MS Kathmandu KL 699: Kalpasthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K
(From folio 143r.jpg)
athāto nnapānarakṣākalpaṃ vyā vyākhyāsyāmaḥ ||
yathovāca bhacgavān dhanvantariḥ |
divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāṃ śaśāsāhata śāsanaḥ |
ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśaṃ |
viṣair hiṃsyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
tasmād vaidyena sactataṃ viṣād rakṣyo narādhipaḥ |
yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit |
kulīnam dhārmikaṃ snigdham akṛśaṃ satatotthitaṃ |c
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśakṛtaṃ śucibhāṇḍāṃ mahacchuciḥ |
parīkṣitastrīpurucṣaṃ bhavec cāpi mahānasaṃ |
mahānasikavoḍhḍhāraḥ saupodanika pūpikāḥ |
bhaveyur vaidyavaśagā ye cāpy anye tra kecanaḥ |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhacvaikṛtaiḥ |
jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate |
apācrthaṃ bahusaṅkīrṇṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭāyed vilikhed mahīṃ |
vepathuś cāsya bhavati trastaś cānyo nyam īkṣate |
vivarṇṇavaktro dhyāmacś ca nakhaiḥ kiñcic chinaty api |
varttate viparītaś ca viṣadātā vicetanaḥ |
dantakāṣṭhe nnapāne ca tathābhyaṅge valeckhane |
utsādane parīṣeke kaṣāye sānulepane |
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājināṃ |
viṣajuṣṭecṣu cānyeṣu dhūmanasyāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaraṃ ||
nṛpabhaktād balin dattaṃc saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuk tenaL(From folio 143v IMG_0013.JPG) cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
cakocrasyākṣivairāgyaṃ jāyate kṣipram eva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ krocñcas tu madam arcchati |
hṛṣyen mayūras tūdvigne krośete śukasārike |
haṃsa kṣvelati cātyarthaṃ kū...jate bhṛṅgarājakaḥ |
pṛṣabho visṛjaty aśraṃ muñcate viṭ ca markaṭaḥ |
upackṣiptasya cānnasya vāṣpeṇordhvam udīyatā |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lācmajjaṃ naladaṃ madhuḥ |
hṛdi candanalepaś ca tathā sukham avāpnuyāt |
pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca |
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato syāṣṭhīlavaj jihvā jāyate rasavedanī |
tudyate dahyate cācpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
mūrcchā cchardiṃ romaharṣam ādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃc gataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
dāhaṃ mūrcchācm atīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gata
tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhucsamāyutaḥ |
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca |
chācyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtās tathā |
śākasūpāṃṇa māṃsāni klinnāni virasāni ca |
sadyaḥ paryuśitānīvac vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśuḥ prakuthyante pākam ācmāni yānti ca |
viśīryante kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣuL(From folio 144r IMG_0010.JPG) śvayathuś copajāyate |
athāsya dhātakīpuṣpa jamvvāmrāsthi harīkakaiḥ |
sakṣaudraiḥc pracchite śophe kartavyaṃ pratisāraṇaṃ |
athavāṅkollamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakād vāpi kartacvyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchalo vahalo bhyaṅgo vivarṇaś ca viṣānvitaḥ |
sphoṭā janmarujāsrāvas tvakpākaḥ svedam eva ca |c
dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
tatra sītāmvusiktasya kartavyam anulepanaṃ |
candanan tagaraṃ kuṣṭham ucśīraṃ veṇupatrikā |
somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasapatrābhyāṃ pāṇam etac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyācvastratanutreṣu vidyād abhyaṅgavad bhiṣak |
keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca cviṣajuṣṭe valekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
gomayasvaraso vāpi hito vā mālatīracsaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca c viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate |
tatra kṣaudraghṛtaṃc pānam ālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
asvāsthyaṅ kuñjarādīnāṃ lālāsracvaṇam eva ca |
yātuś ca sphoṭanaṃmāsrāvau muṣka meḍhra gudeṣv atha |
tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃcsravaḥ |
nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |c
nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tactreṣṭaṃ vāṣpikaṃ karma mukhālepe ca yat smṛtaṃ ||
karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇāsrāvaś ca tactrāśuḥ kartavyaṃ pratipūraṇaṃ |
svaraso vahuputrāyāḥ ...L(From folio 144v)taṃ |
somavalkarasaś cāpi suśīto hitam iṣyate |
aśropadehau dāhaś ca vedacnā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā |
tatra sadyo ghṛtaṃ peyaṃ tarpaṇai ca samāgadhaṃ |
acñjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
kapittha meṣaśṛṅga.....................
śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyāṃc pādukābhyām asaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
bhūṣaṇāni hatārcīṃṣi na vibhānti yathāc purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret |
viṣopasargo vāṣpādir bhūṣaṇānto ya īritaḥ |
upadravāṃcs tatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandham agadaṃ yaṃ pravakṣyāmi tam bhiṣak |
pānālepananasyeṣu vidadhīctāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryāt pracchardanāni ca |
śirāś ca vyadhayet prāptāḥ prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
karocti nirviṣaṃ sarvam annaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc cāmitramadhyagaḥ |
pived ghṛtam ajeyākhyam acmṛtaṃ cāpy abhuktavān |
sarpiḥ kṣaudraṃ dadhi payaḥ pived vā śītalañ jalaṃ |
godhāmayūranakulāṃ pṛṣatā hariṇān api |
viṣaghnānāñ ca satataṃ rasās teṣāṃ pivecd api |
godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā |
śarkacrātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ samahauṣadhāḥ |
sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣāghnācni ca seveta bhakṣyabhojyāni vuddhimān |
pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
cchardayed guptahṛdayo yadic pītaṃ bhaved viṣam iti ||
kalpe 1 || ❈ ||
(From folio 144v IMG_0011.JPG)
athātaḥ sthāvara viṣavijñānīyaṃ vyā vyākhyāsyāmaḥ ||
sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate |
daśādhiṣṭhānam ādyan tu dvitīyāṃ ṣocḍaśāśrayaṃ |
mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca |
niryāso dhātavaś caiva kandañ ca daśamaṃ smṛtaṃ ||
ctatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau L(From folio 145r IMG_0081.JPG) mūlaviṣāṇi ||
viṣapatrikā lamvaradā karambha mahākarambhādīni patraviṣācṇi ||
kumudavati reṇuka kuruvaka veṇuka karañ ca mahākarambha nandanā kākādīni guñjārūṣkara viṣavedikādīnāṃ phaclāni ||
ullikajāreṇu karambha mahākarambhādīnāṃ puṣpāṇi |
vallija karaghāṭaka karambha nārāvakādīnāṃ tv asāraniryāsāḥ |
kumudavati dantī snuhā jālinī prabhṛctīnāṃ kṣīrāṇi |
haritāla phenāśma bhasma rakṣe prabhṛtīni dhātuviṣāṇi |
