The Nepalese Version of the Suśrutasaṃhitā, Kalpasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Kalpasthāna]

[Adhyāya 1]

1938 ed. 5.1.1 athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.1.2 yathovāca bhagavān dhanvantariḥ ||*
    • One of the only two places in the Nepalese version where this phrase appears. The other is Suśrutasaṃhitā 6.60.2. The latter location also adds the phrase śruṇu vatsa suśruta, similar to the marginal note of a scribe of MS H here.
1938 ed. 5.1.3 divodāsakṣitipatis* tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ ||
    • Note that in the Nepalese version, it is Divodāsa, the king of the earth, who teaches the medical discipline to Suśruta, not Dhanvantari, king of Kāśī, as in the vulgate.
1938 ed. 5.1.4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
1938 ed. 5.1.5 viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ |
1938 ed. 5.1.6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
1938 ed. 5.1.7 yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit ||
1938 ed. 5.1.8 kulīnaṃ dhārmikaṃ snigdham akṛśaṃ satatotthitam |
1938 ed. 5.1.11 mahānase niyuñjīta vaidyan tadvidyapūjitam ||
1938 ed. 5.1.12 praśastadigdeśakṛtaṃ śucibhāṇḍam mahacchuciḥ |
1938 ed. 5.1.13 parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam ||
1938 ed. 5.1.17 mahānasikavoḍhāraḥ saupodanika pūpikāḥ ||
1938 ed. 5.1.18 bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
1938 ed. 5.1.19 jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate ||
1938 ed. 5.1.20 apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm ||
1938 ed. 5.1.21 vepathuś cāsya bhavati trastaś cānyo 'nyam īkṣate |
vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api ||
1938 ed. 5.1.23 vartate viparītaś ca viṣadātā vicetanaḥ |
1938 ed. 5.1.25 dantakāṣṭhe 'nnapāne ca tathābhyaṅge 'valekhane |
utsādane parīṣeke kaṣāye sānulepane ||
1938 ed. 5.1.26 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
1938 ed. 5.1.27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram ||
1938 ed. 5.1.28 nṛpabhaktād balin dattaṃ saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
1938 ed. 5.1.29 hutabhuk tena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
1938 ed. 1.30 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu |
1938 ed. 5.1.31 dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati |
1938 ed. 5.1.32 hṛṣyen mayūras tūdvigne krośete śukasārike |
haṃsaḥ kṣvelati : kṣveḍati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
kṣvelati kṣveḍati
1938 ed. 5.1.33 pṛṣato : pṛṣato visṛjaty asraṃ muñcate viṭ ca markaṭaḥ |
pṛṣato pṛṣato
1938 ed. 5.1.34cd upakṣiptasya cānnasya bāṣpeṇordhvam udīyatā |
1938 ed. 5.1.35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ |
1938 ed. 5.1.36cd hṛdi candanalepaś ca tathā sukham avāpnuyāt |
1938 ed. 5.1.37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca |
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
1938 ed. 5.1.38 sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato 'syāṣṭhīlavaj jihvā jāyate 'rasavedanī |
1938 ed. 5.1.39 tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra bāṣperitaṃ karma yac ca syād dantakāṣṭhikam |
1938 ed. 5.1.40 mūrchāṃ chardiṃ romaharṣam ādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gatam |
1938 ed. 5.1.41 tatrāśu madanālābubimbīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā |
1938 ed. 5.1.42 dāhaṃ mūrcchām atīsāraṃ tṛṣṇām indriyavaikṛtam |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gataṃ
1938 ed. 5.1.43 tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanam |
dadhnā dūṣīviṣāriś ca peyo madhusamāyutaḥ |
1938 ed. 5.1.44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca |
1938 ed. 5.1.45 chāyāś cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtāś chidrās tanvyo vā vikṛtās tathā |
1938 ed. 1.46 śākasūpānna māṃsāni klinnāni virasāni ca |
sadyaḥ paryuṣitānīva vigandhīni bhavanti ca |
1938 ed. 5.1.47 gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśu prakuthyante pākam āmāni yānti ca |
1938 ed. 5.1.48 viśīryante kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate |
1938 ed. 5.1.49 athāsya dhātakīpuṣpa jambvāmrāsthi harītakaiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam |
1938 ed. 5.1.50 athavāṅkollamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakā vāpi kartavyaṃ pratisāraṇam |
1938 ed. 5.1.51 jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchalo bahalo 'bhyaṅgo vivarṇaś ca viṣānvitaḥ |
1938 ed. 5.1.52 sphoṭā janmarujāsrāvas tvakpākaḥ sveda eva ca |
dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
1938 ed. 5.1.53 tatra śītāmbusiktasya kartavyam anulepanam |
candanan tagaraṃ kuṣṭham uśīraṃ veṇupatrikā |
1938 ed. 5.1.54 somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasapatrābhyāṃ pānam etac ca pūjyate |
1938 ed. 5.1.55 utsādane parīṣeke kaṣāye sānulepane |
śayyāvastratanutreṣu vidyād abhyaṅgavad bhiṣak |
1938 ed. 5.1.56 keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca viṣajuṣṭe 'valekhane |
1938 ed. 5.1.57 tatra pralepo bahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
1938 ed. 5.1.58 gomayasvaraso vāpi hito vā mālatīrasaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
1938 ed. 5.1.59 śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhavat |
1938 ed. 5.1.60 mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate |
1938 ed. 5.1.61 tatra kṣaudraghṛtaṃ pānam ālepaś candanaṃ ghṛtam |
payasyā madhukā phañjī bandhujīvaḥ punarṇṇavā ||
1938 ed. 5.1.62 asvāsthyaṃ kuñjarādīnāṃ lālāsravaṇam eva ca |
yātuś ca sphoṭanāsrāvau muṣka meḍhra gudeṣv atha |
1938 ed. 5.1.63 tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyām |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ |
1938 ed. 5.1.64 nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtam |
tatra sarpir gavādīnāṃ dugdhaiḥ sātiviṣaiḥ śṛtam |
1938 ed. 5.1.65 nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikam ||
gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
1938 ed. 5.1.66 jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ bāṣpikaṃ karma mukhālepe ca yat smṛtam ||
1938 ed. 5.1.67 karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇāsrāvaś ca tatrāśu kartavyaṃ pratipūraṇam |
1938 ed. 5.1.68 svaraso bahuputrāyāḥ saghṛtaṃ kṣaudrasaṃyutam |
somavalkarasaś cāpi suśīto hitam iṣyate |
1938 ed. 5.1.69 asropadehau dāhaś ca vedanā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā |
1938 ed. 5.1.70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadham |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
1938 ed. 5.1.71 kapittha meṣaśṛṅgābhyām puṣpam bhallātakasya ca
1938 ed. 5.1.72 śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
1938 ed. 5.1.73 bhavanti viṣaduṣṭābhyāṃ pādukābhyām asaṃśayam |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
1938 ed. 5.1.74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā |
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ |
1938 ed. 5.1.75 pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret |
viṣopasargo bāṣpādir bhūṣaṇānto ya īritaḥ |
1938 ed. 5.1.76 upadravāṃs tatra vīkṣya vidadhīta cikitsitam |
mahāsugandham agadaṃ yaṃ pravakṣyāmi tam bhiṣak |
1938 ed. 5.1.77 pānālepananasyeṣu vidadhītāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryāt pracchardanāni ca |
1938 ed. 5.1.78 śirāś ca vyadhayet prāptāḥ prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ |
1938 ed. 5.1.79 karoti nirviṣaṃ sarvam annaṃ viṣasamāyutam |
hṛdayāvaraṇaṃ nityaṃ kuryāc cāmitramadhyagaḥ* |
    • The reading of the parallel verse in the Aṣṭāṅgasaṅgraha (1.8.89) supports the reading amitra.
1938 ed. 5.1.80 pibed ghṛtam ajeyākhyam amṛtaṃ cāpy abhuktavān |
sarpiḥ kṣaudraṃ dadhi payaḥ pibed vā śītalañ jalam |
1938 ed. 5.1.81 godhāmayūranakulān pṛṣatān hariṇān api |
viṣaghnānāñ ca satataṃ rasāṃs teṣāṃ pibed api |
1938 ed. 5.1.82 godhānakulamāṃseṣu hariṇasya ca buddhimān |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā |
1938 ed. 5.1.83 śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ |
1938 ed. 5.1.84 sakṣaudraḥ saghṛtaḥ śītaḥ nimbayūṣa hitas tathā |
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān |
1938 ed. 1.85 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ |
chardayed guptahṛdayo yadi pītaṃ bhaved viṣam
iti || || kalpeṣu prathamo 'dhyāyaḥ ||

[Adhyāya 2]

1938 ed. 5.2.1 athātaḥ sthāvara viṣavijñānīyaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.2.3 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |
daśādhiṣṭhānam ādyan tu dvitīyaṃ ṣoḍaśāśrayam ||
1938 ed. 5.2.4 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca |
niryāso dhātavaś caiva kandañ ca daśamaṃ smṛtam ||
1938 ed. 2.2.5a tatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau mūlaviṣāṇi ||
1938 ed. 5.2.2.5b viṣapatrikā lambaradā karambha mahākarambhādīni patraviṣāṇi ||
1938 ed. 2.2.5c kumudavati reṇuka kurūkaka veṇuka karambha mahākarambha nandanā kākādīni guñjāruṣkara viṣavedikādīnāṃ phalāni ||
1938 ed. 5.2.2.5d ullikajāreṇu karambha mahākarambhādīnāṃ puṣpāṇi |
1938 ed. 5.2.2.5e vallija karaghāṭa kakarambha nārāvakādīnāṃ tvasāra niryāsāḥ |
1938 ed. 5.2.2.5f kumudavati dantī snuhā jālinī prabhṛtīnāṃ kṣīrāṇi |
1938 ed. 5.2.2.5g haritāla phenāśma bhasmarakṣe prabhṛtīni dhātuviṣāṇi |
1938 ed. 5.2.2.5h kālakūṭa vatsanābha sarṣapa kapālaka kardamaka vairāṭaka mustakā mahāviṣa puṇḍarīka mūlaka hālāhala śṛṃgī markaṭādīnāṃ kandāḥ ||
1938 ed. 5.2.7 udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhaṇodveṣṭanaśvāsā jñeyāḥ patraviṣair nṛṇāṃ *||
    • Cf. Mādhavanidāna (69.8cd–9ab) udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca | jṛmbhaṇaṃ vepanaṃ śvāso mohaḥ patraviṣeṇa tu ||
1938 ed. 5.2.8 muṣkaśophaḥ phalaviṣaiḥ dāhodveṣṭanam eva ca |
bhavet puṣpaviṣaiś chardir ādhmānaṃ svāpam eva ca * ||
    • Cf. Mādhavanidāna (69.9cd–10ab) muṣkaśothaḥ phalaviṣair dāho 'nnadveṣa eva ca | bhavet puṣpaviṣaiś chardir ādhmānaṃ śvāsa eva ca ||
1938 ed. 5.2.9 tvaksāraniryāsaviṣair upayuktair bhavanti ha |
āsya daurgandhya pāruṣya śirorukkapha saṃsravāḥ * ||
    • Cf. Mādhavanidāna (69.10cd–11ab) tvaksāraniryāsaviṣair upayuktair bhavanti hi | āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ ||
1938 ed. 5.2.10 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā |
hṛtpīḍanan dhātuviṣair mūrcchā dāhaś ca tāluni * ||
    • Cf. Mādhavanidāna (69.11cd–12ab) phenāgamaḥ kṣīraviṣair viḍbhedo gurugātratā | hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaś ca tāluni ||
1938 ed. 5.2.11 prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet * ||
kandajāni tu tīkṣṇāni teṣām vakṣyāmi vistaram |
    • Cf. Mādhavanidāna (gurujihv) prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet |
1938 ed. 5.2.12 sparśājñānaṃ kālakūṭe vepathuś ca sudāruṇaḥ |
grīvāstambho vatsanābhe pītaviṇmūtratā tathā |
1938 ed. 5.2.13 sārṣape vāyuvaiguṇyam ānāho granthijanma ca |
grīvādaurbalyavāksaṃgau pālakena bhavanti ha |
1938 ed. 5.2.14 prasekaḥ kardamākhyena viḍbhedo 'kṣṇoś ca pītatā |
vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate |
1938 ed. 5.2.15 gātrastambho vepathuś ca mustakena prakīrtitau |
mahāviṣeṇāṅgasādadāhodaravivṛddhayaḥ |
1938 ed. 5.2.16 puṇḍarīkeṇa raktatvam akṣṇor vṛddhis tathodare |
mūlakenāṅgavaivarṇyaṃ gātrastambhaś ca jāyate |
1938 ed. 5.2.17 dhyāmaś cireṇocchvasiti naro hālāhalena tu |
śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśam |
1938 ed. 5.2.18 markaṭenotplavaty ūrdhvaṃ hasaty api daśaty api |
kandajāny ugravīryāṇi yāny uktāni trayodaśa |
1938 ed. 5.2.19 jñeyāny uktāni kuśalair yuktāni daśabhir guṇaiḥ |
rūkṣam uṣṇañ ca tīkṣṇañ ca sūkṣmam āśu vyavāyi ca |
1938 ed. 5.2.20 vikāsi viśadañ caiva laghv apāki ca te daśa |
tad raukṣyāt kopayed vātam auṣṇyāt pittaṃ saśoṇitam ||
    • Cf. Carakasaṃhitā 6.23.24: laghu rūkṣam āśu viśadaṃ vyavāyi tīkṣṇaṃ vikāsi sūkṣmaṃ ca | uṣṇam anirdeśyarasaṃ daśaguṇam uktaṃ viṣaṃ tajjñaiḥ || Carakasaṃhitā 6.23.25: raukṣyād vātam aśaityāt pittaṃ [...] |
1938 ed. 5.2.21 taikṣṇyān matim mohayati marmabandhāñ chinatti ca |
saukṣmyāc charīrāvayavān praviśed vikaroti ca |
    • Cf. Carakasaṃhitā 6.23.26: tīkṣṇatvān marmaghnaṃ [...]| Carakasaṃhitā 6.23.25: [...] saukṣmyād asṛk prakopayati ||
    • The scribe of MS H first copied the same text as MS K, but corrected it to read with the vulgate. He must have known another manuscript with the correct reading. The old reading of K appears to be a plain textual error.
