||
digdhaviddhasya liṅgena prāyaśaś copalakṣitaḥ |
yena cāpi bhaved daṣṭastasya ceṣṭāṃ rutaṃ naraḥ ||
bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati |
daṃṣṭriṇā yena daṣṭaś ca tad rūpaṃ yas tu paśyati ||
apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet |
trasyaty akasmād yo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvā 'pi vā jalam ||
jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam |
adaṣṭo vā jalatrāsī na kathañcana sidhyati ||
prasupto 'thotthito vā 'pi svasthas trasto na sidhyati |
daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam ||
pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca |
arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam ||
śvetāṃ punarnavāṃ cāsya dadyād dhattūrakāyutām |
palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ ||
nihanti viṣamālarkaṃ meghavṛndam ivānilaḥ |
mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam ||
taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha |
unmattakasya patrais tu saṃveṣṭyāpūpakaṃ pacet ||
khāded auṣadhakāle tamalarkaviṣadūṣitaḥ |
karoti śvavikārāṃs tu tasmiñ jīryati cauṣadhe ||
vikārāḥ śiśire yāpyā gṛhe vārivivarjite |
tataḥ śāntavikāras tu snātvā caivāpare 'hani ||
śāliṣāṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet |
dinatraye pañcame vā vidhir eṣo 'rdhamātrayā ||
kartavyo bhiṣajā 'vaśyamalarkaviṣanāśanaḥ |
kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ ||
tasmāt prakopayed āśu svayaṃ yāvat prakupyati |
bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ ||
snāpayet taṃ nadītīre samantrair vā catuṣpathe |
baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi ||
mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā |
alakādhipate yakṣa sārameyagaṇādhipa ||
alarkajuṣṭam etan me nirviṣaṃ kuru mā cirāt |
dadyāt saṃśodhanaṃ tīkṣṇam evaṃ snātasya dehinaḥ ||
aśuddhasya surūḍhe 'pi vraṇe kupyati tad viṣam |
śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā ||
ataḥ karoti daṣṭas tu teṣāṃ ceṣṭāṃ rutaṃ naraḥ |
bahuśaḥ pratikurvāṇo na cirān mriyate ca saḥ ||
nakhadantakṣataṃ vyālair yat kṛtaṃ tad dhi mardayet |
siñcet tailena koṣṇena te hi vātaprakopakāḥ ||
iti suśrutasaṃhitāyāṃ kalpasthāne mūṣikakalpo nāma saptamo 'dhyāyaḥ ||7 ||

aṣṭamo 'dhyāyaḥ |

athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ |
vāyvagnyambuprakṛtayaḥ kīṭās tu vividhāḥ smṛtāḥ ||
sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ |
kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ ||
kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ |
ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā ||
āvartakastathorabhraḥ sārikāmukhavaidalau |
śarāvakurdo 'bhīrājiḥ paruṣaścitraśīrṣakaḥ ||
śatabāhuś ca yaś cāpi raktarājiś ca kīrtitaḥ |
aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ ||
tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ |
kauṇḍinyakaḥ kaṇabhako varaṭī patravṛścikaḥ ||
vināsikā brāhmaṇikā bindulo bhramarastathā |
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo 'rimedakaḥ ||
padmakīṭo dundubhiko makaraḥ śatapādakaḥ |
pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo 'tha gardabhī ||
klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā |
ete hy agniprakṛtayaś caturviṃśatir eva ca ||
tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ |
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo 'tha kokilaḥ ||
sair eyakaḥ pracalako valabhaḥ kiṭibhastathā |
sūcīmukhaḥ kṛṣṇagodhā yaś ca kāṣāyavāsikaḥ ||
kīṭo gardabhakaś caiva tathā troṭaka eva ca |
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ ||
tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ |
tuṅgīnāso vicilakastālako vāhakastathā ||
koṣṭhāgārī krimikaro yaś ca maṇḍalapucchakaḥ |
tuṇḍanābhaḥ(tuṅganābhaḥ) sarṣapiko valguliḥ śambukastathā ||
agnikīṭaś ca vijñeyā dvādaśa prāṇanāśanāḥ |
tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat ||
tās tāś ca vedanāstīvrā rogā vai sānnipātikāḥ |
kṣarāgnidagdhavaddaṃśo raktapītasitāruṇaḥ ||
jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ |
chardyatīsāratṛṣṇāś ca dāho mūrcchā vijṛmbhikā ||
vepathuśvāsahikkāś ca dāhaḥ śītaṃ ca dāruṇam |
piḍakopacayaḥ śopho granthayo maṇḍalāni ca ||
dadravaḥ karṇikāś caiva visarpāḥ kiṭibhāni ca |
tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpy upadravāḥ ||
ye 'nye teṣāṃ viśeṣās tu tūrṇaṃ teṣāṃ samādiśet |
dūṣīviṣaprakopāc ca tathaiva viṣalepanāt ||
liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ |
prasekārocakacchardiśirogauravaśītakāḥ ||
piḍakākoṭhakaṇḍūnāṃ janma doṣavibhāgataḥ |
yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet ||
dūṣīviṣaprakārāṇāṃ tathā cāpy anulepanāt |
ekajātīn atas tūrdhvaṃ kīṭān vakṣyāmi bhedataḥ ||
sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca |
trikaṇṭaḥ kariṇī cāpi hastikakṣo 'parājitaḥ |
catvāra ete kaṇabhā vyākhyātās tīvravedanāḥ ||
tair daṣṭasya śvayathur aṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaś ca bhavati ||
pratisūryakaḥ, piṅgābhāso, bahuvarṇo, nirūpamo godhereka iti pañca godherakāḥ; tair daṣṭasya śopho dāharujau ca bhavataḥ, godherakeṇaitad eva granthiprādurbhāvo jvaraś ca ||
galagolikā śvetā, kṛṣṇā, raktarājī, raktamaṇḍalā, sarvaśvetā, sarṣapikety evaṃ ṣaṭ; tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti, sarṣapikayā hṛdayapiḍā 'tisāraś ca, tāsu madhye sarṣapikā prāṇaharī ||
śatapadyas tu paruṣā, kṛṣṇā, citrā, kapilā, pītikā, raktā, śvetā, agniprabhā, ity aṣṭau; tābhir daṣṭe śopho vedanā dāhaś ca hṛdaye, śvetāgniprabhābhyām etad eva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiś ca ||
maṇḍūkāḥ kṛṣṇaḥ, sāraḥ, kuhako, harito, rakto, yavavarṇābho, bhṛkuṭī, koṭikaścetyaṣṭau; tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaś ca vaktrāt, bhṛkuṭīkoṭikābhyām etad eva dāhaś chardir mūrcchā cātimātram ||
viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate, śītajvarārtaś ca puruṣo bhavati ||
ahiṇḍukābhir daṣṭe todadāhakaṇḍuś cayathavo bhavanti mohaś ca; kaṇḍūmakābhir daṣṭe pītāṅgaś chardyatīsārajvarādibhir abhihanyate; śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate ||
pipīlikāḥ sthūlaśīrṣā, saṃvāhikā, brahmaṇikā, aṅgulikā; kapilikā, citravarṇeti ṣaṭ; tābhir daṣṭe daṃśe śvayathur agnisparśavad dāhaśophau bhavataḥ ||
makṣikāḥ kāntārikā, kṛṣṇā, piṅgalā, madhūlikā, kāṣāyī, sthāliketyevaṃ ṣaṭ; tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti, sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattir upadravāś ca jvarādayo bhavanti, kāṣāyī sthālikā ca prāṇahare ||
maśakāḥ sāmudraḥ, parimaṇḍalo, hastimaśakaḥ, kṛṣṇaḥ, pārvatīya iti pañca; tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaś ca, pārvatīyas tu kīṭaiḥ prāṇaharais tulyalakṣaṇaḥ ||
nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti |
jalaukasāṃ daṣṭalakṣaṇam uktaṃ cikitsitaṃ ca ||
bhavanti cātra godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe |
bhṛkuṭī koṭikaś caiva na sidhyanty ekajātiṣu ||
śavamūtrapurīṣais tu saviṣair avamarśanāt |
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ ||
prakledavāṃs tathā srāvo bhṛśaṃ saṃpācayet tvacam |
digdhaviddhakriyās tatra yathāvad avacārayet ||
nāvasannaṃ na cotsannam atisaṃram bhaved anam |
daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam ||
daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret |
trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ ||
svedam ālepanaṃ sekaṃ coṣṇam atrāvacārayet |
anyatra mūrcchitād daṃśāt pākakothaprapīḍitāt ||
viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca |
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ ||
kṣīramajjavasāsarpiḥśuṇṭhīpippalidāruṣu |
utkārikā sthirādau vā sukṛtā svedane hitā ||
na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike |
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak ||
kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā |
gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ ||
rajanyāgāradhūmaś ca vakraṃ kuṣṭhaṃ palāśajam |
galagolikadaṣṭānāmagado viṣanāśanaḥ ||
kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam |
agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ ||
meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam |
sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ ||
dhavāśvagandhātibalābalāsātiguhāguhāḥ |
viśvambharābhidaṣṭānāmagado 'yaṃ viṣāpahaḥ ||
śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe |
ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ ||
kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ |
divā te naiva sidhyanti sūryaraśmibalārditāḥ ||
vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ |
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā ||
pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā |
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā ||
nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ |
pratisūryakadaṣṭānāṃ sarpadaṣṭavadāceret |
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ ||
gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ |
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ ||
mandā dvādaśa madhyās tu trayaḥ pañcadaśottamāḥ |
daśa viṃśatirityete saṃkhyayā parikīrtitāḥ ||
kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaś ca |
pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ ||
yuktāś caite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ |
ebhir daṣṭe vedanā vepathuś ca gātrastambhaḥ kṛṣṇaraktāgamaś ca ||
śākhādaṣṭe vedanā cordhvam eti dāhasvedau daṃśaśopho jvaraś ca |