kālakuṭā vatsanābha sarṣapa kapālaka ckardamaka vairāṭaka mustakā mahāviṣa puṣḍarīkamūlaka hālāhala śṛṃgī markaṭādīnāṃ kandāḥ |
udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhaṇodveṣṭacnaṃ śvāsāḥ jñeyāḥ patraviṣair nṛṇāṃ |
muṣkaśophaḥ phalaviṣaiḥ | dāhodveṣṭanam eva ca |
bhavet puṣpaviṣaiś chardicr ādhmānaṃ svāpam eva ca |
tvaksāraniryāsaviṣair upayuktair bhavanti ha |
āsya daurgandhya ruṣya śirorukkapha saṃsravāḥ |
phenāgamaḥ kṣīraviṣair viḍbhede gurujihvatā |
chṛtpīḍanan dhātuviṣair mūrcchā dāhaś ca tāluni |
prāyeṇa kālaghātīni viṣāṇy etāni nirdiśet ||
kandajāni tu tīckṣṇāni teṣām vakṣyāmi vistaraṃ |
sparśājñānaṃ kālakūṭe vepathuś ca sudāruṇaḥ |
grīvāstambho vatsanābhe pītaviṇmūtratā tathā |
sārṣape vāyuvaiguṇyam ānācho granthijanma ca |
grīvādaurvalyavāksaṃgau pālakena bhavanti ha |
prasekaḥ kardamākhyena viḍbhedo kṣṇoś ca pītatā |
vairāṭakenāṅgaduḥkhaṃ śirorogaś ca jāyate |
gātrastambho vepathuś ca mustākena pra.kīrtitau |
mahāviṣeṇāṅgasādaḥ | dāhodaravivṛddhayaḥ |
puṇḍacrīke na raktatvam akṣṇor vṛddhis tathodare |
mūlakenāṅgavaivarṇyaṃ gātrastambhaś ca jāyate |
dhyāmaś cirecṇocchvasiti naro hālāhalena tu |
śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśaṃ |
markaṭenotplavaty ūcrdhvaṃ hasaty api daśaty api |
kandajāny ugravīryāṇi yāny uktāni trayodaśaḥ |
jñeyāny uktāni kuśalair yuktācni daśabhiL(From folio 145v IMG_0082.JPG)r guṇaiḥ |
rūkṣam uṣṇañ ca tīkṣṇañ ca sūkṣmam āśur vyavāyi ca |
vikāsi viśadañ caiva laghv apācki ca te daśaḥ |
tad raukṣyāt kopayed vātam auṣṇyāt pittaṃ saśoṇitaṃ ||
taikṣṇyān matim mohayati marmavandhāñ chinatti ca |
saukṣmyācc charīrāvayavān praviśed vikriyeta ca |
aviśuddham āśu tad dhinti vyavāyāt prakṛtiṃ bhajet |
vikāsitvād anuviśed doṣān dhātūn malān api|
vaiśadyāc cāsaktagatir duścikitsañ ca clāghavāt |
durnirharam apākitvāt tasmāt kleśayate ciraṃ ||
sthāvarañ jaṅgamam vāpi kṛtri.maṃ vāpi yad viṣaṃ |
sadyo cmārayate martyaṃ jñeyan daśaguṇan tu tat |
jīrṇam viṣaghnauṣadhibhir hatam vā dāvāgnivātātapaśoṣitam vā |
svabhāvato vā guṇaviprahīṇaṃ vi śaṃ hi dūṣīviṣatām upaiti |
cvīryālpabhāvād avibhāvanīyaṃ kaphāvṛtatvāt sucirānuvandhi |
tenārdito bhinna purīśa varṇo vidagdhavairasyayutaḥ c pipāsī |
mūrcchāṃ bhramaṃ gadgadavākyamartyo viceṣṭamāno ratim āpnuyāc ca |
āmāśayasthe phaka vātarogī pakvāśayasthe nilapittarogī |
bhavet samudhvastaśirocruhāṃgo vilūnapakṣas tu yathā vihaṅgaḥ |
sthitaṃ rasādiṣv ayathāyathoktān karoti dhātuprabhavān vikārān |
kocpañ ca śītānilar durdineṣu yāty āśu pūrvaṃ śṛṇu tasya liṅgaṃ |
nidrāgurutvañ ca vijṛmbhaṇañ ca viśleṣaharṣāv athavāṅgamardaṃ |
tataḥ karoty annamadāvipākāv arocakaṃ macṇḍala koṭhatāñ ca |
māṃsakṣayaṃ pādakarāsyaśophaṃ pralepakacchardim athātisāraṃ |
dūṣīviṣaṃ śvāsatṛṣājvacrāṃś ca | kuryāt pravṛddhiṃ jaṭharasya cāpi |
unmādam anyaj janayet tathānyad ānāham anyat kṣapaye ca śuktraṃ |
kārśyan tathānyaj janaye ca kuṣṭhaṃ tāṃs tāṃ vikārāṃś ca bahuprakācrāṃ |
dūṣitaṃ deśakālānnudivāsvapnair abhīkṣṇaśaḥ |
yasmād vā dūṣayed dhātuṃ tasmād dūṣīviṣaṃ smṛtaṃ ||
sthāvacrasyopayuktasya vege tu prathame nṛṇāṃ |
śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate |
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣañ cāmāśaya prāptaṃ kurute hṛdi vedanāṃ |
cluśoṣas tṛtīye tu śūlañ cāmāśaye bhṛśaṃ bhṛśaṃ |
L(From folio 146r IMG_0013.JPG)durbale harite śūne jāyete cāsya locane |
pakvāmāśayayos sādo hikkā kācso ntrakūjanaṃ |
caturthe jāyate vege śirasaś cāpi gauravaṃ |
kaphapraseko vaivarṇyaṃ pārśvabhedaś ca pañcame |
sarvadocṣaprakopaś ca pakvādhāṇe ca vedanā |
ṣaṣṭhe sañjñāpraṇāśaś ca bhṛṣa cāpy atisāryate ||
skanda pṛṣṭha kaṭībhāgāḥ sannirodhaś ca saptame ||
prathame viṣavege tu vāntaṃ śīctāṃvusecitaṃ |
sarpirmadhubhyāṃ saṃyuktam agadam pāyayen naraṃ |
dvitīye pūrvavad vāntaṃ viriktañ cāpi pāyayet |
tṛtīye c gadapānan tu hitan nasyaṃ tathāñjanaṃ ||
sindhuṃ caturthe lpasneham agadam pāyayed bhiṣak |
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet ||
ṣaṣṭhe tisāravat siddhir avasīden tu saptame |
vegāntare tv anyatame kṛte karmaṇi śītalāṃ |
yavāgūṃ saghṛtaṃ kṣaudrām imāṃ dadyād viṣāpahāṃ |
ckośavaty agnikaḥ pāṭhā sūryavaly amṛtābhayā |
śelū śirīṣakiṇihī haridre vṛhatīdvayaṃ |
punarṇṇavau hareṇuś ca tryūṣaṇaṃ śārivotpale |
eṣāṃ yavāgū niḥckvāthe kṛtā hanti viṣadvayaṃ |
madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāruhareṇavaḥ |
mañjiṣṭhailailavālūni nāgapuṣpoctpalaṃ sitā |
viḍaṅgaṃ candanaṃ patraṃ priyaṅgu dhyāmakan tathā |
haridre dve vṛhatyau ca sārivāṅśumatī valā |
kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti viśrutaṃ |
viṣācṇi hanti sarvāni śīghram evājitan tu tat ||
dūṣīviṣārttaṃ susvinnam ūrdhvañ cādham ca śodhitaṃ |
pāyayed agadam muckhyam idaṃ dūṣīviṣāpahaṃ ||
pippalyo dhyāmakaṃ māṃsī lopram elā suvarccikā |
vālakaṅ gairiko hemas tathā ca paripelavā |
kṣaudrayukto gado hy eṣa dūṣīvicṣam apohati ||
dūṣīviṣārir nāmnā tu na cānyatrāpi vāryate |
jvare dāhe ca hikkāyāṃ srunāhe sukrasaṃkṣacye |
śophe ti sāre murcchāyāṃ tvagdoṣe jaṭhare pi ca |
unmāde vepathau caiva ye cāpy anyā upadravā |
yathāsvaṃ teṣu kurvīta viṣaghnair eva bheṣajaiḥ |
sādhyacm ātmavataḥ sadyo yāpyaṃ samvatsarotthitaṃ |
dūṣīviṣaṃ varjanīyam ato nyad ahitāśina ||
iti kalpe 2 c || ❈ ||
(From folio 146r IMG_0013.JPG)
athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyā khyāsyāmaḥ ||
jaṅgamasya viṣasyoktāLny adhiṣṭhānāni ṣoḍaśa |
samāsena mayā yāni vistaras teṣu vakṣyate |
tatra dṛcṣṭi niśvāsa daṃṣṭrānakha mukha mūtra purīśārtava śukra lāṃgūla lālāsparśa mukha sandaṃśāvaśardhita gudāsthi pitta śūka śavācni ||
tatra nisvāsadṛṣṭiviṣāḥ divyāḥ sarpāḥ |
bhaumādaṃṣṭrāviṣāḥ ||
rjāra śva|vānara |nara| makara| maṇḍūka| pāka|matsya| godhā| śambūka| pracaclākaḥ gṛhagoḍikāś catuṣpadāś ca kīṭās tathānye nakhamukhadaṃṣṭrāviṣāḥ |
kiṭipa picciṭā kaṣāyavāsika sacrṣapaka toṭaka varcaḥkīṭāḥ | kauṇḍinyā mūtrapurīṣaviṣāḥ ||
mūṣikāḥ śukraviṣāḥ |
vṛścika śvambhara varaki matsyocciṭiṅga patravṛścikāḥ śūlaviṣāḥ |
clūtā lālā nakha mūtra purīṣārtava śukra daṃṣṭāviṣāḥ |
makṣikā kaṇabha jalāyukā mukhasandaṃśaviṣāḥ |
citraśīcrṣa śarāva kukṣita dārūkārri medaka morcikā mukhasandaṃśa daṃṣtrāsyarśāvasarvita guda purīta viṣāḥ |
viṣahatāsthisarpakaṇṭakavaraki matsyāsthi cetyasthivicṣāṇi ||
śakalimatsyaraktarājivakimatsyāḥ pittaviṣā ||
sūkṣmatuṇḍoc ciṭiṅgavāraṭiśatapadivalabhikacśṛṅgabhramarāḥ śūkaviṣāḥ |
kīṭasarpadehāvyasavaḥ śavaviṣā |
śeṣās tv anuktā mukhadaṃśaviṣeṣv eva gaṇayitavyā iti || ||
bhavanti
rājño rideśe ripacvo jalāni
mārgāṃś ca bhaktāni ca dūṣayanti |
tāni praduṣṭāni bhiṣag vipaścid
viśodhayed āgamitārthaśuddhaḥ ||
duṣṭacñ jalaṃ picchilam asragandhi
phenāvṛtaṃ rājibhir āvṛtañ ca |
maṇḍūkamatsyaṃ priyate vihaṅgā
mattāś ca sānūpacarā bhramanti ||
majjanti ye cātra narāśvanāgās
te cchardicmohajvaraśophaśūlān |
arcchanti teṣām apahṛtya rogāṃ
duṣṭaṃ jalaṃ śodhayituṃ yateta |
dhavāśvakarṇāv atha pācribhadraṃ
sapāṭalaṃ sidhrakamuṣkakau ca |
dagdhvā sarājadrumasomavalkāṃ
taṃ bhasmāsma śītaṃ vikiret saratsu |