1938 ed. 5.2.22 āśutvād āśu tad dhanti vyavāyāt prakṛtiṃ bhajet |
vikāsitvād anuviśed doṣān dhātūn malān api |
    • Cf. Carakasaṃhitā 6.23.26: śīghraṃ vyavāyibhāvād āśu vyāpnoti kevalaṃ deham | [...] prāṇaghnaṃ tad vikāsitvāt ||
1938 ed. 5.2.23 vaiśadyāc cāsaktagatir duścikitsañ ca lāghavāt |
durnirharam apākitvāt tasmāt kleśayate ciram ||
    • Cf. Carakasaṃhitā 6.23.27 durupakramaṃ laghutvād vaiśadyāt syād asaktagatidoṣam | Ḍalhaṇa noticed the reading in witness K: asaktagativaiśadyāt iti kecit paṭhanti (Ācārya 1938: 565a).
1938 ed. 5.2.24 sthāvaraṃ jaṅgamam vāpi kṛtrimam vāpi yad viṣam |
sadyo mārayate martyaṃ jñeyan daśaguṇan tu tat |
1938 ed. 5.2.25cd jīrṇam viṣaghnauṣadhibhir hatam vā
dāvāgnivātātapaśoṣitam vā |
1938 ed. 5.2.26 svabhāvato vā guṇaviprahīṇaṃ
viṣaṃ hi dūṣīviṣatām upaiti |
vīryālpabhāvād avibhāvanīyaṃ
kaphāvṛtatvāt sucirānubandhi |
1938 ed. 5.2.27 tenārdito bhinna purīṣa varṇo
vidagdhavairasyayutaḥ pipāsī |
mūrcchāṃ bhramaṃ gadgadavākyamartyo
viceṣṭamāno ratim āpnuyāc ca |
    • Ḍalhaṇa noticed the Nepalese readings of bhramaṃ for the vulgate's vaman (Ācārya 1938: 565b).
1938 ed. 5.2.28 āmāśayasthe kapha vātarogī
pakvāśayasthe 'nilapittarogī |
bhavet samudhvastaśiroruhāṃgo*
vilūnapakṣas tu yathā vihaṅgaḥ |
    • The expected gemination in -uddhvasta- is not found in MS K, but this is a valid grammatical optional form.
    • Ḍalhaṇa noted the reading of our manuscripts on 28c (Ācārya 1938: 565).
1938 ed. 5.2.29 sthitaṃ rasādiṣv ayathāyathoktān
karoti dhātuprabhavān vikārān |
kopañ ca śītānila durdineṣu
yāty āśu pūrvaṃ śṛṇu tasya liṅgam |
1938 ed. 5.2.30 nidrāgurutvañ ca vijṛmbhaṇañ ca
viśleṣaharṣāv athavāṅgamardam |
tataḥ karoty annamadāvipākāv
arocakaṃ maṇḍala koṭhatāñ ca |
1938 ed. 5.2.31 māṃsakṣayaṃ pādakarāsyaśophaṃ
pralepakañ chardim athātisāram |
dūṣīviṣaṃ śvāsatṛṣājvarāṃś ca
kuryāt pravṛddhiṃ jaṭharasya cāpi |
1938 ed. 5.2.32 unmādam anyaj janayet tathānyad
ānāham anyat kṣapayec ca śukram |
kārśyan tathānyaj janayec ca kuṣṭhaṃ
tāṃs tān vikārāṃś ca bahuprakārān |
1938 ed. 5.2.33 dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ |
yasmād vā dūṣayed dhātuṃ tasmād dūṣīviṣaṃ smṛtam ||
1938 ed. 2.34 sthāvarasyopayuktasya vege tu prathame nṛṇām |
śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate |
1938 ed. 5.2.35 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣañ cāmāśaya prāptaṅ kurute hṛdi vedanām |
1938 ed. 5.2.36 tāluśoṣas tṛtīye tu śūlañ cāmāśaye bhṛśam |
durbale harite śūne jāyete cāsya locane ||*
    • The character śū in c is hard to read in witness K, and this same character has a similar flaw in witness H and is corrected in the margin. This suggests that H was copied from K or a very close intermediate witness that copied the error of K.
1938 ed. 5.2.37 pakvāmāśayayos sādo hikkā kāso 'ntrakūjanam |
caturthe jāyate vege śirasaś cāpi gauravam |
1938 ed. 5.2.38 kaphapraseko vaivarṇyaṃ pārśvabhedaś ca pañcame |
sarvadoṣaprakopaś ca pakvādhāne ca vedanā |
1938 ed. 5.2.39 ṣaṣṭhe sañjñāpraṇāśaś ca bhṛśaṃ cāpy atisāryate ||
skandha pṛṣṭha kaṭībhaṅgāḥ sannirodhaś ca saptame ||
1938 ed. 5.2.40 prathame viṣavege tu vāntaṃ śītāṃbusecitam |
sarpirmadhubhyāṃ saṃyuktam agadam pāyayen naram ||*
    • The reading of the K witness is grammatically clearer than the vulgate. The erroneous reading of nominative naraḥ in H may be the reason for the rewriting of this verse in the vulgate. Gayadāsa on the next verse shows that he read the same syntax as the Nepalese version.
1938 ed. 5.2.41 dvitīye pūrvavad vāntaṃ viriktañ cāpi pāyayet |
tṛtīye 'gadapānan tu hitan nasyaṃ tathāñjanam ||
1938 ed. 5.2.42 sindhuṃ caturthe 'lpasneham agadam pāyayed bhiṣak |
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||
1938 ed. 5.2.43AB ṣaṣṭhe 'tisāravat siddhir avasīdet tu saptame |
1938 ed. 5.2.44 vegāntare tv anyatame kṛte karmaṇi śītalām |
yavāgūṃ saghṛtakṣaudrām imāṃ dadyād viṣāpahām |
1938 ed. 5.2.45 kośavaty agnikaḥ pāṭhā sūryavaly amṛtābhayā |
śeluḥ śirīṣakiṇihī haridre bṛhatīdvayam |*
    • Aṣṭāṅgasaṅgraha Utt.40.55.
    • Aṣṭāṅgahṛdayasaṃhitā Utt.35.21.
1938 ed. 5.2.46 punarṇṇavau hareṇuś ca tryūṣaṇaṃ śārivotpale |
eṣāṃ yavāgūr niḥkvāthe kṛtā hanti viṣadvayam |
1938 ed. 5.2.47 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāruhareṇavaḥ |
mañjiṣṭhailailavālūni nāgapuṣpotpalaṃ sitā |
1938 ed. 5.2.48 viḍaṅgaṃ candanaṃ patraṃ priyaṅgu dhyāmakan tathā |
haridre dve bṛhatyau ca sārivāṃśumatī balā |
1938 ed. 5.2.49 kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutam |
viṣāṇi hanti sarvāṇi śīghram evājitan tu tat ||
1938 ed. 5.2.50 dūṣīviṣārttaṃ susvinnam ūrdhvañ cādham ca śodhitam |
pāyayed agadam mukhyam idaṃ dūṣīviṣāpaham ||
1938 ed. 5.2.51 pippalyo dhyāmakaṃ māṃsī lodhram elā suvarccikā |
bālakaṅ gairiko hemas tathā ca paripelavā |
1938 ed. 5.2.52 kṣaudrayukto gado hy eṣa dūṣīviṣam apohati ||
dūṣīviṣārir nāmnā tu na cānyatrāpi vāryate |
1938 ed. 5.2.53 jvare dāhe ca hikkāyāṃ ānāhe śukrasaṃkṣaye |
śophe 'tisāre murcchāyāṃ tvagdoṣe jaṭhare pi ca |
1938 ed. 5.2.54 unmāde vepathau caiva ye cāpy anya upadravāḥ |
yathāsvaṃ teṣu kurvīta viṣaghnair eva bheṣajaiḥ |
1938 ed. 5.2.55 sādhyam ātmavataḥ sadyo yāpyaṃ samvatsarotthitam |
dūṣīviṣaṃ varjanīyam ato 'nyad ahitāśinaḥ ||
iti kalpasthāne dvitīyo 'dhyāyaḥ ||

[Adhyāya 3]

1938 ed. 5.3.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.3.3 jaṅgamasya viṣasyoktāny adhiṣṭhānāni ṣoḍaśa |
samāsena mayā yāni vistaras teṣu vakṣyate |
1938 ed. 5.3.4 tatra dṛṣṭi niśvāsa daṃṣṭrānakha mukha mūtra purīṣārtava śukra lāṅgūla lālāsparśa mukha sandaṃśāvaśardhita gudāsthi pitta śūkaśavāni ||
1938 ed. 5.3.5 tatra niśvāsadṛṣṭiviṣāḥ divyāḥ sarpāḥ |
bhaumās tu daṃṣṭrāviṣāḥ ||
mārjāraśva vānara nara makara maṇḍūka pākamatsya godhā śambūka pracalāka gṛhagoḍikāś catuṣpadāś ca kīṭās tathānye nakhamukhadaṃṣṭrāviṣāḥ |
kiṭipa picciṭā kaṣāyavāsika sarṣapaka toṭaka varcaḥkīṭāḥ kauṇḍinyā mūtrapurīṣaviṣāḥ ||
mūṣikāḥ śukraviṣāḥ |
vṛścika viśvambhara varaki matsyocciṭiṅga patravṛścikāḥ śūlaviṣāḥ |
lūtā lālā nakha mūtra purīṣārtava śukra daṃṣṭrāviṣāḥ |
makṣikā kaṇabha jalāyukā mukhasandaṃśaviṣāḥ |
citraśīrṣa śarāva kukṣita dārukāri medaka śārikā mukha sandaṃśa daṃṣtrāsyarśāvasarddhita guda purīṣa viṣāḥ |
viṣahatāsthisarpakaṇṭakavaraki matsyāsthi cety asthiviṣāṇi ||
śakalimatsyaraktarājivakimatsyāḥ pittaviṣā ||
sūkṣmatuṇḍoc ciṭiṅgavāraṭiśatapadivalabhikaśṛṅgabhramarāḥ śūkaviṣāḥ |
kīṭasarpadehāvyasavaḥ śavaviṣā |
śeṣās tv anuktā mukhadaṃśaviṣeṣv eva gaṇayitavyā iti ||
bhavanti cātra ślokāḥ
1938 ed. 5.3.6 rājño 'rideśe ripavo jalāni
mārgāṃś ca bhaktāni ca dūṣayanti |
tāni praduṣṭāni bhiṣag vipaścid
viśodhayed āgamitārthaśuddhaḥ ||
1938 ed. 5.3.7 duṣṭañ jalaṃ picchilam asragandhi
phenāvṛtaṃ rājibhir āvṛtañ ca |
maṇḍūkamatsyaṃ mriyate vihaṅgā
mattāś ca sānūpacarā bhramanti ||
1938 ed. 5.3.8 majjanti ye cātra narāśvanāgās
te cchardimohajvaraśophaśūlān |
arcchanti teṣām apahṛtya rogāṃ
duṣṭaṃ jalaṃ śodhayituṃ yateta |
1938 ed. 5.3.9 dhavāśvakarṇāv atha pāribhadraṃ
sapāṭalaṃ sidhrakamuṣkakau ca |
dagdhvā sarājadrumasomavalkān
tad bhasma śītaṃ vikiret sarassu |
1938 ed. 5.3.10 bhasmāñjaliñ cāpi ghaṭe nidhāya
viśodhayed īpsitam evam ambhaḥ ||
kṣitipradeśaṃ viṣadūṣitan tu
tīrthaṃ śilām vāpy aribhiḥ sthalīm vā |
1938 ed. 5.3.11 spṛśanti gātreṇa tu yena yena
govājināgāḥ puruṣāḥ striyo vā
tad āśu śūyaty atha dahyate ca
śīryanti romāṇi nakhāś ca tasmin |
1938 ed. 5.3.12 tatrāpy anantāṃ saha sarvagandhaiḥ
piṣṭvā surābhiḥ saha yojyamārgān |
siñced athādbhiś ca mṛdanvitābhir
mārgo 'sti cānyo yadi tena gacchet ||*
    • Ḍalhaṇa noted a variant reading of this verse that bears a close relationship to the Nepalese transmission: tatrāpy anantāṃ saha sarvagandhair vacāṃ tu piṣṭvā surayā 'numārgam/ siñcet tathā mṛtsahitābhir adbhir mārgo 'sti nānyo yadi tena gacchet SS 5.3.12 (Ācārya 1938: 568).
