MS Jodhpur RORI 20060: Kalpasthāna

Published in by in .

  • [collection]
  • https://artandculture.rajasthan.gov.in/content/raj/art-and-culture/rajasthan-oriental-research-institute/en/contact-rori.html
  • Rajasthan Oriental Research Institute
  • Jodhpur, Indi
  • Known as: 20060.
  • Siglum: J

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Devanāgarī script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
History
Date of production Saṃvat 1595 (1538 CE).Śaka 1460 (1538 CE).
Place of origin

  • J
*
tatra dṛṣṭiniśvāsavikhādivyāsarppāḥ bhauma|mudoṣṭrāviṣāḥ māryaraśvavonara makara maḍūka pākamatsya godhā saṃvūka pravalāka gṛhagodhikā śvanuḥpadāś ca kīṭā naṣadaṃṣṭrāviṣāḥ ciṭima picciṭāḥkacṣāyavāsika sarṣapaka toṭākā kauḍinyā sakṣa mūtrapurīṣārttava śukra muṣa śaṃdaṃśaviṣāḥ citraśīrṣacsarāva kuṃbhī śava dārukāri medaka sārivā muṣasaṃdaṃśa daṃṣṭrā sparśa vamardita guda purīṣaviṣāḥ| viṣadūcṣitā|sthi sarppa kaṃṭaka caraṭī matsyāsthi viṣāṇi sakuṭīmatsya raktarājī varakī matsyāḥ pittaviṣāḥ śūckāḍaṃ ḍonviṭiṃga varaṭī śatapādī valabhiṣāṇi sa
viṣāpahaiś cāpy agadaiḥ prakṣipya vādyāni sarvāṇy anuvādayīta
vādyāsya śabdeta hi yāti nāśaṃ viṣāni voraṇy api pāni tatra
dhūme nile vā viṣasaṃprayukte
mṛgāḥ amārttāḥ prapataṃti bhūmau
kāśapratiśyāyaśirorujaś ca
bhavanti tīvrān yatām athāśvā
lākṣāharidrātiviṣābhayābda
harenukailādalavakrakuṣṭāḥ
priyaṃgavaś cāpy anile nidhāya
dhūmānilau tena biśodhayeta