bhasmāñjaliñ cāpi ghaṭe c nidhāya
viśodhayed īpsitam evam ambhaḥ ||
kṣitipradeśaṃ viṣadūṣitan tu
tīrthaṃ śilām vāpy aribhiḥ sthalīm vā |
cspṛśanti gātreṇa tu yena yena
govājināgāḥ puruṣāḥ striyo vā
d āśu śūLyaty atha dahyate ca
śīryanti romāṇi nakhāś ca tasmiṃ |
tatrāpy anantāṃ saha sarvagandhaiḥ
picṣṭvā surābhiḥ saha yojyamārgāṃ |
siñced athādbhiś ca mṛdanvitābhir
mārgo 'sti cānyo yadi tena gacchet ||
tṛṇeṣu bhackteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye |
viḍbhedam arcchanty athavā mriyante
teṣā cikitsām prayated yathoktāṃ |
viṣāpahair vyāpy agadaiḥ pralipya
vādyāni citrāṇy upacvādayeta |
tārāvitāraḥ sasurendragopas
tenaiva tulyaḥ kuruvindabhāgaḥ ||
pittena yuktaḥ kapilāhvayena
cdyapraleyo bhihitaḥ praśastaḥ |
vādyasya śabdena hi yānti nāśaṃ
viṣāṇi ghorāṇy api yāni tatra ||
dhūme nile vā viṣasamprayukte
khagāḥ bhramantaḥ prapatanti bhūmau |
kāsapratiśyāyaśirovikārān
archanti tīvrāṃ nayanāmayāṃś ca ||
lākṣāharidrātiviṣābhayāś ca
savakrakucṣṭhātiviṣāhareṇu |
priyaṅgavaś cāpyanile nidhāya
dhūmānilau tena viśodhayīta ||
prajām imāḥ vrahmaṇaḥ padmayoneḥ sṛjataḥ kila |
akarod vighnam asuraḥ c kaiṭabho nāma darpitaḥ ||
tataḥ kruddhasya vadanād vrahmaṇas tejasām nidheḥ |
krodho vigrahavāṃ bhūtvā niṣpapātātidācurṇaḥ ||
sa tan dadāha garjantam antakābham mahāsuraṃ |
tato suraṅ ghātayitvā tattejo vardhatādbhutaṃ |
tato viṣādo daityānām abhavat tan nirīkṣya vai |
viṣādajananatvācc ca viṣam ity abhidhīyate ||
tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodham īśvaraḥ |
vyāveśayata bhūteṣu sthāvareṣu careṣu c ca ||
yathāvyaktarasan toyam antarīkṣāt mahīgataṃ |
teṣu teṣu pradeśeṣu rasaṃ tan tan nigacchati ||
evam eṣa viṣaṃ sadya dravyam prāpyāvatiṣṭhate |
svabhāvād c eva tat tasya rasaṃ samanuvartate |
viṣe yasmād guṇāḥ sarve tīkṣṇāḥ prāyena santi vai |
viṣaṃ sarvam ato jñeyaṃ sacrvadoṣaprakopanaṃ |
te tu vṛttīḥ prakupitāḥ jahati svā viṣārditāḥ
nopayāti viṣam pākam ataḥ prāṇāṃ ruṇaddhi ca |
śleṣmaṇāvṛtamārgatvād ucchvāso vicnivāryate |
visaṃjñaḥ sati jīve pi tasmāt tiṣṭhati mānavaḥ |
śukravat sarvasarpāṇām viṣaṃ sarvaśarīragaṃ |
ckruddhānām eti cāṅgebhyaḥ śukraṃ nirmathanād iva ||
teṣām vaḍiśavad daṃṣṭrā tāsu sajjati (From page 147v IMG_0023.JPG) cāgataṃ |
anudvṛttam viṣaṃ tasmān na vimuñcati bhoginaḥ |
yasmād atyartham uṣṇañ ca tīkṣṇañ ca c paṭhitaṃ viṣaṃ |
ataḥ sarvaviśeṣūktaḥ pariṣekaḥ suśītalaḥ |
kīṭeṣu mandaṃ nātyuṣṇam vahuvātakaphaṃ viṣaṃ |
ataḥ kīṭacviṣe cāpi svedo na pratiṣidhyate |
svabhāvād avatiṣṭheta prahārādaṃśayor viṣaṃ |
prakhyāpya deham mṛtayor digdhaviddhābhidaṣṭayoḥ |
laulyād viṣārditam māṃsaṃ yaḥ khāden mṛtacmātrayoḥ |
yathāviāaṣaṃ sa rogeṇa kliśyate mriyate pi vā |
ataś cāpy anayor māṃsam abhakṣyaṃ mṛtamātrayoḥ |
muhūcrtāt tad upādeyam prahāra daṃśavarjitaṃ
# #.................taikṣṇyoṣṇyād
vikāsitvāt tathaiva ca |
viṣam etair guṇair yuktaṃ
kṣate samanudhāvati
vātātapābhyāṃ nihataṃ nirvīyam upajāyate |
tasmād viṣahataṃ sarvam
bhakṣitan tu na mārayet #
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo tisāryate |
phenam udvamate cāpi viṣapītan tam āviśet ||
viṣavyāptam ato hy agni hṛdayaṃ nirdachaty api |
tad dhi sthānañ cetanāyāḥ svabhāvād vyāpya tiṣṭhati ||
aśvatthadevāyatanaśmaśāna
valmīkasandhyāsu catuṣpactheṣu |
yāmye ca daṣṭāḥ parivarjanīyāḥ |
ṛkṣe narā marmasu ye ca daṣṭāḥ |
darvīkarāṇām viṣam āśughāti
sarvāṇi corjadviguṇaṃ labhante |
ajīrṇapittānilapīcḍiteṣu
vṛddheṣu vāleṣu vubhukṣiteṣu |
unmattamatteṣu bhayārditeṣu
tīkṣī bhavet bhinnavalāsaheṣu
kṣīṇakṣate garbhiṇī kuṣṭhimehirūkṣeṣu deheṣv avaleṣu caiva |
śastrakṣate yacsya na raktam asti
rājyo latābhiś ca na saṃbhavanti |
śītābhir adbhiś ca na romaharṣo
viṣābhibhūtaṃ parivarjayet taṃ ||
jihmaṃ mukhaṃ yasya ca keśaśāto
nā sāvasādaś ca sakaṇṭhacbhaṅgāḥ |
kṛṣṇaḥ saraktaḥ śvayathuś ca daṃśe
hanvo sthiratvaṃ sa visarjanīyaḥ |
vartir ghanā yasya nireti vaktrād
racktaṃ sraved ūrdhvam adhaś ca yasya |
daṃṣṭrānipātaś caturaś ca yasya
taṃ cāpi vaidyaḥ parivarjayīteti ||
kalpe 3 || ❈ ||
(From folio 147v)
athātaḥ sarpa daṣṭa viṣa vijñānīyaṃ kalpaṃ vyā khyāsyāmaḥ ||c
dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradaṃ
caraṇāv upasaṅgṛhya suśrutaḥ paripṛcchati ||
sarpasaṃkhyāṃ vibhāgaṃ ca dacṣṭalakṣaṇam eva ca |
jñānañ ca viṣavegānāṃ bhagavaṃ vaktum arhasi |
tasya tad vavacanaṃ śrutvā prāvravīd bhiṣajām varaḥ |
asaṃkhyeyā mahātmāno vāsukītakṣakādayaḥ |
machīdharāś ca nāgendrāḥ hutāgni samavarcasaḥ |
ye cāpy ajasraṃ garjanti varṣanti ca tapanti ca |
sasāgaragiridvīpāc yaiś ca sandhāryate mahī |
kruddhā niśvāsadṛṣṭibhyāṃ ye hanyur akhilaṃ jagat |
namas tebhyoL(From folio 148r) na taiḥ kiñcit | kāryam atra cikitsayā |
ye tu daṃṣṭrāviṣā bhaumā ye daśaṃte ca mānavānc
teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvad anupūrvaśaḥ |
aśītir eva sarpāṇāṃ bhidyate te tu pañcadhā |
darvīkarā | maṇḍalino rācjīmantas tathaiva ca ||
nirviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ |
viṃśatiḥ phaninas teṣāṃ ṣaṭ ca maṇḍalinaḥ punaḥ |
tāvanta eva vijñeyā rājīmantas trayodacśa |
nirviṣā dvādaśa proktā vaikarañjās traya smṛtāḥ |
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino pi vā |
te daśanti mahāckrodhās tac ca trividham ucyate ||
sarpitan daritam vāpi tṛtīyam atha nirviṣaṃ |
sarpagrāsrātrāhataṅ kecid icchanti khalu tadvidaḥ |
padāni yatra dantānām eka dve vā vahūni vā |c
nimagnāny alparaktāni yāny udvṛttaḥ karoti caḥ |
cuñcumālakayuktāni vaikṛtyakaraṇāni ca |
saṃkṣiptāni saśocphāni vidyāt tat sarpitaṃ bhiṣak |
rājyāḥ salohitā yatra nīlā vā yadi vā sitā |
vijñeyan daritan tat tu bhiṣajālpaviṣānvitaṃ |
aśopham alpaduṣṭāsṛk prakṛtisthacsya dehinaḥ |
padaṃ padāni vā vidyād aviṣāṇi cikitsakaḥ |
sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ |c
kasyacit kurute śophaṃ sarpagātrāhatan tu tat |
vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu ||
tathātivāla vṛddhadaṣṭam alpaviṣaṃ smṛtaṃ ||
suparṇṇadevavrahmarṣic bhūta siddhaniṣevite |
viṣaghnauṣadhajuṣṭe ca deśe na kramate viṣaṃ |
rathāṅgalāṅgalacchatrasvastikāṃkuśadhāricṇaḥ |
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ |
maṇḍalair vividhaiś cittrāḥ pṛthavo mandagāminaḥ |
jñeyā maṇḍalinaś cāpi jvalitāgnisamā viṣaiḥ |c
snigdhā vividhavarṇṇābhis tiryag ūrdhvañ ca rājibhiḥ |
vicitrā iva ye bhānti rājīmantas tu te smṛtāḥ |
muktārūpyapracbhā ye ca kapilā ye ca pannagāḥ |
suvarṇṇābhāḥ sugandhāś ca te jātyā vrāhmaṇāḥ smṛtāḥ
kṣatriyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ |
sūryaś candraḥc kṣitiś chatraṃ lakṣyaṃ teṣān tathādrijaṃ ||
kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā |
dhūmrāḥ pārāvatābhācś ca vaiśyās te pannagāḥ smṛtāḥ ||L(From folio 148v)
mahiṣadvidvīpivarṇṇābhās tathaiva paruṣatvacaḥ |c
bhinnavarṇṇāś ca ye kecic chūdrās te parikīrttitāḥ ||
rajanyāḥ prathame yāme sarvāś citrāś caranti ha |
śeṣās tv atho maṇḍalicno divā darvīkarās tathā |
kopayaṃty anilañ jantoḥ phaṇinaḥ sarva eva tu |