1938 ed. 5.3.13 tṛṇeṣu bhakteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye |
viḍbhedam arcchanty athavā mriyante
teṣāṃ cikitsām prayated yathoktām |
1938 ed. 5.3.14 viṣāpahair vāpy agadaiḥ pralipya
vādyāni citrāṇy upavādayeta |
tārāvitāraḥ sasurendragopas
tenaiva tulyaḥ kuruvindabhāgaḥ ||
1938 ed. 5.3.15 pittena yuktaḥ kapilāhvayena
vādyapralepo 'bhihitaḥ praśastaḥ |
vādyasya śabdena hi yānti nāśaṃ
viṣāṇi ghorāṇy api yāni tatra ||
1938 ed. 5.3.16 dhūme 'nile vā viṣasamprayukte
khagā bhramantaḥ prapatanti bhūmau |
kāsapratiśyāyaśirovikārān
archanti tīvrān nayanāmayāṃś ca ||
1938 ed. 3.17 lākṣāharidrātiviṣābhayāś ca
savakrakuṣṭhailahareṇukābhiḥ |
priyaṅgavaś cāpy anile nidhāya
dhūmānilau tena viśodhayīta ||
1938 ed. 5.3.18 prajā imāḥ padmayoner brahmaṇaḥ sṛjataḥ kila |
akarod vighnam asuraḥ kaiṭabho nāma darpitaḥ ||
1938 ed. 5.3.19 tataḥ kruddhasya vadanād brahmaṇas tejasām nidheḥ |
krodho vigrahavān bhūtvā niṣpapātātidāruṇaḥ ||
1938 ed. 5.3.20 sa tan dadāha garjantam antakābham mahāsuram |
tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam |
1938 ed. 5.3.21 tato viṣādo daityānām abhavat tan nirīkṣya vai |
viṣādajananatvāc ca viṣam ity abhidhīyate ||
1938 ed. 5.3.22 tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodham īśvaraḥ |
vyāveśayata bhūteṣu sthāvareṣu careṣu ca ||
1938 ed. 5.3.23 yathāvyaktarasan toyam antarīkṣāt mahīgatam |
teṣu teṣu pradeśeṣu rasaṃ tan tan nigacchati ||
1938 ed. 5.3.24 evam eva viṣaṃ yad yad dravyam prāpyāvatiṣṭhate |
svabhāvād eva tat tasya rasaṃ samanuvartate |
1938 ed. 5.3.25 viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyeṇa santi vai |
viṣaṃ sarvam ato jñeyaṃ sarvadoṣaprakopanam |
1938 ed. 5.3.26 te tu vṛttīḥ prakupitā jahati svā viṣārditāḥ
nopayāti viṣam pākam ataḥ prāṇān ruṇaddhi ca |
1938 ed. 3.27 śleṣmaṇāvṛtamārgatvād ucchvāso vinivāryate |
visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ |
1938 ed. 5.3.28 śukravat sarvasarpāṇām viṣaṃ sarvaśarīragam |
kruddhānām eti cāṅgebhyaḥ śukraṃ nirmathanād iva ||
1938 ed. 5.3.29 teṣām baḍiśavad daṃṣṭrā tāsu sajjati cāgatam |
anudvṛttam viṣaṃ tasmān na vimuñcati bhoginaḥ |
1938 ed. 5.3.30 yasmād atyartham uṣṇañ ca tīkṣṇañ ca paṭhitaṃ viṣam |
ataḥ sarvaviṣeṣūktaḥ pariṣekaḥ suśītalaḥ |
1938 ed. 5.3.31 kīṭeṣu mandaṃ nātyuṣṇam bahuvātakapham viṣam |
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate |
1938 ed. 5.3.32cd svabhāvād avatiṣṭheta prahārādaṃśayor viṣam |
1938 ed. 5.3.33 prakhyāpya deham mṛtayor digdhaviddhāhidaṣṭayoḥ |
laulyād viṣārditam māṃsaṃ yaḥ khāden mṛtamātrayoḥ |
1938 ed. 5.3.34 yathāviṣaṃ sa rogeṇa kliśyate mriyate pi vā |
ataś cāpy anayor māṃsam abhakṣyam mṛtamātrayoḥ |
1938 ed. 5.3.35 muhūrtāt tad upādeyam prahārādaṃśavarjitam* |
    • The scribal correction of ra to in both witnesses K and H shows H's dependence on K or an exceptionally accurate unknown intermediate, or that the scribe of H corrected K.
5.3.35.1 kṣīṇakṣate garbhiṇī kuṣṭhimehirūkṣeṣu deheṣv abaleṣu caiva | *
    • Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21.
5.3.35.2
saran tu saukṣmyataikṣṇyoṣṇyād vikāsitvāt tathaiva ca |*
    • Corresponds to the passage in MS H after SS.5.3.39.1.
5.3.35.3 viṣam etair guṇair yuktaṃ kṣate samanudhāvati
vātātapābhyāṃ nihataṃ nirvīryam upajāyate |
tasmād viṣahataṃ sarvam bhakṣitan tu na mārayet*
    • Most of this verse is presented as a marginal insertion in witness K and the insertion in MS K after SS.5.3.39.1.
1938 ed. 5.3.36ab savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate |
1938 ed. 5.3.36cd phenam udvamate cāpi viṣapītan tam ādiśet ||
1938 ed. 5.3.37 viṣavyāptam ato hy agnir hṛdayaṃ nirdahaty api |
tad dhi sthānañ cetanāyāḥ svabhāvād vyāpya tiṣṭhati ||
1938 ed. 3.38 aśvatthadevāyatanaśmaśāna
valmīkasandhyāsu catuṣpatheṣu |
yāmye ca daṣṭāḥ parivarjanīyāḥ
ṛkṣe narā marmasu ye ca daṣṭāḥ |*
    • Mādhavanidāna 69.19.
1938 ed. 5.3.39 darvīkarāṇām viṣam āśughāti
sarvāṇi corjjadviguṇaṃ labhante |
ajīrṇapittānilapīḍiteṣu
vṛddheṣu bāleṣu bubhukṣiteṣu |*
    • Mādhavanidāna 69.20.
3.39.1 unmattamatteṣu* bhayārditeṣu
tīkṣī bhavet bhinnavalāsaheṣu
kṣīṇakṣate garbhiṇi kuṣṭhim ehi
rūkṣeṣu deheṣv avaleṣu caiva*
    • Some similarity to Mādhavanidāna 69.24cd.
    • Most of this added as a marginal insertion in witness K.
SS.5.3.39.2 saran tu saukṣmyatair ślakṣṇyād vikāsitvāt tathaiva ca |
viṣamatair gguṇair yuktaṃ kṣate samanudhāvati ||
vātātapābhyān nihatann ivīyam upajāyate |
tasmād viṣahataṃ sarvvam bhakṣitan tu na mārayet || *
    • This passage in MS H corresponds to SS.5.3.35.2 and 5.3.35.3.
1938 ed. 5.3.40cd śastrakṣate yasya na raktam asti
rājyo latābhiś ca na saṃbhavanti |*
    • Mādhavanidāna 69.21: kṣīṇakṣate mehini kuṣṭhayukte rūkṣe ’bale garbhavatīṣu cāpi | śastrakṣate yasya na raktam eti rājyo latābhiś ca na saṃbhavanti 21.
1938 ed. 5.3.41 śītābhir adbhiś ca na romaharṣo
viṣābhibhūtam parivarjayet tam |
jihmam mukhaṃ yasya ca keśaśāto
nā sāvasādaś ca sakaṇṭhabhaṅgaḥ |*
    • Mādhavanidāna 69.22.
1938 ed. 5.3.42 kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe
hanvoḥ sthiratvaṃ sa visarjanīyaḥ |
vartir ghanā yasya nireti vaktrād
raktaṃ sraved ūrdhvam adhaś ca yasya |*
    • Mādhavanidāna 69.23.
1938 ed. 5.3.43ab daṃṣṭrānipātaś caturaś ca yasya
tañ cāpi vaidyaḥ parivarjayīteti || *
    • Mādhavanidāna 69.24ab.

[Adhyāya 4]

1938 ed. 5.4.1 athātaḥ sarpa daṣṭa viṣa vijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.4.3 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam |
caraṇāv upasaṅgṛhya suśrutaḥ paripṛcchati ||
1938 ed. 5.4.4 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca |
jñānañ ca viṣavegānāṃ bhagavan vaktum arhasi |
1938 ed. 5.4.5 tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ |
asaṃkhyeyā mahātmāno vāsukītakṣakādayaḥ |
1938 ed. 5.4.6 mahīdharāś ca nāgendrāḥ hutāgni samavarcasaḥ |
ye cāpy ajasraṃ garjanti varṣanti ca tapanti ca |
1938 ed. 5.4.7 sasāgaragiridvīpā yaiś ca sandhāryate mahī |
kruddhā niśvāsadṛṣṭibhyāṃ ye hanyur akhilaṃ jagat |
1938 ed. 5.4.8 namas tebhyo na taiḥ kiñcit kāryam atra cikitsayā |
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānavān ||
1938 ed. 5.4.9 teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ |
aśītir eva sarpāṇāṃ bhidyate te tu pañcadhā |
1938 ed. 5.4.10 darvīkarā maṇḍalino rājīmantas tathaiva ca ||
nirviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ |
1938 ed. 5.4.11 viṃśatiḥ phaṇinas teṣāṃ ṣaṭ ca maṇḍalinaḥ punaḥ |
tāvanta eva vijñeyā rājīmantas trayodaśa |
1938 ed. 5.4.12 nirviṣā dvādaśa proktā vaikarañjās trayaḥ smṛtāḥ |
1938 ed. 5.4.13 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā |
1938 ed. 5.4.14 te daśanti mahākrodhās tac ca trividham ucyate ||
sarpitan daritam vāpi tṛtīyam atha nirviṣam |
sarpagātrāhataṅ kecid icchanti khalu tadvidaḥ |
1938 ed. 5.4.15 padāni yatra dantānām ekaṃ dve vā bahūni vā |
nimagnāny alparaktāni yāny udvṛttaḥ karoti ca |
1938 ed. 5.4.16 cuñcumālakayuktāni vaikṛtyakaraṇāni ca |
saṃkṣiptāni saśophāni vidyāt tat sarpitaṃ bhiṣak |
1938 ed. 5.4.17 rājyāḥ salohitā yatra nīlā vā yadi vā sitā |
vijñeyan daritan tat tu bhiṣajālpaviṣānvitam |
1938 ed. 5.4.18 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ |
padaṃ padāni vā vidyād aviṣāṇi cikitsakaḥ |
1938 ed. 5.4.19 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ |
kasyacit kurute śophaṃ sarpagātrāhatan tu tat |
1938 ed. 4.20 vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu ||
tathātibāla vṛddhānāṃ daṣṭam alpaviṣaṃ smṛtam ||
1938 ed. 4.21 suparṇṇadevabrahmarṣi bhūta siddhaniṣevite |
viṣaghnauṣadhajuṣṭe ca deśe na kramate viṣam |
1938 ed. 4.22 rathāṅgalāṅgalacchatrasvastikāṃkuśadhāriṇaḥ |
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ |
1938 ed. 5.4.23 maṇḍalair vividhaiś cittrāḥ pṛthavo mandagāminaḥ |
jñeyā maṇḍalinaś cāpi jvalitāgnisamā viṣaiḥ |
1938 ed. 5.4.24 snigdhā vividhavarṇṇābhis tiryag ūrdhvañ ca rājibhiḥ |
vicitrā iva ye bhānti rājīmantas tu te smṛtāḥ |
1938 ed. 5.4.25 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ |
suvarṇṇābhāḥ sugandhāś ca te jātyā brāhmaṇāḥ smṛtāḥ
1938 ed. 5.4.26 kṣatriyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ |
sūryaś candraḥ kṣitiś chatraṃ lakṣyaṃ teṣān tathādrijam ||
1938 ed. 5.4.27 kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā |
dhūmrāḥ pārāvatābhāś ca vaiśyās te pannagāḥ smṛtāḥ ||
1938 ed. 4.28 mahiṣadvīpivarṇṇābhās tathaiva paruṣatvacaḥ |*
bhinnavarṇṇāś ca ye kecic chūdrās te parikīrttitāḥ ||
    • There is some scribal confusion in witnesses K and H about the second term in the first compound. Possibly dvipa "elephant" has been corrected to dvīpin "tiger". In H, dvija has been added in the margin.