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiś ca tribhiḥ syuḥ ||
ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām |
yasyaiteṣām anvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt ||
jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe |
śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca ||
pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca |
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya ||
nānārūpā varṇataś cāpi ghorā jñeyāś caite vṛścikāḥ prāṇacaurāḥ |
janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa ||
ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraś ca |
khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghram eva ||
ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat |
ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet ||
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ |
mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam ||
lepe svede sukhoṣṇaṃ ca gomayaṃ hitam iṣyate |
pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram ||
daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet |
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ ||
kuryāc cotkārikāsvedaṃ viṣaghnair upanāhayet |
guḍodakaṃ vā suhimaṃ cāturjātakasaṃyutam ||
pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam |
śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī ||
dhūmo hanti prayuktas tu śīghraṃ vṛścikajaṃ viṣam |
kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam ||
ebhir ghṛtāktair dhūpas tu pāyudeśe prayojitaḥ |
nāśayed āśu kīṭotthaṃ vṛścikasya ca yad viṣam ||
lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca tat |
duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ ||
saviṣaṃ nirviṣaṃ caitad ity evaṃ pariśaṅkite |
viṣaghnam eva kartavyam avirodhi yad auṣadham ||
agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate |
nirviṣe mānave yukto 'gadaḥ saṃpadyate 'sukham ||
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ |
ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayen naram ||
prodbhidyamānas tu yathā 'ṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ |
tadvaddurālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram ||
īṣatsakaṇḍu pracalaṃ sakoṭham avyaktavarṇaṃ prathame 'hani syāt |
anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye ||
tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti |
ato 'dhike 'hni prakaroti jantorviṣaprakopaprabhavān vikārān ||
ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti |
tat saptame 'tyarthaparītagātraṃ vyāpādayen martyamatipravṛddham ||
yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
ato 'dhikenāpi nihanyur anyā yāsāṃ viṣaṃ madhyamavīryam uktam ||
yāsāṃ kanīyo viṣavīryam uktaṃ tāḥ pakṣamātreṇa vināśayanti |
tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātādviṣaghātiyogaiḥ ||
viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa |
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam ||
sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti |
śophaś ca kaṇḍūś ca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe ||
daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyanmavehi dīrṇam |
daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca ||
rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum |
etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam ||
sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam |
viśvāmitro nṛpavaraḥ kadācidṛṣisattamam |
vaśiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila ||
kupitasya munestasya lalāṭāt svedabindavaḥ |
apatan darśanādeva svestatsamatejasaḥ ||
tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca |
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ |
apakārāya vartante nṛpasādhanavāhane ||
yasmāl lūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ |
tasmāllūteti bhāṣyante saṅkhyayā tāś ca ṣoḍaśa ||
kṛcchrasādhyāstathā 'sādhyā lūtāstu dvividhāḥsmṛtāḥ |
tasmāmaṣṭau kṛcchrasādhyā varjyāstāvatya eva tu ||
trimaṇḍalā tathā śvetā kapilā pītikā tathā |
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā ||
tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā |
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ ||
sauvarṇikā lājavarṇā jālinyeṇīpadī tathā |
kṛṣṇā 'gnivarṇā kākāṇḍā mālāguṇā 'ṣṭamī tathā ||
tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca |
jvaro dāho 'stisāraś ca gadāḥ syuś ca tridoṣajāḥ ||
piḍakā vividhākārā maṇḍalāni mahānti ca |
mahānto mṛdavaḥ śophā raktāḥ śyāvāś calāstathā ||
sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam |
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam ||
trimaṇḍalāyā daṃśe 'sṛk kṛṣṇaṃ sravati dīryate |
bādhiryaṃ kaluṣā dṛṣṭistathā dāhaś ca netrayoḥ ||
tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā |
pānakarmaṇi śasyante nasyālepāñjaneṣu ca ||
śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchājvaravatī visarpakledarukkarī ||
tatra candanarāsnailāhareṇunalavañjulāḥ |
kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ ||
ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet |
śiraso gauravaṃ dāhastimiraṃ bhrama eva ca ||
tatra padmakakuṣṭhailākarañjakakubhatvacaḥ |
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ ||
ādaṃśe pītikāyās tu piḍakā pītikā sthirā |
bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathā 'kṣiṇī ||
tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ |
śirīṣakiṇihīśelukadambakakubhatvacaḥ ||
raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva |
jāyante tāluśoṣaś ca dāhaścālaviṣārdite ||
tatra priyaṅguhrīberakuṣṭhalāmajjavañjulāḥ |
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ ||
pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ |
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ ||
manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ |
madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ ||
āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ |
raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ ||
kāryastatrāgadastoyacandanośīrapadmakaiḥ |
tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca ||
picchilaṃ kasanādaṃśādrudhiraṃ śītalaṃ sravet |
kāsaśvāsau ca tatroktaṃ raktalūtāckitsitam ||
purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu |
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ ||
tatrailāvakrasarpākṣīgandhanākulicandanaiḥ |
mahāsugandhisāhitaiḥ pratyākhyāyāgadaḥ smṛtaḥ ||
daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā |
coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ ||
kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet |
sārivośīrayaṣṭyāhvacandanotpalapadmakam ||
sarvāsām eva yuñjīta viṣe śleṣmātakatvacam |
bhiṣak sarvaprakāreṇa tathā cākṣīvapippalam ||
kṛcchrasādhyaviṣā hy aṣṭau proktā dve ca yadṛcchayā |
avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me ||
dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ |
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā ||
ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk |
dāho mūrcchā 'tisāraś ca śiroduḥkhaṃ ca jāyate ||
ghoro daṃśas tu jālinyā rājimānavakīryate |
stambhaḥ śvāsastamovṛddhistāluśoṣaś ca jāyate ||
eṇīpadmās tathā daṃśo bhavet kṛṣṇatilākṛtiḥ |
tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ ||
daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ |
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syur uccritāḥ ||
rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ |
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ ||
asādhyāsv apy abhihitaṃ pratyākhyāyāśu yojayet |
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam ||
sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ |
vṛddhipatreṇa matimān samyagādaṃśamuddharet ||
amarmaṇi vidhānajño varjitasya jvarādibhiḥ |
daṃśasyotkartanaṃ kuyādalpaśvayathukasya ca ||
madhusaindhavasaṃyuktair agadair lepayettataḥ |
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā ||
sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam |
vidārīgokṣurakṣaudramadhukaṃ pāyayeta vā ||
kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet |
upadravān yathādoṣaṃ viṣaghnair eva sādhayet ||
nasyāñjanābhyañjanapānadhūmaṃ tathā 'vapīḍaṃ kavalagrahaṃ ca |
saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra ||
kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api|
ādāhapākāttān sarvāñcikitsedduṣṭavadbhiṣag ||
vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam |
nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu ||
gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca |
viṣavṛddhikaraṃ cānnaṃ hitvā saṃbhojanaṃ hitam ||
viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām |
pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret ||
saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ |
daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram ||
saviṃśamadhyāyaśatam etad uktaṃ vibhāgaśaḥ |
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmy athottare ||
sanātanatvād vedānām akṣaratvāt tathaiva ca |
tathā dṛṣṭaphalatvāc ca hitatvād api dehinām ||
vāksamūhārthavistārāt pūjitatvāc ca dehibhiḥ |
cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ ||
ṛṣer indraprabhāvasyāmṛtayoner bhiṣag guroḥ |
dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam |
uktāhārasamācāra iha pretya ca modate ||
iti suśrutasaṃhitāyāṃ kalpasthāne kiṭakalpo nāmāṣṭamo 'dhyāyaḥ ||8 ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ pañcamaṃ kalpasthānaṃ samāptam ||