pittaṃ maṇḍalinaś cāpi kaphaṃ cānekarājayaḥ |
atyalpasamavarṇṇābhyāṃc dvidoṣakaralakṣaṇaṃ |
dampatyayogād vijñeyaṃ paravādañ ca vakṣyati |
1938 ed. 4.34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛcṣṇodaraḥ | sarvakṛṣṇaḥ śvetaḥ kapoto valāhako mahāsarpaḥ śaṃkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kūkuṭaḥ padmo mahāpadmaḥc darbhapuṣpo dadhimukhaḥ puṇḍarīkamukho vabhrūkuṭīmukho vicitra puṣpābhikīrṇṇābho girisarpo rijusarpaḥ śvectadaro mahāśīrṣo lagardaś ceti ||
1938 ed. 4.34.2 maṇḍalinas tu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ panasako mahāpacnasakaḥ veṇupatrakaḥ śiśuko madanakaḥ pālindakaḥ tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgā gniko vabhru kaṣāyaḥ c khaluṣaḥ pārāvato hastābharaṇakaḥ tatraś citrakaḥ eṇīpadaś ceti ||
1938 ed. 4.34.3 rājīmantas tu puṇḍarīko rājicitro aṅgulirājiḥ dvyaṅgulirājiḥ | vindurājiḥ kardacmas tṛṇaśoṣakaḥ svetahanur darbhapuṣpo lohitākṣaś cakrakaḥ kikkisādaś ceti ||
1938 ed. 4.34.4 nirviṣās tu valāhako hi patāckaḥ śukapatro jagaro dīpyakaḥ | ilikinī | varṣāhīko dvyāhikaḥ | kṣīrikāpuṣpaḥ puṣpasakalī jyotiīratho vṛkṣakaś ceti ||
1938 ed. 4.34.5 vaikarañjās tu trayāṇāṃ varṇṇācnāṃ vyatirekajās tad yathā | mākuliḥ poṭagalaḥ snigdharājiś ceti || tatra kṛṣṇasarpeṇa gonasyāṃ vaiparīctena vā jāto mākuliḥ | rājilena gonasyāṃ vaiparītyena jātaḥ poṭagalaḥ || kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājir iti || teṣāṃ pitṛcvad viṣam utkarṣād dva ꣸ ꣸ ꣸ ꣸ ꣸ ꣸ yor mātṛvad ity eke |
evam eṣāṃ sarpāṇām aśītir vyākhyāctāḥ ||
tatra mahānetrajihvāśirasaḥL(From folio 149r) pumāṃsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭākrodhā nacpuṃsakā iti ||
tatra sarveṣām eva sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇaṃ viṣaṃ hi huta huctavaha niśita nistriṃśāśani kalpam āśukāri muhūrttam apy upekṣitam āturam atipātayati | na cāvakāśo sti vāksamūham anusartuṃ | pratyekam api ca duṣṭalakṣaṇec bhihite sarvarpatraividhyāt kriyātraividhyaṃ bhavati | tasmāt traividhyena vakṣyāmaḥ | etad dhy āturahitam asaṃmohakarañ cācsminn eva ca sarvavyañjanāvarodha iti |
tatra darvakaraviṣeṇa tvaṅ nakha nayana vadana mūtra purīśa daṃśa kṛṣṇatvaṃ raukṣyaṃ sandhivedanā śirogauravaṃ kaṭīpṛṣṭhagrīvādaurvaclyaṃ jṛmbhaṇaṃ svarāvasādaḥ kharukharuko jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor urdhvagamanaṃ śūlodveṣṭacnaṃ kṛṣṇalālāsravaṇaṃ phenāgamanaṃ srotovarodhas tās tāś ca vātavedanā bhavanti || maṇḍalaviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīśa daṃśa pītatvaṃ śītācbhilāṣaḥ paridhūpāyanaṃ dāhas tṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrdhvam adhaś ca māṃsavasāvasādaḥ | śvacyathur daṃśakotho viparītadarśanam āturakopas tās tāś ca pittavedanā bhavanti || jīmadviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīśā daṃśa pāṇḍutvaṃ śītacjvaro romaharṣa stavdhatvaṃ gātrāṇām ādaṃśaśophaḥ sāndrakaphaprasekaś chardir akṣṇoḥ kaṇḍū khurakhurakaḥ | ucchvāsac nirodhas tās tāś ca kaphavedanā bhavanti ||
tatra puruṣeṇa daṣṭa ūrdhvaṃ prekṣate | striyās tiryaṅ napuṃsakenādha iti || garbhiṇyā pāṇḍumukho ādhmātaś ca bhavati ||c sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati grāsārthimānnam ākāṃkṣati | vṛddhena cirān mandāś ca vegā bhavanti ||c vālenāśus tīkṣṇaś ca | nirviṣeṇāviṣaliṅgaṃ | andhāhikenāndhatvam eke | grasad ajagaraḥ prāṇaharo na viṣād iti ||
tatra sarvasarpaviṣāṇāṃ saptacviṣavegā bhavanti | tatra darvīkarāṇāṃ prathame vegaviṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti |c tena kārṣṇya pipīlikāparisarpañcaṇam iva cāṃge bhavanti ||L(From folio 149v) dvitīye māṃsaṃ dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti || tṛtīye medo dūṣacyati | tena daṃśakledaḥ śirogauravaṃ cakṣurgrahaṇañ ca bhavati | caturthe koṣṭham anupraviśati | tataḥ kaphapracbhavān doṣāṃ kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati || pañcame sthīny anupraviśati tena parvabhedo hikkā dāhaś ca bhavati || ṣaṣṭhe majjām acnupraviśati | tena grahaṇīdoṣā gātragauravam atīsāro hṛtpīḍā mūrcchā ca bhavati || saptame śukram anupraviśacti vyānañ cātyarthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurbhāvaḥ kaṭīpṛṣṭhaskandabhaṅgaḥ sarvaceṣṭhāvighātaḥ ucchvāsavirodhoc bhavatīti || maṇḍalinān tu prathame vege viṣaḥ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ pītatām upaiti | tena pīctāvabhāsatā paridāhaś ca bhavati || dvitīye māṃsaṃ dūṣayati | tena cātyarthapītāṅgatā śvarthaparidāho daṃśaś ca śvayathur bhavati || tṛtīye medo dūṣayati tenac kṛṣṇādaṃśakledaḥ svedaś ca bhavati || caturthe pūrvavad anupraviśya jvaram āpādayati || pañcame dāhaṃ sarvagātrecṣu karoti | ṣaṣṭhasaptamayoḥ pūrvavad iti | rājīmatāṃ tu prathame vege śoṇitan dūṣayati || tatpraduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ pāṇḍvāvabhāsaś ca purucṣo bhavati || dvitīye māṃsaṃ dūṣayati tena pāṇḍur atyarthajāḍyañ ca bhavati | tṛtīye medo ṣayati tena daṃśaklecdo kṣināsāsrāvaś ca bhavati || caturthe pūrvavad anupraviśya manyāstambhaśirogauravañ cāpādayati || pañcame vāksaṃgaḥ śītajvarañ ca || ṣaṣṭhasaptamayoḥ pūcvad iti ||
bhavati || dhātvaṃtareṣu yāḥ sapta kalāḥ saṃparikīrttitāḥ
tāḥsv ekaikam atikramya vegaṃ prakuructe viṣaḥ ||
yenāntareṇa tu kalāḥ kālakalpaṃ bhinatti ha |
samīraṇenohyamānaṃ tat tu vegāntaraṃ mataṃ ||
śūnāṅgaḥ prathame vege paśuḥ pradhyāti duḥkhitaḥ ||c
dvitīye lālimān kiñciddhṛṣṭāṅgaḥ pīḍyate hṛdi |
tṛtīyasya śiroduḥkhaṃ karṇṇagrīvāñ ca bhajyate |
caturthec vepate mūḍhaḥ khādaṃ dantāñ jahāty asūn |
kecid vegatrayaṃ prāhur antasvedeṣu taL(From folio 150r)dvidaḥ ||
vede tu prathame pakṣī dhyāti muhyaty ataḥ paraṃ |
dvitīye vihvalaḥ kūjan pakṣīcmaraṇam arcchati |
kecid ekaṃ vihaṅgeṣu viṣaveṣam uṣanti vai ||
mārjāranakulādīnāṃ viṣaṃ nātipravartata iti ||
kalpec4 ||
(From folio 150r IMG_0016)
athātaḥ sarpa daṣṭa cikitsitaṃ kalpaṃvyā vyākhyāsyāmaḥ ||
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ |
vadhnīyād gāḍham upari daṃśāt tu caturaṃgulaṃ |
plotacarmāntacvalkānāṃ mṛdunānyatamena vā |
na paryeti viṣaṃ deham ariṣṭābhir nivāritaṃ |
dahed daṃśam athoddhṛtya yatra vandho na jāyacte |
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ |
pratipūrya mukhaṃ pāṃśor hitam ācūṣaṇaṃ bhavet |
sandaṣṭavyo thavā sarpo daṣṭamātreṇa jānatā ||
atha maṇḍalidacṣṭan tu na kathañ ca dāhayet |
sa pittaviṣavāhulyād daṃśo dāhād vināśayet |
ariṣṭāv api mantrais tu vadhnīyān macntrakovidaḥ |
sā tu rajvādibhir vaddhā viṣapūtikarī matā |
devavrahmarṣivihitāḥ mantrāḥ satyatapomayāḥ |
bhavaṃty anatyayāḥ kṣipraṃ viṣaṃ hanyuś ca dustaraṃ |
viṣaṃ tecjomayair mantraiḥ satyavrahmatapomayaiḥ
yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ
mantrāṇāṃ grahaṇaṃ kāryaṃ strīcmāṃsamadhuvarjinā |
yatāhāreṇa śucinā kuśāstaraṇaśāyinā |
gandhamālyopahāraiś ca valibhiś cāpi devatā |
pūjayet mantrasidhyarthaṃ japahomaiś ca yatnataḥ ||c
mantrās tv avidhinā proktā hīnā vā svaravarṇṇataḥ |
yasmān na siddhim āyāṃti tasmād yojyo gadakramaḥ |