1938 ed. 5.4.31 rajanyāḥ prathame yāme sarvāś citrāś caranti ha |*
śeṣās tv atho maṇḍalino divā darvīkarās tathā |
    • The reading sarvāś seems to be sure in K and H, though sarpāḥ would be an easier reading.
1938 ed. 5.4.29 kopayanty anilañ jantoḥ phaṇinaḥ sarva eva tu |
pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ |
1938 ed. 4.30 atyalpasamavarṇṇābhyāṃ dvidoṣakaralakṣaṇam |
dampatyayogād vijñeyaṃ paravādañ ca vakṣyati |
1938 ed. 5.4.34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ | sarvakṛṣṇaḥ śvetaḥ kapoto valāhako mahāsarpaḥ śaṃkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kūkuṭaḥ padmo mahāpadmaḥ darbhapuṣpo dadhimukhaḥ puṇḍarīkamukho babhrūkuṭīmukho vicitraḥ puṣpābhikīrṇṇābho girisarpo ṛjusarpaḥ śvetadaro mahāśīrṣo 'lagardaś ceti ||
1938 ed. 5.4.34.2 maṇḍalinas tu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ panasako mahāpanasakaḥ veṇupatrakaḥ śiśuko madanakaḥ pālindakaḥ tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhru kaṣāyaḥ khaluṣaḥ pārāvato hastābharaṇakaḥ tatraś citrakaḥ eṇīpadaś ceti ||
1938 ed. 5.4.34.3 rājīmantas tu puṇḍarīko rājicitro aṅgulirājiḥ dvyaṅgulirājiḥ | bindurājiḥ kardamas tṛṇaśoṣakaḥ śvetahanur darbhapuṣpo lohitākṣaś cakrakaḥ kikkisādaś ceti ||
1938 ed. 5.4.34.4 nirviṣās tu valāhako 'hipatākaḥ śukapatro 'jagaro dīpyakaḥ | ilikinī | varṣāhīko dvyāhikaḥ | kṣīrikāpuṣpaḥ puṣpasakalī jyotīratho vṛkṣakaś ceti ||
1938 ed. 5.4.34.5 vaikarañjās tu trayāṇāṃ varṇṇānāṃ vyatirekajās tad yathā | mākuliḥ poṭagalaḥ snigdharājiś ceti || tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ | rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ || kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājir iti || teṣāṃ pitṛvad viṣam utkarṣād dvayor mātṛvad ity eke |
evam eṣāṃ sarpāṇām aśītir vyākhyātā ||
1938 ed. 5.4.35 tatra mahānetrajihvāśirasaḥ pumāṃsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭākrodhā napuṃsakā iti ||
1938 ed. 5.4.36 tatra sarveṣām eva sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇam | viṣaṃ hi huta hutavaha niśita nistriṃśāśani kalpam āśukāri muhūrttam apy upekṣitam āturam atipātayati | na cāvakāśo 'sti vāksamūham anusartum | pratyekam api ca daṣṭalakṣaṇe* 'bhihite sarpa traividhyāt kriyātraividhyaṃ bhavati | tasmāt traividhyena vakṣyāmaḥ | etad dhy āturahitam asaṃmohakarañ cāsminn eva ca sarvavyañjanāvarodha* iti |
    • We emend against K and H, since daṣṭalakṣaṇa is mentioned as the topic at the start of this passage and is attested in the vulgate.
    • The Vācaspatyam has a reading sarvasarpavyañjanāvabodha, which is closer to the vulgate and suggests that others too found this phrase hard to construe.
1938 ed. 5.4.37 tatra darvīkaraviṣeṇa tvaṅ nakha nayana vadana mūtra purīṣa daṃśa kṛṣṇatvaṃ raukṣyaṃ sandhivedanā śirogauravaṃ kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ svarāvasādaḥ khurakhurako* jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor urdhvagamanaṃ śūlodveṣṭanaṃ kṛṣṇalālāsravaṇaṃ phenāgamanaṃ srotovarodhas tās tāś ca vātavedanā bhavanti || maṇḍaliviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pītatvaṃ śītābhilāṣaḥ paridhūpāyanaṃ dāhas tṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrdhvam adhaś ca māṃsavasāvasādaḥ śvayathur daṃśakotho viparītadarśanam āturakopas tās tāś ca pittavedanā bhavanti || rājīmadviṣeṇa* tu tvaṅ nakha nayana daśana vadana mūtra purīṣa daṃśa pāṇḍutvaṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇām ādaṃśaśophaḥ sāndrakaphaprasekaś chardir akṣṇoḥ kaṇḍū khurakhurakaḥ ucchvāsanirodhas tās tāś ca kaphavedanā bhavanti ||
    • We emend against K and H since kharukharuka, which is a known lexeme, appears later in this same passage. This is an onomatapoeic word for "gurgling." The vulgate version, ghurghuraka also appears in dictionaries.
    • Note the variant rājīmat, an attested alternative to rājimat.
1938 ed. 5.4.38 tatra puruṣeṇa daṣṭa ūrdhvaṃ prekṣate | striyā tiryaṅ napuṃsakenādha iti | garbhiṇyā pāṇḍumukho ādhmātaś ca bhavati | sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati | grāsārthinānnam* ākāṃkṣati | vṛddhena cirān mandāś ca vegā bhavanti | bālenāśus tīkṣṇaś ca | nirviṣeṇāviṣaliṅgam | andhāhikenāndhatvam eke | grasanād ajagaraḥ prāṇaharo na viṣād iti ||
    • We emend against K and H to follow the repeated syntactic pattern of the passage and for sense. It may be that the scribe of K mistook for .
1938 ed. 5.4.39 tatra sarvasarpaviṣāṇāṃ sapta viṣavegā bhavanti | tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti | tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavanti || dvitīye māṃsaṃ dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti || tṛtīye medo dūṣayati | tena daṃśakledaḥ śirogauravaṃ cakṣurgrahaṇañ ca bhavati | caturthe koṣṭham anupraviśati | tataḥ kaphaprabhavān doṣān kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati || pañcame 'sthīny anupraviśati tena parvabhedo hikkā dāhaś ca bhavati || ṣaṣṭhe majjām anupraviśati | tena grahaṇīdoṣā gātragauravam atīsāro hṛtpīḍā mūrcchā ca bhavati || saptame śukram anupraviśati vyānañ cātyarthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurbhāvaḥ kaṭīpṛṣṭhaskandabhaṅgaḥ sarvaceṣṭhāvighātaḥ ucchvāsavirodho bhavatīti || maṇḍalinān tu prathame vege viṣaḥ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ pītatām upaiti | tena pītāvabhāsatā paridāhaś ca bhavati || dvitīye māṃsaṃ dūṣayati | tena cātyarthapītāṅgatā cātyarthaparidāho daṃśaśvayathur bhavati || tṛtīye medo dūṣayati tena kṛṣṇādaṃśakledaḥ svedaś ca bhavati || caturthe pūrvavadanupraviśya jvaram āpādayati || pañcame dāhaṃ sarvagātreṣu karoti | ṣaṣṭhasaptamayoḥ pūrvavad iti | rājīmatāṃ tu prathame vege śoṇitan dūṣayati || tatpraduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ pāṇḍvāvabhāsaś ca puruṣo bhavati || dvitīye māṃsaṃ dūṣayati tena pāṇḍur atyarthajāḍyañ ca bhavati | tṛtīye medo dūṣayati tena daṃśakledo 'kṣināsāsrāvaś ca bhavati || caturthe pūrvavad anupraviśya manyāstambhaśirogauravañ cāpādayati || pañcame vāksaṅgaḥ śītajvaraś* ca || ṣaṣṭhasaptamayoḥ pūrvavad iti ||
    • We emend to a nominative for -jvara since the MS readings are extremely clear for the visarga on -saṅgaḥ.
1938 ed. 5.4.40 bhavanti cātra ślokāḥ ||
dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrttitāḥ
tāsv* ekaikam atikramya vegaṃ prakurute viṣaḥ* ||
    • The reading tāḥsv of witnesses H and K is hard to account for. The confusion may have arisen over the ligature of a conjectured reading tās tv ekaikaṃ.
    • Unusually, viṣaḥ has masculine gender in both witnesses K and H. The Siddhāntakaumudī allows a masc. form.
1938 ed. 5.4.41 yenāntareṇa tu kalāḥ kālakalpaṃ bhinatti ha |
samīraṇenohyamānaṃ tat tu vegāntaraṃ matam ||
1938 ed. 5.4.42 śūnāṅgaḥ prathame vege paśuḥ pradhyāti duḥkhitaḥ ||
dvitīye lālimān kiñcid dhṛṣṭāṅgaḥ* pīḍyate hṛdi |
    • Note the erroneous over-correction by the scribe of witness H.
1938 ed. 5.4.43 tṛtīyasya śiroduḥkhaṃ karṇṇagrīvāñ ca bhajyate |
caturthe vepate mūḍhaḥ khādan dantāñ jahāty asūn |
1938 ed. 5.4.44 kecid vegatrayaṃ prāhur antaḥsvedeṣu tadvidaḥ ||
vege tu prathame pakṣī dhyāti muhyaty ataḥ param ||*
    • Ḍalhaṇa noted that his text of 4.44cd, that began dhyāyati prathame vege was not read by some authorities (kecid ācāryāḥ). The Nepalese version does not read exactly as the vulgate or Ḍalhaṇa, but it is similar, and not absent.
1938 ed. 5.4.45 dvitīye vihvalaḥ kūjan pakṣī maraṇam arcchati |
kecid ekaṃ vihaṅgeṣu viṣavegam uśanti* vai ||
mārjāranakulādīnāṃ viṣaṃ nātipravartata iti ||
    • The root must be vaś, against the Nepalese transmission.

[Adhyāya 5]

[Being edited now (December 2023--).]