daṃśāt samantāc cac sirāṃ vyadhayet kuśalo bhiṣak |
śākhāśrayāṃ lalāṭo ca veddhavyā visṛte viṣe |
rakta nirhriyamānan tu kṛtsnaṃ nirharate viṣaṃ |
tasmād visrāvayed raktaṃ sā hy asya paramāc kriyā |
daṃśaṃ samantād agadaiḥ pracchayitvā ca lepayet |
candanośīrasiktena vāriṇā cāpi secayet |
cyayec cāgadāṃ tās tāṃ dadhikṣaudraghṛtādibhiḥ |
tadalābhe hitā vā syāt kṛṣṇavalmīkamṛttikā|
kovidāraśirīṣārkaṃ kaṭabhīr vāpi bhakṣayet |
na pivet tailakaulatthaṃc madyaṃ sauvīrakaṃ ca na |
dravam anyat tu yat kiñcit pītvā pītvā tad uddharet |
prāyo hi vamanenaiva sukhaṃ nirhriyatec viṣaṃ |
phaṇināṃ viṣavege tu prathamaṃ śoṇitaṃ haret |
dvitī madhusarpirbhyām agadaṃ saha pāL(From file 150v IMG_0014.JPG)yayet |
nastaḥ karmāñjane yuṃjyāt tṛtīye viṣanāśanaṃ |
vānte caturthe viṣaghnāṃ yavācgūṃ pāyayed bhiṣak * śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ pāyayet chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitā saptame tv avapīḍena śiras tīkṣṇena śodhayet pūrvā maṇḍalināṃ vegā darvīkaravad ācaret tṛtīye ca viriktasya *
śītopacāraṃ puruṣaṃ vegayoḥ pañcaṣaṣṭhayoḥ pāyayet chodhanaṃ tīkṣṇaṃ yavāgūñ cāpi kīrttitā
saptame tv avapīḍena śiras tīkṣṇena śodhayet
pūrvo maṇḍalināṃ vego darvīkaravad ācaret
tṛtīye ca viriktasya yavāgum dāpayed dhitāṃ |
caturthe pañcame cāpi darvīkaravad ācaret |
kākolyādir hitaḥ ṣacṣṭhe peyaś ca madhuro gadaḥ |
hito vapīḍe tv agadaḥ saptame viṣanāśanaḥ ||
atha rājimatāṃ vege prathame śoṇitaṃ haret |
vāṃtaṃ dvitīye tv agadaṃ pāyayed viṣanāśanaṃ |c
tṛtīyādiṣu triṣv eva vidhir dārvvīkaro hitaḥ |
ṣaṣṭhe ñjanaṃ tīkṣṇatamam avapīḍaś ca saptame |
garbhiṇīvālavṛddhānāṃ sicrāvedhavivarjitaṃ |
viṣārttiṣu yathoddiṣṭaṃ vidhānaṃ mṛdu śasyate |
raktāvasekāñjanāni naratulyāny ajāvike |
gavāśvayos ta dviguṇāṃ triguṇaṃ mahiṣoṣṭrayoḥ |c
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇāṃ |
deśe prakṛti sātmya ntu viṣavegavalāvalaṃ |
pradhārya nipunaṃ vudhyāc tataḥ karma samācaret |
niḥśeṣaṃ nirharec cainaṃ viṣaṃ paramadurjayaṃ |
svalpam apy avatiṣṭhaṃ hi bhūyo vegāya kalpate |
kuryād vā sādavaivarṇṇyajvarakāsasirorujaḥ |c
śoṣaśophapratiśyāyatimirāruci jāḍyatāṃ |
tāsu cāpi yathāyogaṃ pratikarma prayojayet |
viṣārttopacdravāṃś cāpi yathāsvaṃ samupācaret ||
athāriṣṭāṃ vimucyāśuḥ pracchayitvāṃkitaṃ tayā |
vidyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate |
viṣāpāye nilaṃ kruddhaṃ jacyed anilavāraṇaiḥ |
taila madya kulatthāmbla varjair viṣaharāyutaiḥ |
pittaṃ pittajvaraharaiḥ kaṣāyasneharecanaiḥ |c
kapham āragvadhādyena sakṣaudreṇa gaṇena tu ||
gāḍhaṃ vaddhe riṣṭayā pracchite vā tīkṣṇair lepair viṣaśeṣeṇa vāpi |
śūne gātre klinnam atyarthapūti śīrṇṇaṃ māṃsaṃ viṣapūti pracdiṣṭaṃ ||
sadya kṣataṃ pacyate yasya jantoḥ kṛṣṇaṃ raktaṃ sravate dahyate ca |
śyāvībhūtaṃ klinnam atyarthapūti kṣatāt māṃsaṃ śīcryate yasya cāpi |
tṛṣṇā mūrcchā jvaradāhau ca yasya digdhāhataṃ taṃ manujam vyavasyet ||
liṅgāny etāny eva vā yasya vidyād vraṇe viṣaṃ yasya dattaṃ pramādāt |
digdhāhataṃ vicṣaṃ juṣṭaṃ vraṇañ ca ye cāpy anye viṣapūtivraṇārttāḥ ||
1938 ed. 5.5.59cd teṣāṃ dhīmāṃn adhimāṃsāny apohya jallaukābhiḥ śoṇitaṃ cāpahṛctvā
hṛtvā doṣān ūrdhvamadhaś ca samyak | siñcec chītaiḥ kṣīriṇāṃ tvakaṣāyaiḥ |
vastrāLntarāṃ dāpayec ca pradehāñ cchītair dravyai ghṛtayuktair viṣaghnaiḥ |
(From folio 151r)
kṣate sthitiḥ sa viṣair ecṣa eva vidhiḥ kāryaḥ pittaviṣe tathaiva ||
tṛvṛd viśalyā madhukaṃ haridre mañjiṣṭha vakro lavaṇaś ca sarvaḥ |
kaṭutrikaṃ caicva vicūrṇṇitāni śṛṅge nidadhyāt madhusaṃyutāni |
eṣo gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjana nasya yogaiḥ |
avāravīryo viṣavegahantā mahāgado nāmac mahāprabhāvaḥ ||
viḍaṅga pāṭha triphalājamoda hiṃguni vakraṃ trikaṭuṃ tathaiva |
sarvaś ca vargo lavaṇaḥ sasūkṣmaḥ saccitrakakṣaudrayuto nidheyaḥ |
śṛṃge gavāṃ śṛṃgamayena caiva pracchāditaḥ pakṣam upekṣitaś ca |
eṣo gada sthāvarajaṅgamānāñ jetā viṣāṇām ajito hi nāmnā ||
prapaucṇḍarīkaṃ suradāru rāsnā kālānusārī kaṭurohaṇīś ca |
sthauṇeyakadhyāmakapadmakāni punnāgatālīsasuvacrcikāś ca |
kuṭannaṭailāsitasinduvārāḥ śaileyakuṣṭhe tagaraṃ priyaṃṅguḥ |
lodhraṃtathā guggulagairikañ ca sasaindhave pippalināgare ca |
sūkṣmāṇi cūrṇṇāni samācni kṛtvā śṛṅge nidadhyāt madhusaṃyutāni |
eṣo gadas tārkṣya iti pradiṣṭo viṣan nihanyād api takṣakasya ||
māṃsīchareṇutriḥphalāmuruṅgī mañjiṣṭhayaṣṭyāhvaya padmakāni |
viḍaṅgatālīsasugandhikailā tvakkuṣṭhavakrāṇi sacandanāni |
bhārgī paṭolīkiṇi hī sapāṭhā mṛcgādanīkroṣṭakamekhalā ca |
pālindyaśokau kramukaṃ surasyā prasūtamāruṣkarajañ ca puṣpaṃ |
cūrṇṇānyathaiṣāṃ nichitāni śṛṅge deyāni pittāni samākṣikāni |
varāhagodhāśikhiśalyakānāṃ mārjārajaṃ pārṣatanākule ca |
yasyā gadoyaṃ sukṛto gṛhastho nāmnārṣabho nāmac nararṣabhasya |
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva |
etena bheryaḥ paṭahāś ca dicgdhāḥ nānadyamānā viṣamāśu hanyuḥ |
digdhāḥ patākāś ca nirīkṣya sadyo viṣābhicbhūtāḥ sukhino bhavanti ||
lākṣā hareṇvau naladapriyagvau mañjiṣṭhayaṣṭyāhvacpṛthvikāś ca |
cūrṇṇīkṛtoyaṃ rajanāvimiśro vargobhidheyo madhusarpiṣāktaḥ |
śṛṅge gavāṃ pūrvavad ābhicdhāṇas tataḥ prayojyo ñjanapānanasyaiḥ |
sañjīvano nāmagatāśu kalpameṣoL(From folio 151v) gado jīvayatīha martya |
śleṣmātakīkaṭphalamātuluṅga svetāgirihvā kiṇihī sictā ca ||
sa taṇḍulīyo gada eṣa mugdho viśeṣu darvīkararājilālānāṃ ||
drākṣāśvagandhā gajavṛttikā ca svetā ca piṣṭā sacmabhāgayuktāḥ ||
deyo dvibhāgaḥ surasacchadasya kapitthavilvādapidāḍimāc ca\
tathā ca bhāgo sitasinduvārādaṅkollavījād apigairikāc ca |
eṣogado kṣaudracyuto nihanti viseṣato maṇḍalinām viṣāṇi ||
somarājīyavahulā kadalīsinduvārakaḥ |
śyāmāmvaṣṭhā tālacpatrī tathāmrāśmantako pi ca |
maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā ||
corako nāgavinnā ca tathā sarpasugandhikā |
bhūmīkuravakaścaiva gaṇa ekarasacsmṛtāḥ ||
ekaikaśo dvandvaśo vā prayoktavyo viṣāpaham iti ||
kalpe
(From folio 153r IMG_0019.jpg)
athāto dundubhisvanīṃyaṃkalpa vyā vyākhyāsyāmaḥ ||
dhavāśvakarṇṇatiniśapicumardapāṭalīpāribhadrakodumvarakaraghātakārjunasarjjakapītanaśleṣmātakācṅkoṭhakuṭajaśamīkapitthāśmantakārkaciri vilvamahāvṛkṣāralamadhukamadhukaṃśigruśākagojībhujatilvakejvacrakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet | dadyāccātra pippalī pippalīmūlataṇḍulīyakavarāṃgacorakamañjiṣṭhāckarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāvālhīkakuśāmrasarṣapavaruṇaplakṣaniculavardhac mānavaṇjalaputraśreṇīsaptaparṇṇaṭuṇṭukailavālukanāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāmatapākamacvatārya lohakumbhe nidadhyāt |
etena dundubhiṃ limpet patākāstaraṇāni ca ||
darśanācchravaṇāc cāpi viṣān sarvācn pramucyate |
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca .
arśassu vātagulmeṣu kāsaśūlodareṣu ca |
ajīrṇṇe grahaṇe doṣe bhaktadveṣe ca dāruṇe .
śophe sarvacsare cāpi deyaḥ śvāse ca dustare |
eṣa sarvaviṣārttānāṃ sarvathaivopayujyate .
tathā takṣakamukhyānāmacpi sarpāṃkuśo gadaḥ ||
apāmārgasya vījāni śirīṣasya ca māṣakāṃ .