1938 ed. 5.5.1 athātaḥ sarpa daṣṭa cikitsitaṃ kalpaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.5.3 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |
badhnīyād gāḍham upari daṃśāt tu caturaṅgulam |
1938 ed. 5.5.4 plotacarmāntavalkānāṃ mṛdunānyatamena vā |
na paryeti viṣaṃ deham ariṣṭābhir nivāritam |
1938 ed. 5.5.5 dahed daṃśam athoddhṛtya yatra bandho na jāyate |
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ |
1938 ed. 5.5.6 pratipūrya mukhaṃ pāṃśor hitam ācūṣaṇaṃ bhavet |
sandaṣṭavyo 'thavā sarpo daṣṭamātreṇa jānatā ||
1938 ed. 5.5.7 atha maṇḍalidaṣṭan tu na kathañ cit tu dāhayet |
sa pittaviṣabāhulyād daṃśo dāhād vināśayet |
1938 ed. 5.5.8 ariṣṭām api mantrais tu badhnīyāt mantrakovidaḥ |
sā tu rajjvādibhir baddhā viṣapūtikarī matā |
1938 ed. 5.5.9 devabrahmarṣivihitā mantrāḥ satyatapomayāḥ |
bhavanty anatyayāḥ kṣipraṃ viṣaṃ hanyuś ca dustaram |
1938 ed. 5.5.10 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ |
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ |
1938 ed. 5.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā |
yatāhāreṇa śucinā kuśāstaraṇaśāyinā |
1938 ed. 5.5.12 gandhamālyopahāraiś ca balibhiś cāpi devatām |
pūjayet mantrasiddhyarthaṃ japahomaiś ca yatnataḥ ||
1938 ed. 5.5.13 mantrās tv avidhinā proktā hīnā vā svaravarṇṇataḥ |
yasmān na siddhim āyānti tasmād yojyo 'gadakramaḥ |
1938 ed. 5.5.14 daṃśāt samantāc ca sirāṃ vyadhayet kuśalo bhiṣak |
śākhāśrayāṃ lalāṭe ca veddhavyā visṛte viṣe |
1938 ed. 5.5.15 raktan nirhriyamānan tu kṛtsnaṃ nirharate viṣam |
tasmād visrāvayed raktaṃ sā hy asya paramā kriyā |
1938 ed. 5.5.16 daṃśaṃ samantād agadaiḥ pracchayitvā ca lepayet |
candanośīrasiktena vāriṇā cāpi secayet |
1938 ed. 5.5.17 pāyayec cāgadāṃs tāṃs tān dadhikṣaudraghṛtādibhiḥ |
tadalābhe hitā vā syāt kṛṣṇavalmīkamṛttikā ||
1938 ed. 5.5.18 kovidāraśirīṣārkaṃ kaṭabhīṃ vāpi bhakṣayet |
na pibet tailakaulatthaṃ madyaṃ sauvīrakaṃ ca na |
1938 ed. 5.5.19 dravam anyat tu yat kiñcit pītvā pītvā tad uddharet |
prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam |
1938 ed. 5.5.20 phaṇināṃ viṣavege tu prathamaṃ śoṇitaṃ haret |
dvitīye madhusarpirbhyām agadaṃ saha pāyayet |
1938 ed. 5.5.21 nastaḥ karmāñjane yuñjyāt tṛtīye viṣanāśane* |
vānte caturthe viṣaghnāṃ yavāgūṃ pāyayed bhiṣak* ||
    • We read viṣanāśane, agreeing with the acc. dual of nastaḥkarmāñjane, against the Nepalese witnesses K and H, because an accusative does not construe. It is most unlikely to be an adverbial form qualifying yuñjyat.
    • At this point in manuscript K, the scribe's eye skipped from the word yavāgūṃ forward to the phrase yavāgūn dāpayed dhitāṃ in verse 5.5.26b. A different scribe noticed this and added an asterisk to the text and inserted the skipped passage at the bottom of the folio, between two asterisks. This addition is very faint.
1938 ed. 5.5.22 śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ |
pāyayec chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitām |
1938 ed. 5.5.23 saptame tv avapīḍena śiras tīkṣṇena śodhayet |
1938 ed. 5.5.24 pūrvo maṇḍalināṃ vego darvīkaravad ācaret |
1938 ed. 5.5.25 dvitīye sarppirmmadhunī pāyayitvā ca vāmayet |
1938 ed. 5.5.26 tṛtīye ca viriktasya yavāgūn dāpayed dhitām |
caturthe pañcame cāpi darvvīkaravad ācaret |
1938 ed. 5.5.27 kākolyādir hitaḥ ṣaṣṭhe peyaś ca madhuro 'gadaḥ |
hito 'vapīḍe tv agadaḥ saptame viṣanāśanaḥ ||
1938 ed. 5.5.28 atha rājimatāṃ vege prathame śoṇitaṃ haret |
1938 ed. 5.5.29 vāntaṃ dvitīye tv agadaṃ pāyayed viṣanāśanam |
tṛtīyādiṣu triṣv eva vidhir dārvīkaro hitaḥ |
1938 ed. 5.5.30 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaś ca saptame |
garbhiṇībālavṛddhānāṃ sirāvedhavivarjitam |
1938 ed. 5.5.31 viṣārttiṣu yathoddiṣṭaṃ vidhānaṃ mṛdu śasyate |
raktāvasekāñjanāni naratulyāny ajāvike |
1938 ed. 5.5.32 gavāśvayos tad dviguṇaṃ triguṇaṃ mahiṣoṣṭrayoḥ |
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām |
1938 ed. 5.5.34 deśa prakṛti sātmya rtu viṣavegabalābalam* |
pradhārya nipuṇaṃ budhyā tataḥ karma samācaret |
    • We emend ntu to rtu; the readings of this akṣara in the Nepalese manuscripts are hard to judge, but on balance it looks as if scribes at an earlier stage of transmission may have misread rtu as ntu.
1938 ed. 5.5.47 niḥśeṣaṃ nirharec cainaṃ viṣaṃ paramadurjayam |
1938 ed. 5.5.48 svalpam apy avatiṣṭhaṃ hi bhūyo vegāya kalpate |
kuryād vā sādavaivarṇṇyajvarakāsaśirorujaḥ |
1938 ed. 5.5.49 śoṣaśophapratiśyāyatimirāruci jāḍyatām |
tāsu cāpi yathāyogaṃ pratikarma prayojayet |
1938 ed. 5.5.50 viṣārttopadravāṃś cāpi yathāsvaṃ samupācaret ||
athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā |
1938 ed. 5.5.51 vidyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |
1938 ed. 5.5.52.1 viṣāpāye 'nilaṃ kruddhaṃ jayed anilavāraṇaiḥ |
1938 ed. 5.5.53 taila madya kulatthāmla varjair viṣaharāyutaiḥ |
pittaṃ pittajvaraharaiḥ kaṣāyasneharecanaiḥ |
1938 ed. 5.5.54 kapham āragvadhādyena sakṣaudreṇa gaṇena tu ||
1938 ed. 5.5.56 gāḍhaṃ baddhe 'riṣṭayā pracchite vā |
tīkṣṇair lepair viṣaśeṣeṇa vāpi |
śūne gātre klinnam atyarthapūti
śīrṇṇaṃ māṃsaṃ viṣapūti pradiṣṭaṃ ||
1938 ed. 5.5.57 sadyaḥ kṣataṃ pacyate yasya jantoḥ |
kṛṣṇaṃ raktaṃ sravate dahyate ca |
śyāvībhūtaṃ klinnam atyarthapūti |
kṣatāt māṃsaṃ śīryate yasya cāpi |
1938 ed. 5.5.58 tṛṣṇā mūrcchā jvaradāhau ca yasya |
digdhāhataṃ taṃ manujam vyavasyet ||*
    • These two hemistiches are in different eleven-syllable metres, śālinī and indravajrā. The vugate casts the same general material into two śālinī hemistiches.
1938 ed. 5.5.58.1 liṅgāny etāny eva vā yasya vidyād |
vraṇe viṣaṃ yasya dattaṃ pramādāt |
digdhāhataṃ viṣajuṣṭaṃ vraṇañ ca |
ye cāpy anye viṣapūtivraṇārttāḥ ||
1938 ed. 5.5.59cd teṣāṃ dhīmān adhimāṃsāny apohya |
jalaukābhiḥ śoṇitaṃ cāpahṛtvā ||
1938 ed. 5.5.60 hṛtvā doṣān ūrdhvamadhaś ca samyak |
siñcec chītaiḥ kṣīriṇāṃ tvakaṣāyaiḥ |
vastrāntarān dāpayec ca pradehāñ |
cchītair dravyair ghṛtayuktair viṣaghnaiḥ |
1938 ed. 5.5.61 kṣate 'sthani* sa viṣair eṣa eva |
vidhiḥ kāryaḥ pittaviṣe tathaiva ||
trivṛd viśalyā madhukaṃ haridre |
mañjiṣṭha vargo lavaṇaś ca sarvaḥ |*
    • We emend against the Nepalese manuscripts, following the sense of asthnā in the vulgate text.
    • There is no mañjiṣṭhāvarga; there is a plant vakra, so a reading mañjiṣṭhāvakre is conceivable.
1938 ed. 5.5.62 kaṭutrikaṃ caiva vicūrṇṇitāni
śṛṅge nidadhyāt madhusaṃyutāni |
eṣo 'gado hanti viṣaṃ prayuktaḥ
pānāñjanābhyañjana nasya yogaiḥ |
1938 ed. 5.5.63 avāryavīryo* viṣavegahantā
mahāgado nāma mahāprabhāvaḥ ||
viḍaṅga pāṭhā triphalājamodā-
hiṃgūni vakraṃ trikaṭuṃ tathaiva |
    • We emend to avārya- against the Nepalese manuscripts, following the sense and the vulgate text.
1938 ed. 5.5.64 sarvaś ca vargo lavaṇaḥ susūkṣmaḥ
sacitrakakṣaudrayuto nidheyaḥ |
śṛṃge gavāṃ śṛṅgamayena caiva
pracchāditaḥ pakṣam upekṣitaś ca |
1938 ed. 5.65 eṣo 'gadaḥ sthāvarajaṅgamānāñ
jetā viṣāṇām ajito hi nāmnā ||
prapauṇḍarīkaṃ suradāru rāsnā
kālānusārī kaṭurohaṇīś ca |
1938 ed. 5.66 sthauṇeyakadhyāmakapadmakāni
punnāgatālīsasuvarcikāś ca |
kuṭannaṭailāsitasinduvārāḥ
śaileyakuṣṭhe tagaraṃ priyaṅguḥ |
1938 ed. 5.5.67 lodhraṃ tathā guggulagairikañ ca
sasaindhave pippalināgare ca |
sūkṣmāṇi cūrṇṇāni samāni kṛtvā
śṛṅge nidadhyāt madhusaṃyutāni |
1938 ed. 5.5.68 eṣo 'gadas tārkṣya iti pradiṣṭo
viṣan nihanyād api takṣakasya ||
māṃsīhareṇutriḥphalāmuruṅgī
mañjiṣṭhayaṣṭyāhvaya padmakāni |
1938 ed. 5.69 viḍaṅgatālīsasuviḍaṅgatālīsasugandhikailā???
tvakkuṣṭhavakrāṇi sacandanāni |
bhārgī paṭolīkiṇihī sapāṭhā
mṛgādanīkroṣṭakamekhalā ca |
1938 ed. 5.5.70 pālindyaśokau kramukaṃ surasyā
prasūtamāruṣkarajañ ca puṣpam |
cūrṇṇāny athaiṣāṃ nihitāni śṛṅge
deyāni pittāni samākṣikāni |
1938 ed. 5.71 varāhagodhāśikhiśalyakānāṃ
mārjārajaṃ pārṣatanākule ca |
yasyā gadoyaṃ sukṛto gṛhastho
nāmnārṣabho nāma nararṣabhasya |
1938 ed. 5.5.72 na tatra sarpāḥ kuta eva kīṭās
tyajanti vīryāṇi viṣāṇi caiva |
etena bheryaḥ paṭahāś ca digdhāḥ
nānadyamānā viṣamāśu hanyuḥ |
1938 ed. 5.5.73 digdhāḥ patākāś ca nirīkṣya sadyo
viṣābhibhūtāḥ sukhino bhavanti ||
lākṣā hareṇvau naladapriyagvau
mañjiṣṭhayaṣṭyāhvapṛthvikāś ca |
1938 ed. 5.5.74 cūrṇṇīkṛto 'yaṃ rajanāvimiśro
vargobhidheyo madhusarpiṣāktaḥ |
śṛṅge gavāṃ pūrvavad ābhidhāṇas
tataḥ prayojyo 'ñjanapānanasyaiḥ |
1938 ed. 5.5.75 sañjīvano nāma gatāśu kalpam
eṣo gado jīvayatīha martya |
śleṣmātakīkaṭphalamātuluṅga
svetāgirihvā kiṇihī sitā ca ||
1938 ed. 5.5.76 sa taṇḍulīyo gada eṣa mugdho
viśeṣu darvīkararājilālānām ||
drākṣāśvagandhā gajavṛttikā ca
svetā ca piṣṭā samabhāgayuktāḥ ||
1938 ed. 5.5.77 deyo dvibhāgaḥ surasacchadasya
kapitthabilvād api dāḍimāc ca |
tathā ca bhāgo sitasinduvārād
aṅkollavījād apigairikāc ca |
1938 ed. 5.5.78 eṣo 'gado kṣaudrayuto nihanti
viseṣato maṇḍalinām viṣāṇi ||
1938 ed. 5.5.84 somarājīyavahulā kadalīsinduvārakaḥ |
1938 ed. 5.5.85 śyāmāmvaṣṭhā tālapatrī tathāmrāśmantako pi ca |
1938 ed. 5.5.85.1 maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā ||
corako nāgavinnā ca tathā sarpasugandhikā |
1938 ed. 5.5.86 bhūmīkuravakaś caiva gaṇa ekarasasmṛtāḥ ||
ekaikaśo dvandvaśo vā prayoktavyo viṣāpaham ||
iti kalpe

[Adhyāya 6]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
1938 ed. 5.6.1 athāto dundubhisvanīṃyaṃ kalpa vyākhyāsyāmaḥ ||
1938 ed. 6.3 dhavāśvakarṇṇatiniśapicumardapāṭalīpāribhadrakodumvarakaraghātakārjunasarjjakapītanaśleṣmātakāṅkoṭhakuṭajaśamīkapitthāśmantakārkaciri vilvamahāvṛkṣāralamadhukamadhukaṃśigruśākagojībhujatilvakejvarakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet | dadyāc cātra pippalī pippalīmūlataṇḍulīyakavarāṃgacorakamañjiṣṭhākarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāvālhīkakuśāmrasarṣapavaruṇaplakṣaniculavardha mānavaṇjalaputraśreṇīsaptaparṇṇaṭuṇṭukailavālukanāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāmatapākamavatārya lohakumbhe nidadhyāt |
1938 ed. 5.6.4 etena dundubhiṃ limpet patākāstaraṇāni ca ||
darśanācchravaṇāc cāpi viṣān sarvān pramucyate |
1938 ed. 5.6.5 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca |
arśassu vātagulmeṣu kāsaśūlodareṣu ca |
1938 ed. 5.6.6 ajīrṇṇe grahaṇe doṣe bhaktadveṣe ca dāruṇe |
śophe sarvasare cāpi deyaḥ śvāse ca dustare |
1938 ed. 5.6.7 eṣa sarvaviṣārttānāṃ sarvathaivopayujyate |
tathā takṣakamukhyānāmapi sarpāṃkuśo gadaḥ ||
1938 ed. 5.6.12 apāmārgasya vījāni śirīṣasya ca māṣakām |
śvete dve kākamācīñ ca gavām mūtreṇa pīṣayet |
1938 ed. 5.6.13 sarpireteṣu saṃsiddhaṃ viṣasaṃśamanaṃ param |
amṛtaṃ nāma vikhyātam api sañjīvayet mṛtam ||
1938 ed. 5.6.14 candanāguruṇī kuṣṭhaṃ tagaraṃ tailaparṇṇikam |
prapauṇḍarīkan naladaṃ saralaṃ devadāru ca |
1938 ed. 5.6.15 bhadraśriyaṃ yavaphalāṃ bhārgīnnīlīṃ sugandhikām |
kāleyakaṃ padmakañ ca madhukaṃ sanakhaṃjaṭām |
1938 ed. 5.6.16 punnāgailelavālūni gairikaṃ dhyāmakaṃ tathā |
toyaṃ sarjarasaṃmāṃsīṃ śatapuṣpāṃ hareṇukām |
1938 ed. 5.6.17 tālīsapatraṃ kṣudrailāṃ priyaṅgū sakuṭaṃ nnaṭām |
tilapuṣpaṃ saśaileyam patraṃ kālānusārivām |
1938 ed. 5.6.18 kaṭutrikaṃ śītaśivaṃkāśmaryaṃ kaṭuroLhiṇīm |
somarājīmativiṣāṃ pṛthvīkāmindravāruṇīm |
1938 ed. 5.6.19 uśīre dve varuṇakaṃ kustumvuryo nakhāni ca |
tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīm |
śvete haridre sthoṇeyaṃ lākṣāñ ca lavanāni ca |
1938 ed. 5.6.20 kumudotpalapadmāni puṣpañcāpi tathārjakam |
campakāśokasumanā tilakaprasavāni ca |
1938 ed. 5.6.21 pāṭalīśālmalīśelūśirīśāṇāntathaiva ca |
surasyāstṛṇaśūlyasya sinduvārasya yāni ca |
1938 ed. 5.6.22 dhavāśva karṇṇayoś cāpi puṣpāni tiniśasya ca |
1938 ed. 5.6.23 etat sambhṛtya sambhāraṃ sūkṣmaṃ cūrṇṇaṃ tu kārayet |
gopittamadhusarpirbhiryuktaṃ śṛṅge nidhāpayet |
1938 ed. 6.24 bhagnaskandhavivṛttākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam |
anenāgadamukhyena manuṣyaṃ punarānayet |
1938 ed. 5.6.25 eṣognikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ |
sarvanāgagaterhanyādapi vā vāsukerviṣam |
1938 ed. 5.6.26 mahāsugandho nāmnāyaṃ pañcāśītyaṅgasaṃbhṛtaḥ |
rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā |
1938 ed. 5.6.27 tenānuliptaś ca nṛpo bhavet sarvajanapriyaḥ |
bhrājiṣṇutāñ ca labhate śatrumadhyagato pi saḥ |
1938 ed. 5.6.28 uṣṇavarjyo vidhiḥ kāryo viṣārttānāṃ vijānatā |
tyaktvā kīṭāviṣaṃ taddhi śītenābhipravardhate |
1938 ed. 5.6.31 divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodham ātapam |
surātilakulatthāṃś ca varjayīta viṣāturaḥ ||
1938 ed. 5.6.32 prasannadoṣaṃ prakṛtisthadhātum annābhikāmaṃ samamūtraviddham |
prasannasarvendriyacittaceṣṭaṃ vaidyo vagacched aviṣaṃ manuṣyam
iti || kalpe 6

[Adhyāya 7]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
|| athāto mūṣikākalpaṃ vyā vyākhyāsyāmaḥ ||
1938 ed. 5.7.3 pūrvamuktāḥ śukraviṣāḥ mūṣikā ye samāsataḥ
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nivodhatāḥ ||
1938 ed. 5.7.4 lālanaḥ putrakaḥ kṛṣṇavasiraścikkiras tathā |
cchucchundaroraṇaś caiva kaṣāyadaśano pi ca |
1938 ed. 5.7.5 kuliṅgaś cājitaś caiva capalaḥ kapilas tathā |
kokilāruṇasaṃjñāś ca makṛṣṇastathonduruḥ |
1938 ed. 5.7.6 śvetaś ca mahatā sārdhakapilenākhunā tathā |
mūṣikaś ca kapotābhastathaivāṣṭādaśaḥ smṛtāḥ ||
1938 ed. 5.7.7 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā |
nakhadantādibhistasmiṃ gātre raktaṃ praduṣyati |
1938 ed. 5.7.8 jāyate granthayaḥ śophāḥ karṇṇikā maṇḍalāni ca |
piṭakopacayāścogrāḥ visarpāḥ kiṭibhāni ca |
1938 ed. 5.7.9 parvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ |
daurvalyamaruciḥ sādo vamathurlomaharṣaṇam |
1938 ed. 5.7.10 daṣṭarūpaṃ samāsoktametadvyāsamataḥ śṛṇu ||
lālāsrāvo lālanā cchardi hikkā ca jāyate |
1938 ed. 5.7.11 taṇḍulīyakakalkaṃ tu lihyāt tatra samākṣikam ||
putrakeṇāṃgasaṃsādaḥ pāṇḍuvalguś ca jāyate |
1938 ed. 5.7.12 cīyate granthibhiś cāṃgaṃ śiśurmūṣikasaṃsthitaiḥ |
śirīśeṅgudipatraṃ tu lihyāt tatra samākṣikam ||
1938 ed. 5.7.13 kṛṣṇenāsṛk chardayati durdine tu viśeṣataḥ |
śirīṣapatre kuṣṭhailā pivet kiṃśukabhasmanā ||
1938 ed. 5.7.14 vasiroṇānnavidveṣo jṛmbho romnāñ ca kuṣṭhatā |
pivedāragvadhādintu vāntastatrāśu mānavaḥ ||
1938 ed. 5.7.15 cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā |
vāsantojālinī kvāthaiḥ sāramaṅkollajampivet |
1938 ed. 5.7.16 cchucchundareṇa viṭchaṅgaḥ grīvāstambha vijṛmbhikāḥ |
yavanālārṣamīkṣāraṃ vṛhatyau
tatra samākṣikam ||
nidrā kaṣāyadantena jāyate kārśyam eva ca |
1938 ed. 5.7.20 lihyāt tatra śirīṣasya madhunā sāramāṣakān ||
kuliṅgena rajaḥ śopho rājyaś cādamśamaṇḍale |
1938 ed. 5.7.21 sahe sasinduvāre ca lihyāt tatra samākṣike ||
ajitena vamīmūrcchā hṛdgrahaḥ
rayuktāṃ mañjiṣṭhāṃ madhunā lihet ||
capalena bhavecchardiḥ mūrcchā ca saha tṛṣṇayā |
1938 ed. 5.7.23 sabhasmakāṣṭhā sajaṭāṃ kṣaudreṇa triphalaṃ pivet ||
kapilena vraṇaṃ kothaṃ jvaro graṃnthyudgamas tathā |
1938 ed. 5.7.24 kṣaudreṇa lihyācchvetātra śvetā vāpi punarṇṇavā ||
granthayaḥ kokilenoktāhaś ca dāruṇaḥ |
1938 ed. 7.25 nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtam ||
aruṇenānilaḥ kruddho vātajāṃ kurute gadām |
1938 ed. 5.7.26 mahākṛṣṇena pittañ ca śvetena kapha eva ca |
mahatā kapilenāsṛk kapotena catuṣṭayam ||
1938 ed. 5.7.27 bhavanti caiṣān daṃśeṣu granthimaṇḍalakarṇṇikā ||
piḍakopacayāś cāṅge śophāś ca bhṛṣadāruṇāḥ |
1938 ed. 7.28 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśobhitāḥ |
karañjāragvadhaṃ vyoṣa vṛhatyaṃśumatī sthirā |
1938 ed. 7.29 nitkvāthya tasya kvāthasya caturthāṃśaḥ punarbhavet ||
tṛvṛttilvāmṛtāvakra sarvagandhāgamṛttikā |
1938 ed. 5.7.30 kapitthadāḍimatvak ca ślakṣṇapiṣṭāni dāpayet |
tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet ||
1938 ed. 5.7.31 pañcānām aruṇādīnāṃ viṣame tad vyapohati |
kākādanīkākamācī svarasveṣv athavā kṛtam |
1938 ed. 5.7.32 sirāś ca vyadhayet prāptāḥ kuryāt saṃśodhanāni ca |
kāryo mūṣikāṇām viṣeṣv ayaṃ||L
1938 ed. 5.7.33 dagdhvā visrāvayeddaṃśaṃ pracchitaṃñ ca pralepayet |
śirīṣarajanīvakraṃ kuṃkumairamṛtāyutaiḥ |
1938 ed. 5.7.34 cchardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayor api |
1938 ed. 5.7.37 viracane tṛvṛddantī triphalākalka iṣyate |
śiro virecanekṣāraḥ śirīśasya phalāni vā |
1938 ed. 5.7.38 kaṭutrikāḍhyaś ca hitā gomayaḥ svarasāñjane |
kapitthagomayarasau sakṣaudrau leha iṣyate |
1938 ed. 5.7.40 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pivennaraḥ |
āsphotamūlasiddham vā pañcakāpittam eva vā |
1938 ed. 5.7.41 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣu nirhṛtam |
tatrāpyeṣa vidhaḥ kāryaḥ yaś ca dūṣīviṣāpahaḥ
1938 ed. 5.7.42 sthirāṃmandarujāś cāpi karṇṇikāṃ pracchayed bhiṣak |
sarvasminneva tu viṣe vraṇavac cācaret kriyām ||
1938 ed. 7.43 śvaśṛgālavṛkavyāghratarakṣvāder viṣaṃ yadā |
śleṣmā praduṣṭā puṣṇāti saṃjñāṃ śrotro valāśritaḥ |
1938 ed. 5.7.44 tadā prasrasta lāṃgūlahanuskandhobhilālimān |
avyaktavadhirondhaś ca sonyonyamabhidhāvati |
1938 ed. 5.7.45 tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaraty asṛk ||
1938 ed. 5.7.46 digdhaviddhasya liṅgena prāyaśaś cābhiliṅgitaḥ |
yena cāpi bhaved daṣṭas tasya ceṣṭārutannaraḥ |
1938 ed. 5.7.47 vahuśaḥ pratikurvāṇaḥ kriyāhīno viśyati ||
daṃṣṭriṇā yena daṣṭas tu taṃdaṣṭo yadi paśyati |
1938 ed. 5.7.48 apsu vā yadi vādarśeriṣṭaṃ tasya vinirdiśet |
yadi trasyaty adaṣṭo pi śabdasyarśanadarśanaiḥ |
1938 ed. 5.7.49 jālatrāsaṃ tu taṃ vidyād daṣṭaṃtadapi kīrttitam |
1938 ed. 5.7.50 visrāvya daṃśaṃ taṃ daṣṭe sarpiṣā paridāhitam |
1938 ed. 5.7.51 pradihyādagadaiḥ sarpiḥ purāṇaṃ cāpi pāyayet |
arkakṣīrayutañ cāpi śīghran dadyād virecanam |
1938 ed. 5.7.52 śvetāṃ punarṇṇavāñ cāsyai dadyād dhutturakāyutām |
1938 ed. 5.7.60 snāpayettaṃ nadītīre samantrair vā catuṣpathe |
1938 ed. 7.60.1 vījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmvupūritaiḥ ||
1938 ed. 5.7.61 alarkādhipate yakṣa sārameyagaṇādhipa |
1938 ed. 5.7.62 alarkajuṣṭam etan me nirviṣaṃ kuru mācirāt || svāhā ||
dadyāt saṃśodhanan tīkṣṇaṃ mavasyāṃntasya dehinaḥ |
1938 ed. 5.7.63 aśuddhasya surūḍhe pi vraṇe kupyati tadviṣam |
prasupto votthito vāpi svasthaḥ trasto na sidhyati |
jalatrāsī ca yo martyo daṣṭe yaś ca prakupyatīti ||
kalpe 6 || o ||

[Adhyāya 8]

1938 ed. From here on, the text is a duplicate of KL 699, waiting to be edited.