śvete dve kākamācīñ ca gavām mūtreṇa pīṣayet |
sarpireteṣu saṃsiddhaṃ viṣasaṃśamacnaṃ paraṃ .
amṛtaṃ nāma vikhyātam api sañjīvayet mṛtaṃ ||
candanāguruṇī kuṣṭhaṃ tagaraṃ tailaparṇṇikaṃ .
prapaucṇḍarīkan naladaṃ saralaṃ devadāru ca |
bhadraśriyaṃ yavaphalāṃ bhārgīnnīlīṃ sugandhikāṃ .
leyakaṃ padmakañ ca madhukaṃ sanakhaṃjaṭāṃ |
punnāgailelavālūni gairikaṃ dhyācmakaṃ tathā .
toyaṃ sarjarasaṃmāṃsīṃ śatapuṣpāṃ hareṇukāṃ |
tālīsapatraṃ kṣudrailāṃ priyaṅgū sakuṭaṃ nnaṭāṃ |c
tilapuṣpaṃ saśaileyam patraṃ kālānusārivāṃ |
kaṭutrikaṃ śītaśivaṃkāśmaryaṃ kaṭuroL(From folio 153v)hiṇīṃ .
somarājīmativiṣāṃ pṛthvīkāmindravāruṇīṃ |
uśīre dve varuṇakaṃ kustumvucryo nakhāni ca .
tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīṃ |
śvete haridre sthoṇeyaṃ lākṣāñ ca lavanāni ca |
kumudotpalacpadmāni puṣpañcāpi tathārjakaṃ .
campakāśokasumanā tilakaprasavāni ca |
pāṭalīśālmalīśelūśirīśāṇāntathaiva ca .
surasyāstṛṇaśūlyasya sinduvārasya yānic ca |
dhavāśva karṇṇayoś cāpi puṣpāni tiniśasya ca |
etat sambhṛtya sambhāraṃ sūkṣmaṃ cūrṇṇaṃ tu kārayet .
gopittamacdhusarpirbhiryuktaṃ śṛṅge nidhāpayet |
bhagnaskandhavivṛttākṣaṃ mṛtyor daṃṣṭrāntaraṃ gataṃ .
anenāgadamukhyena manuṣyaṃ punarānayet |
eṣognikalpaṃ durvāraṃ kruddhasyāmitactejasaḥ .
sarvanāgagaterhanyādapi vā vāsukerviṣaṃ |
mahāsugandho nāmnāyaṃ pañcāśītyaṅgasaṃbhṛtaḥ .
rājāgadācnāṃ sarveṣāṃ rājño haste bhavet sadā |
tenānuliptaś ca nṛpo bhavet sarvajanapriyaḥ |
bhrājiṣṇutāñ ca labhate śatrumadhyagato pi saḥ |
uṣṇavarjyo vidhiḥ kāryo viṣārttācnāṃ vijānatā .
tyaktvā kīṭāviṣaṃ taddhi śītenābhipravardhate |
divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodhamātapaṃ .
surāctilakulatthāṃś ca varjayīta viṣāturaḥ ||
prasannadoṣaṃ prakṛtisthadhātumannābhikāmaṃ samamūtraviddhaṃ .
prasannasarvendriyacittaceṣṭaṃ vaidyovagacchedaviṣaṃ manuṣyam c
iti || kalpe 6
(From folio 151v IMG_0019.jpg)
|| athāto mūṣikākalpaṃ vyāvyā vyākhyāsyāmaḥ ||c
pūrvamuktāḥ śukraviṣāḥ mūṣikā ye samāsataḥ
nāmalakṣaṇabhaiṣajyairaṣṭādaśa nivodhatāḥ ||
lālanaḥ putrakaḥ kṛṣṇavasiraścikkiras tathā .
cchucchundaro craṇaścaiva kaṣāyadaśano pi ca |
kuliṅgaś cājitaścaiva capalaḥ kapilas tathā .
kokilāruṇasaṃjñāś ca mackṛṣṇastathonduruḥ |
śvetaś ca mahatā sārdhakapilenākhunā tathā .
mūṣikaś ca kapotābhastathaivāṣṭādaśaḥ smṛtāḥ ||
śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśantic vā .
nakhadantādibhistasmiṃ gātre raktaṃ praduṣyati |
jāyate granthayaḥ śophāḥ karṇṇikā maṇḍalāni ca .
piṭackopacayāścogrāḥ visarpāḥ kiṭibhāni ca |
parvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ .
daurvalyamaruciḥ sādo vamathurlomaharṣaṇaṃ |
daṣṭarūpaṃ samācsoktametadvyāsamataḥ śṛṇu ||
lālāsrāvo lālanā cchardi hikkā ca jāyate |
taṇḍulīyakakalkaṃ tu lihyāt tactra samākṣikaṃ ||
putrakeṇāṃgasaṃsādaḥ pāṇḍuvalguś ca jāyate |
cīyate granthibhiś cāṃgaṃ śiśurmūṣikasaṃsthitaiḥ .
śirīśeṅgudipatraṃ tu lihyāt tatra samākṣickaṃ ||
kṛṣṇenāsṛk chardayati durdine tu viśeṣataḥ .
śirīṣapatre kuṣṭhailā pivet kiṃśukabhasmanā ||
vasirocṇānnavidveṣo jṛmbho romnāñ ca kuṣṭhatā .
pivedāragvadhādin tu vāntastatrāśu mānavaḥ ||L(From folio 152r)
cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā .
vāsantojālinī kvāthaiḥ sācramaṅkollajampivet |
cchucchundareṇa viṭchaṅgaḥ grīvāstambha vijṛmbhikāḥ .
yavanālārṣamīkṣāraṃ vṛhatyau
tatra samākṣikaṃ ||
nidrā kaṣāyadantena jāyate kārśyam eva ca |
lihyāt tatrac śirīṣasya madhunā sāramāṣakān ||
kuliṅgena rajaḥ śopho rājyaś cādamśamaṇḍale |
sahe sasinduvāre ca lichyāt tatra samākṣike ||
ajitena vamīmūrcchā hṛdgrahaḥ
rayuktāṃ mañjiṣṭhāṃ madhunā lihet ||
capalena bhavecchardiḥ mūrcchā ca saha tṛṣṇacyā |
sabhasmakāṣṭhā sajaṭāṃ kṣaudreṇa triphalaṃ pivet ||
kapilena vraṇaṃ kothaṃ jvaro graṃnthyudgamas tathā |
kṣaudrecṇa lihyācchvetātra śvetā vāpi punarṇṇavā ||
granthayaḥ kokilenoktāhaś ca dāruṇaḥ |
nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtaṃ ||
aruṇecnānilaḥ kruddho vātajāṃ kurute gadāṃ |
mahākṛṣṇena pittañ ca śvetenakapha eva ca .
mahatā kapilenāsṛk kapoctena catuṣṭayaṃ ||
bhavanti caiṣān daṃśeṣu granthimaṇḍalakarṇṇikā ||
piḍakopacayāś cāṅge śophāś ca bhṛṣadāruṇāḥ |
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśocbhitāḥ .
karañjāragvadhaṃ vyoṣa vṛhatyaṃśumatī sthirā |
nitkvāthya tasya kvāthasya caturthāṃśaḥ punarbhavet ||c
tṛvṛttilvāmṛtāvakra sarvagandhāgamṛttikā |
kapitthadāḍimatvak ca ślakṣṇapiṣṭāni dāpayet .
tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet ||c
pañcānāmaruṇādīnāṃ viṣametad vyapohati .
kākādanīkākamācī svarasveṣv athavā kṛtaṃ |
sirāś ca vyadhayet prācptāḥ kuryāt saṃśodhanāni ca |
kāryo mūṣikāṇām viṣeṣv ayaṃ||L(From folio 152v)
dagdhvā visrāvayeddaṃśaṃ pracchitaṃñ ca pralepayet .
śirīṣarajanīvakraṃ kuṃkumairamṛtāyuctaiḥ |
cchardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayor api |
viracane tṛvṛddantī triphalākalka iṣyate .
śiro virecaneckṣāraḥ śirīśasya phalāni vā |
kaṭutrikāḍhyaś ca hitā gomayaḥ svarasāñjane .
kapitthagomayarasau sakṣaudrau leha iṣyate |
taṇḍulīcyakamūleṣu sarpiḥ siddhaṃ pivennaraḥ .
āsphotamūlasiddham vā pañcakāpittam eva vā |
mūṣikāṇāṃ viṣaṃ prāyaḥ kucpyatyabhreṣu nirhṛtaṃ .
tatrāpyeṣa vidhaḥ kāryaḥ yaś ca dūṣīviṣāpahaḥ
sthirāṃmandarujāś cāpi karṇṇikāṃ pracchayed bhiṣak .
sarvasminneva tu viṣe vraṇavaccācaret kricyāṃ ||
śvaśṛgālavṛkavyāghratarakṣvāder viṣaṃ yadā .
śleṣmā praduṣṭā puṣṇāti saṃjñāṃ śrotro valāśritaḥ |
tadā prasracsta lāṃgūlahanuskandhobhilālimān .
avyaktavadhirondhaś ca sonyonyamabhidhāvati |
tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaratyasṛk ||
digdhaviddhasya liṅgena prāyacśaś cābhiliṅgitaḥ .
yena cāpi bhaved daṣṭas tasya ceṣṭārutannaraḥ |
vahuśaḥ pratikurvāṇaḥ kriyāhīno viśyati ||
daṃṣṭriṇā yena daṣṭas tu taṃdaṣṭo yadi paśyati |
apsu vā yadi vādarśeriṣṭaṃ tasya vinirdiśet .
yadi trasyatyadaṣṭo pi śabdasyarśanadarśanaiḥ |
jālatrāsaṃ tu taṃ vidyād daṣṭaṃctadapi kīrttitaṃ |
visrāvya daṃśaṃ taṃ daṣṭe sarpiṣā paridāhitaṃ |
pradihyādagadaiḥ sarpiḥ purāṇaṃ cāpi pāyayet |c
arkakṣīrayutañ cāpi śīghran dadyād virecanaṃ |
śvetāṃ punarṇṇavāñ cāsyai dadyād dhutturakāyutāṃ |
snāpayettaṃ nadītīre samantrair vā catuṣpathe |
vījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmvupūritaiḥ ||
alacrkādhipate yakṣa sārameyagaṇādhipa |
alarkajuṣṭam etan me nirviṣaṃ kuru mācirāt ||L svāhā ||
dadyāt saṃśodhanan tīkṣṇaṃ mavasyāṃntasya dehinaḥ |
aśuddhasya surūḍhe pi vraṇec kupyati tadviṣaṃ |
prasupto votthito vāpi svasthaḥ trasto na sidhyati .