1938 ed. 5.8.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ ||
1938 ed. 5.8.3 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ |
vāyvagnyamvuprakṛtayaḥ kīṭās tu trividhāḥ smṛtāḥ |
1938 ed. 5.8.4 sarvadoṣaprakṛtibhir yuktāś cāpyapare matāḥ |
kīṭās te pi sughorāste sarva eva caturvidhā |
1938 ed. 5.8.5 uṇḍunābhastuṇḍikerī śṛṅgīśatakulimbhakāḥ |
ucciṭiṅgastyalpavācaḥ viciṭiṅgamasūrikāḥ |
1938 ed. 5.8.6 āvarttakastathorabhraḥ śārikāmukhavaidalau |
śatakurdo hi rājīva paruṣaścitraśīrṣakaḥ |
1938 ed. 5.8.7 aṣṭādaśaite vāyavyāḥ kīṭāḥ vātaprakopanāḥ |
1938 ed. 5.8.8 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ ||
kauṇḍinyaḥ kaṇabhaḥ svargo vāraṇīpatravṛścikaḥ |
1938 ed. 5.8.9 vināsikā brahmaṇīkā vindulo bhramaras tathā |
vāhyakaḥ piccaṭāḥ kumbhīvarcaḥ kīrorimedakaḥ |
1938 ed. 5.8.10 padmakīṭo dundubhako maśakaḥ śatapādakaḥ |
pañcālakaḥ pākamasya kṛṣṇatuṇḍothagarbhabhī |
1938 ed. 5.8.11 kīṭāḥ krimisarāvī ca yaś cānyaḥ śleṣmakaḥ smṛtaḥ |
ete hy agniprakṛtayaś caturviṃśatirīritāḥ |
1938 ed. 5.8.12 tair bhavantīha daṣṭānāṃ vegā pittanimittajāḥ |
vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ |
1938 ed. 5.8.13 śairyakaḥ pravalākaś ca bhaṭābhaḥ kiṭibhoṭajī |
sūcīmukhaḥ kṛṣṇagodhā kuṣṭaḥ kāṣāyavāsikaḥ |
1938 ed. 5.8.14 trayodaśaite saumyās tu kīṭāḥ śleṣmaprakopanāḥ |
1938 ed. 5.8.15 tair bhavantīha daṣṭānāṃ rogāḥ śleṣmanimittajāḥ |
tuṅganāso valabhikaḥtolakonāhanas tathā |
1938 ed. 8.16 koṇṭāgīrīkrimikaro yaś ca maṇḍalapuṣpakaḥ |
tuṇḍavaktraḥ sarṣapaka sphoṭakaḥ śamvukaś ca yaḥ |
1938 ed. 5.8.17 agnikīṭāś ca ghorā syu dvādaśaite tridoṣajāḥ |
tair bhavanti ha daṣṭānāṃ vegajñānāni sarpavat |
1938 ed. 5.8.20 piṭakopacayaḥ śophāḥ granthayo maṇḍalāni ca |
1938 ed. 5.8.21 dardruś ca karṇṇikāś caiva visarpāḥ kiṭibhāni ca |
bhavanti daṃśaparyante dehe vāpi viṣākule |
1938 ed. 5.8.25 ekajātīnatastūrdhvaṃ kīṭān bhedena vakṣyate |
1938 ed. 5.8.26 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakramena ca |
trikaṇṭakaḥ kunīcāpi hastikakṣyo parājitaḥ |
catvāra ete kaṇabhāḥ vyākhyātās tīvravedanāḥ |
1938 ed. 5.8.27 ebhir daṣṭeti gurutā gātrāṇām aṅgavedanā |
lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ |
added passage 5.8.27.2 pratisūryaḥ piṅgabhāso vahuvarṇṇo mahāśirāḥ |
tathā nirupamaś cāpi paṇcagodherakāḥ smṛtāḥ |
added passage 5.8.27.3 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat |
rujaś ca vividhākārā granthayaś ca sudāruṇāḥ |
added passage 5.8.27.4 svetākṛṣṇākṛṣṇarājīraktāraktaiś ca maṇḍalaiḥ |
sarvasvetā sarṣapikā ṣaḍetā gṛhagolikāḥ |
added passage 5.8.27.5 tābhir daṣṭadaṃśatodo hṛtpīḍā dāha eva ca |
daṃśaśophaś ca bhavati granthijanma ca dāruṇaṃḥ |
added passage 5.8.27.6 paruṣā kṛṣṇacitre ca kapilā pītikā tathā ||
raktā svetāgnivarṇṇā ca śatapādyoṣṭadhā smṛtāḥ |
added passage 5.8.27.7 tābhir daṣṭe rujās tīvrā daṃśaśophaś ca dāruṇaḥ |
daṃśe ca piṭakotpattir mūrcchāṃ cāpi sudāruṇāḥ |
added passage 5.8.27.8 śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇoyamaprabhaḥ
kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ |
added passage 5.8.27.9 aṣṭāvete kīṭāsañjñā dardurāḥ parikīrttitāḥ |
tair daṣṭaḥ kaṇḍusaṃyukto haritaṃ mūrchito vamet |
added passage 5.8.27.10 jalaukāḥ ṣadmamākhyātāḥ salakṣaṇacikitsitāḥ |
ahikutthuḥ kutthukaś ca vṛttaśūkas tathaiva ca ||
added passage 5.8.27.11 trayo viśvambharāḥ proktāḥ dāhajvararujāvahāḥ |
tai darṣṭamātre śvayathurādaṃśe kaṇḍur eva ca |
added passage 5.8.27.12 phenāgamotisāraś ca koṭhajanme ca dāruṇam |
gamvāhikāsthūlaśīrṣā brāhmaṇyaṅgulikā tathā |
added passage 5.8.27.13 vivarṇṇā kapilā cāpiṣaṭproktās tu pipīlikāḥ
added passage 5.8.27.15 tābhir daṣṭe rujādāhaḥ | kaṇḍuśvayathur eva ca |
added passage 5.8.27.16 viśeṣeṇa daṃśatyetāḥ netrayor netravallabhāḥ |
maṇḍalaḥ pārvataś caiva kṛṣṇaḥ sāmudra eva ca |
added passage 5.8.27.17 maśako hastināmā ca maśakāḥ pañcakīrttitāḥ |
tair daṣṭe roṣasaṃyuktāṃ śūnamādaṃśamaṇḍalam |
added passage 5.8.27.18 vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaraty asṛk |
1938 ed. 5.8.38 godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe |
bhrṛkuṭī koṭikaś caiva na sidhyantyekajātiṣu |
1938 ed. 8.42 kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret |
trividhānāntu śeṣāṇāṃ traividhyaṃ bhavati kriyā |
1938 ed. 5.8.43 svedāṃ vahuprakārāṃś ca yuñjyād anyatra mūrcchitāt |
1938 ed. 5.8.44 viṣaghnañ ca vidhiṃ kuryāt saṃśodhanāni ca
1938 ed. 5.8.56 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ |
1938 ed. 8.57 sarpakotthodbhavāstīkṣṇā digdhadaṣṭaṃ viṣairhate |
1938 ed. 5.8.58 kotthamadhye gavādīnāṃ saśakṛt kotthavarāḥ smṛtāḥ |
saptaviṃśatirevaite saṅkhyāyā parikīrttitāḥ |
1938 ed. 5.8.59 kṛṣṇa śyāvaḥ karvuro romaśaś ca gomūtrābhaḥ paruṣodakaś ca |
śveto rakto romaśīrṣāgradhūmaḥ sarvepyete mandaviṣāmatās tu |
1938 ed. 5.8.60 ebhir daṣṭe vedanā vethuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca |
1938 ed. 5.8.61 śākhāviddhe vedanāścordhvameti daṃśasvedo mukhaśophaś ca tīvraḥ |
raktaṃ pītaṃ kapilaṃ codaras tu dhūmro varṇṇas tatra yo madhyavīryāḥ |
1938 ed. 5.8.63 jihvāśopho rasanasyopaghāto mūrchā cogrā madhyaviṣābhidaṣṭe |
śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥśyāva śvetanīlodarau ca |
1938 ed. 5.8.64 rakto babhru pūrvavadekaparvā pūrvā cāpi parvaṇī dve ca yasya |
1938 ed. 5.8.65 nānāvarṇṇā rūpataś cāpighorāḥ jñeyā hyete vṛścikāḥ prāṇanāśāḥ |
1938 ed. 5.8.66 ebhir daṣṭe viṣavegapravṛttiḥ sphotpattir jvaradāhau bhramaś ca |
khebhyaḥ kṛṣṇaṃ śoṇitaṃ ceti tīvraṃ tataḥ prāṇaistyājyate kṣipram eva |
1938 ed. 8.67 ugramadhyaviṣairdaṣṭāṃ ścikitset sarpadaṣṭavat |
1938 ed. 5.8.70 daṃśamandaviṣāṇāntu cakratailena secayet |
vidārigandhādi tailena sukhoṣṇenāthavā punaḥ |
1938 ed. 5.8.71 kuryāc cotkārikā svedaṃ viṣaghnairupanāhanaiḥ |
ādaṃ rajanī saindhavavyoṣaśirīṣaphalapuṣpajaiḥ |
mātuluṃgāmlagomūtrapiṣṭañ ca surasāgrajam |
lepe sukhoṣṇañ ca tathā gomayaṃ hitam ucyate ||
sarpiḥ kṣaudrayutaṃ pāne kṣīram vā vahuśarkaram |
guḍodakaṃ vā suhitaṃ caturjātavāsitam |
1938 ed. 5.8.72 śikhi kukkuṭavarhāṇi saindhavaṃ tailam eva ca |
1938 ed. 5.8.73 dhūpohanti prayuktoyaṃ śīghraṃ vṛścikajaṃ viṣam |
kusuṃbhapuṣpaṃ rajanī niṣyā vā kṣaudrakastṛṇam |
1938 ed. 8.74 ebhirghṛtāktairdhūpastu pāyudeśa prayojitaḥ ||
nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣam |
1938 ed. 5.8.75 lūtāviṣaṃ ghoratamaṃ durvijñeyatamañ ca yat |
duścikitsyatamañcāpi bhiṣagbhirmandavuddhibhiḥ |
1938 ed. 5.8.76 saviṣaṃ nirviṣañcedam ity evaṃ saviśaṃkite |
viṣaghnamevagarttavyam avirodhi yadauṣadham |
1938 ed. 5.8.77 agadānāṃ hi saṃyogo viṣaduṣṭasya yujyate |
nirviṣe mānave yuktogadaḥ saṃpadyate gadaḥ |
1938 ed. 5.8.78 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ ||
ajñātvād viṣasadbhāvaṃ bhiṣagvyāpādayennaram ||
1938 ed. 5.8.79 yadvat prasūtena navāṃkureṇa na vyaktajāti pratibhāti vṛkṣaḥ |
tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ rśarīre pravikīrṇṇamātraṃ |
1938 ed. 5.8.80 īṣat sakaṇḍūpracalañcakoṭham avyaktavarṇṇaṃ prathame hani syāt |
anteṣu śūlaṃ parinimnamadhyamavyaktavarṇṇañ ca dine dvitīye |
1938 ed. 5.8.81 tryaheṇa taddarśayatīhadaṃśaṃ viṣaṃ caturthehani kopam eti |
atodhikehni prakaroti janto viṣaprakopaprabhavān vikārān |
1938 ed. 5.8.82 ṣaṣṭhe dine viprasṛtan tu sarvān marmapradeśān bhṛśam āvṛṇoti |
tat samety arthaparītagātraṃ vyāpādayet martyam atipravṛddhaṃ |
1938 ed. 8.83 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
ato dhikenāpi nihanyur anyā yeṣāṃ viṣaṃ madhyamavīryam uktaṃ |
1938 ed. 5.8.84 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti |
tasmāt prayatnaṃ bhiṣag atra kuryād ādaṃśapātād viṣaghātavegaiḥ |