jalatrāsī ca yo martyo daṣṭe yaś ca prakupyatīcti ||
kalpe 6 || o ||
(From folio 153v IMG_0020.jpg)
athātaḥ kīṭakalpaṃ vyāvyā vyākhyāsyāmaḥ ||
sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ |
vāyvagnyamvuprackṛtayaḥ kīṭās tu trividhāḥ smṛtāḥ |
sarvadoṣaprakṛtibhir yuktāś cāpyapare matāḥ |
kīṭās te pi sughorāste sarva eva caturvidhā |
uṇḍunābhastuṇḍikerī śṛṅgīśactakulimbhakāḥ |
ucciṭiṅgastyalpavācaḥ viciṭiṅgamasūrikāḥ |
āvarttakastathorabhraḥ śārikāmukhavaidaclau |
śatakurdo hi rājīva paruṣaścitraśīrṣakaḥ |
aṣṭādaśaite vāyavyāḥ kīṭāḥ vātaprakopanāḥ |
tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ ||
kaucṇḍinyaḥ kaṇabhaḥ svargo vāraṇīpatravṛścikaḥ |
vināsikā vrahmaṇīkā vindulo bhramaras tathā |
vāhyakaḥ picccaṭāḥ kumbhīvarcaḥ kīrorimedakaḥ |
padmakīṭo dundubhako maśakaḥ śatapādaL(From folio 154r)kaḥ |
pañcālakaḥ pākamasya kṛṣṇatuṇḍothagarbhabhī |
kīṭāḥ krimisarāvī ca yacś cānyaḥ śleṣmakaḥ smṛtaḥ |
ete hy agniprakṛtayaś caturviṃśatirīritāḥ |
tairbhavantīhadaṣṭānāṃ vegā pittanimittajāḥ |c
vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ |
śairyakaḥ pravalākaś ca bhaṭābhaḥ kiṭibhoṭajī |
sūcīmukhaḥ kṛṣṇagodhā kuṣṭaḥ kāṣāyavāsikaḥ |
trayodaśaicte saumyās tu kīṭāḥ śleṣmaprakopanāḥ |
tairbhavantīhadaṣṭānāṃ rogāḥ śleṣmanimittajāḥ |
tuṅganāso valabhikaḥctolakonāhanas tathā |
koṇṭāgīrīkrimikaro yaś ca maṇḍalapuṣpakaḥ |
tuṇḍavaktraḥ sarṣapaka sphoṭakaḥ śamvukaś ca yaḥ |
agnikīṭāś ca ghorā syu dvādaśaite tridocṣajāḥ |
tairbhavantiha daṣṭānāṃ vegajñānāni sarpavat |
piṭakopacayaḥ śophāḥ granthayo maṇḍalāni ca |
dacrdruś ca karṇṇikāś caiva visarpāḥ kiṭibhāni ca |
bhavanti daṃśaparyante dehe vāpi viṣākule |
ekajātīnatastūrdhvaṃ kīṭān bhedena vakṣyate |
sāmānyato daṣṭaliṅgaiḥ sādhyācsādhyakramena ca |
trikaṇṭakaḥ kunīcāpi hastikakṣyo parājitaḥ |
catvāra ete kaṇabhāḥ vyākhyātās tīvravecdanāḥ |
ebhir daṣṭeti gurutā gātrāṇām aṅgavedanā |
lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ |
pratisūryaḥ piṅgabhāso vahuvarṇṇo mahāśirāḥ |
tathā nirupacmaś cāpi paṇcagodherakāḥ smṛtāḥ |
tairbhavantīhadaṣṭānāṃ vegajñānāni sarpavat |
rujaś ca vividhākārā granthacyaś ca sudāruṇāḥ |
svetākṛṣṇākṛṣṇarājīraktāraktaiś ca maṇḍalaiḥ |
sarvasvetā sarṣacpikā ṣaḍetā gṛhagolikāḥ |
tābhir daṣṭadaṃśatodo hṛtpīḍā dāha eva ca |
daṃśaśophaś ca bhavati granthijanma ca dācruṇaṃḥ |
paruṣā kṛṣṇacitre ca kapilā pītikā tathā ||L(From folio 154v)
raktā svetāgnivarṇṇā ca śatapādyoṣṭadhā smṛtāḥ |
tābhir daṣṭe rujās tīvrā daṃśaśophaś ca dāruṇaḥ |
daṃśe ca piṭackotpattirmūrcchāṃ cāpi sudāruṇāḥ |
śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇoyamaprabhaḥ
kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ |
aṣṭācvete kīṭāsañjñā dardurāḥ parikīrttitāḥ |
tairdaṣṭaḥ kaṇḍusaṃyukto haritaṃ mūrchito vamet |
jalaukāḥ ṣadmamāckhyātāḥ salakṣaṇacikitsitāḥ |
ahikutthuḥ kutthukaścavṛttaśūkastathaiva ca ||
trayo viśvambharāḥ proktāḥ dāhajvararujāvahāḥ |
tai darṣṭamātre śvayathurādaṃcśe kaṇḍureva ca |
phenāgamotisāraś ca koṭhajanme ca dāruṇaṃ |
gamvāhikāsthūlaśīrṣā vrāhmaṇyaṅgulikā tacthā |
vivarṇṇā kapilā cāpiṣaṭproktās tu pipīlikāḥ
tābhir daṣṭe rujādāhaḥ | kaṇḍuśvayathureva ca |
viśeṣeṇa daṃśatyetāḥ netrayor netravallabhāḥ |
maṇḍalaḥ pārvataś caiva kṛcṣṇaḥ sāmudra eva ca |
maśako hastināmā ca maśakāḥ pañcakīrttitāḥ |
tairdaṣṭe roṣasaṃyuktāṃ śūnamādaṃśamacṇḍalaṃ |
vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaratyasṛk |
godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe |
bhrṛkuṭī koṭikaś caiva na sidhyantyekajātiṣu |
cṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret |
trividhānān tu śeṣāṇāṃ traividhyaṃ bhavati kriyā |
svedāṃ vahuprakācrāṃś ca yuñjyād anyatra mūrcchitāt |
viṣaghnañ ca vidhiṃ kuryāt saṃśodhanāni ca
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ |
sarpakotthodbhavāstīkṣṇā dicgdhadaṣṭaṃ viṣairhate |
kotthamadhye gavādīnāṃ saśakṛt kotthavarāḥ smṛtāḥ |
saptaviṃśatirevaite saṅkhyāyā parikīcrttitāḥ |
kṛṣṇa śyāvaḥ karvuro romaśaś ca gomūtrābhaḥ paruṣodakaś ca |
śvetoL(From folio 155r) rakto romaśīrṣāgradhūmaḥ sarvepyete mandaviṣāmatās tu |
ebhir daṣṭe vedanā vecthuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca |
śākhāviddhe vedanāścordhvameti daṃśasvedo mukhaśophaś ca tīvraḥ |
raktaṃ pītaṃ kacpilaṃ codaras tu dhūmro varṇṇas tatra yo madhyavīryāḥ |
jihvāśopho rasanasyopaghāto mūrchā cogrā madhyaviṣābhidaṣṭe |
śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥcśyāva śvetanīlodarau ca |
rakto vabhru pūrvavadekaparvā pūrvā cāpi parvaṇī dve ca yasya |
nānāvarṇṇā rūpataś cāpicghorāḥ jñeyā hyete vṛścikāḥ prāṇanāśāḥ |
ebhir daṣṭe viṣavegapravṛttiḥ sphotpattir jvaradāhau bhramaś ca |
khebhyaḥ kṛṣṇaṃ śoṇitaṃ ceti tīvraṃ tataḥ prāṇaicstyājyate kṣipram eva |
ugramadhyaviṣairdaṣṭāṃ ścikitset sarpadaṣṭavat |
daṃśamandaviṣāṇān tu cakratailena secayet |c
vidārigandhādi tailena sukhoṣṇenāthavā punaḥ |
kuryāc cotkārikā svedaṃ viṣaghnairupanāhanaiḥ |
ādaṃśaṃ sveditaṃ cūrṇṇaiṃḥ pracchitaṃ pratisārayet |
rajanī saindhacvavyoṣaśirīṣaphalapuṣpajaiḥ |
mātuluṃgāmlagomūtrapiṣṭañ ca surasāgrajaṃ |
lepe sukhoṣṇañ ca tathā gomacyaṃ hitamucyate ||
sarpiḥ kṣaudrayutaṃ pāne kṣīram vā vahuśarkaraṃ |
guḍodakaṃ vā suhitaṃ caturjātavāsitaṃ |
śikhi kukkuṭavarhāṇi saindhavaṃ tailam eva ca |
dhūpochanti prayuktoyaṃ śīghraṃ vṛścikajaṃ viṣaṃ |
kusuṃbhapuṣpaṃ rajanī niṣyā vā kṣaudrakastṛṇaṃ |
ebhirghṛtāktairdhūpastuc pāyudeśa prayojitaḥ ||
nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣaṃ |
lūtāviṣaṃ ghoratamaṃ durvijñeyatamañ ca yat |
duścikitsyatamañcāpi bhiṣagbhirmandavucddhibhiḥ |
saviṣaṃ nirviṣañcedam ity evaṃ saviśaṃkite |
viṣaghnamevagarttavyam avirodhi yadauṣadhaṃ |
agadānāṃc hi saṃyogo viṣaduṣṭasya yujyate |
nirviṣe mānave yuktogadaḥ saṃpadyate gadaḥ |
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ ||
ajñātvād viṣasadbhāvaṃc bhiṣagvyāpādayennaraṃ ||
yadvat prasūtena navāṃkureṇa na vyaktajāti pratibhāti vṛkṣaḥ |
tadvad durālakṣyatamaṃ hic tāsāṃ viṣaṃ rśarīre pravikīrṇṇamātraṃ |
īṣat sakaṇḍūpracalañcakoṭham avyaktavarṇṇaṃL(From folio 155v) prathamehani syāt |
anteṣu śūlaṃ parinimnamadhyamavyaktavarṇṇañ ca dine dvitīcye |
tryaheṇa taddarśayatīhadaṃśaṃ viṣaṃ caturthehani kopameti |
atodhikehni prakaroti janto viṣaprakopaprabhacvān vikārān |
ṣaṣṭhe dine viprasṛtan tu sarvān marmapradeśān bhṛśamāvṛṇoti |
tatsametyarthaparītagātraṃ vyāpādayet martyamati pravṛddhaṃ |
yāstīkṣṇacaṇḍogravicṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
atodhikenāpi nihanyuranyā yeṣāṃ viṣaṃ madhyamavīryamuktaṃ |c
yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti |
tasmāt prayatnaṃ bhiṣagatrakuryād ādaṃśapātād viṣaghātavegaiḥ |
viṣaṃn tu lālānakhamūtradaṃṣṭrācrajaḥ purīṣairatha cendriyeṇa |
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryamuktaṃ ||
koṭhaṃ sagaṇḍacsthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti |
coṣaś ca kaṇḍuś ca pulāyikāś ca dhūmāyanaṃ caiva nakhāgradaṃśe |
daṃśe tu mūtreṇa sakṛṣṇamadhyaṃ | saraktaparyacntamavaihi dīrṇṇaṃ |
daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇṇaṃ | jānīṣvadaṃśaṃ sthiramaṇḍalañ ca |
rajaḥ purīṣendriyajañcac viddhi sphoṭaṃ prapakvāmalapīlupāṇḍuṃ |
etāvadetat samudāhṛtaṃ te vakṣyāmi lūtā prabhavaṃ pramānaṃ |
sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi viśeṣacṇañ ca ||
viśvāmitro nṛpavaraḥ kadācidṛṣisattamaṃ
vaśiṣṭhaṃ kopayāmāsa gatvā śramapadaṃkila |
kupitasyacmunestasya lalāṭāt svedavindavaḥ |
niyeturdarśanādeva ravestatsamarvarcasaḥ |
late tṛṇe maharṣiṇā veśvarthe sambhṛtepi caḥ |
apakārāya varttante nṛpaśāsacnavāhane |
yasmāḥ lūtaṃ tṛṇaṃ prāptāt muneste svedavindavaḥ |
tasmāllūtā vibhāvyante saṃkhyayā tāś ca ṣoḍaśaḥ |c
kṛcchrasādhyās tathā sādhyā lūtās tu dvividhāḥ smṛtāḥ |
tāsāmaṣṭau kṛcchrasādhyā vakṣyāstāvanta eva tu ||
trimaṇḍala tathā svetā kapilā pītikā tathā |
malamūctraviṣe raktā kasanā cāṣṭamī smṛtāḥ ||
tābhir daṣṭe śiroduḥkhamādaṃśe kaṇḍureva ca |
bhavanti ca viśeṣeṇacgadāḥ śleṣmikavātikāḥ |
sauvarṇṇikā lājavarṇṇā jālinyeṇīpadī tathā |
kṛL(From folio 156r)ṣṇāgnimukhyau kākāṇḍā mālāguṇyaṣṭamī smṛtāḥ |
tābhir daṣṭe daṃśakothaḥ pravṛttiḥc kṣatajasya ca |
jvaro dāhotisāraś ca gadāḥ syuś ca tridoṣajāḥ |
piṭakā vividhākārā maṇḍalāni mahānti ca ||
śocphā mahānto mṛduvo raktāḥ śyāvāścalās tathā |
sāmānyaṃ sarvalūtām etadādaṃśalakṣaṇaṃ |
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitaṃ |
trimaṇḍalāyā vahalaṃ daṃcśaḥ kṛṣṇaṃ kṣaratyasṛk |
vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ |
tatrārkamūlaṃ rajanī nākulī pṛśnipacrṇṇikā ||
nastaḥ karmaṇi śasyante pādābhyaṅgāñjaneṣu ca |
śvetāyāḥ piḍakādaṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchā jvaravatī visarpakledarukkarīc
tatra candanarāsnailahareṇunalavañjulāḥ |
kuṣṭha lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ |
ādaṃśe piṭakāstācmrā sthirā kapilayā bhavet |
śiraso gauravaṃ dāho bhavejjantoś ca netrayoḥ
padmapadmakakuṣṭhailakarañjakakubhatvacaḥ |
sthirākampiṇyapāmārgadūrvāvrāhmyauc viṣāpahāḥ |
ādaṃśe piṭakā pītā pītayā jāyate sthirā |
tathā cchardijvaraḥ śūlo rakte syātāñ ca locacne |
tatreṣṭhāḥ kakubhośīramuñjāvalvajavañjalāḥ |
kuśakāśavaṃśakiṇihī śirīṣakakubhatvacaḥ |
raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapā iva |
cyate tāluśoṣaś ca dāhaścalaviṣānvite |
tatra priyaṃguhrīverakuṣṭhalāmajjakāni vā |
agadaḥ śatapucṣpā ca sapippalavaṭāṅkurāḥ |
pūtimūtraviṣādaṃśo visarpīkṛṣṇaśoṇitaḥ |
kāsaśvāsavamīmūrcchā jvaradāhasamanvitaḥ |
manaḥ śilālamadhukakuṣṭhacpadmakacandanaiḥ |
lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ |
daṃśaḥ sapāṇḍupiṭako dāha kledasamanvictaḥ |
raktayā raktaparyanto vijñeyaścoṣasaṃyutaḥ |
cikitsā tatra hrīveracandanośīrapadmakaiḥ |
karttavyārjunaśelubhyāṃ tvagbhirāmrāntakasya ca |
picchilaṃckasanādaṃśārudhiraṃ śītalaṃ sret |
śvāsakāsau ca tantroktaṃ raktalūtā cikitsitaṃ |
sarveṣām eva yuñjīcta viśe śleṣmātakatvacaṃ |
dhīraḥ sarvavikāreṣu tathā cākṣīvapippalaṃ |
kṛL(From folio 156v)cchrasādhyaviṣā hy aṣṭau śūtāḥ proktā yathāgamaṃ |
avāryaviṣavīryāṇāṃ lakṣaṇācni nivodha me |
dhyātaḥ sauparṇṇikādaṃśaḥ saphenomatsyagandhikaḥ |
kāsaśvāso jvarastṛṣṇā mūrcchā cātra sudāruṇāḥ |
dhyāmaḥ pūti sravedraktam ādāṃśelājavarṇṇayā |
dāho mūrcchātisārau ca śiroduḥkha ca jāyate |
ghorodaṃśaś ca jālinyā rājimāṇavadīryate |
stambhaḥ śvāsastamocvuddhistāluśoṣaś ca tatkṛtaḥ |
eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ
tṛṣṇā mūrcchā jvaracchardiḥ śvāsakāsasamacnvitaḥ |
kṛṣṇayākṛṣṇaparyanto nimnamadhyoticoṣavān |
pāṇḍumūrcchāvamīdāhaḥ śvāsakāsasamanvitaḥ |
daṃśognimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ |
coṣackaṇḍūromaharṣo dāhajvaranipīḍataḥ |
daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ |
hikkā kāsastṛṣāmūrcchācnidrāhṛdrogapīḍitaḥ |
rakto daṃśo dhūmagandhirmālāguṇyātivedanaḥ |
vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ |
asādhyānāmapibhiṣakdrayuñjīta cikitsitaṃ |c|
doṣocchrāyo viśeṣeṇa cchedakarmavivarjitaṃ |
sādhyābhirathalūtābhir daṣṭamātrasya dehinaḥ |
vṛddhipatreṇa mactimāṃ samyagādaṃśamuddharet |
jamvoṣṭhena sutaptena dahedākaravāraṇāt |
madhusaindhacvasaṃyuktairagardai lepayet tataḥ |
kṣīriṇāṃ tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ |c
kiṇvaguggulagodantapārāvatamalair api |
viṣavṛddhikarañcānnaṃ hitvā saṃbhojanaṃ hitaṃ |
viṣebhyaḥ khalusarvebhyaḥc karṇṇikāmarujāṃ sthirāṃ |
pracchayitvā madhuyutaiḥ śodhanīyair upācaret |
sadāhapākānyannena cikitsed dṛṣṭavā bhiṣak |
saptaṣaṣṭhasya kīṭānāṃ śatasyaitad vibhāgacśaḥ |
daṣṭalakṣaṇamākhyātaṃ cikitsāñcāpyataḥ paraṃ |
saviṃśamadhyāyaśatam etaduktaṃ vibhāgaśaḥ |
ihoddiṣṭācnanirdiṣṭānarthā vakṣyāmi cottare ||
śāstraṃ śāstrasamutpattiṃ vyādhikāryavālāvalaṃ
trabhūtaṃ samāsena ślokasthānaṃ pracakṣate ||
doṣāhārāpacāraiś ca sāgantuvyācdhilakṣaṇaṃ |
avasthālakṣaṇañcaiva nidānaṃ sthānamucyate ||
sambhavaś caiva dehasya dhāturindriyamarmasu |
sirācdīnāñ ca sarveṣāṃ śārīre kathitam mayā |
yathā sthānopadiṣṭānāṃ viditānāñ ca lakṣaṇaiḥ |L
vyādhīnā sādhanaṃ śāstre cikitsitam iti smṛtāḥ ||
sthāvare jaṅgame caiva viśe hitavikaclpanaṃ |
sādhanaṃ caiva kārtsnye kalpasthānaṃ taducyate ||
sāhasro vistaraḥ pūrvaṃ prajāpatimukhodbhavaḥ |
saviṃśadadhyāyacśataṃ mayā vatsaprakīrttitaṃ ||
sanātanatvāt vedānām akṣaratvāt tathaiva ca |
dṛṣṭādṛṣṭaphalatvāccac hitatvāc cāpi dehināṃ |
vāksamūhārthavistārāt pūjitatvāc ca dehiṣu |
cikitsitāct puṇyatamaṃ na kiñcidapi suśrutaḥ |
ṛṣer indraprabhāvasya tasmād amṛtajanmanaḥ |
dhārayitvedam amalaṃ matam paramasammactaṃ |
uktācārasamācāraḥ pratyeceha ca nandati |
śeṣāṇām api tantrāṇāṃ yuktijñalokavāndhavaḥ |
yat kiṃcid āvādhakaran tad yasmāc chalpasañjñitaṃ |
vyāptāny aṅgāny atas tecna śalyajñānena sūriṇā |
ataś cāsya viśeṣeṇa gatir na pratiṣidhyate |
yathā svaviṣayasthasya rājño valavato gatiḥ |c
upadravānāṃ nirdeśo nidānaṃ vyañjanāni ca |
jvarādīnāñ cikitsārtham uttaran tantram ucyate ||
bhavati cātra ||
idan tu yaḥ pañcasu sanniveśitaṃ | saviṃśadadhyāyaśataṃc sahottaraṃ |
paṭhet sarājño rhati vaidyapūjitaḥ kriyām prayoktuṃ bhiṣag āgatakramaḥ ||
annarakṣāsthācvaraviṣaṃ jaṅgamañ ca viṣaṃ tathā |
sarpadaṣṭaviṣājñanaṃ sarpadaṣṭacikitsitaṃ ||
ṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ ||
sauśrute śalyatantre kalpasthānaṃc samāptaḥ || ❈ ||