1938 ed. 5.8.85 viṣaṃn tu lālānakhamūtradaṃṣṭrārajaḥ purīṣair atha cendriyeṇa |
saptaprakāraṃ visṛjanti lūtās tad ugram adhyāvaravīryam uktaṃ ||
1938 ed. 5.8.86 koṭhaṃ sagaṇḍasthiram alpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti |
coṣaś ca kaṇḍuś ca pulāyikāś ca dhūmāyanaṃ caiva nakhāgradaṃśe |
1938 ed. 5.8.87 daṃśe tu mūtreṇa sakṛṣṇamadhyam | saraktaparyantamavaihi dīrṇṇam |
daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇṇam | jānīṣvadaṃśaṃ sthiramaṇḍalañ ca |
1938 ed. 5.8.88 rajaḥ purīṣendriyajañ ca viddhi sphoṭaṃ prapakvāmalapīlupāṇḍum |
etāvad etat samudāhṛtaṃ te vakṣyāmi lūtā prabhavaṃ pramānam |
1938 ed. 5.8.89 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi viśeṣaṇañ ca ||
1938 ed. 5.8.90 viśvāmitro nṛpavaraḥ kadācid ṛṣisattamaṃ
vaśiṣṭhaṃ kopayāmāsa gatvā śramapadaṃkila |
1938 ed. 5.8.91 kupitasya munes tasya lalāṭāt svedavindavaḥ |
niyetur darśanād eva raves tat samarvarcasaḥ |
late tṛṇe maharṣiṇā veśvarthe sambhṛtepi caḥ |
apakārāya varttante nṛpaśāsanavāhane |
1938 ed. 5.8.93 yasmāḥ lūtaṃ tṛṇaṃ prāptāt munes te svedavindavaḥ |
tasmāl lūtā vibhāvyante saṃkhyayā tāś ca ṣoḍaśaḥ |
1938 ed. 5.8.94 kṛcchrasādhyās tathā sādhyā lūtās tu dvividhāḥ smṛtāḥ |
tāsām aṣṭau kṛcchrasādhyā vakṣyās tāvanta eva tu ||
1938 ed. 5.8.95 trimaṇḍala tathā svetā kapilā pītikā tathā |
malamūtraviṣe raktā kasanā cāṣṭamī smṛtāḥ ||
1938 ed. 5.8.96 tābhir daṣṭe śiroduḥkhamādaṃśe kaṇḍur eva ca |
bhavanti ca viśeṣeṇagadāḥ śleṣmikavātikāḥ |
1938 ed. 5.8.97 sauvarṇṇikā lājavarṇṇā jālinyeṇīpadī tathā |
kṛṣṇāgnimukhyau kākāṇḍā mālāguṇyaṣṭamī smṛtāḥ |
1938 ed. 5.8.98 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca |
jvaro dāhotisāraś ca gadāḥ syuś ca tridoṣajāḥ |
1938 ed. 5.8.99 piṭakā vividhākārā maṇḍalāni mahānti ca ||
śophā mahānto mṛduvo raktāḥ śyāvāś calās tathā |
1938 ed. 5.8.100 sāmānyaṃ sarvalūtānām etad ādaṃśalakṣaṇam |
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam |
1938 ed. 5.8.101 trimaṇḍalāyā vahalaṃ daṃśaḥ kṛṣṇaṃ kṣaratyasṛk |
vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ |
1938 ed. 5.8.102 tatrārkamūlaṃ rajanī nākulī pṛśniparṇṇikā ||
nastaḥ karmaṇi śasyante pādābhyaṅgāñjaneṣu ca |
1938 ed. 5.8.103 śvetāyāḥ piḍakādaṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchā jvaravatī visarpakledarukkarī
1938 ed. 5.8.104 tatra candanarāsnailahareṇunalavañjulāḥ |
kuṣṭha lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ |
1938 ed. 5.8.105 ādaṃśe piṭakāstāmrā sthirā kapilayā bhavet |
śiraso gauravaṃ dāho bhavejjantoś ca netrayoḥ
1938 ed. 5.8.106 padmapadmakakuṣṭhailakarañjakakubhatvacaḥ |
sthirākampiṇyapāmārgadūrvābrāhmyau viṣāpahāḥ |
1938 ed. 5.8.107 ādaṃśe piṭakā pītā pītayā jāyate sthirā |
tathā cchardijvaraḥ śūlo rakte syātāñ ca locane |
1938 ed. 5.8.108 tatreṣṭhāḥ kakubhośīramuñjāvalvajavañjalāḥ |
kuśakāśavaṃśakiṇihī śirīṣakakubhatvacaḥ |
1938 ed. 8.109 raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapā iva |
dūyate tāluśoṣaś ca dāhaś calaviṣānvite |
1938 ed. 5.8.110 tatra priyaṃguhrīverakuṣṭhalāmajjakāni vā |
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ |
1938 ed. 5.8.111 pūtimūtraviṣādaṃśo visarpīkṛṣṇaśoṇitaḥ |
kāsaśvāsavamīmūrcchā jvaradāhasamanvitaḥ |
1938 ed. 5.8.112 manaḥ śilālamadhukakuṣṭhapadmakacandanaiḥ |
lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ |
1938 ed. 5.8.113 daṃśaḥ sapāṇḍupiṭako dāha kledasamanvitaḥ |
raktayā raktaparyanto vijñeyaścoṣasaṃyutaḥ |
1938 ed. 5.8.114 cikitsā tatra hrīveracandanośīrapadmakaiḥ |
karttavyārjunaśelubhyāṃ tvagbhir āmrāntakasya ca |
1938 ed. 8.115 picchilaṃkasanādaṃśārudhiraṃ śītalaṃ sret |
śvāsakāsau ca tantroktaṃ raktalūtā cikitsitam |
1938 ed. 5.8.120 sarveṣām eva yuñjīta viśe śleṣmātakatvacam |
dhīraḥ sarvavikāreṣu tathā cākṣīvapippalam |
1938 ed. 5.8.121 kṛcchrasādhyaviṣā hy aṣṭau śūtāḥ proktā yathāgamaṃ |
avāryaviṣavīryāṇāṃ lakṣaṇāni nivodha me |
1938 ed. 5.8.122 dhyātaḥ sauparṇṇikādaṃśaḥ saphenomatsyagandhikaḥ |
kāsaśvāso jvarastṛṣṇā mūrcchā cātra sudāruṇāḥ |
1938 ed. 5.8.123 dhyāmaḥ pūti sravedraktam ādāṃśelājavarṇṇayā |
dāho mūrcchātisārau ca śiroduḥkha ca jāyate |
1938 ed. 5.8.124 ghorodaṃśaś ca jālinyā rājimāṇavadīryate |
stambhaḥ śvāsastamovuddhistāluśoṣaś ca tatkṛtaḥ |
1938 ed. 5.8.125 eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ
tṛṣṇā mūrcchā jvaracchardiḥ śvāsakāsasamanvitaḥ |
kṛṣṇayākṛṣṇaparyanto nimnamadhyoticoṣavān |
pāṇḍumūrcchāvamīdāhaḥ śvāsakāsasamanvitaḥ |
1938 ed. 5.8.125.2 daṃśognimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ |
coṣakaṇḍūromaharṣo dāhajvaranipīḍataḥ |
1938 ed. 5.8.126 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ |
hikkā kāsastṛṣāmūrcchānidrāhṛdrogapīḍitaḥ |
1938 ed. 5.8.127 rakto daṃśo dhūmagandhirmālāguṇyātivedanaḥ |
vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ |
1938 ed. 8.128 asādhyānāmapibhiṣakdrayuñjīta cikitsitam ||
doṣocchrāyo viśeṣeṇa cchedakarmavivarjitam |
1938 ed. 8.129 sādhyābhirathalūtābhir daṣṭamātrasya dehinaḥ |
vṛddhipatreṇa matimāṃ samyagādaṃśamuddharet |
jamvoṣṭhena sutaptena dahedākaravāraṇāt |
1938 ed. 5.8.131 madhusaindhacvasaṃyuktairagardai lepayet tataḥ |
1938 ed. 5.8.133 kṣīriṇāṃ tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ |
1938 ed. 8.137 kiṇvaguggulagodantapārāvatamalair api |
viṣavṛddhikarañcānnaṃ hitvā saṃbhojanaṃ hitam |
1938 ed. 5.8.138 viṣebhyaḥ khalusarvebhyaḥ karṇṇikāmarujāṃ sthirām |
pracchayitvā madhuyutaiḥ śodhanīyair upācaret |
sadāhapākānyannena cikitsed dṛṣṭavā bhiṣak |
1938 ed. 5.8.139 saptaṣaṣṭhasya kīṭānāṃ śatasyaitad vibhāgaśaḥ |
daṣṭalakṣaṇamākhyātaṃ cikitsāñcāpyataḥ param |
1938 ed. 8.140 saviṃśamadhyāyaśatam etaduktaṃ vibhāgaśaḥ |
ihoddiṣṭānanirdiṣṭānarthā vakṣyāmi cottare ||
1938 ed. 5.8.140.1 śāstraṃ śāstrasamutpattiṃ vyādhikāryavālāvalaṃ
sūtrabhūtaṃ samāsena ślokasthānaṃ pracakṣate ||
1938 ed. 8.140.2 doṣāhārāpacāraiś ca sāgantuvyādhilakṣaṇam |
avasthālakṣaṇañ caiva nidānaṃ sthānam ucyate ||
1938 ed. 5.8.140.3 sambhavaś caiva dehasya dhāturindriyamarmasu |
sirādīnāñ ca sarveṣāṃ śārīre kathitam mayā |
1938 ed. 5.8.140.4 yathā sthānopadiṣṭānāṃ viditānāñ ca lakṣaṇaiḥ |
vyādhīnā sādhanaṃ śāstre cikitsitam iti smṛtāḥ ||
1938 ed. 5.8.140.5 sthāvare jaṅgame caiva viśe hitavikalpanam |
sādhanaṃ caiva kārtsnye kalpasthānaṃ tad ucyate ||
1938 ed. 5.8.140.6 sāhasro vistaraḥ pūrvaṃ prajāpatimukhodbhavaḥ |
saviṃśadadhyāyaśataṃ mayā vatsaprakīrttitam ||
1938 ed. 5.8.141 sanātanatvāt vedānām akṣaratvāt tathaiva ca |
dṛṣṭādṛṣṭaphalatvāc ca hitatvāc cāpi dehinām |
1938 ed. 8.142 vāksamūhārthavistārāt pūjitatvāc ca dehiṣu |
cikitsitāt puṇyatamaṃ na kiñcidapi suśrutaḥ |
ṛṣerindraprabhāvasya tasmād amṛtajanmanaḥ |
dhārayitvedam amalaṃ matam paramasammatam |
uktācārasamācāraḥ pratyeceha ca nandati |
1938 ed. 5.8.143.1 śeṣāṇām api tantrāṇāṃ yuktijñalokavāndhavaḥ |
yat kiṃcid āvādhakaran tad yasmāc chalpasañjñitam |
1938 ed. 5.8.143.2 vyāptāny aṅgāny atas tena śalyajñānena sūriṇā |
ataś cāsya viśeṣeṇa gatir na pratiṣidhyate |
1938 ed. 5.8.143.3 yathā svaviṣayasthasya rājño valavato gatiḥ |
upadravānāṃ nirdeśo nidānaṃ vyañjanāni ca |
1938 ed. 5.8.143.4 jvarādīnāñ cikitsārtham uttaran tantram ucyate ||
1938 ed. 5.8.143.5 bhavati cātra ||
1938 ed. 5.8.143.6 idan tu yaḥ pañcasu sanniveśitam |
saviṃśadadhyāyaśataṃ sahottaram |
paṭhet sarājño rhati vaidyapūjitaḥ
kriyām prayoktuṃ bhiṣag āgatakramaḥ ||
1938 ed. 8.143.7 annarakṣāsthāvaraviṣaṃ jaṅgamañ ca viṣaṃ tathā |
sarpadaṣṭaviṣājñanaṃ sarpadaṣṭacikitsitam ||
1938 ed. 8.143.8 mūṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ ||
sauśrute śalyatantre kalpasthānaṃ samāptaḥ || ❈ ||
/